TITUS
Hitopadesa
Part No. 22
Chapter: 22
22
Sentence: 1
ahaṃ
purā
śūdrakasya
rājñaḥ
krīḍāsarasi
karpūrakelināmno
rājahamsasya
putryāṃ
karpūramañjaryām
anurāgavān
abʰavam
\
ahaṃ+
purā
śūdrakasya
rājñaḥ
krīḍā-sarasi
karpūra-keli-nāmno+
rāja-hamsasya
putryāṃ+
karpūra-mañjaryām
anurāgavān
abʰavam
\
Sentence: 2
tatra
vīravaro
nāma
rājaputraḥ
kutaś
cid
deśād
āgatya
rājadvārapratīhāram
upagamyovāca
\
tatra
vīra-varo+
nāma
rāja-putraḥ
kutaś+
cid+
deśād+
āgatya
rāja-dvāra-pratīhāram
upagamya
_uvāca
\
Sentence: 3
ahaṃ
vartanārtʰī
rājapuruṣaḥ
\
ahaṃ+
vartana-artʰī
rāja-puruṣaḥ
\
Sentence: 4
māṃ
rājadarśanaṃ
kāraya
\
māṃ+
rāja-darśanaṃ+
kāraya
\
Sentence: 5
tato
'sau
rājadarśanaṃ
kārito
brūte
\
tato+
+asau
rāja-darśanaṃ+
kārito+
brūte
\
Sentence: 6
deva
yadi
mayā
sevakena
prayoja
nam
asti
tadāsmadvartanaṃ
kriyatām
\
deva
yadi
mayā
sevakena
prayoja
nam
asti
tadā
_asmad-vartanaṃ+
kriyatām
\
Sentence: 7
śūdraka
uvāca
\
śūdraka+
uvāca
\
Sentence: 8
kiṃ
te
vartanam
\
kiṃ+
te
vartanam
\
Sentence: 9
vīravaro
brūte
\
vīra-varo+
brūte
\
Sentence: 10
pratyahaṃ
ṭaṅkaśatacatuṣṭayam
\
praty-ahaṃ+
ṭaṅka-śata-catuṣṭayam
\
Sentence: 11
rājāha
\
rājā
_āha
\
Sentence: 12
kā
te
sāmagrī
\
kā
te
sāmagrī
\
Sentence: 13
vīravaro
brūte
\
vīra-varo+
brūte
\
Sentence: 14
dvau
bāhū
tr̥tīyaḥ
kʰaḍgaḥ
\
dvau
bāhū
tr̥tīyaḥ
kʰaḍgaḥ
\
Sentence: 15
rājāha
\
rājā
_āha
\
Sentence: 16
naitacśakyam
\
na
_etac+
+śakyam
\
Sentence: 17
etac
śrutvā
vīravaraḥ
praṇamya
calitaḥ
\
etac+
śrutvā
vīra-varaḥ
praṇamya
calitaḥ
\
Sentence: 18
atʰa
mantribʰir
uk
tam
\
atʰa
mantribʰir+
uk
tam
\
Sentence: 19
deva
dinacatuṣṭayasya
vartanaṃ
datvā
jñāyatām
asya
svarūpam
\
deva
dina-catuṣṭayasya
vartanaṃ+
datvā
jñāyatām
asya
svarūpam
\
Sentence: 20
kim
ayam
upayuktaḥ
sa
tāvad
dʰanaṃ
gr̥hṇāty
anupayogī
vā
\
kim
ayam
upayuktaḥ
sa+
tāvad+
dʰanaṃ+
gr̥hṇāty+
an-upayogī
vā
\
Sentence: 21
tadvacanād
āhūya
vīravarasya
tāmbūlaṃ
datvā
ṭaṅkaśatacatuṣṭayaṃ
dattam
\
tad-vacanād+
āhūya
vīra-varasya
tāmbūlaṃ+
datvā
ṭaṅka-śata-catuṣṭayaṃ+
dattam
\
Sentence: 22
tadviniyogaś
ca
rājñā
sunibʰr̥taṃ
nirūpitaḥ
\
tad-viniyogaś+
ca
rājñā
su-nibʰr̥taṃ+
nirūpitaḥ
\
Sentence: 23
tatrārdʰaṃ
devebʰyo
brāhmaṇebʰyaś
ca
sampradattam
\
tatra
_ardʰaṃ+
devebʰyo+
brāhmaṇebʰyaś+
ca
sampradattam
\
Sentence: 24
aparārdʰārdʰaṃ
ca
duḥstʰebʰyaḥ
\
apara-ardʰa-ardʰaṃ+
ca
duḥstʰebʰyaḥ
\
Sentence: 25
avaśiṣṭaṃ
bʰojyavyaye
vilāsavyaye
ca
vyayitam
\
avaśiṣṭaṃ+
bʰojya-vyaye
vilāsa-vyaye
ca
vyayitam
\
Sentence: 26
etat
sarvaṃ
nityaṃ
kr̥tyaṃ
kr̥tvā
rājadvāram
aharniśaṃ
kʰaḍgapāṇiḥ
sevate
\
etat
sarvaṃ+
nityaṃ+
kr̥tyaṃ+
kr̥tvā
rāja-dvāram
ahar-niśaṃ+
kʰaḍga-pāṇiḥ
sevate
\
Sentence: 27
yadā
ca
rājā
svayaṃ
samādiśati
tadā
svagr̥ham
api
yāti
\
yadā
ca
rājā
svayaṃ+
samādiśati
tadā
sva-gr̥ham
api
yāti
\
Sentence: 28
atʰa
caturtʰyāṃ
rātrau
sa
rājā
sakaruṇaṃ
krandanadʰvaniṃ
śuśrāva
\
atʰa
caturtʰyāṃ+
rātrau
sa+
rājā
sa-karuṇaṃ+
krandana-dʰvaniṃ+
śuśrāva
\
Sentence: 29
brūte
ca
\
brūte
ca
\
Sentence: 30
kaḥ
ko
'tra
dvāri
\
kaḥ
ko+
+atra
dvāri
\
Sentence: 31
tenoktam
\
tena
_uktam
\
Sentence: 32
devāhaṃ
vīravaraḥ
\
deva
_ahaṃ+
vīra-varaḥ
\
Sentence: 33
rājovāca
\
rājā
_uvāca
\
Sentence: 34
krandanānusaraṇaṃ
kriyatām
\
krandana-anusaraṇaṃ+
kriyatām
\
Sentence: 35
vīravaro
yatʰājñāpayati
deva
ity
uktvā
calitaḥ
\
vīra-varo+
yatʰā
_ājñāpayati
deva+
ity+
uktvā
calitaḥ
\
Sentence: 36
rājñā
cintitam
\
rājñā
cintitam
\
Sentence: 37
ayam
ekākī
rājaputro
mayā
sūcibʰedye
tamasi
preṣitaḥ
\
ayam
ekākī
rāja-putro+
mayā
sūci-bʰedye
tamasi
preṣitaḥ
\
Sentence: 38
tad
aham
api
gatvā
ni
rūpayāmi
kim
etad
iti
\
tad+
aham
api
gatvā
ni
rūpayāmi
kim
etad+
iti
\
Sentence: 39
tato
rājāpi
kʰaḍgam
ādā
ya
tadanusaraṇakrameṇa
nagarād
bahir
nirjagāma
\
tato+
rājā
_api
kʰaḍgam
ādā
ya
tad-anusaraṇa-krameṇa
nagarād+
bahir+
nirjagāma
\
Sentence: 40
gatvā
ca
vīravareṇa
sā
rudatī
rūpayauvanasampannā
sarvālaṅkārabʰūṣitāvalokitā
pr̥ṣṭā
ca
\
gatvā
ca
vīra-vareṇa
sā
rudatī
rūpa-yauvana-sampannā
sarva-alaṅkāra-bʰūṣitā
_avalokitā
pr̥ṣṭā
ca
\
Sentence: 41
kā
tvaṃ
kim
artʰaṃ
rodiṣīti
\
kā
tvaṃ+
kim
artʰaṃ+
rodiṣi
_iti
\
Sentence: 42
striyoktam
\
striyā
_uktam
\
Sentence: 43
aham
etasya
śūdrakasya
rājño
lakṣmīś
cirād
etadbʰujaccʰāyāyāṃ
mahatā
sukʰena
viśrāntā
\
aham
etasya
śūdrakasya
rājño+
lakṣmīś+
cirād+
etad-bʰuja-ccʰāyāyāṃ+
mahatā
sukʰena
viśrāntā
\
Sentence: 44
idānīṃ
gamiṣyāmi
\
idānīṃ+
gamiṣyāmi
\
Sentence: 45
vīravaro
brūte
\
vīra-varo+
brūte
\
Sentence: 46
katʰaṃ
syāt
punar
ihāvalambanaṃ
bʰagavatyāḥ
\
katʰaṃ+
syāt
punar+
iha
_avalambanaṃ+
bʰagavatyāḥ
\
Sentence: 47
lakṣmīr
uvāca
\
lakṣmīr+
uvāca
\
Sentence: 48
yadi
tvam
ātmanaḥ
putraṃ
śaktivaraṃ
dvātrimśallakṣaṇopetaṃ
bʰagavatyāḥ
sarvamaṅgalāyā
upahārī
karoṣi
tadāhaṃ
punar
atra
suciraṃ
sukʰaṃ
nivasāmi
\
yadi
tvam
ātmanaḥ
putraṃ+
śakti-varaṃ+
dvā-trimśal-lakṣaṇa-upetaṃ+
bʰagavatyāḥ
sarva-maṅgalāyā+
upahārī
karoṣi
tadā
_ahaṃ+
punar+
atra
su-ciraṃ+
sukʰaṃ+
nivasāmi
\
Sentence: 49
ity
uktvādr̥śyābʰavat
\
ity+
uktvā
_a-dr̥śyā
_abʰavat
\
Sentence: 50
tato
vīravareṇa
svagr̥haṃ
gatvā
nidrāṇā
svavadʰūḥ
prabodʰitā
\
tato+
vīra-vareṇa
sva-gr̥haṃ+
gatvā
nidrāṇā
sva-vadʰūḥ
prabodʰitā
\
Sentence: 51
putraś
ca
prabodʰitaḥ
\
putraś+
ca
prabodʰitaḥ
\
Sentence: 52
tau
nidrāṃ
parityajyottʰā
yopaviṣṭau
\
tau
nidrāṃ+
parityajya
_uttʰā
ya
_upaviṣṭau
\
Sentence: 53
vīravaras
tat
sarvaṃ
lakṣmīvaca
nam
uktavān
\
vīra-varas+
tat
sarvaṃ+
lakṣmī-vaca
nam
uktavān
\
Sentence: 54
tad
śrutvā
sānandaḥ
śaktiva
ro
brūte
\
tad+
śrutvā
sa-ānandaḥ
śakti-va
ro+
brūte
\
Sentence: 55
dʰanyo
'ham
evaṃbʰūtaḥ
svāmirājya
rakṣāyāṃ
yasyopayogaḥ
\
dʰanyo+
+aham
evaṃ-bʰūtaḥ
svāmi-rājya
-
rakṣāyāṃ+
yasya
_upayogaḥ
\
Sentence: 56
tat
tāta
ko
'dʰunā
vi
lambahetuḥ
\
tat
tāta
ko+
+adʰunā
vi
lamba-hetuḥ
\
Sentence: 57
yataḥ
\
yataḥ
\
Sentence: 58
kadāpi
tāvad
evaṃvidʰa
eva
karmaṇy
etasya
dehasya
viniyogaḥ
ślāgʰyaḥ
\
kadā
_api
tāvad+
evaṃ-vidʰa+
eva
karmaṇy+
etasya
dehasya
viniyogaḥ
ślāgʰyaḥ
\
Sentence: 59
yataḥ
\
yataḥ
\
Strophe: 98
Verse: a
dʰanāni
jīvitaṃ
caiva
dʰanāni
jīvitaṃ+
ca
_eva
Verse: b
parārtʰe
prājña
utsr̥jet
\
para-artʰe
prājña+
utsr̥jet
\
Verse: c
sannimittaṃ
varaṃ
tyāgo
san-nimittaṃ+
varaṃ+
tyāgo+
Verse: d
vināśe
niyate
sati
\\ 98 \\
vināśe
niyate
sati
\\ 98 \\
Strophe:
Verse:
Sentence: 60
śaktivaramātovāca
\
śakti-vara-mātā
_uvāca
\
Sentence: 61
yady
etan
na
karta
vyaṃ
tat
kenānyena
karmaṇāmuṣya
mahāvartanasya
niṣkrayo
bʰavati
\
yady+
etan+
na
karta
vyaṃ+
tat
kena
_anyena
karmaṇā
_amuṣya
mahā-vartanasya
niṣ-krayo+
bʰavati
\
Sentence: 62
ity
ālocya
sarve
sarvamaṅgalāyatanaṃ
gatāḥ
\
ity+
ālocya
sarve
sarva-maṅgalā-āyatanaṃ+
gatāḥ
\
Sentence: 63
tatra
sarvamaṅgalāṃ
saṃ
pūjya
vīravaro
brūte
\
tatra
sarva-maṅgalāṃ+
saṃ+
pūjya
vīra-varo+
brūte
\
Sentence: 64
devi
prasīda
vijayatāṃ
śūdra
ko
mahārājaḥ
\
devi
prasīda
vijayatāṃ+
śūdra
ko+
mahā-rājaḥ
\
Sentence: 65
gr̥hyatām
ayam
upahāraḥ
\
gr̥hyatām
ayam
upahāraḥ
\
Sentence: 66
ity
uk
tvā
putrasya
śiraś
ciccʰeda
\
ity+
uk
tvā
putrasya
śiraś+
ciccʰeda
\
Sentence: 67
tato
vīravaraś
cinta
yāmāsa
\
tato+
vīra-varaś+
cinta
yāmāsa
\
Sentence: 68
gr̥hītarājavartanasya
tāvan
nistāraḥ
kr̥taḥ
\
gr̥hīta-rāja-vartanasya
tāvan+
nistāraḥ
kr̥taḥ
\
Sentence: 69
adʰunā
niṣputrasya
me
jīvanaṃ
viḍambanam
ity
ālocyātmano
'pi
śiraś
cʰinnavān
\
adʰunā
niṣ-putrasya
me
jīvanaṃ+
viḍambanam
ity+
ālocya
_ātmano+
+api
śiraś+
cʰinnavān
\
Sentence: 70
tataḥ
striyāpi
svāminaḥ
putrasya
ca
śokārtayā
tad
anuṣṭʰitam
\
tataḥ
striyā
_api
svāminaḥ
putrasya
ca
śoka-ārtayā
tad+
anuṣṭʰitam
\
Sentence: 71
etat
sarvaṃ
śrutvā
dr̥ṣṭvā
ca
sa
rājā
sāścaryaṃ
cintayām
āsa
\
etat
sarvaṃ+
śrutvā
dr̥ṣṭvā
ca
sa+
rājā
sa-āścaryaṃ+
cintayām
āsa
\
Strophe: 99
Verse: a
jīvanti
ca
mriyante
ca
jīvanti
ca
mriyante
ca
Verse: b
madvidʰāḥ
kṣudrajantavaḥ
\
mad-vidʰāḥ
kṣudra-jantavaḥ
\
Verse: c
anena
sadr̥śo
loke
anena
sadr̥śo+
loke
Verse: d
na
bʰūto
na
bʰaviṣyati
\\ 99 \\
na
bʰūto+
na
bʰaviṣyati
\\ 99 \\
Strophe:
Verse:
Sentence: 72
tad
etatparityaktena
rājyenāpi
na
prayojanam
\
tad+
etat-parityaktena
rājyena
_api
na
prayojanam
\
Sentence: 73
tataḥ
svaśiraś
cʰettum
ud
lāsitaḥ
śūdra
kenāpi
kʰaḍgaḥ
\
tataḥ
sva-śiraś+
cʰettum
ud+
lāsitaḥ
śūdra
kena
_api
kʰaḍgaḥ
\
Sentence: 74
atʰa
bʰagavatyā
sarvamaṅgalayā
rājā
dʰr̥taḥ
\
atʰa
bʰagavatyā
sarva-maṅgalayā
rājā
dʰr̥taḥ
\
Sentence: 75
uktaṃ
ca
\
uktaṃ+
ca
\
Sentence: 76
putra
\
putra
\
Sentence: 77
alaṃ
sāhasena
\
alaṃ+
sāhasena
\
Sentence: 78
idānīṃ
te
rā
jyabʰaṅgo
nāsti
\
idānīṃ+
te
rā
jya-bʰaṅgo+
na
_asti
\
Sentence: 79
rājā
sāṣṭāṅgapā
taṃ
praṇamyovāca
\
rājā
sa-aṣṭa-aṅga-pā
taṃ+
praṇamya
_uvāca
\
Sentence: 80
devi
na
me
rājyena
jīvitena
vā
prayojanam
asti
\
devi
na
me
rājyena
jīvitena
vā
prayojanam
asti
\
Sentence: 81
yadi
mamānukampā
kriyate
tadā
madāyuḥśeṣeṇāpy
ayaṃ
sadāraputro
jīvatu
\
yadi
mama
_anukampā
kriyate
tadā
mad-āyuḥ-śeṣeṇa
_apy+
ayaṃ+
sa-dāra-putro+
jīvatu
\
Sentence: 82
ahaṃ
punar
yatʰāprāptāṃ
gatiṃ
gaccʰāmi
\
ahaṃ+
punar+
yatʰā-prāptāṃ+
gatiṃ+
gaccʰāmi
\
Sentence: 83
bʰagavaty
uvāca
\
bʰagavaty+
uvāca
\
Sentence: 84
anena
te
sattvotkarṣeṇa
bʰr̥tyavātsalyena
ca
sarvatʰā
santuṣṭāsmi
\
anena
te
sattva-utkarṣeṇa
bʰr̥tya-vātsalyena
ca
sarvatʰā
santuṣṭā
_asmi
\
Sentence: 85
gaccʰa
vijayī
bʰava
\
gaccʰa
vijayī
bʰava
\
Sentence: 86
ayam
api
saparivāro
rājaputro
jīvatu
\
ayam
api
sa-parivāro+
rāja-putro+
jīvatu
\
Sentence: 87
tato
vīravaraḥ
saputradāraḥ
svagr̥haṃ
gataḥ
\
tato+
vīra-varaḥ
sa-putra-dāraḥ
sva-gr̥haṃ+
gataḥ
\
Sentence: 88
rājāpi
tair
alakṣitaḥ
prāsādagarbʰaṃ
gatvā
tatʰaiva
suptvā
stʰitaḥ
\
rājā
_api
tair+
a-lakṣitaḥ
prāsāda-garbʰaṃ+
gatvā
tatʰā
_eva
suptvā
stʰitaḥ
\
Sentence: 89
atʰa
vīravaro
dvārastʰaḥ
punar
bʰūpālena
pr̥ṣṭaḥ
san
uvāca
\
atʰa
vīra-varo+
dvārastʰaḥ
punar+
bʰūpālena
pr̥ṣṭaḥ
san
uvāca
\
Sentence: 90
deva
sā
rudatī
strī
mām
ālokyādr̥śyā
abʰavat
\
deva
sā
rudatī
strī
mām
ālokya
_a-dr̥śyā+
abʰavat
\
Sentence: 91
na
kāpy
anyā
vārttā
vidyate
\
na
kā
_apy+
anyā
vārttā
vidyate
\
Sentence: 92
tadvacanam
ākarṇya
santuṣṭo
rājācintayat
\
tad-vacanam
ākarṇya
santuṣṭo+
rājā
_acintayat
\
Sentence: 93
yataḥ
\
yataḥ
\
Strophe: 100
Verse: a
priyaṃ
brūyād
akr̥paṇaḥ
priyaṃ+
brūyād+
a-kr̥paṇaḥ
Verse: b
śūraḥ
syād
avikattʰanaḥ
\
śūraḥ
syād+
a-vikattʰanaḥ
\
Verse: c
dātā
nāpātravarṣī
syāt
dātā
na
_a-pātra-varṣī
syāt
Verse: d
pragalbʰaḥ
syād
aniṣṭʰuraḥ
\\ 100 \\
pragalbʰaḥ
syād+
a-niṣṭʰuraḥ
\\ 100 \\
Strophe:
Verse:
Sentence: 94
etanmahāpuruṣalakṣaṇam
etasmin
sarvam
asti
\
etan-mahā-puruṣa-lakṣaṇam
etasmin
sarvam
asti
\
Sentence: 95
tataḥ
sa
rājā
prātaḥ
śiṣṭasabʰāyāṃ
sarvaṃ
vr̥ttāntaṃ
prastutya
prasādāt
tasya
karṇāṭarājyaṃ
dadau
\
tataḥ
sa+
rājā
prātaḥ
śiṣṭa-sabʰāyāṃ+
sarvaṃ+
vr̥ttāntaṃ+
prastutya
prasādāt
tasya
karṇāṭa-rājyaṃ+
dadau
\
Sentence: 96
tat
kim
āgantujātir
eva
duṣṭā
\
tat
kim
āgantu-jātir+
eva
duṣṭā
\
Sentence: 97
tatrāpy
uttamamadʰyamādʰamāḥ
sambʰavanti
\
tatra
_apy+
uttama-madʰyama-adʰamāḥ
sambʰavanti
\
Sentence: 98
cakravāko
brūte
\
cakra-vāko+
brūte
\
This text is part of the
TITUS
edition of
Hitopadesa
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.