TITUS
Hitopadesa
Part No. 25
Chapter: 25
25
Sentence: 1
asti
gautamasya
maharṣes
tapovane
mahātapā
nāma
muniḥ
\
asti
gautamasya
maharṣes+
tapo-vane
mahā-tapā+
nāma
muniḥ
\
Sentence: 2
tenāśramasamnidʰāne
mūṣakaśāvakaḥ
kākamukʰād
bʰraṣṭo
dr̥ṣṭaḥ
\
tena
_āśrama-samnidʰāne
mūṣaka-śāvakaḥ
kāka-mukʰād+
bʰraṣṭo+
dr̥ṣṭaḥ
\
Sentence: 3
paścād
dayālunā
tena
muninā
nīvārakaṇaiḥ
sa
paripālitaḥ
\
paścād+
dayālunā
tena
muninā
nīvāra-kaṇaiḥ
sa+
paripālitaḥ
\
Sentence: 4
taṃ
ca
mūṣakaṃ
kʰādituṃ
yatnād
anviṣyan
biḍālo
muninā
dr̥ṣṭaḥ
\
taṃ+
ca
mūṣakaṃ+
kʰādituṃ+
yatnād+
anviṣyan
biḍālo+
muninā
dr̥ṣṭaḥ
\
Sentence: 5
tatas
tapaḥprabʰāvāt
sa
mūṣako
biḍālaḥ
kr̥taḥ
\
tatas+
tapaḥ-prabʰāvāt
sa+
mūṣako+
biḍālaḥ
kr̥taḥ
\
Sentence: 6
sa
biḍālaḥ
kukkurād
bibʰeti
\
sa+
biḍālaḥ
kukkurād+
bibʰeti
\
Sentence: 7
tato
'sau
kukkuraḥ
kr̥taḥ
\
tato+
+asau
kukkuraḥ
kr̥taḥ
\
Sentence: 8
kukkurasya
vyāgʰrād
mahadbʰayam
\
kukkurasya
vyāgʰrād+
mahad-bʰayam
\
Sentence: 9
tadana
ntaraṃ
vyāgʰraḥ
kr̥taḥ
\
tad-ana
ntaraṃ+
vyāgʰraḥ
kr̥taḥ
\
Sentence: 10
atʰa
vyāgʰram
api
taṃ
sa
munir
mūṣakanirviśeṣeṇa
paśyati
\
atʰa
vyāgʰram
api
taṃ+
sa+
munir+
mūṣaka-nir-viśeṣeṇa
paśyati
\
Sentence: 11
taṃ
ca
muniṃ
dr̥ṣṭvā
sarve
vadanti
\
taṃ+
ca
muniṃ+
dr̥ṣṭvā
sarve
vadanti
\
Sentence: 12
anena
munināyaṃ
mūṣako
vyāgʰratāṃ
nītaḥ
\
anena
muninā
_ayaṃ+
mūṣako+
vyāgʰratāṃ+
nītaḥ
\
Sentence: 13
etacśrutvā
sa
dr̥ṣṭvā
ca
vyāgʰraḥ
savyatʰo
'cintayat
\
etac+
+śrutvā
sa+
dr̥ṣṭvā
ca
vyāgʰraḥ
sa-vyatʰo+
+acintayat
\
Sentence: 14
yāvad
anena
muninā
jīvitavyaṃ
tāvad
idaṃ
mama
svarūpākʰyānam
akīrtikaraṃ
na
palāyiṣyate
\
yāvad+
anena
muninā
jīvitavyaṃ+
tāvad+
idaṃ+
mama
svarūpa-ākʰyānam
a-kīrti-karaṃ+
na
palāyiṣyate
\
Sentence: 15
ity
ālocya
muniṃ
hantuṃ
gataḥ
\
ity+
ālocya
muniṃ+
hantuṃ+
gataḥ
\
Sentence: 16
taj
jñātvā
muninā
punar
mūṣakaḥ
kr̥taḥ
\
taj+
jñātvā
muninā
punar+
mūṣakaḥ
kr̥taḥ
\
This text is part of the
TITUS
edition of
Hitopadesa
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.