TITUS
Hitopadesa
Part No. 23
Previous part

Chapter: 23 
23


Sentence: 1    asty ayodʰyāyāṃ puri cūḍāmaṇir nāma kṣa triyaḥ \
   
asty+ ayodʰyāyāṃ+ puri cūḍā-maṇir+ nāma kṣa triyaḥ \

Sentence: 2    
tena dʰanārtʰinā mahatā kāyakleśena bʰagavāṃś candrārdʰacūḍāmaṇiś ciram ārādʰitaḥ \
   
tena dʰana-artʰinā mahatā kāya-kleśena bʰagavāṃś+ candra-ardʰa-cūḍā-maṇiś+ ciram ārādʰitaḥ \

Sentence: 3    
tataḥ prakṣīṇapāpo 'sau svapne darśanaṃ datvā bʰagavataḥ prasādād yakṣeśvareṇādiṣṭaḥ \
   
tataḥ prakṣīṇa-pāpo+ +asau svapne darśanaṃ+ datvā bʰagavataḥ prasādād+ yakṣa-īśvareṇa_ādiṣṭaḥ \

Sentence: 4    
yat tvam adya prātaḥ kṣauraṃ kr̥tvā laguḍahastaḥ san svagr̥hadvāri nibʰr̥taṃ stʰāsyasi \
   
yat tvam adya prātaḥ kṣauraṃ+ kr̥tvā laguḍa-hastaḥ san sva-gr̥ha-dvāri nibʰr̥taṃ+ stʰāsyasi \

Sentence: 5    
tato yam evāgataṃ bʰikṣukam aṅgaṇe paśyasi taṃ nirdayaṃ laguḍena haniṣyasi \
   
tato+ yam eva_āgataṃ+ bʰikṣukam aṅgaṇe paśyasi taṃ+ nir-dayaṃ+ laguḍena haniṣyasi \

Sentence: 6    
tato 'sau bʰikṣuḥ suvarṇapūrṇakalaśo bʰaviṣyati \
   
tato+ +asau bʰikṣuḥ suvarṇa-pūrṇa-kalaśo+ bʰaviṣyati \

Sentence: 7    
tena tvayā sveccʰayā yāvadjīvaṃ sukʰi bʰavitavyam \
   
tena tvayā sva-iccʰayā yāvad-jīvaṃ+ sukʰi bʰavitavyam \

Sentence: 8    
anantaraṃ tatʰānuṣṭʰite tad vr̥ttam \
   
anantaraṃ+ tatʰā_anuṣṭʰite tad+ vr̥ttam \

Sentence: 9    
tac ca kṣaurakaraṇāyānītena nāpitenālokyālocitam \
   
tac+ ca kṣaura-karaṇāya_ānītena nāpitena_ālokya_ālocitam \

Sentence: 10    
aye nidʰiprāpter ayam upāyaḥ \
   
aye nidʰi-prāpter+ ayam upāyaḥ \

Sentence: 11    
tad aham apy evaṃ kiṃ na karomi \
   
tad+ aham apy+ evaṃ+ kiṃ+ na karomi \

Sentence: 12    
tataḥ prabʰr̥ti sa nāpitaḥ pratidinaṃ tatʰāvidʰo laguḍahastaḥ prātaḥ sunibʰr̥taṃ bʰikṣor āgamanam apekṣate \
   
tataḥ prabʰr̥ti sa+ nāpitaḥ prati-dinaṃ+ tatʰā-vidʰo+ laguḍa-hastaḥ prātaḥ su-nibʰr̥taṃ+ bʰikṣor+ āgamanam apekṣate \

Sentence: 13    
ekadā tena tatʰā prāpto bʰikṣur laguḍena hatvā vyāpāditaḥ \
   
ekadā tena tatʰā prāpto+ bʰikṣur+ laguḍena hatvā vyāpāditaḥ \

Sentence: 14    
tasmād aparādʰāt so 'pi nāpito rājapuruṣais tāḍitaḥ pañcatvam upagataḥ \
   
tasmād+ aparādʰāt so+ +api nāpito+ rāja-puruṣais+ tāḍitaḥ pañcatvam upagataḥ \



Next part



This text is part of the TITUS edition of Hitopadesa.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.