svamāmsāsr̥gapa nītakṣutpipāsāṃ tāṃ nayann antare kam api nikr̥ttapāṇipādakarṇanāsikam avanipr̥ṣṭʰe viceṣṭamānaṃ puruṣam adrākṣīt \ sva-māmsa-asr̥g-apa nīta-kṣut-pipāsāṃ+ tāṃ+ nayann+ antare kam api nikr̥tta-pāṇi-pāda-karṇa-nāsikam avani-pr̥ṣṭʰe viceṣṭamānaṃ+ puruṣam adrākṣīt \
Sentence: 12
tam apy ārdrāśayaḥ skandʰenodvahan kandamūlamr̥gabahule gahanoddeśe yatnaracitaparṇaśālaś ciram avasat \ tam apy+ ārdra-āśayaḥ skandʰenā_udvahan kanda-mūla-mr̥ga-bahule gahana-uddeśe yatna-racita-parṇa-śālaś+ ciram avasat \
Sentence: 13
amuṃ ca ropitavraṇam iṅgudītailādibʰir
Page of edition: 158
āmiṣeṇa śākenātmanirviśeṣaṃ pupoṣa \ amuṃ+ ca ropita-vraṇam iṅgudī-taila-ādibʰir+
Page of edition: 158
āmiṣeṇa śākena_ātma-nir-viśeṣaṃ+ pupoṣa \
Sentence: 14
puṣṭaṃ ca tam udriktadʰātum ekadā mr̥gānveṣaṇāya ca prayāte dʰanyake sā dʰūminī riramsayopātiṣṭʰat \ puṣṭaṃ+ ca tam udrikta-dʰātum ekadā mr̥ga-anveṣaṇāya ca prayāte dʰanyake sā dʰūminī riramsayā_upātiṣṭʰat \
Sentence: 15
bʰartsitāpi tena balātkāram arīramat \ bʰartsitā_api tena balātkāram arīramat \
Sentence: 16
nivr̥ttaṃ ca patim udakābʰyartʰinam "uddʰr̥tya kūpāt piba rujati me śiraḥ śirorogaḥ" ity udañcanaṃ sarajjuṃ puraś cikṣepa \ nivr̥ttaṃ+ ca patim udaka-abʰyartʰinam "uddʰr̥tya kūpāt piba rujati me śiraḥ śiro-rogaḥ" ity+ udañcanaṃ+ sa-rajjuṃ+ puraś+ cikṣepa \
Sentence: 17
udañcantaṃ ca taṃ kūpād apaḥ kṣaṇāt pr̥ṣṭʰato gatvā praṇunoda \ udañcantaṃ+ ca taṃ+ kūpād+ apaḥ kṣaṇāt pr̥ṣṭʰato+ gatvā praṇunoda \
Sentence: 18
taṃ ca vikalaṃ skandʰenoduhya deśād deśāntaraṃ paribʰramantī pativratāpratītiṃ lebʰe bahuvidʰāś ca pūjāḥ \ taṃ+ ca vikalaṃ+ skandʰenā_uduhya deśād+ deśa-antaraṃ+ paribʰramantī pati-vratā-pratītiṃ+ lebʰe bahu-vidʰāś+ ca pūjāḥ \
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.