TITUS
Hitopadesa
Part No. 21
Chapter: 21
21
Sentence: 1
asti
śr̥gālaḥ
kaś=cit
sveccʰayā
nagaropānte
bʰrāmyan
nīlīsandʰānabʰāṇḍe
nipatitaḥ
\
asti
śr̥gālaḥ
kaś=cit
sva-iccʰayā
nagara-upānte
bʰrāmyan
nīlī-sandʰāna-bʰāṇḍe
nipatitaḥ
\
Sentence: 2
paścāt
tata
uttʰātum
asamartʰaḥ
prātar
ātmānaṃ
mr̥tavat
sandarśya
stʰitaḥ
\
paścāt
tata+
uttʰātum
a-samartʰaḥ
prātar+
ātmānaṃ+
mr̥tavat
sandarśya
stʰitaḥ
\
Sentence: 3
atʰa
nīlībʰāṇḍasvāminottʰāpyāsau
dūraṃ
nītvā
dʰr̥taḥ
\
atʰa
nīlī-bʰāṇḍa-svāminā
_uttʰāpya
_asau
dūraṃ+
nītvā
dʰr̥taḥ
\
Sentence: 4
tato
'sau
vanaṃ
gatvātmānaṃ
nīlavarṇam
avalokyācintayat
\
tato+
+asau
vanaṃ+
gatvā
_ātmānaṃ+
nīla-varṇam
avalokya
_acintayat
\
Sentence: 5
aham
idānīm
uttamavarṇaḥ
\
aham
idānīm
uttama-varṇaḥ
\
Sentence: 6
tad
ātmotkarṣaṃ
kiṃ
na
sādʰayāmi
\
tad+
ātma-utkarṣaṃ+
kiṃ+
na
sādʰayāmi
\
Sentence: 7
ity
ālocya
śr̥gālān
āhūyoktaṃ
tena
\
ity+
ālocya
śr̥gālān
āhūya
_uktaṃ+
tena
\
Sentence: 8
ahaṃ
bʰagavatyā
vanadevatayā
svahastenāraṇyarājye
sarvauṣadʰirasena
abʰiṣiktaḥ
\
ahaṃ+
bʰagavatyā
vana-devatayā
sva-hastena
_araṇya-rājye
sarva-oṣadʰi-rasena
abʰiṣiktaḥ
\
Sentence: 9
paśyata
mama
varṇam
\
paśyata
mama
varṇam
\
Sentence: 10
tad
adyārabʰyāsmadājñayāsmin
araṇye
vyavahāraḥ
kāryaḥ
\
tad+
adya
_ārabʰya
_asmad-ājñayā
_asmin
araṇye
vyavahāraḥ
kāryaḥ
\
Sentence: 11
śr̥gālās
taṃ
viśiṣṭavarṇam
avalokya
sāṣṭāṅgapātaṃ
praṇamyocuḥ
\
śr̥gālās+
taṃ+
viśiṣṭa-varṇam
avalokya
sa-aṣṭa-aṅga-pātaṃ+
praṇamya
_ūcuḥ
\
Sentence: 12
yatʰājñāpayati
devaḥ
\
yatʰā
_ājñāpayati
devaḥ
\
Sentence: 13
anenaiva
krameṇa
sarveṣu
paśuṣv
araṇyavartiṣv
ādʰipatyaṃ
tena
svajñātibʰir
āvr̥tena
adʰikaṃ
sādʰitam
\
anena
_eva
krameṇa
sarveṣu
paśuṣv+
araṇya-vartiṣv+
ādʰipatyaṃ+
tena
sva-jñātibʰir+
āvr̥tena
adʰikaṃ+
sādʰitam
\
Sentence: 14
tatas
tena
vyāgʰrādīn
uttamaparijanān
prāpya
śr̥gālān
avalokya
lajjamānenāvajñāya
dūrīkr̥tāḥ
svajñātayaḥ
\
tatas+
tena
vyāgʰra-ādīn
uttama-parijanān
prāpya
śr̥gālān
avalokya
lajjamānena
_avajñāya
dūrīkr̥tāḥ
sva-jñātayaḥ
\
Sentence: 15
tato
viṣaṇṇān
śr̥gālān
avalokya
vr̥ddʰaśr̥gālena
pratijñā
tam
\
tato+
viṣaṇṇān
śr̥gālān
avalokya
vr̥ddʰa-śr̥gālena
pratijñā
tam
\
Sentence: 16
mā
viṣīdata
ced
anena
anītijñena
vayaṃ
marmajñāḥ
paribʰūtāḥ
\
mā
viṣīdata
ced+
anena
a-nītijñena
vayaṃ+
marma-jñāḥ
paribʰūtāḥ
\
Sentence: 17
tad
yatʰāyaṃ
naśyati
tan
mayā
vidʰeyam
\
tad+
yatʰā
_ayaṃ+
naśyati
tan+
mayā
vidʰeyam
\
Sentence: 18
yato
'mī
vyāgʰrādayo
varṇamātravipralabdʰāḥ
śr̥gālam
ajñātvā
rājānam
imam
manyante
\
yato+
+amī
vyāgʰra-ādayo+
varṇa-mātra-vipralabdʰāḥ
śr̥gālam
a-jñātvā
rājānam
imam
manyante
\
Sentence: 19
tad
yatʰāyaṃ
paricīyate
tat
kuruta
\
tad+
yatʰā
_ayaṃ+
paricīyate
tat
kuruta
\
Sentence: 20
tatra
caivam
anuṣṭʰeyam
\
tatra
ca
_evam
anuṣṭʰeyam
\
Sentence: 21
yat
sarve
sandʰyāsamaye
tadsannidʰāne
mahārāvam
ekadā
kariṣyatʰa
\
yat
sarve
sandʰyā-samaye
tad-sannidʰāne
mahā-rāvam
ekadā
kariṣyatʰa
\
Sentence: 22
tatas
taṃ
śabdam
ākarṇya
svabʰāvāt
tenāpi
śabdaḥ
kartavyaḥ
\
tatas+
taṃ+
śabdam
ākarṇya
sva-bʰāvāt
tena
_api
śabdaḥ
kartavyaḥ
\
Sentence: 23
yataḥ
\
yataḥ
\
Strophe: 56
Verse: a
yaḥ
svabʰāvo
hi
yasya
syāt
yaḥ
svabʰāvo+
hi
yasya
syāt
Verse: b
tasyāsau
duratikramaḥ
\
tasya
_asau
dur-atikramaḥ
\
Verse: c
śvā
yadi
kriyate
rājā
śvā
yadi
kriyate
rājā
Verse: d
tat
kiṃ
na
aśnāty
upānaham
\\ 56 \\
tat
kiṃ+
na
aśnāty+
upānaham
\\ 56 \\
Strophe:
Verse:
Sentence: 24
tataḥ
śabdād
abʰijñāya
sa
vyāgʰreṇa
hantavyaḥ
\
tataḥ
śabdād+
abʰijñāya
sa+
vyāgʰreṇa
hantavyaḥ
\
Sentence: 25
tatʰānuṣṭʰite
tad
vr̥ttam
\
tatʰā
_anuṣṭʰite
tad+
vr̥ttam
\
This text is part of the
TITUS
edition of
Hitopadesa
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.