TITUS
Hitopadesa
Part No. 22
Previous part

Chapter: 22 
22


Sentence: 1    ahaṃ purā śūdrakasya rājñaḥ krīḍāsarasi karpūrakelināmno rājahamsasya putryāṃ karpūramañjaryām anurāgavān abʰavam \
   
ahaṃ+ purā śūdrakasya rājñaḥ krīḍā-sarasi karpūra-keli-nāmno+ rāja-hamsasya putryāṃ+ karpūra-mañjaryām anurāgavān abʰavam \

Sentence: 2    
tatra vīravaro nāma rājaputraḥ kutaś cid deśād āgatya rājadvārapratīhāram upagamyovāca \
   
tatra vīra-varo+ nāma rāja-putraḥ kutaś+ cid+ deśād+ āgatya rāja-dvāra-pratīhāram upagamya_uvāca \

Sentence: 3    
ahaṃ vartanārtʰī rājapuruṣaḥ \
   
ahaṃ+ vartana-artʰī rāja-puruṣaḥ \

Sentence: 4    
māṃ rājadarśanaṃ kāraya \
   
māṃ+ rāja-darśanaṃ+ kāraya \

Sentence: 5    
tato 'sau rājadarśanaṃ kārito brūte \
   
tato+ +asau rāja-darśanaṃ+ kārito+ brūte \

Sentence: 6    
deva yadi mayā sevakena prayoja nam asti tadāsmadvartanaṃ kriyatām \
   
deva yadi mayā sevakena prayoja nam asti tadā_asmad-vartanaṃ+ kriyatām \

Sentence: 7    
śūdraka uvāca \
   
śūdraka+ uvāca \

Sentence: 8    
kiṃ te vartanam \
   
kiṃ+ te vartanam \

Sentence: 9    
vīravaro brūte \
   
vīra-varo+ brūte \

Sentence: 10    
pratyahaṃ ṭaṅkaśatacatuṣṭayam \
   
praty-ahaṃ+ ṭaṅka-śata-catuṣṭayam \

Sentence: 11    
rājāha \
   
rājā_āha \

Sentence: 12    
te sāmagrī \
   
te sāmagrī \

Sentence: 13    
vīravaro brūte \
   
vīra-varo+ brūte \

Sentence: 14    
dvau bāhū tr̥tīyaḥ kʰaḍgaḥ \
   
dvau bāhū tr̥tīyaḥ kʰaḍgaḥ \

Sentence: 15    
rājāha \
   
rājā_āha \

Sentence: 16    
naitacśakyam \
   
na_etac+ +śakyam \

Sentence: 17    
etac śrutvā vīravaraḥ praṇamya calitaḥ \
   
etac+ śrutvā vīra-varaḥ praṇamya calitaḥ \

Sentence: 18    
atʰa mantribʰir uk tam \
   
atʰa mantribʰir+ uk tam \

Sentence: 19    
deva dinacatuṣṭayasya vartanaṃ datvā jñāyatām asya svarūpam \
   
deva dina-catuṣṭayasya vartanaṃ+ datvā jñāyatām asya svarūpam \

Sentence: 20    
kim ayam upayuktaḥ sa tāvad dʰanaṃ gr̥hṇāty anupayogī \
   
kim ayam upayuktaḥ sa+ tāvad+ dʰanaṃ+ gr̥hṇāty+ an-upayogī \

Sentence: 21    
tadvacanād āhūya vīravarasya tāmbūlaṃ datvā ṭaṅkaśatacatuṣṭayaṃ dattam \
   
tad-vacanād+ āhūya vīra-varasya tāmbūlaṃ+ datvā ṭaṅka-śata-catuṣṭayaṃ+ dattam \


Sentence: 22    
tadviniyogaś ca rājñā sunibʰr̥taṃ nirūpitaḥ \
   
tad-viniyogaś+ ca rājñā su-nibʰr̥taṃ+ nirūpitaḥ \

Sentence: 23    
tatrārdʰaṃ devebʰyo brāhmaṇebʰyaś ca sampradattam \
   
tatra_ardʰaṃ+ devebʰyo+ brāhmaṇebʰyaś+ ca sampradattam \

Sentence: 24    
aparārdʰārdʰaṃ ca duḥstʰebʰyaḥ \
   
apara-ardʰa-ardʰaṃ+ ca duḥstʰebʰyaḥ \

Sentence: 25    
avaśiṣṭaṃ bʰojyavyaye vilāsavyaye ca vyayitam \
   
avaśiṣṭaṃ+ bʰojya-vyaye vilāsa-vyaye ca vyayitam \

Sentence: 26    
etat sarvaṃ nityaṃ kr̥tyaṃ kr̥tvā rājadvāram aharniśaṃ kʰaḍgapāṇiḥ sevate \
   
etat sarvaṃ+ nityaṃ+ kr̥tyaṃ+ kr̥tvā rāja-dvāram ahar-niśaṃ+ kʰaḍga-pāṇiḥ sevate \

Sentence: 27    
yadā ca rājā svayaṃ samādiśati tadā svagr̥ham api yāti \
   
yadā ca rājā svayaṃ+ samādiśati tadā sva-gr̥ham api yāti \

Sentence: 28    
atʰa caturtʰyāṃ rātrau sa rājā sakaruṇaṃ krandanadʰvaniṃ śuśrāva \
   
atʰa caturtʰyāṃ+ rātrau sa+ rājā sa-karuṇaṃ+ krandana-dʰvaniṃ+ śuśrāva \

Sentence: 29    
brūte ca \
   
brūte ca \

Sentence: 30    
kaḥ ko 'tra dvāri \
   
kaḥ ko+ +atra dvāri \

Sentence: 31    
tenoktam \
   
tena_uktam \

Sentence: 32    
devāhaṃ vīravaraḥ \
   
deva_ahaṃ+ vīra-varaḥ \

Sentence: 33    
rājovāca \
   
rājā_uvāca \

Sentence: 34    
krandanānusaraṇaṃ kriyatām \
   
krandana-anusaraṇaṃ+ kriyatām \

Sentence: 35    
vīravaro yatʰājñāpayati deva ity uktvā calitaḥ \
   
vīra-varo+ yatʰā_ājñāpayati deva+ ity+ uktvā calitaḥ \

Sentence: 36    
rājñā cintitam \
   
rājñā cintitam \

Sentence: 37    
ayam ekākī rājaputro mayā sūcibʰedye tamasi preṣitaḥ \
   
ayam ekākī rāja-putro+ mayā sūci-bʰedye tamasi preṣitaḥ \

Sentence: 38    
tad aham api gatvā ni rūpayāmi kim etad iti \
   
tad+ aham api gatvā ni rūpayāmi kim etad+ iti \

Sentence: 39    
tato rājāpi kʰaḍgam ādā ya tadanusaraṇakrameṇa nagarād bahir nirjagāma \
   
tato+ rājā_api kʰaḍgam ādā ya tad-anusaraṇa-krameṇa nagarād+ bahir+ nirjagāma \

Sentence: 40    
gatvā ca vīravareṇa rudatī rūpayauvanasampannā sarvālaṅkārabʰūṣitāvalokitā pr̥ṣṭā ca \
   
gatvā ca vīra-vareṇa rudatī rūpa-yauvana-sampannā sarva-alaṅkāra-bʰūṣitā_avalokitā pr̥ṣṭā ca \

Sentence: 41    
tvaṃ kim artʰaṃ rodiṣīti \
   
tvaṃ+ kim artʰaṃ+ rodiṣi_iti \

Sentence: 42    
striyoktam \
   
striyā_uktam \

Sentence: 43    
aham etasya śūdrakasya rājño lakṣmīś cirād etadbʰujaccʰāyāyāṃ mahatā sukʰena viśrāntā \
   
aham etasya śūdrakasya rājño+ lakṣmīś+ cirād+ etad-bʰuja-ccʰāyāyāṃ+ mahatā sukʰena viśrāntā \

Sentence: 44    
idānīṃ gamiṣyāmi \
   
idānīṃ+ gamiṣyāmi \

Sentence: 45    
vīravaro brūte \
   
vīra-varo+ brūte \

Sentence: 46    
katʰaṃ syāt punar ihāvalambanaṃ bʰagavatyāḥ \
   
katʰaṃ+ syāt punar+ iha_avalambanaṃ+ bʰagavatyāḥ \

Sentence: 47    
lakṣmīr uvāca \
   
lakṣmīr+ uvāca \

Sentence: 48    
yadi tvam ātmanaḥ putraṃ śaktivaraṃ dvātrimśallakṣaṇopetaṃ bʰagavatyāḥ sarvamaṅgalāyā upahārī karoṣi tadāhaṃ punar atra suciraṃ sukʰaṃ nivasāmi \
   
yadi tvam ātmanaḥ putraṃ+ śakti-varaṃ+ dvā-trimśal-lakṣaṇa-upetaṃ+ bʰagavatyāḥ sarva-maṅgalāyā+ upahārī karoṣi tadā_ahaṃ+ punar+ atra su-ciraṃ+ sukʰaṃ+ nivasāmi \

Sentence: 49    
ity uktvādr̥śyābʰavat \
   
ity+ uktvā_a-dr̥śyā_abʰavat \

Sentence: 50    
tato vīravareṇa svagr̥haṃ gatvā nidrāṇā svavadʰūḥ prabodʰitā \
   
tato+ vīra-vareṇa sva-gr̥haṃ+ gatvā nidrāṇā sva-vadʰūḥ prabodʰitā \

Sentence: 51    
putraś ca prabodʰitaḥ \
   
putraś+ ca prabodʰitaḥ \

Sentence: 52    
tau nidrāṃ parityajyottʰā yopaviṣṭau \
   
tau nidrāṃ+ parityajya_uttʰā ya_upaviṣṭau \

Sentence: 53    
vīravaras tat sarvaṃ lakṣmīvaca nam uktavān \
   
vīra-varas+ tat sarvaṃ+ lakṣmī-vaca nam uktavān \

Sentence: 54    
tad śrutvā sānandaḥ śaktiva ro brūte \
   
tad+ śrutvā sa-ānandaḥ śakti-va ro+ brūte \

Sentence: 55    
dʰanyo 'ham evaṃbʰūtaḥ svāmirājya rakṣāyāṃ yasyopayogaḥ \
   
dʰanyo+ +aham evaṃ-bʰūtaḥ svāmi-rājya - rakṣāyāṃ+ yasya_upayogaḥ \

Sentence: 56    
tat tāta ko 'dʰunā vi lambahetuḥ \
   
tat tāta ko+ +adʰunā vi lamba-hetuḥ \

Sentence: 57    
yataḥ \
   
yataḥ \

Sentence: 58    
kadāpi tāvad evaṃvidʰa eva karmaṇy etasya dehasya viniyogaḥ ślāgʰyaḥ \
   
kadā_api tāvad+ evaṃ-vidʰa+ eva karmaṇy+ etasya dehasya viniyogaḥ ślāgʰyaḥ \


Sentence: 59    
yataḥ \
   
yataḥ \



Strophe: 98 
Verse: a    
dʰanāni jīvitaṃ caiva
   
dʰanāni jīvitaṃ+ ca_eva

Verse: b    
parārtʰe prājña utsr̥jet \
   
para-artʰe prājña+ utsr̥jet \

Verse: c    
sannimittaṃ varaṃ tyāgo
   
san-nimittaṃ+ varaṃ+ tyāgo+

Verse: d    
vināśe niyate sati \\ 98 \\
   
vināśe niyate sati \\ 98 \\
Strophe:   Verse:  


Sentence: 60    
śaktivaramātovāca \
   
śakti-vara-mātā_uvāca \

Sentence: 61    
yady etan na karta vyaṃ tat kenānyena karmaṇāmuṣya mahāvartanasya niṣkrayo bʰavati \
   
yady+ etan+ na karta vyaṃ+ tat kena_anyena karmaṇā_amuṣya mahā-vartanasya niṣ-krayo+ bʰavati \

Sentence: 62    
ity ālocya sarve sarvamaṅgalāyatanaṃ gatāḥ \
   
ity+ ālocya sarve sarva-maṅgalā-āyatanaṃ+ gatāḥ \

Sentence: 63    
tatra sarvamaṅgalāṃ saṃ pūjya vīravaro brūte \
   
tatra sarva-maṅgalāṃ+ saṃ+ pūjya vīra-varo+ brūte \

Sentence: 64    
devi prasīda vijayatāṃ śūdra ko mahārājaḥ \
   
devi prasīda vijayatāṃ+ śūdra ko+ mahā-rājaḥ \

Sentence: 65    
gr̥hyatām ayam upahāraḥ \
   
gr̥hyatām ayam upahāraḥ \

Sentence: 66    
ity uk tvā putrasya śiraś ciccʰeda \
   
ity+ uk tvā putrasya śiraś+ ciccʰeda \

Sentence: 67    
tato vīravaraś cinta yāmāsa \
   
tato+ vīra-varaś+ cinta yāmāsa \

Sentence: 68    
gr̥hītarājavartanasya tāvan nistāraḥ kr̥taḥ \
   
gr̥hīta-rāja-vartanasya tāvan+ nistāraḥ kr̥taḥ \

Sentence: 69    
adʰunā niṣputrasya me jīvanaṃ viḍambanam ity ālocyātmano 'pi śiraś cʰinnavān \
   
adʰunā niṣ-putrasya me jīvanaṃ+ viḍambanam ity+ ālocya_ātmano+ +api śiraś+ cʰinnavān \

Sentence: 70    
tataḥ striyāpi svāminaḥ putrasya ca śokārtayā tad anuṣṭʰitam \
   
tataḥ striyā_api svāminaḥ putrasya ca śoka-ārtayā tad+ anuṣṭʰitam \

Sentence: 71    
etat sarvaṃ śrutvā dr̥ṣṭvā ca sa rājā sāścaryaṃ cintayām āsa \
   
etat sarvaṃ+ śrutvā dr̥ṣṭvā ca sa+ rājā sa-āścaryaṃ+ cintayām āsa \



Strophe: 99 
Verse: a    
jīvanti ca mriyante ca
   
jīvanti ca mriyante ca

Verse: b    
madvidʰāḥ kṣudrajantavaḥ \
   
mad-vidʰāḥ kṣudra-jantavaḥ \

Verse: c    
anena sadr̥śo loke
   
anena sadr̥śo+ loke

Verse: d    
na bʰūto na bʰaviṣyati \\ 99 \\
   
na bʰūto+ na bʰaviṣyati \\ 99 \\
Strophe:   Verse:  


Sentence: 72    
tad etatparityaktena rājyenāpi na prayojanam \
   
tad+ etat-parityaktena rājyena_api na prayojanam \

Sentence: 73    
tataḥ svaśiraś cʰettum ud lāsitaḥ śūdra kenāpi kʰaḍgaḥ \
   
tataḥ sva-śiraś+ cʰettum ud+ lāsitaḥ śūdra kena_api kʰaḍgaḥ \

Sentence: 74    
atʰa bʰagavatyā sarvamaṅgalayā rājā dʰr̥taḥ \
   
atʰa bʰagavatyā sarva-maṅgalayā rājā dʰr̥taḥ \

Sentence: 75    
uktaṃ ca \
   
uktaṃ+ ca \

Sentence: 76    
putra \
   
putra \

Sentence: 77    
alaṃ sāhasena \
   
alaṃ+ sāhasena \

Sentence: 78    
idānīṃ te jyabʰaṅgo nāsti \
   
idānīṃ+ te jya-bʰaṅgo+ na_asti \

Sentence: 79    
rājā sāṣṭāṅgapā taṃ praṇamyovāca \
   
rājā sa-aṣṭa-aṅga-pā taṃ+ praṇamya_uvāca \

Sentence: 80    
devi na me rājyena jīvitena prayojanam asti \
   
devi na me rājyena jīvitena prayojanam asti \

Sentence: 81    
yadi mamānukampā kriyate tadā madāyuḥśeṣeṇāpy ayaṃ sadāraputro jīvatu \
   
yadi mama_anukampā kriyate tadā mad-āyuḥ-śeṣeṇa_apy+ ayaṃ+ sa-dāra-putro+ jīvatu \

Sentence: 82    
ahaṃ punar yatʰāprāptāṃ gatiṃ gaccʰāmi \
   
ahaṃ+ punar+ yatʰā-prāptāṃ+ gatiṃ+ gaccʰāmi \

Sentence: 83    
bʰagavaty uvāca \
   
bʰagavaty+ uvāca \

Sentence: 84    
anena te sattvotkarṣeṇa bʰr̥tyavātsalyena ca sarvatʰā santuṣṭāsmi \
   
anena te sattva-utkarṣeṇa bʰr̥tya-vātsalyena ca sarvatʰā santuṣṭā_asmi \

Sentence: 85    
gaccʰa vijayī bʰava \
   
gaccʰa vijayī bʰava \

Sentence: 86    
ayam api saparivāro rājaputro jīvatu \
   
ayam api sa-parivāro+ rāja-putro+ jīvatu \

Sentence: 87    
tato vīravaraḥ saputradāraḥ svagr̥haṃ gataḥ \
   
tato+ vīra-varaḥ sa-putra-dāraḥ sva-gr̥haṃ+ gataḥ \

Sentence: 88    
rājāpi tair alakṣitaḥ prāsādagarbʰaṃ gatvā tatʰaiva suptvā stʰitaḥ \
   
rājā_api tair+ a-lakṣitaḥ prāsāda-garbʰaṃ+ gatvā tatʰā_eva suptvā stʰitaḥ \

Sentence: 89    
atʰa vīravaro dvārastʰaḥ punar bʰūpālena pr̥ṣṭaḥ san uvāca \
   
atʰa vīra-varo+ dvārastʰaḥ punar+ bʰūpālena pr̥ṣṭaḥ san uvāca \

Sentence: 90    
deva rudatī strī mām ālokyādr̥śyā abʰavat \
   
deva rudatī strī mām ālokya_a-dr̥śyā+ abʰavat \

Sentence: 91    
na kāpy anyā vārttā vidyate \
   
na _apy+ anyā vārttā vidyate \

Sentence: 92    
tadvacanam ākarṇya santuṣṭo rājācintayat \
   
tad-vacanam ākarṇya santuṣṭo+ rājā_acintayat \

Sentence: 93    
yataḥ \
   
yataḥ \



Strophe: 100 
Verse: a    
priyaṃ brūyād akr̥paṇaḥ
   
priyaṃ+ brūyād+ a-kr̥paṇaḥ

Verse: b    
śūraḥ syād avikattʰanaḥ \
   
śūraḥ syād+ a-vikattʰanaḥ \

Verse: c    
dātā nāpātravarṣī syāt
   
dātā na_a-pātra-varṣī syāt

Verse: d    
pragalbʰaḥ syād aniṣṭʰuraḥ \\ 100 \\
   
pragalbʰaḥ syād+ a-niṣṭʰuraḥ \\ 100 \\
Strophe:   Verse:  


Sentence: 94    
etanmahāpuruṣalakṣaṇam etasmin sarvam asti \
   
etan-mahā-puruṣa-lakṣaṇam etasmin sarvam asti \

Sentence: 95    
tataḥ sa rājā prātaḥ śiṣṭasabʰāyāṃ sarvaṃ vr̥ttāntaṃ prastutya prasādāt tasya karṇāṭarājyaṃ dadau \
   
tataḥ sa+ rājā prātaḥ śiṣṭa-sabʰāyāṃ+ sarvaṃ+ vr̥ttāntaṃ+ prastutya prasādāt tasya karṇāṭa-rājyaṃ+ dadau \

Sentence: 96    
tat kim āgantujātir eva duṣṭā \
   
tat kim āgantu-jātir+ eva duṣṭā \

Sentence: 97    
tatrāpy uttamamadʰyamādʰamāḥ sambʰavanti \
   
tatra_apy+ uttama-madʰyama-adʰamāḥ sambʰavanti \

Sentence: 98    
cakravāko brūte \
   
cakra-vāko+ brūte \



Next part



This text is part of the TITUS edition of Hitopadesa.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.