TITUS
Hitopadesa
Part No. 20
Previous part

Chapter: 20 
20


Sentence: 1    asti yauvanaśrīnagare mandamatir nāma ratʰakāraḥ \
   
asti yauvana-śrī-nagare manda-matir+ nāma ratʰa-kāraḥ \

Sentence: 2    
sa ca svabʰāryāṃ bandʰakīṃ jānāti \
   
sa+ ca sva-bʰāryāṃ+ bandʰakīṃ+ jānāti \

Sentence: 3    
kiṃ tu jāreṇa samaṃ svacakṣuṣaikastʰāne na paśyati \
   
kiṃ+ tu jāreṇa samaṃ+ sva-cakṣuṣā_eka-stʰāne na paśyati \

Sentence: 4    
tato 'sau ratʰakāro grāmāntaraṃ gamiṣyāmīty uktvā calitaḥ san kiyaddūraṃ gatvā punar āgatya svagr̥he kʰaṭvātale patitvā stʰitaḥ \
   
tato+ +asau ratʰa-kāro+ grāma-antaraṃ+ gamiṣyāmi_ity+ uktvā calitaḥ san kiyad-dūraṃ+ gatvā punar+ āgatya sva-gr̥he kʰaṭvā-tale patitvā stʰitaḥ \

Sentence: 5    
atʰa ratʰakāro grāmāntaraṃ gata ity upajātaviśvā sayā sa jāraḥ sandʰyākāla evāhūtaḥ \
   
atʰa ratʰa-kāro+ grāma-antaraṃ+ gata+ ity+ upajāta-viśvā sayā sa+ jāraḥ sandʰyā-kālae+ eva_āhūtaḥ \

Sentence: 6    
paścāt tena samaṃ tasyāṃ kʰaṭvāyāṃ nirbʰaraṃ krīḍantī kʰaṭvātalastʰitena saha bʰūtakiñcidaṅgasamspar śāt svāminaṃ vijñāya viṣaṇṇābʰavat \
   
paścāt tena samaṃ+ tasyāṃ+ kʰaṭvāyāṃ+ nirbʰaraṃ+ krīḍantī kʰaṭvā-tala-stʰitena saha bʰūta-kiñcid-aṅga-samspar śāt svāminaṃ+ vijñāya viṣaṇṇā_abʰavat \

Sentence: 7    
tato jāreṇoktam \
   
tato+ jāreṇa_uktam \

Sentence: 8    
kim iti tvaṃ mayā sahādya nirbʰaraṃ na ramase \
   
kim iti tvaṃ+ mayā saha_adya nirbʰaraṃ+ na ramase \

Sentence: 9    
vismiteva pratibʰāsi \
   
vismitā_iva pratibʰāsi \

Sentence: 10    
atʰa tayoktam \
   
atʰa tayā_uktam \

Sentence: 11    
yo 'sau mama prāṇeśvaraḥ yo 'dya grāmāntaraṃ gataḥ \
   
yo+ +asau mama prāṇa-īśvaraḥ yo+ +adya grāma-antaraṃ+ gataḥ \

Sentence: 12    
tena sakalajanasampūrṇo 'py ayaṃ grāmo māṃ praty araṇya \
   
tena sakala-jana-sampūrṇo+ +apy+ ayaṃ+ grāmo+ māṃ+ praty+ araṇya \

Sentence: 13    
jāro brūte \
   
jāro+ brūte \

Sentence: 14    
tat kim evaṃvidʰaḥ snehabʰūmiḥ sa te ratʰakāraḥ \
   
tat kim evaṃ-vidʰaḥ sneha-bʰūmiḥ sa+ te ratʰa-kāraḥ \

Sentence: 15    
bandʰakī brūte \
   
bandʰakī brūte \

Sentence: 16    
barbara kiṃ bravīṣi \
   
barbara kiṃ+ bravīṣi \

Sentence: 17    
śr̥ṇu \
   
śr̥ṇu \



Strophe: 25 
Verse: a    
paruṣāṇy api coktā
   
paruṣāṇy+ api ca_uktā

Verse: b    
dr̥ṣṭā kruddʰacakṣuṣā \
   
dr̥ṣṭā kruddʰa-cakṣuṣā \

Verse: c    
suprasannamukʰī bʰartuḥ
   
su-prasanna-mukʰī bʰartuḥ

Verse: d    
nārī dʰarmabʰājanam \\ 25 \\
   
nārī dʰarma-bʰājanam \\ 25 \\
Strophe:   Verse:  


Sentence: 18    
aparaṃ ca \
   
aparaṃ+ ca \

Sentence: 19    
nagarastʰo vanastʰo pāpo yadi śuciḥ \
   
nagara-stʰo+ vana-stʰo+ pāpo+ yadi śuciḥ \

Sentence: 20    
yāsāṃ strīṇāṃ priyo bʰartā tāsāṃ lokā mahodayāḥ \\ 26 \\ anyac ca \
   
yāsāṃ+ strīṇāṃ+ priyo+ bʰartā tāsāṃ+ lokā+ mahā-udayāḥ \\ 26 \\ anyac+ ca \



Strophe: 28 
Verse: a    
bʰartā hi paramaṃ nāryā
   
bʰartā hi paramaṃ+ nāryā+

Verse: b    
bʰūṣaṇaṃ bʰūṣaṇair vinā \
   
bʰūṣaṇaṃ+ bʰūṣaṇair+ vinā \

Verse: c    
eṣā hi rahitā tena
   
eṣā hi rahitā tena

Verse: d    
śobʰanāpi na śobʰate \\ 28 \\
   
śobʰanā_api na śobʰate \\ 28 \\
Strophe:   Verse:  


Sentence: 21    
tvaṃ jāro manolaulyāt puṣpatāmbūlasadr̥śaḥ kadā=cit sevyase \
   
tvaṃ+ jāro+ mano-laulyāt puṣpa-tāmbūla-sadr̥śaḥ kadā=cit sevyase \

Sentence: 22    
sa ca me svāmī māṃ vikretuṃ devebʰyo brāhmaṇebʰyo dātuṃ samartʰaḥ \
   
sa+ ca me svāmī māṃ+ vikretuṃ+ devebʰyo+ brāhmaṇebʰyo+ dātuṃ+ samartʰaḥ \

Sentence: 23    
kiṃ bahunā \
   
kiṃ+ bahunā \

Sentence: 24    
tasmiñ jīvati jīvāmi tanmaraṇe cānumaraṇaṃ kariṣyāmīty eṣa me niścayaḥ \
   
tasmiñ+ jīvati jīvāmi tan-maraṇe ca_anu-maraṇaṃ+ kariṣyāmi_ity+ eṣa+ me niścayaḥ \


Sentence: 25    
yataḥ \
   
yataḥ \



Strophe: 28 
Verse: a    
tisraḥ koṭyo 'rdʰakoṭiś ca
   
tisraḥ koṭyo+ +ardʰa-koṭiś+ ca

Verse: b    
yāni romāṇi mānave \
   
yāni romāṇi mānave \

Verse: c    
tāvat kālaṃ vaset svargaṃ
   
tāvat kālaṃ+ vaset svargaṃ+

Verse: d    
bʰartāraṃ yānugaccʰati \\ 28 \\
   
bʰartāraṃ+ _anugaccʰati \\ 28 \\
Strophe:   Verse:  


Sentence: 26    
anyac ca \
   
anyac+ ca \



Strophe: 29 
Verse: a    
vyālagrāhī yatʰā vyālaṃ
   
vyāla-grāhī yatʰā vyālaṃ+

Verse: b    
bilād uddʰarate balāt \
   
bilād+ uddʰarate balāt \

Verse: c    
tadvad bʰartāram ādāya
   
tad-vad+ bʰartāram ādāya

Verse: d    
tenaiva saha modate \\ 29 \\
   
tena_eva saha modate \\ 29 \\
Strophe:   Verse:  


Sentence: 27    
etat sarvaṃ śrutvā sa ratʰakāro dʰanyo 'haṃ yasyedr̥śī sahajasnehavatsalā priyavādinī bʰāryeti manasi nidʰāyaitāṃ kʰaṭvāṃ strīpuruṣasahitāṃ mūrdʰni kr̥tvā nr̥tyavān \
   
etat sarvaṃ+ śrutvā sa+ ratʰa-kāro+ dʰanyo+ +ahaṃ+ yasya_īdr̥śī sahaja-sneha-vatsalā priya-vādinī bʰāryā_iti manasi nidʰāya_etāṃ+ kʰaṭvāṃ+ strī-puruṣa-sahitāṃ+ mūrdʰni kr̥tvā nr̥tyavān \



Next part



This text is part of the TITUS edition of Hitopadesa.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.