TITUS
Hitopadesa
Part No. 19
Previous part

Chapter: 19 
19


Sentence: 1    ekadā sarve pakṣiṇo bʰagavato garuḍasya yātrāprasaṅgena samudratīraṃ pracalitāḥ \
   
ekadā sarve pakṣiṇo+ bʰagavato+ garuḍasya yātrā-prasaṅgena samudra-tīraṃ+ pracalitāḥ \

Sentence: 2    
tatra kākena saha vartakaś calitaḥ \
   
tatra kākena saha vartakaś+ calitaḥ \

Sentence: 3    
atʰa gaccʰato gopālasya mastakāvastʰitabʰāṇḍād dadʰi vāraṃ vāraṃ tena kākena kʰādyate \
   
atʰa gaccʰato+ gopālasya mastaka-avastʰita-bʰāṇḍād+ dadʰi vāraṃ+ vāraṃ+ tena kākena kʰādyate \

Sentence: 4    
tato yāvad asau dadʰibʰāṇḍaṃ dʰr̥tvordʰvam avalokate tāvat kākavartakau dr̥ṣṭau \
   
tato+ yāvad+ asau dadʰi-bʰāṇḍaṃ+ dʰr̥tvā_ūrdʰvam avalokate tāvat kāka-vartakau dr̥ṣṭau \

Sentence: 5    
tatas tena kʰeditaḥ kākaḥ palāyitaḥ \
   
tatas+ tena kʰeditaḥ kākaḥ palāyitaḥ \

Sentence: 6    
vartako mandagatiḥ prāpto vyā pāditaś ca \
   
vartako+ manda-gatiḥ prāpto+ vyā pāditaś+ ca \



Next part



This text is part of the TITUS edition of Hitopadesa.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.