TITUS
Hitopadesa
Part No. 24
Previous part

Book: (4) 
Sandhiḥ

Chapter: 24 
24


Sentence: 1    asti magadʰaviṣaye pʰullotpalābʰidʰānaṃ saraḥ \
   
asti magadʰa-viṣaye pʰulla-utpala-abʰidʰānaṃ+ saraḥ \

Sentence: 2    
tatra cirād hamsau nivasataḥ \
   
tatra cirād+ hamsau nivasataḥ \

Sentence: 3    
tayor mitraṃ kūrmaś ca nivasati \
   
tayor+ mitraṃ+ kūrmaś+ ca nivasati \

Sentence: 4    
atʰa dʰīvarair āgatya tatroktam \
   
atʰa dʰīvarair+ āgatya tatra_uktam \

Sentence: 5    
yad atrāsmābʰir adyoṣitvā prātar matsyakūrmādayo vyāpādayitavyāḥ \
   
yad+ atra_asmābʰir+ adya_uṣitvā prātar+ matsya-kūrma-ādayo+ vyāpādayitavyāḥ \

Sentence: 6    
tad ākarṇya kūrmo hamsāv āha \
   
tad+ ākarṇya kūrmo+ hamsāv+ āha \

Sentence: 7    
suhr̥dau śruto 'yaṃ dʰīvarālā paḥ \
   
suhr̥dau śruto+ +ayaṃ+ dʰīvara-ālā paḥ \

Sentence: 8    
adʰunā kiṃ mayā kartavyam \
   
adʰunā kiṃ+ mayā kartavyam \

Sentence: 9    
hamsāv āhatuḥ \
   
hamsāv+ āhatuḥ \

Sentence: 10    
jñā yatāṃ punas tāvat paścād yad ucitaṃ tat kartavyam \
   
jñā yatāṃ+ punas+ tāvat paścād+ yad+ ucitaṃ+ tat kartavyam \

Sentence: 11    
kūrmo brūte \
   
kūrmo+ brūte \

Sentence: 12    
maivam \
   
_evam \

Sentence: 13    
yato dr̥ṣṭavyatikaro 'ham atra \
   
yato+ dr̥ṣṭa-vyatikaro+ +aham atra \

Sentence: 14    
tatʰā coktam \
   
tatʰā ca_uktam \



Strophe: 5 
Verse: a    
anāgatavidʰātā ca
   
an-āgata-vidʰātā ca

Verse: b    
pratyutpannamatis tatʰā \
   
praty-utpanna-matis+ tatʰā \

Verse: c    
dvāv etau sukʰam edʰete
   
dvāv+ etau sukʰam edʰete

Verse: d    
yadbʰaviṣyo vinaśyati \\ 5 \\
   
yad-bʰaviṣyo+ vinaśyati \\ 5 \\
Strophe:   Verse:  


Sentence: 15    
tāv āhatuḥ \
   
tāv+ āhatuḥ \

Sentence: 16    
katʰam etat \
   
katʰam etat \

Sentence: 17    
so 'bravīt \
   
so+ +abravīt \

Sentence: 18    
puraitasmin eva sarasy evaṃvidʰeṣv eva dʰīvareṣūpastʰiteṣu matsyatrayeṇālocitam \
   
purā_etasmin eva sarasy+ evaṃ-vidʰeṣv+ eva dʰīvareṣu_upastʰiteṣu matsya-trayeṇa_ālocitam \

Sentence: 19    
tatrānāgatavidʰātā nāmaiko matsyaḥ \
   
tatra_an-āgata-vidʰātā nāma_eko+ matsyaḥ \

Sentence: 20    
tenoktam \
   
tena_uktam \

Sentence: 21    
jalāśayāntaram ahaṃ gaccʰāmi \
   
jala-āśaya-antaram ahaṃ+ gaccʰāmi \

Sentence: 22    
ity uktvā sa hradāntaraṃ gataḥ \
   
ity+ uktvā sa+ hrada-antaraṃ+ gataḥ \

Sentence: 23    
apareṇa pratyutpannamatināmnā matsyenābʰihitam \
   
apareṇa praty-utpanna-mati-nāmnā matsyena_abʰihitam \

Sentence: 24    
bʰaviṣyadartʰe pramāṇābʰāvāt kutra kiṃ samādʰā tavyam \
   
bʰaviṣyad-artʰe pramāṇa-abʰāvāt kutra kiṃ+ samādʰā tavyam \

Sentence: 25    
tad utpanne yatʰākāryam anuṣṭʰeyam \
   
tad+ utpanne yatʰā-kāryam anuṣṭʰeyam \


Sentence: 26    
tatʰā coktam \
   
tatʰā ca_uktam \



Strophe: 6 
Verse: a    
utpannām āpadaṃ yas tu
   
utpannām āpadaṃ+ yas+ tu

Verse: b    
samādʰatte sa buddʰimān \
   
samādʰatte sa+ buddʰimān \

Verse: c    
vaṇijo bʰāryayā jāraḥ
   
vaṇijo+ bʰāryayā jāraḥ

Verse: d    
pratyakṣe nihnuto yatʰā \\ 6 \\
   
pratyakṣe nihnuto+ yatʰā \\ 6 \\
Strophe:   Verse:  


Sentence: 27    
yadbʰaviṣyaḥ pr̥ccʰati \
   
yad-bʰaviṣyaḥ pr̥ccʰati \

Sentence: 28    
katʰam etat \
   
katʰam etat \

Sentence: 29    
pratyutpannamatir āha \
   
praty-utpanna-matir+ āha \


Sentence: 30    
asti vikramapure samudradatto nāma vaṇik \
   
asti vikrama-pure samudra-datto+ nāma vaṇik \

Sentence: 31    
tasya ca ratnaprabʰā nāma vadʰūḥ kenāpi svasevakena samaṃ sarvadā ramate \
   
tasya ca ratna-prabʰā nāma vadʰūḥ kena_api sva-sevakena samaṃ+ sarvadā ramate \

Sentence: 32    
yataḥ \
   
yataḥ \



Strophe: 7 
Verse: a    
na strīṇām apriyaḥ kaś=cit
   
na strīṇām a-priyaḥ kaś=cit

Verse: b    
priyo vāpi na vidyate \
   
priyo+ _api na vidyate \

Verse: c    
gāvas tr̥ṇam ivāraṇye
   
gāvas+ tr̥ṇam iva_araṇye

Verse: d    
prārtʰayanti navaṃ navam \\ 7 \\
   
prārtʰayanti navaṃ+ navam \\ 7 \\
Strophe:   Verse:  


Sentence: 33    
atʰaikadā ratnaprabʰā tasya sevakasya mukʰe cumbanaṃ dadatī tena samudradattenālokitā \
   
atʰa_ekadā ratna-prabʰā tasya sevakasya mukʰe cumbanaṃ+ dadatī tena samudra-dattena_ālokitā \

Sentence: 34    
tataḥ bandʰakī satvaraṃ bʰartuḥ samīpam upagamyāha \
   
tataḥ bandʰakī sa-tvaraṃ+ bʰartuḥ samīpam upagamya_āha \

Sentence: 35    
nātʰa \
   
nātʰa \

Sentence: 36    
etasya sevakasya tāvan mahatī nirvr̥ttiḥ \
   
etasya sevakasya tāvan+ mahatī nirvr̥ttiḥ \

Sentence: 37    
yato hiṅ gugandʰaḥ pratyakṣo 'sya mukʰe mayā gʰrātaḥ \
   
yato+ hiṅ gu-gandʰaḥ pratyakṣo+ +asya mukʰe mayā gʰrātaḥ \


Sentence: 38    
tatʰā coktam \
   
tatʰā ca_uktam \



Strophe: 8 
Verse: a    
āhāro dviguṇaḥ strīṇāṃ
   
āhāro+ dvi-guṇaḥ strīṇāṃ+

Verse: b    
buddʰis tāsāṃ caturguṇā \
   
buddʰis+ tāsāṃ+ catur-guṇā \

Verse: c    
ṣaḍguṇo vyavasāyaś ca
   
ṣaḍ-guṇo+ vyavasāyaś+ ca

Verse: d    
kāmaś cāṣṭaguṇaḥ smr̥taḥ \\ 8 \\
   
kāmaś+ ca_aṣṭa-guṇaḥ smr̥taḥ \\ 8 \\
Strophe:   Verse:  


Sentence: 39    
tacśrutvā sevakenāpi prakupyoktam \
   
tac+ +śrutvā sevakena_api prakupya_uktam \

Sentence: 40    
yasya gr̥hasyedr̥śī vidʰā tatra sevakena katʰaṃ stʰātavyam \
   
yasya gr̥hasya_īdr̥śī vidʰā tatra sevakena katʰaṃ+ stʰātavyam \

Sentence: 41    
yatra pratikṣaṇaṃ vadʰūḥ sevakasya mukʰam āgʰrāti \
   
yatra pratikṣaṇaṃ+ vadʰūḥ sevakasya mukʰam āgʰrāti \

Sentence: 42    
tato 'sāv uttʰāya calitaḥ \
   
tato+ +asāv+ uttʰāya calitaḥ \

Sentence: 43    
sa ca sādʰunā prabodʰya yatnād dʰr̥taḥ \
   
sa+ ca sādʰunā prabodʰya yatnād+ dʰr̥taḥ \


Sentence: 44    
ato 'haṃ bravīmi \
   
ato+ +ahaṃ+ bravīmi \

Sentence: 45    
utpannām āpadaṃ yas tv ity ādi \
   
utpannām āpadaṃ+ yas+ tv+ ity+ ādi \

Sentence: 46    
tato yadbʰaviṣyeṇoktam \
   
tato+ yad-bʰaviṣyeṇa_uktam \



Strophe: 9 
Verse: a    
yad abʰāvi na tad bʰāvi
   
yad+ a-bʰāvi na tad+ bʰāvi

Verse: b    
bʰāvi cen na tad anyatʰā \
   
bʰāvi cen+ na tad+ anyatʰā \

Verse: c    
iti cintāviṣagʰno 'yam
   
iti cintā-viṣa-gʰno+ +ayam

Verse: d    
agadaḥ kiṃ na pīyate \\ 9 \\
   
agadaḥ kiṃ+ na pīyate \\ 9 \\
Strophe:   Verse:  


Sentence: 47    
atʰa prātar jālena baddʰaḥ san pratyutpannamatir mr̥tavad ātmānaṃ darśayitvā stʰitaḥ \
   
atʰa prātar+ jālena baddʰaḥ san praty-utpanna-matir+ mr̥ta-vad+ ātmānaṃ+ darśayitvā stʰitaḥ \

Sentence: 48    
tato jālād apasārito yatʰāśakty utplutya gabʰīranīraṃ praviṣṭaḥ \
   
tato+ jālād+ apasārito+ yatʰā-śakty+ utplutya gabʰīra-nīraṃ+ praviṣṭaḥ \

Sentence: 49    
yadbʰaviṣyaś ca dʰīvaraiḥ prāpto vyāpāditaś ca \
   
yad-bʰaviṣyaś+ ca dʰīvaraiḥ prāpto+ vyāpāditaś+ ca \


Sentence: 50    
ato 'haṃ bravīmi \
   
ato+ +ahaṃ+ bravīmi \

Sentence: 51    
anāgatavidʰātety ādi \
   
an-āgata-vidʰātā_ity+ ādi \

Sentence: 52    
tad yatʰāham anyad hradam adya prāpnomi tad vidʰīyatām \
   
tad+ yatʰā_aham anyad+ hradam adya prāpnomi tad+ vidʰīyatām \

Sentence: 53    
hamsāv āhatuḥ \
   
hamsāv+ āhatuḥ \

Sentence: 54    
stʰale gaccʰatas tava katʰaṃ kuśalam \
   
stʰale gaccʰatas+ tava katʰaṃ+ kuśalam \

Sentence: 55    
kūrmo brūte \
   
kūrmo+ brūte \

Sentence: 56    
yatʰāham api bʰavadbʰyām sahākāśavartmanā vrajāmi sa upāyo vidʰīyatām \
   
yatʰā_aham api bʰavadbʰyām saha_ākāśa-vartmanā vrajāmi sa+ upāyo+ vidʰīyatām \

Sentence: 57    
hamsau bruvāte \
   
hamsau bruvāte \

Sentence: 58    
katʰam upāyaḥ sambʰavati \
   
katʰam upāyaḥ sambʰavati \

Sentence: 59    
kūrmo vadati \
   
kūrmo+ vadati \

Sentence: 60    
yuvābʰyām cañcudʰr̥taṃ kāṣṭʰakʰaṇḍam ekaṃ mayāpi mukʰenāvalambitavyam \
   
yuvābʰyām cañcu-dʰr̥taṃ+ kāṣṭʰa-kʰaṇḍam ekaṃ+ mayā_api mukʰena_avalambitavyam \

Sentence: 61    
tato bʰavatoḥ pakṣabalena mayāpi gantavyam \
   
tato+ bʰavatoḥ pakṣa-balena mayā_api gantavyam \

Sentence: 62    
hamso brūte \
   
hamso+ brūte \

Sentence: 63    
sambʰavaty eṣa upāyaḥ \
   
sambʰavaty+ eṣa+ upāyaḥ \

Sentence: 64    
kiṃ tu \
   
kiṃ+ tu \



Strophe: 10 
Verse: a    
upāyaṃ cintayan prājña
   
upāyaṃ+ cintayan prājña+

Verse: b    
apāyam api cintayet \
   
apāyam api cintayet \

Verse: c    
paśyato bakamūrkʰasya
   
paśyato+ baka-mūrkʰasya

Verse: d    
nakulair bʰakṣitāḥ sutāḥ \\ 10 \\
   
nakulair+ bʰakṣitāḥ sutāḥ \\ 10 \\
Strophe:   Verse:  


Sentence: 65    
kūrmo brūte \
   
kūrmo+ brūte \

Sentence: 66    
katam etat \
   
katam etat \

Sentence: 67    
hamsaḥ katʰayati \
   
hamsaḥ katʰayati \

Sentence: 68    
asty uttarāpatʰe gr̥dʰrakūṭo nāma giriḥ \
   
asty+ uttarā-patʰe gr̥dʰra-kūṭo+ nāma giriḥ \

Sentence: 69    
tatrairāvatītīre nyagrodʰapādape bakā nivasa nti \
   
tatra_airāvatī-tīre nyagrodʰa-pādape bakā+ nivasa nti \

Sentence: 70    
tasya vr̥kṣasyādʰastād vivare sarpas tiṣṭʰati \
   
tasya vr̥kṣasya_adʰastād+ vivare sarpas+ tiṣṭʰati \

Sentence: 71    
sa ca sarpas teṣāṃ bakānāṃ bālāpatyāni kʰādati \
   
sa+ ca sarpas+ teṣāṃ+ bakānāṃ+ bāla-apatyāni kʰādati \

Sentence: 72    
tataḥ śokārtānāṃ bakānāṃ pralāpaṃ śrutvā kena=cid bakenoktam \
   
tataḥ śoka-ārtānāṃ+ bakānāṃ+ pralāpaṃ+ śrutvā kena=cid+ bakena_uktam \

Sentence: 73    
evaṃ kuruta yūyam \
   
evaṃ+ kuruta yūyam \

Sentence: 74    
matsyān ādāyāgamya nakulavivarād ārabʰya sarpavivaraṃ yāvat paṅktikrameṇaikaikaśo matsyān vistīrya dʰatta \
   
matsyān ādāya_āgamya nakula-vivarād+ ārabʰya sarpa-vivaraṃ+ yāvat paṅkti-krameṇa_eka-ekaśo+ matsyān vistīrya dʰatta \

Sentence: 75    
tatas tadāhāralubdʰair ayam āgatyātra draṣṭavyaḥ svabʰāvavidveṣād vyāpādayitavyaś ca \
   
tatas+ tad-āhāra-lubdʰair+ ayam āgatya_atra draṣṭavyaḥ svabʰāva-vi-dveṣād+ vyāpādayitavyaś+ ca \

Sentence: 76    
tatʰānuṣṭʰite tad vr̥ttam \
   
tatʰā_anuṣṭʰite tad+ vr̥ttam \

Sentence: 77    
atʰa tair nakulais tadvr̥kṣe bakaśāvakānāṃ rāvaḥ śrutaḥ \
   
atʰa tair+ nakulais+ tad-vr̥kṣe baka-śāvakānāṃ+ rāvaḥ śrutaḥ \

Sentence: 78    
paścāt tair nakulais te bakaśāvakāḥ kʰāditāḥ \
   
paścāt tair+ nakulais+ te baka-śāvakāḥ kʰāditāḥ \


Sentence: 79    
ato 'haṃ bravīmi \
   
ato+ +ahaṃ+ bravīmi \

Sentence: 80    
upāyaṃ cintayan ity ādi \
   
upāyaṃ+ cintayan ity+ ādi \

Sentence: 81    
āvābʰyāṃ nīyamānaṃ ca tvāṃ vilokya lokaiḥ kiñcid vaktavyam eva \
   
āvābʰyāṃ+ nīyamānaṃ+ ca tvāṃ+ vilokya lokaiḥ kiñcid+ vaktavyam eva \

Sentence: 82    
tad ākarṇya tvam uttaraṃ dadāsi \
   
tad+ ākarṇya tvam uttaraṃ+ dadāsi \

Sentence: 83    
tadā tvanmaraṇam \
   
tadā tvan-maraṇam \

Sentence: 84    
tat sarvatʰehaiva stʰīyatām \
   
tat sarvatʰā_iha_eva stʰīyatām \

Sentence: 85    
kūrmo brūte \
   
kūrmo+ brūte \

Sentence: 86    
kim aham ajñaḥ \
   
kim aham ajñaḥ \

Sentence: 87    
na kim api mayā vaktavyam \
   
na kim api mayā vaktavyam \

Sentence: 88    
tatas tatʰānuṣṭʰite tatʰāvidʰaṃ kūrmam avalokya sarve gorakṣakāḥ paścād dʰāvanti vadanti ca \
   
tatas+ tatʰā_anuṣṭʰite tatʰā-vidʰaṃ+ kūrmam avalokya sarve go-rakṣakāḥ paścād+ dʰāvanti vadanti ca \

Sentence: 89    
kaś=cid vadati \
   
kaś=cid+ vadati \

Sentence: 90    
atraiva paktvā bʰakṣayitavyaḥ kūrmaḥ \
   
atra_eva paktvā bʰakṣayitavyaḥ kūrmaḥ \

Sentence: 91    
kaś=cid brūte \
   
kaś=cid+ brūte \

Sentence: 92    
gr̥haṃ netavyo 'yam \
   
gr̥haṃ+ netavyo+ +ayam \

Sentence: 93    
tatpuruṣavacanam ākarṇya krodʰād vismr̥tapūrvasamskāro 'vadat \
   
tat-puruṣa-vacanam ākarṇya krodʰād+ vismr̥ta-pūrva-samskāro+ +avadat \

Sentence: 94    
yuṣmābʰir bʰasma bʰakṣitavyam iti vadan eva patito gorakṣakair vyāpāditaś ca \
   
yuṣmābʰir+ bʰasma bʰakṣitavyam iti vadan eva patito+ go-rakṣakair+ vyāpāditaś+ ca \



Next part



This text is part of the TITUS edition of Hitopadesa.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.