TITUS
Hitopadesa: Part No. 12

Ucchvasa: 6 


[ṣaṣṭʰa uccʰvāsaḥ]
[ṣaṣṭʰa+ uccʰvāsaḥ]


Page of edition: 149

Paragraph: 1 


Sentence: 1 
   so ʼpy ācacakṣe - "deva so ʼham api suhr̥tsādʰāraṇabʰramaṇakāraṇaḥ suhmeṣu dāmaliptāhvayasya nagarasya bāhyodyāne mahāntam utsavasamājam ālokayam \
   
so+ +apy+ ācacakṣe - "deva so+ +aham api su-hr̥t-sādʰāraṇa-bʰramaṇa-kāraṇaḥ suhmeṣu dāma-lipta-āhvayasya nagarasya bāhya-udyāne mahāntam utsava-samājam ālokayam \

Sentence: 2 
   tatra kvacid atimuktalatāmaṇḍape kamapi vīṇāvādenātmānaṃ vinodayantam utkaṇṭʰitaṃ yuvānam adrākṣam \
   
tatra kva-cid+ atimukta-latā-maṇḍape kam=api vīṇā-vādena_ātmānaṃ+ vinodayantam utkaṇṭʰitaṃ+ yuvānam adrākṣam \

Sentence: 3 
   aprā kṣaṃ ca - "bʰadra ko nāmāyam utsavaḥ kim artʰaṃ vā samārabdʰaḥ kena vā nimittenotsavam anādr̥tyaikānte bʰavān utkaṇṭʰita iva parivādinīdvitīyas tiṣṭʰati" iti \
   
aprā kṣaṃ+ ca - "bʰadra ko+ nāma_ayam utsavaḥ kim artʰaṃ+ vā samārabdʰaḥ kena vā nimittenā_utsavam an-ādr̥tya_ekānte bʰavān utkaṇṭʰita+ iva parivādinī-dvitīyas+ tiṣṭʰati" iti \

Sentence: 4 
   so ʼbʰyadʰatta "saumya suhmapatis tuṅgadʰanvā nāmānapatyaḥ prārtʰitavān amuṣminn āyatane vismr̥tavindʰyavāsarāgaṃ vasantyā vindʰyavāsinyāḥ pādamūlād apatyadvayam \
   
so+ +abʰyadʰatta -" saumya suhma-patis+ tuṅga-dʰanvā nāma_an-apatyaḥ prārtʰitavān amuṣminn+ āyatane vismr̥ta-vindʰya-vāsa-rāgaṃ+ vasantyā+ vindʰya-vāsinyāḥ pāda-mūlād+ apatya-dvayam \

Sentence: 5 
   anayā ca kilāsmai pratiśayitāya svapne samādiṣṭam - "samutpatsyate tavaikaḥ putraḥ janiṣyate caikā duhitā \
   
anayā ca kila_asmai pratiśayitāya svapne samādiṣṭam - "samutpatsyate tava_ekaḥ putraḥ janiṣyate ca_ekā duhitā \

Sentence: 6 
   sa tu tasyāḥ pāṇigrāhakam anujīviṣyati \
   
sa+ tu tasyāḥ pāṇi-grāhakam anujīviṣyati \

Sentence: 7 
   sā tu saptamād varṣād ārabʰyāpariṇayanāt pratimāsaṃ kr̥ttikāsu kandukanr̥tyena guṇavadbʰartr̥lābʰāya māṃ samārādʰayatu \
   
sā tu saptamād+ varṣād+ ārabʰya_āpariṇayanāt prati-māsaṃ+ kr̥ttikāsu kanduka-nr̥tyena guṇavad-bʰartr̥-lābʰāya māṃ+ samārādʰayatu \

Sentence: 8 
   yaṃ cābʰilaṣet sāmuṣmai deyā \
   
yaṃ+ ca_abʰilaṣet sā_amuṣmai deyā \

Sentence: 9 
   sa cotsavaḥ kandukotsavanāmāstu" iti \
   
sa+ cā_utsavaḥ kanduka-utsava-nāmā_astu" iti \

Sentence: 10 
   tato ʼlpīyasā kālena rājñaḥ priyamahiṣī medinī nāmaikaṃ putram asūta \
   
tato+ +alpīyasā kālena rājñaḥ priya-mahiṣī medinī nāma_ekaṃ+ putram asūta \

Sentence: 11 
   samutpannā caikā duhitā \
   
samutpannā ca_ekā duhitā \

Sentence: 12 
   sādya kanyā kandukāvatī nāma somāpīḍāṃ devīṃ kandukavihāreṇārādʰayitum āgamiṣyati \
   
sā_adya kanyā kandukāvatī nāma soma-āpīḍāṃ+ devīṃ+ kanduka-vihāreṇa-ārādʰayitum āgamiṣyati \

Sentence: 13 
   tasyās tu sakʰī candrasenā nāma dʰātreyikā mama priyāsīt \
   
tasyās+ tu sakʰī candra-senā nāma dʰātreyikā mama priyā_āsīt \

Sentence: 14 
   sā caiṣu divaseṣu rājaputreṇa Page of edition: 150 bʰīmadʰanvanā balavad anuruddʰā \
   
sā ca_eṣu divaseṣu rāja-putreṇa Page of edition: 150 bʰīma-dʰanvanā balavad+ anuruddʰā \

Sentence: 15 
   tad aham utkaṇṭʰito manmatʰaśaraśalyaduḥkʰodvignacetāḥ kalena vīṇāraveṇātmānaṃ kiñcid āśvāsayan viviktam adʰyāse iti \
   
tad+ aham utkaṇṭʰito+ manmatʰa-śara-śalya-duḥkʰa-udvigna-cetāḥ kalena vīṇā-raveṇa_ātmānaṃ+ kiñ=cid+ āśvāsayan viviktam adʰyāse iti \

Sentence: 16 
   asminn eva kṣaṇe kim api nūpurakvaṇitam upātiṣṭʰat \
   
asminn+ eva kṣaṇe kim api nūpura-kvaṇitam upātiṣṭʰat \

Sentence: 17 
   āgatā ca kācid aṅganā \
   
āgatā ca kā-cid+ aṅganā \

Sentence: 18 
   dr̥ṣṭvaiva sa enām utpʰulladr̥ṣṭir uttʰāyopagūhya gāḍʰam upagūḍʰakaṇṭʰaś ca tayā tatraivopāviśat \
   
dr̥ṣṭvā_eva sa+ enām utpʰulla-dr̥ṣṭir+ uttʰāyā_upagūhya gāḍʰam upagūḍʰa-kaṇṭʰaś+ ca tayā tatra_evā_upāviśat \

Sentence: 19 
   aśamsac ca - "saiṣā me prāṇasamā yadviraho dahana iva dahati mām \
   
aśamsac+ ca - "sā_eṣā me prāṇa-samā yad-viraho+ dahana+ iva dahati mām \

Sentence: 20 
   idaṃ ca me jīvitam apaharatā rājaputreṇa mr̥tyuneva niruṣmatāṃ nītaḥ \
   
idaṃ+ ca me jīvitam apaharatā rāja-putreṇa mr̥tyunā_iva nir-uṣmatāṃ+ nītaḥ \

Sentence: 21 
   na ca śakṣyāmi rājasūnur ity amuṣmin pāpam ācaritum \
   
na ca śakṣyāmi rāja-sūnur+ ity+ amuṣmin pāpam ācaritum \

Sentence: 22 
   ato ʼnayātmānaṃ sudr̥ṣṭaṃ kārayitvā tyakṣyāmi niṣpratikriyān prāṇān" iti \
   
ato+ +anayā_ātmānaṃ+ su-dr̥ṣṭaṃ+ kārayitvā tyakṣyāmi niṣ-pratikriyān prāṇān" iti \

Sentence: 23 
   sā tu paryaśrumukʰī samabʰyadʰāt - "mā sma nātʰa matkr̥te ʼdʰyavasyaḥ sāhasam \
   
sā tu paryaśru-mukʰī samabʰyadʰāt - "mā sma nātʰa mat-kr̥te+ +adʰyavasyaḥ sāhasam \

Sentence: 24 
   yas tvam uttamāt sārtʰavāhād artʰadāsād utpadya kośadāsa iti gurubʰir abʰihitanāmadʰeyaḥ punar madatyāsaṅgād veśadāsa iti dviṣadbʰiḥ prakʰyāpito ʼsi tasmims tvayy uparate yady ahaṃ jīveyaṃ nr̥śamso veśa iti samartʰayeyaṃ lokavādam \
   
yas+ tvam uttamāt sārtʰa-vāhād+ artʰa-dāsād+ utpadya kośa-dāsa+ iti gurubʰir+ abʰihita-nāmadʰeyaḥ punar+ mad-atyāsaṅgād+ veśa-dāsa+ iti dviṣadbʰiḥ prakʰyāpito+ +asi tasmims+ tvayy+ uparate yady+ ahaṃ+ jīveyaṃ+ nr̥śamso+ veśa+ iti samartʰayeyaṃ+ loka-vādam \

Sentence: 25 
   ato ʼdyaiva naya mām īpsitaṃ deśam" iti \
   
ato+ +adya_eva naya mām īpsitaṃ+ deśam" iti \

Sentence: 26 
   sa tu mām abʰyadʰatta - "bʰadra bʰavaddr̥ṣṭeṣu rāṣṭreṣu katamat samr̥ddʰaṃ sampannasasyaṃ satpuruṣabʰūyiṣṭʰaṃ ca" iti \
   
sa+ tu mām abʰyadʰatta - "bʰadra bʰavad-dr̥ṣṭeṣu rāṣṭreṣu katamat samr̥ddʰaṃ+ sampanna-sasyaṃ+ sat-puruṣa-bʰūyiṣṭʰaṃ+ ca" iti \

Sentence: 27 
   tam aham īṣadvihasyābravam - "bʰadra vistīrṇeyam arṇavāmbarā \
   
tam aham īṣad-vihasya_abravam - "bʰadra vistīrṇā_iyam arṇava-ambarā \

Sentence: 28 
   na paryanto ʼsti stʰānastʰāneṣu ramyāṇām janapadānām \
   
na paryanto+ +asti stʰāna-stʰāneṣu ramyāṇām janapadānām \

Sentence: 29 
   api tu na ced iha yuvayoḥ sukʰanivāsakāraṇaṃ kamapy upāyam utpādayituṃ śaknuyāṃ tato ʼham eva bʰaveyam adʰvadarśī iti \
   
api tu na ced+ iha yuvayoḥ sukʰa-nivāsa-kāraṇaṃ+ kam=apy+ upāyam utpādayituṃ+ śaknuyāṃ+ tato+ +aham eva bʰaveyam adʰva-darśī iti \

Sentence: 30 
   tāvatodairata raṇitāni maṇinūpurāṇām \
   
tāvatā_udairata raṇitāni maṇi-nūpurāṇām \

Sentence: 31 
   atʰāsau jātasambʰramā "prāptaiveyaṃ bʰartr̥dārikā kandukāvatī kandukakrīḍitena devīṃ vindʰyavāsinīm ārādʰayitum \
   
atʰa_asau jāta-sambʰramā "prāptā_eva_iyaṃ+ bʰartr̥-dārikā kandukāvatī kanduka-krīḍitena devīṃ+ vindʰya-vāsinīm ārādʰayitum \

Sentence: 32 
   aniṣiddʰadarśanā ceyam asmin kandukotsave \
   
a-niṣiddʰa-darśanā ca_iyam asmin kanduka-utsave \

Sentence: 33 
   sapʰalam astu yuṣmaccakṣuḥ \
   
sa-pʰalam astu yuṣmac-cakṣuḥ \

Sentence: 34 
    Page of edition: 151 āgaccʰataṃ draṣṭum \
   
Page of edition: 151 āgaccʰataṃ+ draṣṭum \

Sentence: 35 
   aham asyāḥ sakāśavartinī bʰaveyam" ity ayāsīt \
   
aham asyāḥ sakāśa-vartinī bʰaveyam" ity+ ayāsīt \

Sentence: 36 
   tām anvayāva cāvām \
   
tām anvayāva ca_āvām \

Sentence: 37 
   mahati ratnaraṅgapīṭʰe stʰitāṃ pratʰamaṃ tāmrauṣṭʰīm apaśyam \
   
mahati ratna-raṅga-pīṭʰe stʰitāṃ+ pratʰamaṃ+ tāmra-oṣṭʰīm apaśyam \

Sentence: 38 
   atiṣṭʰac ca sā sadya eva mama hr̥daye \
   
atiṣṭʰac+ ca sā sadya+ eva mama hr̥daye \

Sentence: 39 
   na mayānyena vāntarāle dr̥ṣṭā \
   
na mayā_anyena vā_antarāle dr̥ṣṭā \

Sentence: 40 
   citrīyāviṣṭacit taś cācintayam - "kim iyaṃ lakṣmīḥ \
   
citrīyā-āviṣṭa-cit taś+ ca_acintayam - "kim iyaṃ+ lakṣmīḥ \

Sentence: 41 
   na hi na hi \
   
na hi na hi \

Sentence: 42 
   tasyāḥ kila haste vinyastaṃ kamalam asyās tu hasta eva kamalam \
   
tasyāḥ kila haste vinyastaṃ+ kamalam asyās+ tu hasta+ eva kamalam \

Sentence: 43 
   bʰuktapūrvā tu sā purātanena pumsā pūrvarājaiś ca asyāḥ punar anavadyam ayātayāmaṃ ca yauvanam" iti cintayaty eva mayi sānagʰasarvagātrī vyatyastahastapallavāgraspr̥ṣṭabʰūmir ālolanīlakuṭilālakā savibʰramaṃ bʰagavatīm abʰivandya kandukam amandarāgarūṣitākṣam anaṅgam ivālambata \
   
bʰukta-pūrvā tu sā purātanena pumsā pūrva-rājaiś+ ca asyāḥ punar+ an-avadyam a-yāta-yāmaṃ+ ca yauvanam" iti cintayaty+ eva mayi sā_an-agʰa-sarva-gātrī vyatyasta-hasta-pallava-agra-spr̥ṣṭa-bʰūmir+ ālola-nīla-kuṭila-alakā sa-vibʰramaṃ+ bʰagavatīm abʰivandya kandukam a-manda-rāga-rūṣita-akṣam an-aṅgam iva_ālambata \

Sentence: 44 
   līlāśitʰilaṃ ca bʰūmau muktavatī \
   
līlā-śitʰilaṃ+ ca bʰūmau muktavatī \

Sentence: 45 
   mandottʰitaṃ ca kiñcitkuñcitāṅguṣṭʰena prasr̥takomalāṅgulinā pāṇipallavena samāhatya hastapr̥ṣṭʰena connīya caṭuladr̥ṣṭilāñcʰitaṃ stabakam iva bʰramaramālānuviddʰam avapatantam ākāśae evāgrahīt \
   
manda-uttʰitaṃ+ ca kiñ=cit-kuñcita-aṅguṣṭʰena prasr̥ta-komala-aṅgulinā pāṇi-pallavena samāhatya hasta-pr̥ṣṭʰena cā_unnīya caṭula-dr̥ṣṭi-lāñcʰitaṃ+ stabakam iva bʰramara-mālā-anuviddʰam avapatantam ākāśae+ eva_agrahīt \

Sentence: 46 
   amuñcac ca \
   
amuñcac+ ca \

Sentence: 47 
   madʰyavilambitalaye drutalaye mr̥dumr̥du ca praharantī tatkṣaṇaṃ cūrṇapadam adarśayat \
   
madʰya-vilambita-laye druta-laye mr̥du-mr̥du ca praharantī tat-kṣaṇaṃ+ cūrṇa-padam adarśayat \

Sentence: 48 
   praśāntaṃ ca taṃ nirdayaprahārair udapādayat \
   
praśāntaṃ+ ca taṃ+ nir-daya-prahārair+ udapādayat \

Sentence: 49 
   viparyayeṇa ca prāśamayat \
   
viparyayeṇa ca prāśamayat \

Sentence: 50 
   pakṣam r̥jvāgataṃ ca vāmadakṣiṇābʰyāṃ karābʰyāṃ paryāyeṇābʰigʰnatī śakuntam ivodastʰāpayat \
   
pakṣam r̥jv-āgataṃ+ ca vāma-dakṣiṇābʰyāṃ+ karābʰyāṃ+ paryāyeṇa_abʰigʰnatī śakuntam ivā_udastʰāpayat \

Sentence: 51 
   dūrottʰitaṃ ca prapatantam āhatya gītamārgam āracayat \
   
dūra-uttʰitaṃ+ ca prapatantam āhatya gīta-mārgam āracayat \

Sentence: 52 
    Page of edition: 152 pratidiśaṃ ca gamayitvā pratyāgamayat \
   
Page of edition: 152 prati-diśaṃ+ ca gamayitvā pratyāgamayat \

Sentence: 53 
   evam anekakaraṇamadʰuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇam uccāvacāḥ praśamsāvācaḥ pratigr̥hṇatī tatkṣaṇārūḍʰaviśrambʰaṃ kośadāsam amse ʼvalambya kaṇṭakitagaṇḍam utpʰullekṣaṇaṃ ca mayy abʰimukʰībʰūya tiṣṭʰati tatpratʰamāvatīrṇakandarpakāritakaṭākṣadr̥ṣṭis tadanumārgavilasitalīlāñcitabʰrūlatā śvāsānilavegāndolitair dantaccʰadaraśmijālair līlāpallavair iva mukʰakamalaparimalagrahaṇalolān ālinas tāḍayantī maṇḍalabʰramaṇeṣu kandukasyātiśīgʰrapracāritayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasr̥teṣu pañcāpi pañcabāṇabāṇān yugapad ivābʰipatatas trāsenāvagʰaṭṭayantī gomūtrikāpracāreṣu gʰanadarśitarāgavibʰramā vidyullatām iva viḍambayantī bʰūṣaṇamaṇiraṇitadattalayasamvādipādacāram apadeśasmitaprabʰāniṣiktabimbādʰaram apasramsitapratisamāhitaśikʰaṇḍabʰāram samāgʰaṭṭitakvaṇitaratnamekʰalāguṇam añcitottʰitapr̥tʰunitambalambivicaladamśukojjvalam ākuñcitaprasr̥tavellitabʰujalatābʰihatalalitakandukam āvarjitabāhupāśam parivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatraprati samādʰānaśīgʰratānatikramitaprakr̥takrīḍam Page of edition: 153 asakr̥dutkṣipyamāṇahastapādabāhyābʰyantarabʰrāntakandukam avanamanonnamananairantaryanaṣṭadr̥ṣṭamadʰyayaṣṭikam avapatanotpatanaviparyastamuktāhāram aṅkuritagʰarmasaliladūṣitakapolapatrabʰaṅgaśoṣaṇādʰikr̥taśravaṇapallavānilam āgalitastanataṭāmśukaniyamanavyāpr̥taikapāṇipallavaṃ ca niṣadyottʰāya nimīlyonmīlya stʰitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā \
   
evam an-eka-karaṇa-madʰuraṃ+ viharantī raṅga-gatasya rakta-cetaso+ janasya prati-kṣaṇam ucca-avacāḥ praśamsā-vācaḥ pratigr̥hṇatī tat-kṣaṇa-ārūḍʰa-viśrambʰaṃ+ kośa-dāsam amse+ +avalambya kaṇṭakita-gaṇḍam utpʰulla-īkṣaṇaṃ+ ca mayy+ abʰimukʰībʰūya tiṣṭʰati tat-pratʰama-avatīrṇa-kandarpa-kārita-kaṭākṣa-dr̥ṣṭis tad-anumārga-vilasita-līlā-añcita-bʰrū-latā śvāsa-anila-vega-āndolitair danta-ccʰada-raśmi-jālair līlā-pallavair iva mukʰa-kamala-parimala-grahaṇa-lolān ālinas tāḍayantī maṇḍala-bʰramaṇeṣu kandukasyāti-śīgʰra-pracāritayā viśantī_iva mad-darśana-lajjayā puṣpa-mayaṃ pañjaram pañca-bindu-prasr̥teṣu pañca_api pañca-bāṇa-bāṇān yugapad iva_abʰipatatas trāsena_avagʰaṭṭayantī gomūtrikā-pracāreṣu gʰana-darśita-rāga-vibʰramā vidyul-latām iva viḍambayantī bʰūṣaṇa-maṇi-raṇita-datta-laya-samvādi-pāda-cāram apadeśa-smita-prabʰā-niṣikta-bimba-adʰaram apasramsita-pratisamāhita-śikʰaṇḍa-bʰāram samāgʰaṭṭita-kvaṇita-ratna-mekʰalā-guṇam añcita-uttʰita-pr̥tʰu-nitamba-lambi-vicalad-amśuka-ujjvalam ākuñcita-prasr̥ta-vellita-bʰuja-latā-abʰihata-lalita-kandukam āvarjita-bāhu-pāśam parivartita-trika-vilagna-lola-kuntalam avagalita-karṇa-pūra-kanaka-patra-prati samādʰāna-śīgʰratā-an-atikramita-prakr̥ta-krīḍam Page of edition: 153 a-sakr̥d-utkṣipyamāṇa-hasta-pāda-bāhya-ābʰyantara-bʰrānta-kandukam avanamana-unnamana-nairantarya-naṣṭa-dr̥ṣṭa-madʰya-yaṣṭikam avapatana-utpatana-viparyasta-muktā-hāram aṅkurita-gʰarma-salila-dūṣita-kapola-patra-bʰaṅga-śoṣaṇa-adʰikr̥ta-śravaṇa-pallava-anilam āgalita-stana-taṭa-amśuka-niyamana-vyāpr̥ta-eka-pāṇi-pallavaṃ ca niṣadyā_uttʰāya nimīlyā_unmīlya stʰitvā gatvā ca_eva_ati-citraṃ paryakrīḍata rāja-kanyā \

Sentence: 54 
   abʰihatya bʰūtalākāśayor api krīḍāntarāṇi darśanīyāny ekenaiva anekeneva kandukenādarśayat \
   
abʰihatya bʰū-tala-ākāśayor+ api krīḍā-antarāṇi darśanīyāny+ ekena_eva an-ekena_iva kandukena_adarśayat \

Sentence: 55 
   candrasenādibʰiś ca priyasakʰībʰiḥ saha vihr̥tya vihr̥tānte cābʰivandya devīṃ manasā me sānurāgeṇeva parijanena cānugamyamānā kuvalayaśaram iva kusumaśarasya mayy apāṅgaṃ samarpayantī sāpadeśam asakr̥dāvartyamānavadanacandramaṇḍalatayā svahr̥dayam iva matsamīpe preritaṃ pratinivr̥ttaṃ na vety ālokayantī saha sakʰībʰiḥ kumārīpuram agamat \\
   
candra-senā-ādibʰiś+ ca priya-sakʰībʰiḥ saha vihr̥tya vihr̥ta-ante ca_abʰivandya devīṃ+ manasā me sa-anurāgeṇa_iva parijanena ca_anugamyamānā kuvalaya-śaram iva kusuma-śarasya mayy+ apāṅgaṃ+ samarpayantī sa-apadeśam a-sakr̥d-āvartyamāna-vadana-candra-maṇḍalatayā sva-hr̥dayam iva mat-samīpe preritaṃ pratinivr̥ttaṃ na vā_ity ālokayantī saha sakʰībʰiḥ kumārī-puram agamat \\




Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.