TITUS
Hitopadesa: Part No. 15

Paragraph: 4 


Page of edition: 159
Sentence: 1 
   punar anuyukto gominīvr̥ttāntam ākʰyātavān - "asti draviḍeṣu kāñcī nāma nagarī \
   
punar+ anuyukto+ gominī-vr̥ttāntam ākʰyātavān - "asti draviḍeṣu kāñcī nāma nagarī \

Sentence: 2 
   tasyām anekakoṭisāraḥ śreṣṭʰiputraḥ śaktikumāro nāmāsīt \
   
tasyām an-eka-koṭi-sāraḥ śreṣṭʰi-putraḥ śakti-kumāro+ nāma_āsīt \

Sentence: 3 
   so ʼṣṭādaśavarṣadeśī yaś cintām āpede - "nāsty adārāṇām ananuguṇadārāṇāṃ vā sukʰaṃ nāma \
   
so+ +aṣṭādaśa-varṣa-deśī yaś+ cintām āpede - "na_asty+ a-dārāṇām an-anuguṇa-dārāṇāṃ+ vā sukʰaṃ+ nāma \

Sentence: 4 
   tat katʰaṃ nu guṇavad vindeyaṃ kalatram" iti \
   
tat katʰaṃ+ nu guṇavad+ vindeyaṃ+ kalatram" iti \

Sentence: 5 
   atʰa parapratyayāhr̥teṣu dāreṣu yādr̥ccʰikīṃ sampattim anabʰisamīkṣya kārtāntiko nāma bʰūtvā vastrāntapinaddʰaśāliprastʰo bʰuvaṃ babʰrāma \
   
atʰa para-pratyaya-āhr̥teṣu dāreṣu yādr̥ccʰikīṃ+ sampattim an-abʰisamīkṣya kārtāntiko+ nāma bʰūtvā vastra-anta-pinaddʰa-śāli-prastʰo+ bʰuvaṃ+ babʰrāma \

Sentence: 6 
   "lakṣaṇajño ʼyam" ity amuṣmai kanyāḥ kanyāvantaḥ pradarśayāṃ babʰūvuḥ \
   
"lakṣaṇa-jño+ +ayam" ity+ amuṣmai kanyāḥ kanyāvantaḥ pradarśayāṃ+ babʰūvuḥ \

Sentence: 7 
   yāṃ kāñcil lakṣaṇavatīṃ savarṇāṃ kanyāṃ dr̥ṣṭvā sa kila sma bravīti - "bʰadre śaknoṣi kim anena śāliprastʰena guṇavad annam asmān abʰyavahārayitum" iti \
   
yāṃ+ kāñ=cil+ lakṣaṇavatīṃ+ sa-varṇāṃ+ kanyāṃ+ dr̥ṣṭvā sa+ kila sma bravīti - "bʰadre śaknoṣi kim anena śāli-prastʰena guṇavad+ annam asmān abʰyavahārayitum" iti \

Sentence: 8 
   sa hasitāvadʰūto gr̥hād gr̥haṃ praviśyābʰramat \
   
sa+ hasita-avadʰūto+ gr̥hād+ gr̥haṃ+ praviśya_abʰramat \

Sentence: 9 
   ekadā tu śibiṣu kāverītīrapattane saha pitr̥bʰyām avasitamaharddʰim avaśīrṇabʰavanasārāṃ dʰātryā pradarśyamānāṃ kāñcana viralabʰūṣaṇāṃ kumārīṃ dadarśa \
   
ekadā tu śibiṣu kāverī-tīra-pattane saha pitr̥bʰyām avasita-mahā-r̥ddʰim avaśīrṇa-bʰavana-sārāṃ+ dʰātryā pradarśyamānāṃ+ kāñ=cana virala-bʰūṣaṇāṃ+ kumārīṃ+ dadarśa \

Sentence: 10 
   asyāṃ samsaktacakṣuś cātarkayat - "asyāḥ kʰalu kanyakāyāḥ sarvae evāvayavā nātistʰūlā nātikr̥śā nātihrasvā nātidīrgʰā na vikaṭā mr̥jāvantaś ca \
   
asyāṃ+ samsakta-cakṣuś+ ca_atarkayat - "asyāḥ kʰalu kanyakāyāḥ sarvae+ eva_avayavā+ na_ati-stʰūlā+ na_ati-kr̥śā+ na_ati-hrasvā+ na_ati-dīrgʰā+ na vikaṭā+ mr̥jāvantaś+ ca \

Sentence: 11 
   raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekʰālāñcʰ itau karau samagulpʰasandʰī māmsalāv aśirālau cāṅgʰrī jaṅgʰe cānu pūrvavr̥tte pīvarorugraste iva durupalakṣye jānunī sakr̥dvibʰaktaś caturasraḥ Page of edition: 160 kakundaravibʰāgaśobʰī ratʰāṅgākārasamstʰitaś ca nitambabʰāgaḥ tanutaram īṣannimnaṃ gambʰīraṃ nābʰimaṇḍalaṃ valitrayeṇa cālaṃkr̥tam udaram urobʰāgavyāpināv unmagnacūcukau viśālārambʰaśobʰinau payodʰarau dʰanadʰānyaputrabʰūyastvacihnalekʰālāñcʰitatale snigdʰodagrakomalanakʰamaṇī r̥jvanupūrvavr̥ttatāmrāṅgulīsamnatāmsadeśe saukumāryavatyau nimagnaparvasandʰī ca bāhulate tanvī kambuvr̥ttabandʰurā ca kandʰarā vr̥ttamadʰyavibʰaktarāgādʰaram asaṅkṣiptacārucibukam āpūrṇakaṭʰinagaṇḍamaṇḍalam asaṅgatānuvakranīlasnigdʰabʰrūlatam anatiprauḍʰatilakusumasadr̥śanāsikam asitadʰavalaraktatribʰāgabʰāsuramadʰurādʰīra sañcāramantʰarāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅktidviguṇakuṇḍalita mlānanālīkanālalalitalambaśravaṇapāśayugalam ānanakamalam anatibʰaṅguro bahulaḥ paryante ʼpy akapilarucir āyāmavān ekaikanisargasamasnigdʰanīlo gandʰagrāhī ca mūrdʰajakalāpaḥ \
   
rakta-tala-aṅgulī yava-matsya-kamala-kalaśa-ādy-an-eka-puṇya-lekʰā-lāñcʰ itau karau sama-gulpʰa-sandʰī māmsalāv+ a-śirālau ca_aṅgʰrī jaṅgʰe ca_anu pūrva-vr̥tte pīvara-ūru-graste iva dur-upalakṣye jānunī sakr̥d-vibʰaktaś+ catur-asraḥ Page of edition: 160 kakundara-vibʰāga-śobʰī ratʰa-aṅga-ākāra-samstʰitaś ca nitamba-bʰāgaḥ tanu-taram īṣan-nimnaṃ gambʰīraṃ nābʰi-maṇḍalaṃ vali-trayeṇa ca_alaṃ-kr̥tam udaram uro-bʰāga-vyāpināv unmagna-cūcukau viśāla-ārambʰa-śobʰinau payo-dʰarau dʰana-dʰānya-putra-bʰūyastva-cihna-lekʰā-lāñcʰita-tale snigdʰa-udagra-komala-nakʰa-maṇī r̥jv-anupūrva-vr̥tta-tāmra-aṅgulī-samnata-amsa-deśe saukumāryavatyau nimagna-parva-sandʰī ca bāhu-late tanvī kambu-vr̥tta-bandʰurā ca kandʰarā vr̥tta-madʰya-vibʰakta-rāga-adʰaram a-saṅkṣipta-cāru-cibukam āpūrṇa-kaṭʰina-gaṇḍa-maṇḍalam a-saṅgata-anuvakra-nīla-snigdʰa-bʰrū-latam an-ati-prauḍʰa-tila-kusuma-sadr̥śa-nāsikam asita-dʰavala-rakta-tri-bʰāga-bʰāsura-madʰura-adʰīra- sañcāra-mantʰara-āyata-īkṣaṇam indu-śakala-sundara-lalāṭam indra-nīla-śilā-ākāra-ramya-alaka-paṅkti-dvi-guṇa-kuṇḍalita- mlāna-nālīka-nāla-lalita-lamba-śravaṇa-pāśa-yugalam ānana-kamalam an-ati-bʰaṅguro bahulaḥ paryante ʼpy a-kapila-rucir āyāma-vān eka-eka-nisarga-sama-snigdʰa-nīlo gandʰa-grāhī ca mūrdʰaja-kalāpaḥ \

Sentence: 12 
   seyam ākr̥tir na vyabʰicarati śīlam \
   
sā_iyam ākr̥tir+ na vyabʰicarati śīlam \

Sentence: 13 
    Page of edition: 161 āsajjati ca me hr̥dayam asyām eva \
   
Page of edition: 161 āsajjati ca me hr̥dayam asyām eva \

Sentence: 14 
   tat parīkṣyainām udvaheyam \
   
tat parīkṣya_enām udvaheyam \

Sentence: 15 
   avimr̥śyakāriṇā hi niyatam anekāḥ patanty anuśayaparamparāḥ" iti snigdʰadr̥ṣṭir ācaṣṭa - "bʰadre kaccid asti kauśalaṃ śāliprastʰenānena sampannam āhāram asmān abʰyavahārayitum" iti \
   
a-vimr̥śya-kāriṇā hi niyatam an-ekāḥ patanty+ anuśaya-paramparāḥ" iti snigdʰa-dr̥ṣṭir+ ācaṣṭa - "bʰadre kac=cid+ asti kauśalaṃ+ śāli-prastʰena_anena sampannam āhāram asmān abʰyavahārayitum" iti \

Sentence: 16 
   tatas tayā vr̥ddʰadāsī sākūtam ālokitā \
   
tatas+ tayā vr̥ddʰa-dāsī sa-ākūtam ālokitā \

Sentence: 17 
   tasya hastāt prastʰamātraṃ dʰānyam ādāya kvacid alindoddeśe susiktasammr̥ṣṭe dattapādaśaucam upāveśayat \
   
tasya hastāt prastʰa-mātraṃ+ dʰānyam ādāya kva=cid+ alinda-uddeśe su-sikta-sammr̥ṣṭe datta-pāda-śaucam upāveśayat \

Sentence: 18 
   sā kanyā tān gandʰaśālīn saṅkṣudya mātrayā viśoṣyātape muhur muhuḥ parivartya stʰirasamāyāṃ bʰūmau nālīpr̥ṣṭʰena mr̥dumr̥du gʰaṭṭayantī tuṣair akʰaṇḍais taṇḍulān pr̥tʰak cakāra \
   
sā kanyā tān gandʰa-śālīn saṅkṣudya mātrayā viśoṣya_ātape muhur+ muhuḥ parivartya stʰira-samāyāṃ+ bʰūmau nālī-pr̥ṣṭʰena mr̥du-mr̥du gʰaṭṭayantī tuṣair+ a-kʰaṇḍais+ taṇḍulān pr̥tʰak cakāra \

Sentence: 19 
   jagāda ca dʰātrīm - "mātaḥ ebʰis tuṣair artʰino bʰūṣaṇamr̥jākriyākṣamaiḥ svarṇakārāḥ \
   
jagāda ca dʰātrīm - "mātaḥ ebʰis+ tuṣair+ artʰino+ bʰūṣaṇa-mr̥jā-kriyā-kṣamaiḥ svarṇa-kārāḥ \

Sentence: 20 
   tebʰya imān datvā labdʰābʰiḥ kākiṇībʰiḥ stʰiratarāṇy anatyārdrāṇi nātiśuṣkāṇi kāṣṭʰāni mitaṃpacāṃ stʰālīm ubʰe śarāve cāhara" iti \
   
tebʰya+ imān datvā labdʰābʰiḥ kākiṇībʰiḥ stʰira-tarāṇy+ an-aty-ārdrāṇi na_ati-śuṣkāṇi kāṣṭʰāni mitaṃ-pacāṃ+ stʰālīm ubʰe śarāve ca_āhara" iti \

Sentence: 21 
   tatʰākr̥te tayā tāms taṇḍulān anatinimnottānavistīrṇakukṣau kakubʰolūkʰale lohapatraveṣṭitamukʰena samaśarīreṇa vibʰāvyamānamadʰyatānavena Page of edition: 162 vyāyatena guruṇā kʰādireṇa musalena caturalalitotkṣepaṇāvakṣepaṇāyāsitabʰujam asakr̥daṅgulībʰir uddʰr̥tyoddʰr̥tyāvahatya śūrpaśodʰitakaṇakiṃ śārukāms taṇḍulān asakr̥d adbʰiḥ prakṣālya kvatʰitapañcaguṇe jale dattacullīpūjā prākṣipat \
   
tatʰā-kr̥te tayā tāms+ taṇḍulān an-ati-nimna-uttāna-vistīrṇa-kukṣau kakubʰa-ulūkʰale loha-patra-veṣṭita-mukʰena sama-śarīreṇa vibʰāvyamāna-madʰya-tānavena Page of edition: 162 vyāyatena guruṇā kʰādireṇa musalena catura-lalita-utkṣepaṇa-avakṣepaṇa-āyāsita-bʰujam a-sakr̥d-aṅgulībʰir uddʰr̥tyoddʰr̥tya_avahatya śūrpa-śodʰita-kaṇa-kiṃ śārukāms taṇḍulān a-sakr̥d adbʰiḥ prakṣālya kvatʰita-pañca-guṇe jale datta-cullī-pūjā prākṣipat \

Sentence: 22 
   praślatʰāvayaveṣu praspʰuratsu taṇḍuleṣu mukulāvastʰām ativartamāneṣu saṅkṣipyānalam upahitamukʰapidʰānayā stʰālyānnamaṇḍam agālayat \
   
praślatʰa-avayaveṣu praspʰuratsu taṇḍuleṣu mukula-avastʰām ati-vartamāneṣu saṅkṣipya_analam upahita-mukʰa-pidʰānayā stʰālyā_anna-maṇḍam agālayat \

Sentence: 23 
   darvyā cāvagʰaṭṭya mātrayā parivartya samapakveṣu siktʰeṣu tāṃ stʰālīm adʰomukʰīm avātiṣṭʰipat \
   
darvyā ca_avagʰaṭṭya mātrayā parivartya sama-pakveṣu siktʰeṣu tāṃ+ stʰālīm adʰo-mukʰīm avātiṣṭʰipat \

Sentence: 24 
   indʰanāny antaḥsārāṇy ambʰasā samabʰyukṣya praśamitāgnīni kr̥ṣṇāṅgārīkr̥tya tadartʰibʰyaḥ prāhiṇot - "ebʰir labdʰāḥ kākiṇīr datvā śākaṃ gʰr̥taṃ dadʰi tailam āmalakaṃ ciñcāpʰalaṃ ca yatʰālābʰam ānaya" iti \
   
indʰanāny+ antaḥ-sārāṇy+ ambʰasā samabʰyukṣya praśamita-agnīni kr̥ṣṇa-aṅgārīkr̥tya tad-artʰibʰyaḥ prāhiṇot - "ebʰir+ labdʰāḥ kākiṇīr+ datvā śākaṃ+ gʰr̥taṃ+ dadʰi tailam āmalakaṃ+ ciñcā-pʰalaṃ+ ca yatʰā-lābʰam ānaya" iti \

Sentence: 25 
   tatʰānuṣṭʰite ca tayā dvitrān upadamśān upapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam atimr̥dunā tālavr̥ntānilena śītalīkr̥tya salavaṇasambʰāraṃ dattāṅgāradʰūpavāsaṃ ca sampādya tad apy āmalakaṃ ślakṣṇapiṣṭam utpalagandʰi kr̥tvā dʰātrīmukʰena snā nāya tam acodayat \
   
tatʰā_anuṣṭʰite ca tayā dvi-trān upa-damśān upapādya tad-anna-maṇḍam ārdra-vālukā-upahita-nava-śarāva-gatam ati-mr̥dunā tāla-vr̥nta-anilena śītalīkr̥tya sa-lavaṇa-sambʰāraṃ+ datta-aṅgāra-dʰūpa-vāsaṃ+ ca sampādya tad+ apy+ āmalakaṃ+ ślakṣṇa-piṣṭam utpala-gandʰi kr̥tvā dʰātrī-mukʰena snā nāya tam acodayat \

Sentence: 26 
   tayā ca snānaśuddʰayā dattatailāmalakaḥ krameṇa sasnau \
   
tayā ca snāna-śuddʰayā datta-taila-āmalakaḥ krameṇa sasnau \

Sentence: 27 
   snātaḥ siktamr̥ṣṭe kuṭṭime pʰalakam āruhya pāṇḍuharitasya tribʰāgaśeṣalūnasyāṅgaṇakadalīpalāśasyopari śarāvadvayaṃ dattam ārdram abʰimr̥śann atiṣṭʰat \
   
snātaḥ sikta-mr̥ṣṭe kuṭṭime pʰalakam āruhya pāṇḍu-haritasya tri-bʰāga-śeṣa-lūnasya_aṅgaṇa-kadalī-palāśasyā_upari śarāva-dvayaṃ+ dattam ārdram abʰimr̥śann+ atiṣṭʰat \

Sentence: 28 
   sā tu tāṃ peyām evāgre samupāharat \
   
sā tu tāṃ+ peyām eva_agre samupāharat \

Sentence: 29 
   pītvā cāpanatādʰvaklamaḥ prahr̥ṣṭaḥ praklinnasakalagātraḥ stʰito ʼbʰūt \
   
pītvā ca_apanata-adʰva-klamaḥ prahr̥ṣṭaḥ praklinna-sakala-gātraḥ stʰito+ +abʰūt \

Sentence: 30 
   tatas tasya śālyodanasya darvīdvayaṃ datvā sarpirmā trāṃ sūpam upadamśaṃ copajahāra \
   
tatas+ tasya śāly-odanasya darvī-dvayaṃ+ datvā sarpir-mā trāṃ+ sūpam upa-damśaṃ+ cā_upajahāra \

Sentence: 31 
   imaṃ ca Page of edition: 163 dadʰnā ca trijātakāvacūrṇitena surabʰiśītalābʰyāṃ ca kālaśeyakāñjikābʰyāṃ śeṣam annam abʰojayat \
   
imaṃ+ ca Page of edition: 163 dadʰnā ca tri-jātaka-avacūrṇitena surabʰi-śītalābʰyāṃ+ ca kālaśeya-kāñjikābʰyāṃ+ śeṣam annam abʰojayat \

Sentence: 32 
   saśeṣae evāndʰasy asāv atr̥pyat \
   
sa-śeṣae+ eva_andʰasy+ asāv+ atr̥pyat \

Sentence: 33 
   ayācata ca pānīyam \
   
ayācata ca pānīyam \

Sentence: 34 
   atʰa navabʰr̥ṅgārasambʰr̥tam agurudʰūpadʰūpitam abʰinavapāṭalīkusumavāsitam utpʰullotpalagratʰitasaurabʰaṃ vāri nālīdʰārātmanā pātayāṃ babʰūva \
   
atʰa nava-bʰr̥ṅgāra-sambʰr̥tam aguru-dʰūpa-dʰūpitam abʰinava-pāṭalī-kusuma-vāsitam utpʰulla-utpala-gratʰita-saurabʰaṃ+ vāri nālī-dʰārā-ātmanā pātayāṃ+ babʰūva \

Sentence: 35 
   so ʼpi mukʰopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dʰārāravābʰinanditaśravaṇaḥ sparśasukʰodbʰinnaromāñcakarkaśakapolaḥ parimalapravālotpīḍapʰullagʰrāṇarandʰro mādʰuryaprakarṣāvarjitarasanendriyas tad accʰaṃ pānīyam ākaṇṭʰaṃ papau \
   
so+ +api mukʰa-upahita-śarāveṇa hima-śiśira-kaṇa-karālita-aruṇāyamāna-akṣi-pakṣmā dʰārā-rava-abʰinandita-śravaṇaḥ sparśa-sukʰa-udbʰinna-romāñca-karkaśa-kapolaḥ parimala-pravāla-utpīḍa-pʰulla-gʰrāṇa-randʰro+ mādʰurya-prakarṣa-āvarjita-rasanā-indriyas tad accʰaṃ pānīyam ā-kaṇṭʰaṃ papau \

Sentence: 36 
   śiraḥkampasaṃjñāvāritā ca punar aparakarakeṇācamanam adatta kanyā \
   
śiraḥ-kampa-saṃjñā-vāritā ca punar+ apara-karakeṇa_ācamanam adatta kanyā \

Sentence: 37 
   vr̥ddʰayā tu taduccʰiṣṭam apohya haritagomayopalipte kuṭṭime svam evottarīyakarpaṭaṃ vyavadʰāya kṣaṇam aśeta \
   
vr̥ddʰayā tu tad-uccʰiṣṭam apohya harita-gomaya-upalipte kuṭṭime svam evā_uttarīya-karpaṭaṃ+ vyavadʰāya kṣaṇam aśeta \

Sentence: 38 
   parituṣṭaś ca vidʰivad upayamya kanyāṃ ninye \
   
parituṣṭaś+ ca vidʰivad+ upayamya kanyāṃ+ ninye \

Sentence: 39 
   nītvaitadanapekṣaḥ kāmapi gaṇikām avarodʰam akarot \
   
nītvā_etad-an-apekṣaḥ kām=api gaṇikām avarodʰam akarot \

Sentence: 40 
   tām apy asau priyasakʰīm ivopācarat \
   
tām apy+ asau priya-sakʰīm ivā_upācarat \

Sentence: 41 
   patiṃ ca daivatam iva muktatandrā paryacarat \
   
patiṃ+ ca daivatam iva mukta-tandrā paryacarat \

Sentence: 42 
   gr̥hakāryāṇi ca ahīnam anvatiṣṭʰat \
   
gr̥ha-kāryāṇi ca a-hīnam anvatiṣṭʰat \

Sentence: 43 
   parijanaṃ ca dākṣiṇyanidʰir ātmādʰīnam akarot \
   
parijanaṃ+ ca dākṣiṇya-nidʰir+ ātma-adʰīnam akarot \

Sentence: 44 
   tadguṇavaśīkr̥taś ca bʰartā sarvam eva kuṭumbaṃ tadāyattam eva kr̥tvā tadekādʰīnajīvitaśarīras trivargaṃ nirviveśa \
   
tad-guṇa-vaśīkr̥taś+ ca bʰartā sarvam eva kuṭumbaṃ+ tad-āyattam eva kr̥tvā tad-eka-adʰīna-jīvita-śarīras+ tri-vargaṃ+ nirviveśa \

Sentence: 45 
   tad bravīmi - "gr̥hiṇaḥ priyahitāya dāraguṇāḥ" iti \\
   
tad+ bravīmi - "gr̥hiṇaḥ priya-hitāya dāra-guṇāḥ" iti \\




Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.