TITUS
Hitopadesa: Part No. 13

Paragraph: 2 


Sentence: 1 
   ahaṃ cānaṅgavihvalaḥ svaveśma gatvā kośadāsena yatnavad atyudāraṃ snānabʰojanādikam anubʰāvito ʼsmi \
   
ahaṃ+ ca_an-aṅga-vihvalaḥ sva-veśma gatvā kośa-dāsena yatnavad+ aty-udāraṃ+ snāna-bʰojana-ādikam anubʰāvito+ +asmi \

Sentence: 2 
   sāyaṃ copasr̥tya candrasenā rahasi māṃ praṇipatya patyur amsam amsena praṇayapeśalam āgʰaṭṭayanty upādiśat \
   
sāyaṃ+ cā_upasr̥tya candra-senā rahasi māṃ+ praṇipatya patyur+ amsam amsena praṇaya-peśalam āgʰaṭṭayanty+ upādiśat \

Sentence: 3 
   ācaṣṭa ca hr̥ṣṭaḥ kośadāsaḥ "bʰūyāsam evam yāvadāyur āyatākṣi tvatprasādasya pātram iti \
   
ācaṣṭa ca hr̥ṣṭaḥ kośa-dāsaḥ -" bʰūyāsam evam yāvad-āyur+ āyata-akṣi tvat-prasādasya pātram iti \

Sentence: 4 
   mayā tu sasmitam abʰihitam - "sakʰe kim etad āśāsyam \
   
mayā tu sa-smitam abʰihitam - "sakʰe kim etad+ āśāsyam \

Sentence: 5 
   asti kiñcid añjanam \
   
asti kiñ=cid+ añjanam \

Sentence: 6 
   anayā tadaktanetrayā rājasūnur upastʰito vānarīm ivaināṃ drakṣyati viraktaś caināṃ punas tyakṣyati" iti \
   
anayā tad-akta-netrayā rāja-sūnur+ upastʰito+ vānarīm iva_enāṃ+ drakṣyati viraktaś+ ca_enāṃ+ punas+ tyakṣyati" iti \

Sentence: 7 
    Page of edition: 154 tayā tu smerayāsmi katʰitaḥ - "so ʼyam āryeṇājñākaro jano ʼtyartʰam anugr̥hītaḥ yad asminn eva janmani mānuṣaṃ vapur apanīya vānarīkariṣyate \
   
Page of edition: 154 tayā tu smerayā_asmi katʰitaḥ - "so+ +ayam āryeṇa_ājñā-karo+ jano+ +atyartʰam anugr̥hītaḥ yad+ asminn+ eva janmani mānuṣaṃ+ vapur+ apanīya vānarīkariṣyate \

Sentence: 8 
   tad āstām idam \
   
tad+ āstām idam \

Sentence: 9 
   anyatʰāpi siddʰaṃ naḥ samīhitam \
   
anyatʰā_api siddʰaṃ+ naḥ samīhitam \

Sentence: 10 
   adya kʰalu kandukotsave bʰavantam avahasitamanobʰavākāram abʰilaṣantī roṣād iva śambaradviṣātimātram āyāsyate rājaputrī \
   
adya kʰalu kanduka-utsave bʰavantam avahasita-mano-bʰava-ākāram abʰilaṣantī roṣād+ iva śambara-dviṣā_atimātram āyāsyate rāja-putrī \

Sentence: 11 
   so ʼyam artʰo viditabʰāvayā mayā svamātre tayā ca tanmātre mahiṣyā ca manujendrāya nivedayiṣyate \
   
so+ +ayam artʰo+ vidita-bʰāvayā mayā sva-mātre tayā ca tan-mātre mahiṣyā ca manuja-indrāya nivedayiṣyate \

Sentence: 12 
   viditārtʰas tu pārtʰivas tvayā duhituḥ pāṇiṃ grāhayiṣyati \
   
vidita-artʰas+ tu pārtʰivas+ tvayā duhituḥ pāṇiṃ+ grāhayiṣyati \

Sentence: 13 
   tataś ca tvadanujīvinā rājaputreṇa bʰavitavyam \
   
tataś+ ca tvad-anujīvinā rāja-putreṇa bʰavitavyam \

Sentence: 14 
   eṣa hi devatāsamādiṣṭo vidʰiḥ \
   
eṣa+ hi devatā-samādiṣṭo+ vidʰiḥ \

Sentence: 15 
   tvadāyatte ca rājye nālam eva tvām atikramya mām avaroddʰum bʰīmadʰanvā \
   
tvad-āyatte ca rājye na_alam eva tvām atikramya mām avaroddʰum bʰīma-dʰanvā \

Sentence: 16 
   tat sahatām ayaṃ tricaturāṇi dināni" \
   
tat sahatām ayaṃ+ tri-caturāṇi dināni" \

Sentence: 17 
   iti mām āmantrya priyaṃ copagūhya pratyayāsīt \
   
iti mām āmantrya priyaṃ+ cā_upagūhya pratyayāsīt \

Sentence: 18 
   mama kośadāsasya ca taduktānusāreṇa bahu vikalpayatoḥ katʰañcid akṣīyata kṣapā \
   
mama kośa-dāsasya ca tad-ukta-anusāreṇa bahu vikalpayatoḥ katʰañ=cid+ akṣīyata kṣapā \

Sentence: 19 
   kṣapānte ca kr̥tayatʰocitaniyamas tam eva priyādarśanasubʰagam udyānoddeśam upagato ʼsmi \
   
kṣapā-ante ca kr̥ta-yatʰā-ucita-niyamas+ tam eva priyā-darśana-subʰagam udyāna-uddeśam upagato+ +asmi \

Sentence: 20 
   tatraiva copasr̥tya rājaputro nirabʰimānam anukūlābʰiḥ katʰābʰir mām anuvartamāno muhūrtam āsta \
   
tatra_eva cā_upasr̥tya rāja-putro+ nir-abʰimānam anukūlābʰiḥ katʰābʰir+ mām anuvartamāno+ muhūrtam āsta \

Sentence: 21 
   nītvā copakāryām ātmasamena snānabʰojanaśayanādivyatikareṇopācarat \
   
nītvā cā_upakāryām ātma-samena snāna-bʰojana-śayana-ādi-vyatikareṇā_upācarat \

Sentence: 22 
   talpagataṃ ca svapnenānubʰūyamānapriyādarśanāliṅganasukʰam āyasena nigaḍenātibalavadbahupuruṣaiḥ pīvarabʰujadaṇḍoparuddʰam abandʰayan mām \
   
talpa-gataṃ+ ca svapnena_anubʰūyamāna-priyā-darśana-āliṅgana-sukʰam āyasena nigaḍena_ati-balavad-bahu-puruṣaiḥ pīvara-bʰuja-daṇḍa-uparuddʰam abandʰayan+ mām \

Sentence: 23 
   pratibuddʰaṃ ca sahasā samabʰyadʰāt - "ayi durmate śrutam ālapitaṃ hatāyāś candrasenāyā jālarandʰraniḥsr̥taṃ tadekāvabodʰaprayuktayānayā kubjayā \
   
pratibuddʰaṃ+ ca sahasā samabʰyadʰāt - "ayi dur-mate śrutam ālapitaṃ+ hatāyāś+ candra-senāyā+ jāla-randʰra-niḥsr̥taṃ+ tad-eka-avabodʰa-prayuktayā_anayā kubjayā \

Sentence: 24 
   tvaṃ kilābʰilaṣito varākyā kandukavatyā tava kilānujīvinā mayā stʰeyam tvadvacaḥ kilānatikramatā mayā candrasenā Page of edition: 155 kośadāsāya dāsyate ity uktvā pārśvacaraṃ puruṣam ekam ālokyākatʰayat - "prakṣipainaṃ sāgare" iti \
   
tvaṃ+ kila_abʰilaṣito+ varākyā kandukavatyā tava kila_anujīvinā mayā stʰeyam tvad-vacaḥ kila_an-atikramatā mayā candra-senā Page of edition: 155 kośa-dāsāya dāsyate ity+ uktvā pārśva-caraṃ+ puruṣam ekam ālokya_akatʰayat - "prakṣipa_enaṃ+ sāgare" iti \

Sentence: 25 
   sa tu labdʰarājya ivātihr̥ṣṭaḥ "deva yad ājñāpayasi" iti yatʰādiṣṭam akarot \
   
sa+ tu labdʰa-rājya+ iva_ati-hr̥ṣṭaḥ "deva yad+ ājñāpayasi" iti yatʰā-ādiṣṭam akarot \

Sentence: 26 
   ahaṃ tu nirālambano bʰujābʰyām itastataḥ spandamānaḥ kimapi kāṣṭʰaṃ daivadattam urasopaśliṣya tāvad aploṣi yāvad apāsarad vāsaraḥ śarvarī ca sarvā \
   
ahaṃ+ tu nir-ālambano+ bʰujābʰyām itas-tataḥ spandamānaḥ kim=api kāṣṭʰaṃ+ daiva-dattam urasā_upaśliṣya tāvad+ aploṣi yāvad+ apāsarad+ vāsaraḥ śarvarī ca sarvā \

Sentence: 27 
   pratyuṣasy adr̥śyata kimapi vahitram \
   
pratyuṣasy+ adr̥śyata kim=api vahitram \

Sentence: 28 
   amutrāsan yavanāḥ \
   
amutra_āsan yavanāḥ \

Sentence: 29 
   te mām uddʰr̥tya rāmeṣunāmne nāvikanāyakāya katʰitavantaḥ "ko ʼpy ayam āyasanigaḍabaddʰa eva jale labdʰaḥ puruṣaḥ \
   
te mām uddʰr̥tya rāma-iṣu-nāmne nāvika-nāyakāya katʰitavantaḥ -" ko+ +apy+ ayam āyasa-nigaḍa-baddʰa+ eva jale labdʰaḥ puruṣaḥ \

Sentence: 30 
   so ʼyam api siñcet sahasraṃ drākṣāṇāṃ kṣaṇenaikena iti \
   
so+ +ayam api siñcet sahasraṃ+ drākṣāṇāṃ+ kṣaṇena_ekena iti \

Sentence: 31 
   asminn eva kṣaṇe naikanaukāparivr̥taḥ ko ʼpi madgur abʰyadʰāvat \
   
asminn+ eva kṣaṇe na-eka-naukā-parivr̥taḥ ko+ +api madgur+ abʰyadʰāvat \

Sentence: 32 
   abibʰayur yavanāḥ \
   
abibʰayur+ yavanāḥ \

Sentence: 33 
   tāvad atijavā naukāḥ śvāna iva varāham asmatpotaṃ paryarutsata \
   
tāvad+ ati-javā+ naukāḥ śvāna+ iva varāham asmat-potaṃ+ paryarutsata \

Sentence: 34 
   prāvartata ca samprahāraḥ \
   
prāvartata ca samprahāraḥ \

Sentence: 35 
   parājāyiṣata yavanāḥ \
   
parājāyiṣata yavanāḥ \

Sentence: 36 
   tān aham agatīn avasīdataḥ samāśvāsyālapiṣam - "apanayata me nigaḍabandʰanam \
   
tān aham a-gatīn avasīdataḥ samāśvāsya_alapiṣam - "apanayata me nigaḍa-bandʰanam \

Sentence: 37 
   ayam aham avasādayāmi vaḥ sapatnān" iti \
   
ayam aham avasādayāmi vaḥ sapatnān" iti \

Sentence: 38 
   amī tatʰākurvan \
   
amī tatʰā_akurvan \

Sentence: 39 
   sarvāmś ca tān pratibʰaṭān bʰallavarṣiṇā bʰīmaṭaṅkr̥tena śārṅgeṇa lavalavīkr̥tāṅgān akārṣam \
   
sarvāmś+ ca tān pratibʰaṭān bʰalla-varṣiṇā bʰīma-ṭaṅkr̥tena śārṅgeṇa lava-lavīkr̥ta-aṅgān akārṣam \

Sentence: 40 
   avaplutya hatavidʰvastayodʰam asmatpotasamsaktapotam amutra nāvikanāyakam anabʰisaram abʰipatya jīvagrāham agrahīṣam \
   
avaplutya hata-vidʰvasta-yodʰam asmat-pota-samsakta-potam amutra nāvika-nāyakam an-abʰisaram abʰipatya jīva-grāham agrahīṣam \

Sentence: 41 
   asau cāsīt sa eva bʰīmadʰanvā \
   
asau ca_āsīt sa+ eva bʰīma-dʰanvā \

Sentence: 42 
   taṃ cāham avabudʰya jātavrīḍam abravam - "tāta kiṃ dr̥ṣṭāni kr̥tāntavilasitāni" iti \
   
taṃ+ ca_aham avabudʰya jāta-vrīḍam abravam - "tāta kiṃ+ dr̥ṣṭāni kr̥tānta-vilasitāni" iti \

Sentence: 43 
   te tu sāmyātrikā madīyenaiva śr̥ṅkʰalena tam atigāḍʰaṃ baddʰvā harṣakilakilāravam akurvan māṃ cāpy apūjayan \
   
te tu sāmyātrikā+ madīyena_eva śr̥ṅkʰalena tam ati-gāḍʰaṃ+ baddʰvā harṣa-kilakilā-ravam akurvan māṃ+ ca_apy+ apūjayan \

Sentence: 44 
    Page of edition: 156 durvārā tu sā naur ananukālavātanunnā dūram abʰipatya kam api dvīpaṃ nibiḍam āśliṣṭavatī \
   
Page of edition: 156 dur-vārā tu sā naur+ an-anukāla-vāta-nunnā dūram abʰipatya kam api dvīpaṃ+ nibiḍam āśliṣṭavatī \

Sentence: 45 
   tatra ca svādu pānīyam edʰāmsi kandamūlapʰalāni ca sañjigʰr̥kṣavo gāḍʰapātitaśilāvalayam avātarāma \
   
tatra ca svādu pānīyam edʰāmsi kanda-mūla-pʰalāni ca sañjigʰr̥kṣavo+ gāḍʰa-pātita-śilā-valayam avātarāma \

Sentence: 46 
   tatra cāsīn mahāśailaḥ \
   
tatra ca_āsīn+ mahā-śailaḥ \

Sentence: 47 
   so ʼham - "aho ramaṇīyo ʼyaṃ parvatanitambabʰāgaḥ kāntatareyaṃ gandʰapāṣāṇavaty upatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo ʼyam anekavarṇakusumamañjarīmañjulataras taruvanābʰogaḥ ity atr̥ptatarayā dr̥śā bahu bahu paśyann alakṣitādʰyārūḍʰakṣoṇīdʰaraśikʰaraḥ śoṇībʰūtam utprabʰābʰiḥ padmarāgasopānaśilābʰiḥ kim api nālīkaparāgadʰūsaraṃ saraḥ samadʰyagamam \
   
so+ +aham - "aho ramaṇīyo+ +ayaṃ+ parvata-nitamba-bʰāgaḥ kāntatarā_iyaṃ+ gandʰa-pāṣāṇavaty+ upatyakā śiśiram idam indīvara-aravinda-makaranda-bindu-candraka-uttaraṃ+ gotra-vāri ramyo+ +ayam an-eka-varṇa-kusuma-mañjarī-mañjulataras+ taru-vana-ābʰogaḥ ity a-tr̥ptatarayā dr̥śā bahu bahu paśyann a-lakṣita-adʰyārūḍʰa-kṣoṇī-dʰara-śikʰaraḥ śoṇībʰūtam utprabʰābʰiḥ padma-rāga-sopāna-śilābʰiḥ kim api nālīka-parāga-dʰūsaraṃ saraḥ samadʰyagamam \

Sentence: 48 
   tatra snātaś ca kāmścid amr̥tasvādūn bisabʰaṅgān āsvādya amsalagnakalhāras tāravartinā kenāpi bʰīmarūpeṇa brahmarākṣasenābʰipatya "ko ʼsi kutastyo ʼsi" iti nirbʰartsayatābʰyadʰīye \
   
tatra snātaś+ ca kāmś=cid+ amr̥ta-svādūn bisa-bʰaṅgān āsvādya amsa-lagna-kalhāras+ tāra-vartinā kena_api bʰīma-rūpeṇa brahma-rākṣasena_abʰipatya "ko+ +asi kutastyo+ +asi" iti nirbʰartsayatā_abʰyadʰīye \

Sentence: 49 
   nirbʰayena ca mayā so ʼbʰyadʰīyata - "saumya so ʼham asmi dvijanmā \
   
nir-bʰayena ca mayā so+ +abʰyadʰīyata - "saumya so+ +aham asmi dvi-janmā \

Sentence: 50 
   śatruhastād arṇavam arṇavād yavananāvam yavananāvaś citragrāvāṇam enaṃ parvatapravaraṃ gato yadr̥ccʰayāsmin sarasi viśrāntaḥ \
   
śatru-hastād+ arṇavam arṇavād+ yavana-nāvam yavana-nāvaś+ citra-grāvāṇam enaṃ+ parvata-pravaraṃ+ gato+ yad-r̥ccʰayā_asmin sarasi viśrāntaḥ \

Sentence: 51 
   bʰadraṃ tava" iti \
   
bʰadraṃ+ tava" iti \

Sentence: 52 
   so ʼbrūta - "na ced bravīṣi praśnān aśnāmi tvām" iti \
   
so+ +abrūta - "na ced+ bravīṣi praśnān aśnāmi tvām" iti \

Sentence: 53 
   mayoktam - "pr̥ccʰā tāvad bʰavatu" iti \
   
mayā_uktam - "pr̥ccʰā tāvad+ bʰavatu" iti \

Sentence: 54 
   atʰāvayor ekayāryayāsīt samlāpaḥ -
   
atʰa_āvayor+ ekayā_āryayā_āsīt samlāpaḥ -

Sentence: 55 
      kiṃ krūraṃ strīhr̥dayaṃ kiṃ gr̥hiṇaḥ priyahitāya dāraguṇāḥ \
   
   kiṃ+ krūraṃ+ strī-hr̥dayaṃ+ kiṃ+ gr̥hiṇaḥ priya-hitāya dāra-guṇāḥ \

Sentence: 56 
      kaḥ kāmaḥ saṅkalpaḥ kiṃ duṣkarasādʰanaṃ prajñā \\
   
   kaḥ kāmaḥ saṅkalpaḥ kiṃ+ duṣ-kara-sādʰanaṃ+ prajñā \\




Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.