mama kośadāsasya ca taduktānusāreṇa bahu vikalpayatoḥ katʰañcid akṣīyata kṣapā \ mama kośa-dāsasya ca tad-ukta-anusāreṇa bahu vikalpayatoḥ katʰañ=cid+ akṣīyata kṣapā \
Sentence: 19
kṣapānte ca kr̥tayatʰocitaniyamas tam eva priyādarśanasubʰagam udyānoddeśam upagato ʼsmi \ kṣapā-ante ca kr̥ta-yatʰā-ucita-niyamas+ tam eva priyā-darśana-subʰagam udyāna-uddeśam upagato+ +asmi \
te tu sāmyātrikā madīyenaiva śr̥ṅkʰalena tam atigāḍʰaṃ baddʰvā harṣakilakilāravam akurvan māṃ cāpy apūjayan \ te tu sāmyātrikā+ madīyena_eva śr̥ṅkʰalena tam ati-gāḍʰaṃ+ baddʰvā harṣa-kilakilā-ravam akurvan māṃ+ ca_apy+ apūjayan \
Sentence: 44
Page of edition: 156
durvārā tu sā naur ananukālavātanunnā dūram abʰipatya kam api dvīpaṃ nibiḍam āśliṣṭavatī \ Page of edition: 156
dur-vārā tu sā naur+ an-anukāla-vāta-nunnā dūram abʰipatya kam api dvīpaṃ+ nibiḍam āśliṣṭavatī \
Sentence: 45
tatra ca svādu pānīyam edʰāmsi kandamūlapʰalāni ca sañjigʰr̥kṣavo gāḍʰapātitaśilāvalayam avātarāma \ tatra ca svādu pānīyam edʰāmsi kanda-mūla-pʰalāni ca sañjigʰr̥kṣavo+ gāḍʰa-pātita-śilā-valayam avātarāma \
Sentence: 46
tatra cāsīn mahāśailaḥ \ tatra ca_āsīn+ mahā-śailaḥ \
Sentence: 47
so ʼham - "aho ramaṇīyo ʼyaṃ parvatanitambabʰāgaḥ kāntatareyaṃ gandʰapāṣāṇavaty upatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo ʼyam anekavarṇakusumamañjarīmañjulataras taruvanābʰogaḥ ity atr̥ptatarayā dr̥śā bahu bahu paśyann alakṣitādʰyārūḍʰakṣoṇīdʰaraśikʰaraḥ śoṇībʰūtam utprabʰābʰiḥ padmarāgasopānaśilābʰiḥ kim api nālīkaparāgadʰūsaraṃ saraḥ samadʰyagamam \ so+ +aham - "aho ramaṇīyo+ +ayaṃ+ parvata-nitamba-bʰāgaḥ kāntatarā_iyaṃ+ gandʰa-pāṣāṇavaty+ upatyakā śiśiram idam indīvara-aravinda-makaranda-bindu-candraka-uttaraṃ+ gotra-vāri ramyo+ +ayam an-eka-varṇa-kusuma-mañjarī-mañjulataras+ taru-vana-ābʰogaḥ ity a-tr̥ptatarayā dr̥śā bahu bahu paśyann a-lakṣita-adʰyārūḍʰa-kṣoṇī-dʰara-śikʰaraḥ śoṇībʰūtam utprabʰābʰiḥ padma-rāga-sopāna-śilābʰiḥ kim api nālīka-parāga-dʰūsaraṃ saraḥ samadʰyagamam \
Sentence: 48
tatra snātaś ca kāmścid amr̥tasvādūn bisabʰaṅgān āsvādya amsalagnakalhāras tāravartinā kenāpi bʰīmarūpeṇa brahmarākṣasenābʰipatya "ko ʼsi kutastyo ʼsi" iti nirbʰartsayatābʰyadʰīye \ tatra snātaś+ ca kāmś=cid+ amr̥ta-svādūn bisa-bʰaṅgān āsvādya amsa-lagna-kalhāras+ tāra-vartinā kena_api bʰīma-rūpeṇa brahma-rākṣasena_abʰipatya "ko+ +asi kutastyo+ +asi" iti nirbʰartsayatā_abʰyadʰīye \
Sentence: 49
nirbʰayena ca mayā so ʼbʰyadʰīyata - "saumya so ʼham asmi dvijanmā \ nir-bʰayena ca mayā so+ +abʰyadʰīyata - "saumya so+ +aham asmi dvi-janmā \
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.