imaṃ ca
Page of edition: 163
dadʰnā ca trijātakāvacūrṇitena surabʰiśītalābʰyāṃ ca kālaśeyakāñjikābʰyāṃ śeṣam annam abʰojayat \ imaṃ+ ca
Page of edition: 163
dadʰnā ca tri-jātaka-avacūrṇitena surabʰi-śītalābʰyāṃ+ ca kālaśeya-kāñjikābʰyāṃ+ śeṣam annam abʰojayat \
tām apy asau priyasakʰīm ivopācarat \ tām apy+ asau priya-sakʰīm ivā_upācarat \
Sentence: 41
patiṃ ca daivatam iva muktatandrā paryacarat \ patiṃ+ ca daivatam iva mukta-tandrā paryacarat \
Sentence: 42
gr̥hakāryāṇi ca ahīnam anvatiṣṭʰat \ gr̥ha-kāryāṇi ca a-hīnam anvatiṣṭʰat \
Sentence: 43
parijanaṃ ca dākṣiṇyanidʰir ātmādʰīnam akarot \ parijanaṃ+ ca dākṣiṇya-nidʰir+ ātma-adʰīnam akarot \
Sentence: 44
tadguṇavaśīkr̥taś ca bʰartā sarvam eva kuṭumbaṃ tadāyattam eva kr̥tvā tadekādʰīnajīvitaśarīras trivargaṃ nirviveśa \ tad-guṇa-vaśīkr̥taś+ ca bʰartā sarvam eva kuṭumbaṃ+ tad-āyattam eva kr̥tvā tad-eka-adʰīna-jīvita-śarīras+ tri-vargaṃ+ nirviveśa \
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.