TITUS
Hitopadesa
Part No. 19
Chapter: 19
19
Sentence: 1
ekadā
sarve
pakṣiṇo
bʰagavato
garuḍasya
yātrāprasaṅgena
samudratīraṃ
pracalitāḥ
\
ekadā
sarve
pakṣiṇo+
bʰagavato+
garuḍasya
yātrā-prasaṅgena
samudra-tīraṃ+
pracalitāḥ
\
Sentence: 2
tatra
kākena
saha
vartakaś
calitaḥ
\
tatra
kākena
saha
vartakaś+
calitaḥ
\
Sentence: 3
atʰa
gaccʰato
gopālasya
mastakāvastʰitabʰāṇḍād
dadʰi
vāraṃ
vāraṃ
tena
kākena
kʰādyate
\
atʰa
gaccʰato+
gopālasya
mastaka-avastʰita-bʰāṇḍād+
dadʰi
vāraṃ+
vāraṃ+
tena
kākena
kʰādyate
\
Sentence: 4
tato
yāvad
asau
dadʰibʰāṇḍaṃ
dʰr̥tvordʰvam
avalokate
tāvat
kākavartakau
dr̥ṣṭau
\
tato+
yāvad+
asau
dadʰi-bʰāṇḍaṃ+
dʰr̥tvā
_ūrdʰvam
avalokate
tāvat
kāka-vartakau
dr̥ṣṭau
\
Sentence: 5
tatas
tena
kʰeditaḥ
kākaḥ
palāyitaḥ
\
tatas+
tena
kʰeditaḥ
kākaḥ
palāyitaḥ
\
Sentence: 6
vartako
mandagatiḥ
prāpto
vyā
pāditaś
ca
\
vartako+
manda-gatiḥ
prāpto+
vyā
pāditaś+
ca
\
This text is part of the
TITUS
edition of
Hitopadesa
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.