TITUS
Hitopadesa
Part No. 24
Book: (4)
Sandhiḥ
Chapter: 24
24
Sentence: 1
asti
magadʰaviṣaye
pʰullotpalābʰidʰānaṃ
saraḥ
\
asti
magadʰa-viṣaye
pʰulla-utpala-abʰidʰānaṃ+
saraḥ
\
Sentence: 2
tatra
cirād
hamsau
nivasataḥ
\
tatra
cirād+
hamsau
nivasataḥ
\
Sentence: 3
tayor
mitraṃ
kūrmaś
ca
nivasati
\
tayor+
mitraṃ+
kūrmaś+
ca
nivasati
\
Sentence: 4
atʰa
dʰīvarair
āgatya
tatroktam
\
atʰa
dʰīvarair+
āgatya
tatra
_uktam
\
Sentence: 5
yad
atrāsmābʰir
adyoṣitvā
prātar
matsyakūrmādayo
vyāpādayitavyāḥ
\
yad+
atra
_asmābʰir+
adya
_uṣitvā
prātar+
matsya-kūrma-ādayo+
vyāpādayitavyāḥ
\
Sentence: 6
tad
ākarṇya
kūrmo
hamsāv
āha
\
tad+
ākarṇya
kūrmo+
hamsāv+
āha
\
Sentence: 7
suhr̥dau
śruto
'yaṃ
dʰīvarālā
paḥ
\
suhr̥dau
śruto+
+ayaṃ+
dʰīvara-ālā
paḥ
\
Sentence: 8
adʰunā
kiṃ
mayā
kartavyam
\
adʰunā
kiṃ+
mayā
kartavyam
\
Sentence: 9
hamsāv
āhatuḥ
\
hamsāv+
āhatuḥ
\
Sentence: 10
jñā
yatāṃ
punas
tāvat
paścād
yad
ucitaṃ
tat
kartavyam
\
jñā
yatāṃ+
punas+
tāvat
paścād+
yad+
ucitaṃ+
tat
kartavyam
\
Sentence: 11
kūrmo
brūte
\
kūrmo+
brūte
\
Sentence: 12
mā
maivam
\
mā
mā
_evam
\
Sentence: 13
yato
dr̥ṣṭavyatikaro
'ham
atra
\
yato+
dr̥ṣṭa-vyatikaro+
+aham
atra
\
Sentence: 14
tatʰā
coktam
\
tatʰā
ca
_uktam
\
Strophe: 5
Verse: a
anāgatavidʰātā
ca
an-āgata-vidʰātā
ca
Verse: b
pratyutpannamatis
tatʰā
\
praty-utpanna-matis+
tatʰā
\
Verse: c
dvāv
etau
sukʰam
edʰete
dvāv+
etau
sukʰam
edʰete
Verse: d
yadbʰaviṣyo
vinaśyati
\\ 5 \\
yad-bʰaviṣyo+
vinaśyati
\\ 5 \\
Strophe:
Verse:
Sentence: 15
tāv
āhatuḥ
\
tāv+
āhatuḥ
\
Sentence: 16
katʰam
etat
\
katʰam
etat
\
Sentence: 17
so
'bravīt
\
so+
+abravīt
\
Sentence: 18
puraitasmin
eva
sarasy
evaṃvidʰeṣv
eva
dʰīvareṣūpastʰiteṣu
matsyatrayeṇālocitam
\
purā
_etasmin
eva
sarasy+
evaṃ
-vidʰeṣv+
eva
dʰīvareṣu
_upastʰiteṣu
matsya
-trayeṇa
_ālocitam
\
Sentence: 19
tatrānāgatavidʰātā
nāmaiko
matsyaḥ
\
tatra
_an-āgata-vidʰātā
nāma
_eko+
matsyaḥ
\
Sentence: 20
tenoktam
\
tena
_uktam
\
Sentence: 21
jalāśayāntaram
ahaṃ
gaccʰāmi
\
jala-āśaya-antaram
ahaṃ+
gaccʰāmi
\
Sentence: 22
ity
uktvā
sa
hradāntaraṃ
gataḥ
\
ity+
uktvā
sa+
hrada-antaraṃ+
gataḥ
\
Sentence: 23
apareṇa
pratyutpannamatināmnā
matsyenābʰihitam
\
apareṇa
praty-utpanna-mati-nāmnā
matsyena
_abʰihitam
\
Sentence: 24
bʰaviṣyadartʰe
pramāṇābʰāvāt
kutra
kiṃ
samādʰā
tavyam
\
bʰaviṣyad-artʰe
pramāṇa-abʰāvāt
kutra
kiṃ+
samādʰā
tavyam
\
Sentence: 25
tad
utpanne
yatʰākāryam
anuṣṭʰeyam
\
tad+
utpanne
yatʰā-kāryam
anuṣṭʰeyam
\
Sentence: 26
tatʰā
coktam
\
tatʰā
ca
_uktam
\
Strophe: 6
Verse: a
utpannām
āpadaṃ
yas
tu
utpannām
āpadaṃ+
yas+
tu
Verse: b
samādʰatte
sa
buddʰimān
\
samādʰatte
sa+
buddʰimān
\
Verse: c
vaṇijo
bʰāryayā
jāraḥ
vaṇijo+
bʰāryayā
jāraḥ
Verse: d
pratyakṣe
nihnuto
yatʰā
\\ 6 \\
pratyakṣe
nihnuto+
yatʰā
\\ 6 \\
Strophe:
Verse:
Sentence: 27
yadbʰaviṣyaḥ
pr̥ccʰati
\
yad-bʰaviṣyaḥ
pr̥ccʰati
\
Sentence: 28
katʰam
etat
\
katʰam
etat
\
Sentence: 29
pratyutpannamatir
āha
\
praty-utpanna-matir+
āha
\
Sentence: 30
asti
vikramapure
samudradatto
nāma
vaṇik
\
asti
vikrama-pure
samudra-datto+
nāma
vaṇik
\
Sentence: 31
tasya
ca
ratnaprabʰā
nāma
vadʰūḥ
kenāpi
svasevakena
samaṃ
sarvadā
ramate
\
tasya
ca
ratna-prabʰā
nāma
vadʰūḥ
kena
_api
sva-sevakena
samaṃ+
sarvadā
ramate
\
Sentence: 32
yataḥ
\
yataḥ
\
Strophe: 7
Verse: a
na
strīṇām
apriyaḥ
kaś=cit
na
strīṇām
a-priyaḥ
kaś=cit
Verse: b
priyo
vāpi
na
vidyate
\
priyo+
vā
_api
na
vidyate
\
Verse: c
gāvas
tr̥ṇam
ivāraṇye
gāvas+
tr̥ṇam
iva
_araṇye
Verse: d
prārtʰayanti
navaṃ
navam
\\ 7 \\
prārtʰayanti
navaṃ+
navam
\\ 7 \\
Strophe:
Verse:
Sentence: 33
atʰaikadā
sā
ratnaprabʰā
tasya
sevakasya
mukʰe
cumbanaṃ
dadatī
tena
samudradattenālokitā
\
atʰa
_ekadā
sā
ratna-prabʰā
tasya
sevakasya
mukʰe
cumbanaṃ+
dadatī
tena
samudra-dattena
_ālokitā
\
Sentence: 34
tataḥ
sā
bandʰakī
satvaraṃ
bʰartuḥ
samīpam
upagamyāha
\
tataḥ
sā
bandʰakī
sa-tvaraṃ+
bʰartuḥ
samīpam
upagamya
_āha
\
Sentence: 35
nātʰa
\
nātʰa
\
Sentence: 36
etasya
sevakasya
tāvan
mahatī
nirvr̥ttiḥ
\
etasya
sevakasya
tāvan+
mahatī
nirvr̥ttiḥ
\
Sentence: 37
yato
hiṅ
gugandʰaḥ
pratyakṣo
'sya
mukʰe
mayā
gʰrātaḥ
\
yato+
hiṅ
gu-gandʰaḥ
pratyakṣo+
+asya
mukʰe
mayā
gʰrātaḥ
\
Sentence: 38
tatʰā
coktam
\
tatʰā
ca
_uktam
\
Strophe: 8
Verse: a
āhāro
dviguṇaḥ
strīṇāṃ
āhāro+
dvi-guṇaḥ
strīṇāṃ+
Verse: b
buddʰis
tāsāṃ
caturguṇā
\
buddʰis+
tāsāṃ+
catur-guṇā
\
Verse: c
ṣaḍguṇo
vyavasāyaś
ca
ṣaḍ-guṇo+
vyavasāyaś+
ca
Verse: d
kāmaś
cāṣṭaguṇaḥ
smr̥taḥ
\\ 8 \\
kāmaś+
ca
_aṣṭa-guṇaḥ
smr̥taḥ
\\ 8 \\
Strophe:
Verse:
Sentence: 39
tacśrutvā
sevakenāpi
prakupyoktam
\
tac+
+śrutvā
sevakena
_api
prakupya
_uktam
\
Sentence: 40
yasya
gr̥hasyedr̥śī
vidʰā
tatra
sevakena
katʰaṃ
stʰātavyam
\
yasya
gr̥hasya
_īdr̥śī
vidʰā
tatra
sevakena
katʰaṃ+
stʰātavyam
\
Sentence: 41
yatra
pratikṣaṇaṃ
vadʰūḥ
sevakasya
mukʰam
āgʰrāti
\
yatra
pratikṣaṇaṃ+
vadʰūḥ
sevakasya
mukʰam
āgʰrāti
\
Sentence: 42
tato
'sāv
uttʰāya
calitaḥ
\
tato+
+asāv+
uttʰāya
calitaḥ
\
Sentence: 43
sa
ca
sādʰunā
prabodʰya
yatnād
dʰr̥taḥ
\
sa+
ca
sādʰunā
prabodʰya
yatnād+
dʰr̥taḥ
\
Sentence: 44
ato
'haṃ
bravīmi
\
ato+
+ahaṃ+
bravīmi
\
Sentence: 45
utpannām
āpadaṃ
yas
tv
ity
ādi
\
utpannām
āpadaṃ+
yas+
tv+
ity+
ādi
\
Sentence: 46
tato
yadbʰaviṣyeṇoktam
\
tato+
yad-bʰaviṣyeṇa
_uktam
\
Strophe: 9
Verse: a
yad
abʰāvi
na
tad
bʰāvi
yad+
a-bʰāvi
na
tad+
bʰāvi
Verse: b
bʰāvi
cen
na
tad
anyatʰā
\
bʰāvi
cen+
na
tad+
anyatʰā
\
Verse: c
iti
cintāviṣagʰno
'yam
iti
cintā-viṣa-gʰno+
+ayam
Verse: d
agadaḥ
kiṃ
na
pīyate
\\ 9 \\
agadaḥ
kiṃ+
na
pīyate
\\ 9 \\
Strophe:
Verse:
Sentence: 47
atʰa
prātar
jālena
baddʰaḥ
san
pratyutpannamatir
mr̥tavad
ātmānaṃ
darśayitvā
stʰitaḥ
\
atʰa
prātar+
jālena
baddʰaḥ
san
praty-utpanna-matir+
mr̥ta-vad+
ātmānaṃ+
darśayitvā
stʰitaḥ
\
Sentence: 48
tato
jālād
apasārito
yatʰāśakty
utplutya
gabʰīranīraṃ
praviṣṭaḥ
\
tato+
jālād+
apasārito+
yatʰā-śakty+
utplutya
gabʰīra-nīraṃ+
praviṣṭaḥ
\
Sentence: 49
yadbʰaviṣyaś
ca
dʰīvaraiḥ
prāpto
vyāpāditaś
ca
\
yad-bʰaviṣyaś+
ca
dʰīvaraiḥ
prāpto+
vyāpāditaś+
ca
\
Sentence: 50
ato
'haṃ
bravīmi
\
ato+
+ahaṃ+
bravīmi
\
Sentence: 51
anāgatavidʰātety
ādi
\
an-āgata-vidʰātā
_ity+
ādi
\
Sentence: 52
tad
yatʰāham
anyad
hradam
adya
prāpnomi
tad
vidʰīyatām
\
tad+
yatʰā
_aham
anyad+
hradam
adya
prāpnomi
tad+
vidʰīyatām
\
Sentence: 53
hamsāv
āhatuḥ
\
hamsāv+
āhatuḥ
\
Sentence: 54
stʰale
gaccʰatas
tava
katʰaṃ
kuśalam
\
stʰale
gaccʰatas+
tava
katʰaṃ+
kuśalam
\
Sentence: 55
kūrmo
brūte
\
kūrmo+
brūte
\
Sentence: 56
yatʰāham
api
bʰavadbʰyām
sahākāśavartmanā
vrajāmi
sa
upāyo
vidʰīyatām
\
yatʰā
_aham
api
bʰavadbʰyām
saha
_ākāśa-vartmanā
vrajāmi
sa+
upāyo+
vidʰīyatām
\
Sentence: 57
hamsau
bruvāte
\
hamsau
bruvāte
\
Sentence: 58
katʰam
upāyaḥ
sambʰavati
\
katʰam
upāyaḥ
sambʰavati
\
Sentence: 59
kūrmo
vadati
\
kūrmo+
vadati
\
Sentence: 60
yuvābʰyām
cañcudʰr̥taṃ
kāṣṭʰakʰaṇḍam
ekaṃ
mayāpi
mukʰenāvalambitavyam
\
yuvābʰyām
cañcu-dʰr̥taṃ+
kāṣṭʰa-kʰaṇḍam
ekaṃ+
mayā
_api
mukʰena
_avalambitavyam
\
Sentence: 61
tato
bʰavatoḥ
pakṣabalena
mayāpi
gantavyam
\
tato+
bʰavatoḥ
pakṣa-balena
mayā
_api
gantavyam
\
Sentence: 62
hamso
brūte
\
hamso+
brūte
\
Sentence: 63
sambʰavaty
eṣa
upāyaḥ
\
sambʰavaty+
eṣa+
upāyaḥ
\
Sentence: 64
kiṃ
tu
\
kiṃ+
tu
\
Strophe: 10
Verse: a
upāyaṃ
cintayan
prājña
upāyaṃ+
cintayan
prājña+
Verse: b
apāyam
api
cintayet
\
apāyam
api
cintayet
\
Verse: c
paśyato
bakamūrkʰasya
paśyato+
baka-mūrkʰasya
Verse: d
nakulair
bʰakṣitāḥ
sutāḥ
\\ 10 \\
nakulair+
bʰakṣitāḥ
sutāḥ
\\ 10 \\
Strophe:
Verse:
Sentence: 65
kūrmo
brūte
\
kūrmo+
brūte
\
Sentence: 66
katam
etat
\
katam
etat
\
Sentence: 67
hamsaḥ
katʰayati
\
hamsaḥ
katʰayati
\
Sentence: 68
asty
uttarāpatʰe
gr̥dʰrakūṭo
nāma
giriḥ
\
asty+
uttarā-patʰe
gr̥dʰra-kūṭo+
nāma
giriḥ
\
Sentence: 69
tatrairāvatītīre
nyagrodʰapādape
bakā
nivasa
nti
\
tatra
_airāvatī-tīre
nyagrodʰa-pādape
bakā+
nivasa
nti
\
Sentence: 70
tasya
vr̥kṣasyādʰastād
vivare
sarpas
tiṣṭʰati
\
tasya
vr̥kṣasya
_adʰastād+
vivare
sarpas+
tiṣṭʰati
\
Sentence: 71
sa
ca
sarpas
teṣāṃ
bakānāṃ
bālāpatyāni
kʰādati
\
sa+
ca
sarpas+
teṣāṃ+
bakānāṃ+
bāla-apatyāni
kʰādati
\
Sentence: 72
tataḥ
śokārtānāṃ
bakānāṃ
pralāpaṃ
śrutvā
kena=cid
bakenoktam
\
tataḥ
śoka-ārtānāṃ+
bakānāṃ+
pralāpaṃ+
śrutvā
kena=cid+
bakena
_uktam
\
Sentence: 73
evaṃ
kuruta
yūyam
\
evaṃ+
kuruta
yūyam
\
Sentence: 74
matsyān
ādāyāgamya
nakulavivarād
ārabʰya
sarpavivaraṃ
yāvat
paṅktikrameṇaikaikaśo
matsyān
vistīrya
dʰatta
\
matsyān
ādāya
_āgamya
nakula-vivarād+
ārabʰya
sarpa-vivaraṃ+
yāvat
paṅkti-krameṇa
_eka-ekaśo+
matsyān
vistīrya
dʰatta
\
Sentence: 75
tatas
tadāhāralubdʰair
ayam
āgatyātra
draṣṭavyaḥ
svabʰāvavidveṣād
vyāpādayitavyaś
ca
\
tatas+
tad-āhāra-lubdʰair+
ayam
āgatya
_atra
draṣṭavyaḥ
svabʰāva-vi-dveṣād+
vyāpādayitavyaś+
ca
\
Sentence: 76
tatʰānuṣṭʰite
tad
vr̥ttam
\
tatʰā
_anuṣṭʰite
tad+
vr̥ttam
\
Sentence: 77
atʰa
tair
nakulais
tadvr̥kṣe
bakaśāvakānāṃ
rāvaḥ
śrutaḥ
\
atʰa
tair+
nakulais+
tad-vr̥kṣe
baka-śāvakānāṃ+
rāvaḥ
śrutaḥ
\
Sentence: 78
paścāt
tair
nakulais
te
bakaśāvakāḥ
kʰāditāḥ
\
paścāt
tair+
nakulais+
te
baka-śāvakāḥ
kʰāditāḥ
\
Sentence: 79
ato
'haṃ
bravīmi
\
ato+
+ahaṃ+
bravīmi
\
Sentence: 80
upāyaṃ
cintayan
ity
ādi
\
upāyaṃ+
cintayan
ity+
ādi
\
Sentence: 81
āvābʰyāṃ
nīyamānaṃ
ca
tvāṃ
vilokya
lokaiḥ
kiñcid
vaktavyam
eva
\
āvābʰyāṃ+
nīyamānaṃ+
ca
tvāṃ+
vilokya
lokaiḥ
kiñcid+
vaktavyam
eva
\
Sentence: 82
tad
ākarṇya
tvam
uttaraṃ
dadāsi
\
tad+
ākarṇya
tvam
uttaraṃ+
dadāsi
\
Sentence: 83
tadā
tvanmaraṇam
\
tadā
tvan-maraṇam
\
Sentence: 84
tat
sarvatʰehaiva
stʰīyatām
\
tat
sarvatʰā
_iha
_eva
stʰīyatām
\
Sentence: 85
kūrmo
brūte
\
kūrmo+
brūte
\
Sentence: 86
kim
aham
ajñaḥ
\
kim
aham
ajñaḥ
\
Sentence: 87
na
kim
api
mayā
vaktavyam
\
na
kim
api
mayā
vaktavyam
\
Sentence: 88
tatas
tatʰānuṣṭʰite
tatʰāvidʰaṃ
kūrmam
avalokya
sarve
gorakṣakāḥ
paścād
dʰāvanti
vadanti
ca
\
tatas+
tatʰā
_anuṣṭʰite
tatʰā-vidʰaṃ+
kūrmam
avalokya
sarve
go-rakṣakāḥ
paścād+
dʰāvanti
vadanti
ca
\
Sentence: 89
kaś=cid
vadati
\
kaś=cid+
vadati
\
Sentence: 90
atraiva
paktvā
bʰakṣayitavyaḥ
kūrmaḥ
\
atra
_eva
paktvā
bʰakṣayitavyaḥ
kūrmaḥ
\
Sentence: 91
kaś=cid
brūte
\
kaś=cid+
brūte
\
Sentence: 92
gr̥haṃ
netavyo
'yam
\
gr̥haṃ+
netavyo+
+ayam
\
Sentence: 93
tatpuruṣavacanam
ākarṇya
krodʰād
vismr̥tapūrvasamskāro
'vadat
\
tat-puruṣa-vacanam
ākarṇya
krodʰād+
vismr̥ta-pūrva-samskāro+
+avadat
\
Sentence: 94
yuṣmābʰir
bʰasma
bʰakṣitavyam
iti
vadan
eva
patito
gorakṣakair
vyāpāditaś
ca
\
yuṣmābʰir+
bʰasma
bʰakṣitavyam
iti
vadan
eva
patito+
go-rakṣakair+
vyāpāditaś+
ca
\
This text is part of the
TITUS
edition of
Hitopadesa
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.