sa tu mām abʰyadʰatta - "bʰadra bʰavaddr̥ṣṭeṣu rāṣṭreṣu katamat samr̥ddʰaṃ sampannasasyaṃ satpuruṣabʰūyiṣṭʰaṃ ca" iti \ sa+ tu mām abʰyadʰatta - "bʰadra bʰavad-dr̥ṣṭeṣu rāṣṭreṣu katamat samr̥ddʰaṃ+ sampanna-sasyaṃ+ sat-puruṣa-bʰūyiṣṭʰaṃ+ ca" iti \
Sentence: 27
tam aham īṣadvihasyābravam - "bʰadra vistīrṇeyam arṇavāmbarā \ tam aham īṣad-vihasya_abravam - "bʰadra vistīrṇā_iyam arṇava-ambarā \
Sentence: 28
na paryanto ʼsti stʰānastʰāneṣu ramyāṇām janapadānām \ na paryanto+ +asti stʰāna-stʰāneṣu ramyāṇām janapadānām \
Sentence: 29
api tu na ced iha yuvayoḥ sukʰanivāsakāraṇaṃ kamapy upāyam utpādayituṃ śaknuyāṃ tato ʼham eva bʰaveyam adʰvadarśī iti \ api tu na ced+ iha yuvayoḥ sukʰa-nivāsa-kāraṇaṃ+ kam=apy+ upāyam utpādayituṃ+ śaknuyāṃ+ tato+ +aham eva bʰaveyam adʰva-darśī iti \
abʰihatya bʰūtalākāśayor api krīḍāntarāṇi darśanīyāny ekenaiva anekeneva kandukenādarśayat \ abʰihatya bʰū-tala-ākāśayor+ api krīḍā-antarāṇi darśanīyāny+ ekena_eva an-ekena_iva kandukena_adarśayat \
Sentence: 55
candrasenādibʰiś ca priyasakʰībʰiḥ saha vihr̥tya vihr̥tānte cābʰivandya devīṃ manasā me sānurāgeṇeva parijanena cānugamyamānā kuvalayaśaram iva kusumaśarasya mayy apāṅgaṃ samarpayantī sāpadeśam asakr̥dāvartyamānavadanacandramaṇḍalatayā svahr̥dayam iva matsamīpe preritaṃ pratinivr̥ttaṃ na vety ālokayantī saha sakʰībʰiḥ kumārīpuram agamat \\ candra-senā-ādibʰiś+ ca priya-sakʰībʰiḥ saha vihr̥tya vihr̥ta-ante ca_abʰivandya devīṃ+ manasā me sa-anurāgeṇa_iva parijanena ca_anugamyamānā kuvalaya-śaram iva kusuma-śarasya mayy+ apāṅgaṃ+ samarpayantī sa-apadeśam a-sakr̥d-āvartyamāna-vadana-candra-maṇḍalatayā sva-hr̥dayam iva mat-samīpe preritaṃ pratinivr̥ttaṃ na vā_ity ālokayantī saha sakʰībʰiḥ kumārī-puram agamat \\
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.