TITUS
Hitopadesa
Part No. 18
Chapter: 18
18
Sentence: 1
asty
ujjayinīvartmani
prāntare
pippalavr̥kṣaḥ
\
asty+
ujjayinī-vartmani
prāntare
pippala-vr̥kṣaḥ
\
Sentence: 2
tatra
hamsakākau
nivasataḥ
\
tatra
hamsa-kākau
nivasataḥ
\
Sentence: 3
kadā=cid
grīṣmasamaye
pariśrāntaḥ
kaś=cit
pāntʰas
tarutale
dʰanuḥ
kāṇḍaṃ
ca
samnidʰāne
nidʰāya
suptaḥ
\
kadā=cid+
grīṣma-samaye
pariśrāntaḥ
kaś=cit
pāntʰas+
taru-tale
dʰanuḥ
kāṇḍaṃ+
ca
samnidʰāne
nidʰāya
suptaḥ
\
Sentence: 4
tataḥ
kṣaṇāntareṇa
tanmukʰād
vr̥kṣaccʰāyāpagatā
\
tataḥ
kṣaṇa-antareṇa
tan-mukʰād+
vr̥kṣa-ccʰāyā
_apagatā
\
Sentence: 5
anantaraṃ
{!}
sūryatejasā
tadmukʰaṃ
vyāptam
avalokya
kr̥payā
tadvr̥kṣastʰitena
hamsena
pakṣau
prasārya
punas
taccʰāyā
kr̥tā
\
an-antaraṃ+
{!}
sūrya-tejasā
tad-mukʰaṃ+
vyāptam
avalokya
kr̥payā
tad-vr̥kṣa-stʰitena
hamsena
pakṣau
prasārya
punas+
tac-cʰāyā
kr̥tā
\
Sentence: 6
tato
nirbʰaranidrāsukʰinā
tenādʰvanyena
mukʰavyādānaṃ
kr̥tam
\
tato+
nirbʰara-nidrā-sukʰinā
tena
_adʰvanyena
mukʰa-vyādānaṃ+
kr̥tam
\
Sentence: 7
tanmukʰe
kākaḥ
purīṣotsargaṃ
kr̥tvā
palāyitaḥ
\
tan-mukʰe
kākaḥ
purīṣa-utsargaṃ+
kr̥tvā
palāyitaḥ
\
Sentence: 8
tato
yāvad
asāv
uttʰāyordʰvaṃ
nirīkṣate
tāvat
tenāvalokito
hamsaḥ
\
tato+
yāvad+
asāv+
uttʰāya
_ūrdʰvaṃ+
nirīkṣate
tāvat
tena
_avalokito+
hamsaḥ
\
Sentence: 9
kāṇḍena
hatvā
vyāpāditaś
ca
\
kāṇḍena
hatvā
vyāpāditaś+
ca
\
This text is part of the
TITUS
edition of
Hitopadesa
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.