TITUS
Hitopadesa
Part No. 18
Previous part

Chapter: 18 
18


Sentence: 1    asty ujjayinīvartmani prāntare pippalavr̥kṣaḥ \
   
asty+ ujjayinī-vartmani prāntare pippala-vr̥kṣaḥ \

Sentence: 2    
tatra hamsakākau nivasataḥ \
   
tatra hamsa-kākau nivasataḥ \

Sentence: 3    
kadā=cid grīṣmasamaye pariśrāntaḥ kaś=cit pāntʰas tarutale dʰanuḥ kāṇḍaṃ ca samnidʰāne nidʰāya suptaḥ \
   
kadā=cid+ grīṣma-samaye pariśrāntaḥ kaś=cit pāntʰas+ taru-tale dʰanuḥ kāṇḍaṃ+ ca samnidʰāne nidʰāya suptaḥ \

Sentence: 4    
tataḥ kṣaṇāntareṇa tanmukʰād vr̥kṣaccʰāyāpagatā \
   
tataḥ kṣaṇa-antareṇa tan-mukʰād+ vr̥kṣa-ccʰāyā_apagatā \

Sentence: 5    
anantaraṃ {!} sūryatejasā tadmukʰaṃ vyāptam avalokya kr̥payā tadvr̥kṣastʰitena hamsena pakṣau prasārya punas taccʰāyā kr̥tā \
   
an-antaraṃ+ {!} sūrya-tejasā tad-mukʰaṃ+ vyāptam avalokya kr̥payā tad-vr̥kṣa-stʰitena hamsena pakṣau prasārya punas+ tac-cʰāyā kr̥tā \

Sentence: 6    
tato nirbʰaranidrāsukʰinā tenādʰvanyena mukʰavyādānaṃ kr̥tam \
   
tato+ nirbʰara-nidrā-sukʰinā tena_adʰvanyena mukʰa-vyādānaṃ+ kr̥tam \

Sentence: 7    
tanmukʰe kākaḥ purīṣotsargaṃ kr̥tvā palāyitaḥ \
   
tan-mukʰe kākaḥ purīṣa-utsargaṃ+ kr̥tvā palāyitaḥ \

Sentence: 8    
tato yāvad asāv uttʰāyordʰvaṃ nirīkṣate tāvat tenāvalokito hamsaḥ \
   
tato+ yāvad+ asāv+ uttʰāya_ūrdʰvaṃ+ nirīkṣate tāvat tena_avalokito+ hamsaḥ \

Sentence: 9    
kāṇḍena hatvā vyāpāditaś ca \
   
kāṇḍena hatvā vyāpāditaś+ ca \



Next part



This text is part of the TITUS edition of Hitopadesa.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.