TITUS
Hitopadesa
Part No. 23
Chapter: 23
23
Sentence: 1
asty
ayodʰyāyāṃ
puri
cūḍāmaṇir
nāma
kṣa
triyaḥ
\
asty+
ayodʰyāyāṃ+
puri
cūḍā-maṇir+
nāma
kṣa
triyaḥ
\
Sentence: 2
tena
dʰanārtʰinā
mahatā
kāyakleśena
bʰagavāṃś
candrārdʰacūḍāmaṇiś
ciram
ārādʰitaḥ
\
tena
dʰana-artʰinā
mahatā
kāya-kleśena
bʰagavāṃś+
candra-ardʰa-cūḍā-maṇiś+
ciram
ārādʰitaḥ
\
Sentence: 3
tataḥ
prakṣīṇapāpo
'sau
svapne
darśanaṃ
datvā
bʰagavataḥ
prasādād
yakṣeśvareṇādiṣṭaḥ
\
tataḥ
prakṣīṇa-pāpo+
+asau
svapne
darśanaṃ+
datvā
bʰagavataḥ
prasādād+
yakṣa-īśvareṇa
_ādiṣṭaḥ
\
Sentence: 4
yat
tvam
adya
prātaḥ
kṣauraṃ
kr̥tvā
laguḍahastaḥ
san
svagr̥hadvāri
nibʰr̥taṃ
stʰāsyasi
\
yat
tvam
adya
prātaḥ
kṣauraṃ+
kr̥tvā
laguḍa-hastaḥ
san
sva-gr̥ha-dvāri
nibʰr̥taṃ+
stʰāsyasi
\
Sentence: 5
tato
yam
evāgataṃ
bʰikṣukam
aṅgaṇe
paśyasi
taṃ
nirdayaṃ
laguḍena
haniṣyasi
\
tato+
yam
eva
_āgataṃ+
bʰikṣukam
aṅgaṇe
paśyasi
taṃ+
nir-dayaṃ+
laguḍena
haniṣyasi
\
Sentence: 6
tato
'sau
bʰikṣuḥ
suvarṇapūrṇakalaśo
bʰaviṣyati
\
tato+
+asau
bʰikṣuḥ
suvarṇa-pūrṇa-kalaśo+
bʰaviṣyati
\
Sentence: 7
tena
tvayā
sveccʰayā
yāvadjīvaṃ
sukʰi
nā
bʰavitavyam
\
tena
tvayā
sva-iccʰayā
yāvad-jīvaṃ+
sukʰi
nā
bʰavitavyam
\
Sentence: 8
anantaraṃ
tatʰānuṣṭʰite
tad
vr̥ttam
\
anantaraṃ+
tatʰā
_anuṣṭʰite
tad+
vr̥ttam
\
Sentence: 9
tac
ca
kṣaurakaraṇāyānītena
nāpitenālokyālocitam
\
tac+
ca
kṣaura-karaṇāya
_ānītena
nāpitena
_ālokya
_ālocitam
\
Sentence: 10
aye
nidʰiprāpter
ayam
upāyaḥ
\
aye
nidʰi-prāpter+
ayam
upāyaḥ
\
Sentence: 11
tad
aham
apy
evaṃ
kiṃ
na
karomi
\
tad+
aham
apy+
evaṃ+
kiṃ+
na
karomi
\
Sentence: 12
tataḥ
prabʰr̥ti
sa
nāpitaḥ
pratidinaṃ
tatʰāvidʰo
laguḍahastaḥ
prātaḥ
sunibʰr̥taṃ
bʰikṣor
āgamanam
apekṣate
\
tataḥ
prabʰr̥ti
sa+
nāpitaḥ
prati-dinaṃ+
tatʰā-vidʰo+
laguḍa-hastaḥ
prātaḥ
su-nibʰr̥taṃ+
bʰikṣor+
āgamanam
apekṣate
\
Sentence: 13
ekadā
tena
tatʰā
prāpto
bʰikṣur
laguḍena
hatvā
vyāpāditaḥ
\
ekadā
tena
tatʰā
prāpto+
bʰikṣur+
laguḍena
hatvā
vyāpāditaḥ
\
Sentence: 14
tasmād
aparādʰāt
so
'pi
nāpito
rājapuruṣais
tāḍitaḥ
pañcatvam
upagataḥ
\
tasmād+
aparādʰāt
so+
+api
nāpito+
rāja-puruṣais+
tāḍitaḥ
pañcatvam
upagataḥ
\
This text is part of the
TITUS
edition of
Hitopadesa
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.