TITUS
Hitopadesa
Part No. 20
Chapter: 20
20
Sentence: 1
asti
yauvanaśrīnagare
mandamatir
nāma
ratʰakāraḥ
\
asti
yauvana-śrī-nagare
manda-matir+
nāma
ratʰa-kāraḥ
\
Sentence: 2
sa
ca
svabʰāryāṃ
bandʰakīṃ
jānāti
\
sa+
ca
sva-bʰāryāṃ+
bandʰakīṃ+
jānāti
\
Sentence: 3
kiṃ
tu
jāreṇa
samaṃ
svacakṣuṣaikastʰāne
na
paśyati
\
kiṃ+
tu
jāreṇa
samaṃ+
sva-cakṣuṣā
_eka-stʰāne
na
paśyati
\
Sentence: 4
tato
'sau
ratʰakāro
grāmāntaraṃ
gamiṣyāmīty
uktvā
calitaḥ
san
kiyaddūraṃ
gatvā
punar
āgatya
svagr̥he
kʰaṭvātale
patitvā
stʰitaḥ
\
tato+
+asau
ratʰa-kāro+
grāma-antaraṃ+
gamiṣyāmi
_ity+
uktvā
calitaḥ
san
kiyad-dūraṃ+
gatvā
punar+
āgatya
sva-gr̥he
kʰaṭvā-tale
patitvā
stʰitaḥ
\
Sentence: 5
atʰa
ratʰakāro
grāmāntaraṃ
gata
ity
upajātaviśvā
sayā
sa
jāraḥ
sandʰyākāla
evāhūtaḥ
\
atʰa
ratʰa-kāro+
grāma-antaraṃ+
gata+
ity+
upajāta-viśvā
sayā
sa+
jāraḥ
sandʰyā-kālae+
eva
_āhūtaḥ
\
Sentence: 6
paścāt
tena
samaṃ
tasyāṃ
kʰaṭvāyāṃ
nirbʰaraṃ
krīḍantī
kʰaṭvātalastʰitena
saha
bʰūtakiñcidaṅgasamspar
śāt
svāminaṃ
vijñāya
sā
viṣaṇṇābʰavat
\
paścāt
tena
samaṃ+
tasyāṃ+
kʰaṭvāyāṃ+
nirbʰaraṃ+
krīḍantī
kʰaṭvā-tala-stʰitena
saha
bʰūta-kiñcid-aṅga-samspar
śāt
svāminaṃ+
vijñāya
sā
viṣaṇṇā
_abʰavat
\
Sentence: 7
tato
jāreṇoktam
\
tato+
jāreṇa
_uktam
\
Sentence: 8
kim
iti
tvaṃ
mayā
sahādya
nirbʰaraṃ
na
ramase
\
kim
iti
tvaṃ+
mayā
saha
_adya
nirbʰaraṃ+
na
ramase
\
Sentence: 9
vismiteva
pratibʰāsi
\
vismitā
_iva
pratibʰāsi
\
Sentence: 10
atʰa
tayoktam
\
atʰa
tayā
_uktam
\
Sentence: 11
yo
'sau
mama
prāṇeśvaraḥ
yo
'dya
grāmāntaraṃ
gataḥ
\
yo+
+asau
mama
prāṇa-īśvaraḥ
yo+
+adya
grāma-antaraṃ+
gataḥ
\
Sentence: 12
tena
sakalajanasampūrṇo
'py
ayaṃ
grāmo
māṃ
praty
araṇya
\
tena
sakala-jana-sampūrṇo+
+apy+
ayaṃ+
grāmo+
māṃ+
praty+
araṇya
\
Sentence: 13
jāro
brūte
\
jāro+
brūte
\
Sentence: 14
tat
kim
evaṃvidʰaḥ
snehabʰūmiḥ
sa
te
ratʰakāraḥ
\
tat
kim
evaṃ-vidʰaḥ
sneha-bʰūmiḥ
sa+
te
ratʰa-kāraḥ
\
Sentence: 15
bandʰakī
brūte
\
bandʰakī
brūte
\
Sentence: 16
barbara
kiṃ
bravīṣi
\
barbara
kiṃ+
bravīṣi
\
Sentence: 17
śr̥ṇu
\
śr̥ṇu
\
Strophe: 25
Verse: a
paruṣāṇy
api
coktā
yā
paruṣāṇy+
api
ca
_uktā
yā
Verse: b
dr̥ṣṭā
yā
kruddʰacakṣuṣā
\
dr̥ṣṭā
yā
kruddʰa-cakṣuṣā
\
Verse: c
suprasannamukʰī
bʰartuḥ
su-prasanna-mukʰī
bʰartuḥ
Verse: d
sā
nārī
dʰarmabʰājanam
\\ 25 \\
sā
nārī
dʰarma-bʰājanam
\\ 25 \\
Strophe:
Verse:
Sentence: 18
aparaṃ
ca
\
aparaṃ+
ca
\
Sentence: 19
nagarastʰo
vanastʰo
vā
pāpo
vā
yadi
vā
śuciḥ
\
nagara-stʰo+
vana-stʰo+
vā
pāpo+
vā
yadi
vā
śuciḥ
\
Sentence: 20
yāsāṃ
strīṇāṃ
priyo
bʰartā
tāsāṃ
lokā
mahodayāḥ
\\ 26 \\
anyac
ca
\
yāsāṃ+
strīṇāṃ+
priyo+
bʰartā
tāsāṃ+
lokā+
mahā-udayāḥ
\\ 26 \\
anyac+
ca
\
Strophe: 28
Verse: a
bʰartā
hi
paramaṃ
nāryā
bʰartā
hi
paramaṃ+
nāryā+
Verse: b
bʰūṣaṇaṃ
bʰūṣaṇair
vinā
\
bʰūṣaṇaṃ+
bʰūṣaṇair+
vinā
\
Verse: c
eṣā
hi
rahitā
tena
eṣā
hi
rahitā
tena
Verse: d
śobʰanāpi
na
śobʰate
\\ 28 \\
śobʰanā
_api
na
śobʰate
\\ 28 \\
Strophe:
Verse:
Sentence: 21
tvaṃ
jāro
manolaulyāt
puṣpatāmbūlasadr̥śaḥ
kadā=cit
sevyase
\
tvaṃ+
jāro+
mano-laulyāt
puṣpa-tāmbūla-sadr̥śaḥ
kadā=cit
sevyase
\
Sentence: 22
sa
ca
me
svāmī
māṃ
vikretuṃ
devebʰyo
brāhmaṇebʰyo
vā
dātuṃ
samartʰaḥ
\
sa+
ca
me
svāmī
māṃ+
vikretuṃ+
devebʰyo+
brāhmaṇebʰyo+
vā
dātuṃ+
samartʰaḥ
\
Sentence: 23
kiṃ
bahunā
\
kiṃ+
bahunā
\
Sentence: 24
tasmiñ
jīvati
jīvāmi
tanmaraṇe
cānumaraṇaṃ
kariṣyāmīty
eṣa
me
niścayaḥ
\
tasmiñ+
jīvati
jīvāmi
tan-maraṇe
ca
_anu-maraṇaṃ+
kariṣyāmi
_ity+
eṣa+
me
niścayaḥ
\
Sentence: 25
yataḥ
\
yataḥ
\
Strophe: 28
Verse: a
tisraḥ
koṭyo
'rdʰakoṭiś
ca
tisraḥ
koṭyo+
+ardʰa-koṭiś+
ca
Verse: b
yāni
romāṇi
mānave
\
yāni
romāṇi
mānave
\
Verse: c
tāvat
kālaṃ
vaset
svargaṃ
tāvat
kālaṃ+
vaset
svargaṃ+
Verse: d
bʰartāraṃ
yānugaccʰati
\\ 28 \\
bʰartāraṃ+
yā
_anugaccʰati
\\ 28 \\
Strophe:
Verse:
Sentence: 26
anyac
ca
\
anyac+
ca
\
Strophe: 29
Verse: a
vyālagrāhī
yatʰā
vyālaṃ
vyāla-grāhī
yatʰā
vyālaṃ+
Verse: b
bilād
uddʰarate
balāt
\
bilād+
uddʰarate
balāt
\
Verse: c
tadvad
bʰartāram
ādāya
tad-vad+
bʰartāram
ādāya
Verse: d
tenaiva
saha
modate
\\ 29 \\
tena
_eva
saha
modate
\\ 29 \\
Strophe:
Verse:
Sentence: 27
etat
sarvaṃ
śrutvā
sa
ratʰakāro
dʰanyo
'haṃ
yasyedr̥śī
sahajasnehavatsalā
priyavādinī
bʰāryeti
manasi
nidʰāyaitāṃ
kʰaṭvāṃ
strīpuruṣasahitāṃ
mūrdʰni
kr̥tvā
nr̥tyavān
\
etat
sarvaṃ+
śrutvā
sa+
ratʰa-kāro+
dʰanyo+
+ahaṃ+
yasya
_īdr̥śī
sahaja-sneha-vatsalā
priya-vādinī
bʰāryā
_iti
manasi
nidʰāya
_etāṃ+
kʰaṭvāṃ+
strī-puruṣa-sahitāṃ+
mūrdʰni
kr̥tvā
nr̥tyavān
\
This text is part of the
TITUS
edition of
Hitopadesa
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.