TITUS
Hitopadesa: Part No. 14

Paragraph: 3 


Page of edition: 157
Sentence: 1 
   "tatra dʰūminīgominīnimbavatīnitambavatyaḥ pramāṇam" \
   
"tatra dʰūminī-gominī-nimbavatī-nitambavatyaḥ pramāṇam" \

Sentence: 2 
   ity upadiṣṭo mayā so ʼbrūta - "katʰaya kīdr̥śyas tāḥ" iti \
   
ity+ upadiṣṭo+ mayā so+ +abrūta - "katʰaya kīdr̥śyas+ tāḥ" iti \

Sentence: 3 
   atrodāharam" \
   
atrā_udāharam -" \

Sentence: 4 
   asti trigarto nāma janapadaḥ \
   
asti tri-garto+ nāma janapadaḥ \

Sentence: 5 
   tatrāsan gr̥hiṇas trayaḥ spʰītasāradʰanāḥ sodaryā dʰanakadʰānyakadʰanyakākʰyāḥ \
   
tatra_āsan gr̥hiṇas+ trayaḥ spʰīta-sāra-dʰanāḥ sodaryā+ dʰanaka-dʰānyaka-dʰanyaka-ākʰyāḥ \

Sentence: 6 
   teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ \
   
teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśa-śata-akṣaḥ \

Sentence: 7 
   kṣīṇasāraṃ sasyam oṣadʰyo vandʰyāḥ na pʰalavanto vanaspatayaḥ klībā megʰāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandāny utsamaṇḍalāni viralībʰūtaṃ kandamūlapʰalam avahīnāḥ katʰāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībʰūtāni taskarakulāni anyo ʼnyam abʰakṣayan prajāḥ paryaluṭʰann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībʰūtāni nagaragrāmakʰarvaṭapuṭabʰedanādīni \
   
kṣīṇa-sāraṃ+ sasyam oṣadʰyo+ vandʰyāḥ na pʰalavanto+ vanaspatayaḥ klībā+ megʰāḥ kṣīṇa-srotasaḥ sravantyaḥ paṅka-śeṣāṇi palvalāni nir-nisyandāny+ utsa-maṇḍalāni viralībʰūtaṃ+ kanda-mūla-pʰalam avahīnāḥ katʰāḥ galitāḥ kalyāṇa-utsava-kriyāḥ bahulībʰūtāni taskara-kulāni anyo-anyam abʰakṣayan prajāḥ paryaluṭʰann itas-tato balākā-pāṇḍurāṇi nara-śiraḥ-kapālāni paryahiṇḍanta śuṣkāḥ kāka-maṇḍalyaḥ śūnyībʰūtāni nagara-grāma-kʰarvaṭa-puṭa-bʰedana-ādīni \

Sentence: 8 
   tae ete gr̥hapatayaḥ sarvadʰānyanicayam upayujyājāvikaṃ gavalagaṇaṃ gavāṃ yūtʰaṃ dāsīdāsajanam apatyāni jyeṣṭʰamadʰyamabʰārye ca krameṇa bʰakṣayitvā "kaniṣṭʰabʰāryā dʰūminī śvo bʰakṣaṇīyā" iti samakalpayan \
   
tae+ ete gr̥ha-patayaḥ sarva-dʰānya-nicayam upayujya_aja-avikaṃ+ gavala-gaṇaṃ+ gavāṃ+ yūtʰaṃ+ dāsī-dāsa-janam apatyāni jyeṣṭʰa-madʰyama-bʰārye ca krameṇa bʰakṣayitvā "kaniṣṭʰa-bʰāryā dʰūminī śvo+ bʰakṣaṇīyā" iti samakalpayan \

Sentence: 9 
   ayaṃ kaniṣṭʰo dʰanyakaḥ priyāṃ svām attum akṣamas tayā saha tasyām eva niśy apāsarat \
   
ayaṃ+ kaniṣṭʰo+ dʰanyakaḥ priyāṃ+ svām attum a-kṣamas+ tayā saha tasyām eva niśy+ apāsarat \

Sentence: 10 
   mārgaklāntāṃ codvahan vanaṃ jagāhe \
   
mārga-klāntāṃ+ cā_udvahan vanaṃ+ jagāhe \

Sentence: 11 
   svamāmsāsr̥gapa nītakṣutpipāsāṃ tāṃ nayann antare kam api nikr̥ttapāṇipādakarṇanāsikam avanipr̥ṣṭʰe viceṣṭamānaṃ puruṣam adrākṣīt \
   
sva-māmsa-asr̥g-apa nīta-kṣut-pipāsāṃ+ tāṃ+ nayann+ antare kam api nikr̥tta-pāṇi-pāda-karṇa-nāsikam avani-pr̥ṣṭʰe viceṣṭamānaṃ+ puruṣam adrākṣīt \

Sentence: 12 
   tam apy ārdrāśayaḥ skandʰenodvahan kandamūlamr̥gabahule gahanoddeśe yatnaracitaparṇaśālaś ciram avasat \
   
tam apy+ ārdra-āśayaḥ skandʰenā_udvahan kanda-mūla-mr̥ga-bahule gahana-uddeśe yatna-racita-parṇa-śālaś+ ciram avasat \

Sentence: 13 
   amuṃ ca ropitavraṇam iṅgudītailādibʰir Page of edition: 158 āmiṣeṇa śākenātmanirviśeṣaṃ pupoṣa \
   
amuṃ+ ca ropita-vraṇam iṅgudī-taila-ādibʰir+ Page of edition: 158 āmiṣeṇa śākena_ātma-nir-viśeṣaṃ+ pupoṣa \

Sentence: 14 
   puṣṭaṃ ca tam udriktadʰātum ekadā mr̥gānveṣaṇāya ca prayāte dʰanyake sā dʰūminī riramsayopātiṣṭʰat \
   
puṣṭaṃ+ ca tam udrikta-dʰātum ekadā mr̥ga-anveṣaṇāya ca prayāte dʰanyake sā dʰūminī riramsayā_upātiṣṭʰat \

Sentence: 15 
   bʰartsitāpi tena balātkāram arīramat \
   
bʰartsitā_api tena balātkāram arīramat \

Sentence: 16 
   nivr̥ttaṃ ca patim udakābʰyartʰinam "uddʰr̥tya kūpāt piba rujati me śiraḥ śirorogaḥ" ity udañcanaṃ sarajjuṃ puraś cikṣepa \
   
nivr̥ttaṃ+ ca patim udaka-abʰyartʰinam "uddʰr̥tya kūpāt piba rujati me śiraḥ śiro-rogaḥ" ity+ udañcanaṃ+ sa-rajjuṃ+ puraś+ cikṣepa \

Sentence: 17 
   udañcantaṃ ca taṃ kūpād apaḥ kṣaṇāt pr̥ṣṭʰato gatvā praṇunoda \
   
udañcantaṃ+ ca taṃ+ kūpād+ apaḥ kṣaṇāt pr̥ṣṭʰato+ gatvā praṇunoda \

Sentence: 18 
   taṃ ca vikalaṃ skandʰenoduhya deśād deśāntaraṃ paribʰramantī pativratāpratītiṃ lebʰe bahuvidʰāś ca pūjāḥ \
   
taṃ+ ca vikalaṃ+ skandʰenā_uduhya deśād+ deśa-antaraṃ+ paribʰramantī pati-vratā-pratītiṃ+ lebʰe bahu-vidʰāś+ ca pūjāḥ \

Sentence: 19 
   punar avantirājānugrahād atimahatyā bʰūtyā nyavasat \
   
punar+ avanti-rāja-anugrahād+ ati-mahatyā bʰūtyā nyavasat \

Sentence: 20 
   atʰa pānīyārtʰisārtʰajanasamāpattidr̥ṣṭoddʰr̥tam avantiṣu bʰramantam āhārārtʰinaṃ bʰartāram upalabʰya sā dʰūminī "yena me patir vikalīkr̥taḥ sa durātmāyam" iti tasya sādʰoś citravadʰam ajñena rājñā samādeśayāṃ cakāra \
   
atʰa pānīya-artʰi-sārtʰa-jana-samāpatti-dr̥ṣṭa-uddʰr̥tam avantiṣu bʰramantam āhāra-artʰinaṃ+ bʰartāram upalabʰya sā dʰūminī "yena me patir+ vikalīkr̥taḥ sa+ dur-ātmā_ayam" iti tasya sādʰoś+ citra-vadʰam a-jñena rājñā samādeśayāṃ+ cakāra \

Sentence: 21 
   dʰanyakas tu dattapaścādbandʰaḥ vadʰyabʰūmiṃ nīyamānaḥ saśeṣatvād āyuṣaḥ "yo mayā vikalī kr̥to ʼbʰimato bʰikṣuḥ sa cen me pāpam ācakṣīta yukto me daṇḍaḥ" ity adīnam adʰikr̥taṃ jagāda \
   
dʰanyakas+ tu datta-paścād-bandʰaḥ vadʰya-bʰūmiṃ+ nīyamānaḥ sa-śeṣatvād+ āyuṣaḥ "yo+ mayā vikalī kr̥to+ +abʰimato+ bʰikṣuḥ sa+ cen+ me pāpam ācakṣīta yukto+ me daṇḍaḥ" ity+ a-dīnam adʰikr̥taṃ+ jagāda \

Sentence: 22 
   "ko doṣaḥ" ity upanīya darśite ʼmuṣmin sa vikalaḥ paryaśruḥ pādapatitas tasya sādʰos tatsukr̥tam asatyāś ca tasyās tatʰābʰūtaṃ duścaritam āryabuddʰir ācacakṣe \
   
"ko+ doṣaḥ" ity+ upanīya darśite+ +amuṣmin sa+ vikalaḥ paryaśruḥ pāda-patitas+ tasya sādʰos+ tat-sukr̥tam a-satyāś+ ca tasyās+ tatʰā-bʰūtaṃ+ duś-caritam ārya-buddʰir+ ācacakṣe \

Sentence: 23 
   kupitena rājñā virūpitamukʰī sā duṣkr̥takāriṇī kr̥tā śvabʰyaḥ pācikā \
   
kupitena rājñā virūpita-mukʰī sā duṣkr̥ta-kāriṇī kr̥tā śvabʰyaḥ pācikā \

Sentence: 24 
   kr̥taś ca dʰanyakaḥ prasādabʰūmiḥ \
   
kr̥taś+ ca dʰanyakaḥ prasāda-bʰūmiḥ \

Sentence: 25 
   tad bravīmi - "strī hr̥dayaṃ krūram" iti \\
   
tad+ bravīmi - "strī hr̥dayaṃ+ krūram" iti \\




Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.