TITUS
Hitopadesa
Part No. 21
Previous part

Chapter: 21 
21


Sentence: 1    asti śr̥gālaḥ kaś=cit sveccʰayā nagaropānte bʰrāmyan nīlīsandʰānabʰāṇḍe nipatitaḥ \
   
asti śr̥gālaḥ kaś=cit sva-iccʰayā nagara-upānte bʰrāmyan nīlī-sandʰāna-bʰāṇḍe nipatitaḥ \

Sentence: 2    
paścāt tata uttʰātum asamartʰaḥ prātar ātmānaṃ mr̥tavat sandarśya stʰitaḥ \
   
paścāt tata+ uttʰātum a-samartʰaḥ prātar+ ātmānaṃ+ mr̥tavat sandarśya stʰitaḥ \

Sentence: 3    
atʰa nīlībʰāṇḍasvāminottʰāpyāsau dūraṃ nītvā dʰr̥taḥ \
   
atʰa nīlī-bʰāṇḍa-svāminā_uttʰāpya_asau dūraṃ+ nītvā dʰr̥taḥ \

Sentence: 4    
tato 'sau vanaṃ gatvātmānaṃ nīlavarṇam avalokyācintayat \
   
tato+ +asau vanaṃ+ gatvā_ātmānaṃ+ nīla-varṇam avalokya_acintayat \

Sentence: 5    
aham idānīm uttamavarṇaḥ \
   
aham idānīm uttama-varṇaḥ \

Sentence: 6    
tad ātmotkarṣaṃ kiṃ na sādʰayāmi \
   
tad+ ātma-utkarṣaṃ+ kiṃ+ na sādʰayāmi \

Sentence: 7    
ity ālocya śr̥gālān āhūyoktaṃ tena \
   
ity+ ālocya śr̥gālān āhūya_uktaṃ+ tena \

Sentence: 8    
ahaṃ bʰagavatyā vanadevatayā svahastenāraṇyarājye sarvauṣadʰirasena abʰiṣiktaḥ \
   
ahaṃ+ bʰagavatyā vana-devatayā sva-hastena_araṇya-rājye sarva-oṣadʰi-rasena abʰiṣiktaḥ \

Sentence: 9    
paśyata mama varṇam \
   
paśyata mama varṇam \

Sentence: 10    
tad adyārabʰyāsmadājñayāsmin araṇye vyavahāraḥ kāryaḥ \
   
tad+ adya_ārabʰya_asmad-ājñayā_asmin araṇye vyavahāraḥ kāryaḥ \

Sentence: 11    
śr̥gālās taṃ viśiṣṭavarṇam avalokya sāṣṭāṅgapātaṃ praṇamyocuḥ \
   
śr̥gālās+ taṃ+ viśiṣṭa-varṇam avalokya sa-aṣṭa-aṅga-pātaṃ+ praṇamya_ūcuḥ \

Sentence: 12    
yatʰājñāpayati devaḥ \
   
yatʰā_ājñāpayati devaḥ \

Sentence: 13    
anenaiva krameṇa sarveṣu paśuṣv araṇyavartiṣv ādʰipatyaṃ tena svajñātibʰir āvr̥tena adʰikaṃ sādʰitam \
   
anena_eva krameṇa sarveṣu paśuṣv+ araṇya-vartiṣv+ ādʰipatyaṃ+ tena sva-jñātibʰir+ āvr̥tena adʰikaṃ+ sādʰitam \

Sentence: 14    
tatas tena vyāgʰrādīn uttamaparijanān prāpya śr̥gālān avalokya lajjamānenāvajñāya dūrīkr̥tāḥ svajñātayaḥ \
   
tatas+ tena vyāgʰra-ādīn uttama-parijanān prāpya śr̥gālān avalokya lajjamānena_avajñāya dūrīkr̥tāḥ sva-jñātayaḥ \

Sentence: 15    
tato viṣaṇṇān śr̥gālān avalokya vr̥ddʰaśr̥gālena pratijñā tam \
   
tato+ viṣaṇṇān śr̥gālān avalokya vr̥ddʰa-śr̥gālena pratijñā tam \

Sentence: 16    
viṣīdata ced anena anītijñena vayaṃ marmajñāḥ paribʰūtāḥ \
   
viṣīdata ced+ anena a-nītijñena vayaṃ+ marma-jñāḥ paribʰūtāḥ \

Sentence: 17    
tad yatʰāyaṃ naśyati tan mayā vidʰeyam \
   
tad+ yatʰā_ayaṃ+ naśyati tan+ mayā vidʰeyam \

Sentence: 18    
yato 'mī vyāgʰrādayo varṇamātravipralabdʰāḥ śr̥gālam ajñātvā rājānam imam manyante \
   
yato+ +amī vyāgʰra-ādayo+ varṇa-mātra-vipralabdʰāḥ śr̥gālam a-jñātvā rājānam imam manyante \

Sentence: 19    
tad yatʰāyaṃ paricīyate tat kuruta \
   
tad+ yatʰā_ayaṃ+ paricīyate tat kuruta \

Sentence: 20    
tatra caivam anuṣṭʰeyam \
   
tatra ca_evam anuṣṭʰeyam \

Sentence: 21    
yat sarve sandʰyāsamaye tadsannidʰāne mahārāvam ekadā kariṣyatʰa \
   
yat sarve sandʰyā-samaye tad-sannidʰāne mahā-rāvam ekadā kariṣyatʰa \

Sentence: 22    
tatas taṃ śabdam ākarṇya svabʰāvāt tenāpi śabdaḥ kartavyaḥ \
   
tatas+ taṃ+ śabdam ākarṇya sva-bʰāvāt tena_api śabdaḥ kartavyaḥ \


Sentence: 23    
yataḥ \
   
yataḥ \



Strophe: 56 
Verse: a    
yaḥ svabʰāvo hi yasya syāt
   
yaḥ svabʰāvo+ hi yasya syāt

Verse: b    
tasyāsau duratikramaḥ \
   
tasya_asau dur-atikramaḥ \

Verse: c    
śvā yadi kriyate rājā
   
śvā yadi kriyate rājā

Verse: d    
tat kiṃ na aśnāty upānaham \\ 56 \\
   
tat kiṃ+ na aśnāty+ upānaham \\ 56 \\
Strophe:   Verse:  


Sentence: 24    
tataḥ śabdād abʰijñāya sa vyāgʰreṇa hantavyaḥ \
   
tataḥ śabdād+ abʰijñāya sa+ vyāgʰreṇa hantavyaḥ \

Sentence: 25    
tatʰānuṣṭʰite tad vr̥ttam \
   
tatʰā_anuṣṭʰite tad+ vr̥ttam \



Next part



This text is part of the TITUS edition of Hitopadesa.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.