TITUS
Hitopadesa
Part No. 17
Chapter: 17
17
Sentence: 1
kadā=cid
varṣāsv
api
vr̥ṣṭer
abʰāvāt
tr̥ṣārto
gajayūtʰo
yūtʰapatim
āha
\
kadā=cid+
varṣāsv+
api
vr̥ṣṭer+
abʰāvāt
tr̥ṣ-ārto+
gaja-yūtʰo+
yūtʰa-patim
āha
\
Sentence: 2
nātʰa
ko
'sty
upāyo
'smākam
\
nātʰa
ko+
+asty+
upāyo+
+asmākam
\
Sentence: 3
asty
atra
kṣudrajantūnāṃ
nimajjanastʰānam
\
asty+
atra
kṣudra-jantūnāṃ+
nimajjana-stʰānam
\
Sentence: 4
vayaṃ
ca
nimajjanābʰā
vād
andʰā
iva
kva
yāmaḥ
kiṃ
kurmaḥ
\
vayaṃ+
ca
nimajjana-abʰā
vād+
andʰā+
iva
kva
yāmaḥ
kiṃ+
kurmaḥ
\
Sentence: 5
tato
hastirājo
nātidūraṃ
gatvā
nirmalaṃ
hradaṃ
darśitavān
\
tato+
hasti-rājo+
na
_atidūraṃ+
gatvā
nir-malaṃ+
hradaṃ+
darśitavān
\
Sentence: 6
tattīrastʰitaśaśakāś
ca
gajapādāhatibʰiś
cūrṇīkr̥tāḥ
\
tat-tīra-stʰita-śaśakāś+
ca
gaja-pāda-āhatibʰiś+
cūrṇīkr̥tāḥ
\
Sentence: 7
anantaraṃ
śilīmukʰanāmā
śaśakaḥ
cintayā
māsa
\
anantaraṃ+
śilīmukʰa-nāmā
śaśakaḥ
cintayā
māsa
\
Sentence: 8
anena
gajayūtʰena
pipāsākulitena
pratyaham
atra
āgantavyam
\
anena
gaja-yūtʰena
pipāsā-ākulitena
praty-aham
atra+
āgantavyam
\
Sentence: 9
ato
vinaṣṭam
asmatkulam
\
ato+
vinaṣṭam
asmat-kulam
\
Sentence: 10
tato
vijayo
nāma
vr̥ddʰaśaśako
'vadat
\
tato+
vijayo+
nāma
vr̥ddʰa-śaśako+
+avadat
\
Sentence: 11
mā
viṣīdata
\
mā
viṣīdata
\
Sentence: 12
atra
pratīkāro
mayā
kartavyaḥ
\
atra
pratīkāro+
mayā
kartavyaḥ
\
Sentence: 13
tato
'sau
pratijñāya
calitaḥ
\
tato+
+asau
pratijñāya
calitaḥ
\
Sentence: 14
gaccʰatā
ca
tenālocitam
\
gaccʰatā
ca
tena
_ālocitam
\
Sentence: 15
katʰaṃ
mayā
gajayūtʰanikaṭe
stʰitvā
vaktavyam
\
katʰaṃ+
mayā
gaja-yūtʰa-nikaṭe
stʰitvā
vaktavyam
\
Sentence: 16
yataḥ
\
yataḥ
\
Strophe: 14
Verse: a
spr̥śan
api
gajo
hanti
spr̥śan
api
gajo+
hanti
Verse: b
jigʰran
api
bʰujaṅgamaḥ
\
jigʰran
api
bʰujaṅgamaḥ
\
Verse: c
hasan
api
nr̥po
hanti
hasan
api
nr̥po+
hanti
Verse: d
mānayan
api
durjanaḥ
\\ 14 \\
mānayan
api
dur-janaḥ
\\ 14 \\
Strophe:
Verse:
Sentence: 17
ato
'haṃ
parvataśikʰaram
āruhya
yūtʰanātʰaṃ
samvā
dayāmi
\
ato+
+ahaṃ+
parvata-śikʰaram
āruhya
yūtʰa-nātʰaṃ+
samvā
dayāmi
\
Sentence: 18
tatʰā
anuṣṭʰite
sati
yūtʰanātʰo
'vadat
\
tatʰā
anuṣṭʰite
sati
yūtʰa-nātʰo+
+avadat
\
Sentence: 19
kas
tvam
\
kas+
tvam
\
Sentence: 20
kutaḥ
samāgataḥ
\
kutaḥ
samāgataḥ
\
Sentence: 21
sa
brūte
\
sa+
brūte
\
Sentence: 22
dūto
'haṃ
bʰagavatā
candreṇa
preṣitaḥ
\
dūto+
+ahaṃ+
bʰagavatā
candreṇa
preṣitaḥ
\
Sentence: 23
yūtʰapatir
āha
\
yūtʰa-patir+
āha
\
Sentence: 24
kāryam
ucyatām
\
kāryam
ucyatām
\
Sentence: 25
vijayo
vadati
\
vijayo+
vadati
\
Strophe: 15
Verse: a
udyateṣv
api
śastreṣu
udyateṣv+
api
śastreṣu
Verse: b
dūto
vadati
nānyatʰā
\
dūto+
vadati
na
_anyatʰā
\
Verse: c
te
yatʰārtʰasya
vaktāro
te
yatʰā-artʰasya
vaktāro+
Verse: d
'py
avadʰyā
hi
bʰavādr̥śām
\\ 15 \\
+apy+
a-vadʰyā+
hi
bʰavādr̥śām
\\ 15 \\
Strophe:
Verse:
Sentence: 26
tad
ahaṃ
tadājñayā
bravīmi
\
tad+
ahaṃ+
tad-ājñayā
bravīmi
\
Sentence: 27
śr̥ṇu
yad
ete
candrasarorakṣakās
tvayā
niḥsāritās
tan
na
yuktaṃ
kr̥tam
\
śr̥ṇu
yad+
ete
candra-saro-rakṣakās+
tvayā
niḥsāritās+
tan+
na
yuktaṃ+
kr̥tam
\
Sentence: 28
yato
rakṣakaśaśakās
te
'smadīyāḥ
\
yato+
rakṣaka-śaśakās+
te+
+asmadīyāḥ
\
Sentence: 29
ata
eva
me
śaśāṅka
iti
prasiddʰiḥ
\
ata+
eva
me
śaśa-aṅka+
iti
prasiddʰiḥ
\
Sentence: 30
evam
uktavati
dūte
yūtʰapatir
bʰayād
idam
āha
\
evam
uktavati
dūte
yūtʰa-patir+
bʰayād+
idam
āha
\
Sentence: 31
idam
ajñānataḥ
kr̥tam
\
idam
a-jñānataḥ
kr̥tam
\
Sentence: 32
punar
na
gamiṣyāmi
\
punar+
na
gamiṣyāmi
\
Sentence: 33
dūta
ucāca
\
dūta+
ucāca
\
Sentence: 34
tad
atra
sarasi
bʰagavantaṃ
kopāt
prakampamānaṃ
praṇamya
prasādya
ca
gaccʰa
\
tad+
atra
sarasi
bʰagavantaṃ+
kopāt
prakampamānaṃ+
praṇamya
prasādya
ca
gaccʰa
\
Sentence: 35
tato
rātrau
nītvā
jale
cañcalaṃ
candrapratibimbaṃ
darśayitvā
sa
yūtʰapatiḥ
praṇāmaṃ
kāritaḥ
\
tato+
rātrau
nītvā
jale
cañcalaṃ+
candra-prati-bimbaṃ+
darśayitvā
sa+
yūtʰa-patiḥ
praṇāmaṃ+
kāritaḥ
\
Sentence: 36
deva
\
deva
\
Sentence: 37
ajñānād
anena
kr̥tam
\
ajñānād+
anena
kr̥tam
\
Sentence: 38
kṣamyatām
ity
uktvā
prastʰāpitaḥ
\
kṣamyatām
ity+
uktvā
prastʰāpitaḥ
\
This text is part of the
TITUS
edition of
Hitopadesa
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.