TITUS
Hitopadesa
Part No. 17
Previous part

Chapter: 17 
17


Sentence: 1    kadā=cid varṣāsv api vr̥ṣṭer abʰāvāt tr̥ṣārto gajayūtʰo yūtʰapatim āha \
   
kadā=cid+ varṣāsv+ api vr̥ṣṭer+ abʰāvāt tr̥ṣ-ārto+ gaja-yūtʰo+ yūtʰa-patim āha \

Sentence: 2    
nātʰa ko 'sty upāyo 'smākam \
   
nātʰa ko+ +asty+ upāyo+ +asmākam \

Sentence: 3    
asty atra kṣudrajantūnāṃ nimajjanastʰānam \
   
asty+ atra kṣudra-jantūnāṃ+ nimajjana-stʰānam \

Sentence: 4    
vayaṃ ca nimajjanābʰā vād andʰā iva kva yāmaḥ kiṃ kurmaḥ \
   
vayaṃ+ ca nimajjana-abʰā vād+ andʰā+ iva kva yāmaḥ kiṃ+ kurmaḥ \

Sentence: 5    
tato hastirājo nātidūraṃ gatvā nirmalaṃ hradaṃ darśitavān \
   
tato+ hasti-rājo+ na_atidūraṃ+ gatvā nir-malaṃ+ hradaṃ+ darśitavān \

Sentence: 6    
tattīrastʰitaśaśakāś ca gajapādāhatibʰiś cūrṇīkr̥tāḥ \
   
tat-tīra-stʰita-śaśakāś+ ca gaja-pāda-āhatibʰiś+ cūrṇīkr̥tāḥ \

Sentence: 7    
anantaraṃ śilīmukʰanāmā śaśakaḥ cintayā māsa \
   
anantaraṃ+ śilīmukʰa-nāmā śaśakaḥ cintayā māsa \

Sentence: 8    
anena gajayūtʰena pipāsākulitena pratyaham atra āgantavyam \
   
anena gaja-yūtʰena pipāsā-ākulitena praty-aham atra+ āgantavyam \

Sentence: 9    
ato vinaṣṭam asmatkulam \
   
ato+ vinaṣṭam asmat-kulam \

Sentence: 10    
tato vijayo nāma vr̥ddʰaśaśako 'vadat \
   
tato+ vijayo+ nāma vr̥ddʰa-śaśako+ +avadat \

Sentence: 11    
viṣīdata \
   
viṣīdata \

Sentence: 12    
atra pratīkāro mayā kartavyaḥ \
   
atra pratīkāro+ mayā kartavyaḥ \

Sentence: 13    
tato 'sau pratijñāya calitaḥ \
   
tato+ +asau pratijñāya calitaḥ \

Sentence: 14    
gaccʰatā ca tenālocitam \
   
gaccʰatā ca tena_ālocitam \

Sentence: 15    
katʰaṃ mayā gajayūtʰanikaṭe stʰitvā vaktavyam \
   
katʰaṃ+ mayā gaja-yūtʰa-nikaṭe stʰitvā vaktavyam \


Sentence: 16    
yataḥ \
   
yataḥ \



Strophe: 14 
Verse: a    
spr̥śan api gajo hanti
   
spr̥śan api gajo+ hanti

Verse: b    
jigʰran api bʰujaṅgamaḥ \
   
jigʰran api bʰujaṅgamaḥ \

Verse: c    
hasan api nr̥po hanti
   
hasan api nr̥po+ hanti

Verse: d    
mānayan api durjanaḥ \\ 14 \\
   
mānayan api dur-janaḥ \\ 14 \\
Strophe:   Verse:  


Sentence: 17    
ato 'haṃ parvataśikʰaram āruhya yūtʰanātʰaṃ samvā dayāmi \
   
ato+ +ahaṃ+ parvata-śikʰaram āruhya yūtʰa-nātʰaṃ+ samvā dayāmi \

Sentence: 18    
tatʰā anuṣṭʰite sati yūtʰanātʰo 'vadat \
   
tatʰā anuṣṭʰite sati yūtʰa-nātʰo+ +avadat \

Sentence: 19    
kas tvam \
   
kas+ tvam \

Sentence: 20    
kutaḥ samāgataḥ \
   
kutaḥ samāgataḥ \

Sentence: 21    
sa brūte \
   
sa+ brūte \

Sentence: 22    
dūto 'haṃ bʰagavatā candreṇa preṣitaḥ \
   
dūto+ +ahaṃ+ bʰagavatā candreṇa preṣitaḥ \

Sentence: 23    
yūtʰapatir āha \
   
yūtʰa-patir+ āha \

Sentence: 24    
kāryam ucyatām \
   
kāryam ucyatām \

Sentence: 25    
vijayo vadati \
   
vijayo+ vadati \



Strophe: 15 
Verse: a    
udyateṣv api śastreṣu
   
udyateṣv+ api śastreṣu

Verse: b    
dūto vadati nānyatʰā \
   
dūto+ vadati na_anyatʰā \

Verse: c    
te yatʰārtʰasya vaktāro
   
te yatʰā-artʰasya vaktāro+

Verse: d    
'py avadʰyā hi bʰavādr̥śām \\ 15 \\
   
+apy+ a-vadʰyā+ hi bʰavādr̥śām \\ 15 \\
Strophe:   Verse:  


Sentence: 26    
tad ahaṃ tadājñayā bravīmi \
   
tad+ ahaṃ+ tad-ājñayā bravīmi \

Sentence: 27    
śr̥ṇu yad ete candrasarorakṣakās tvayā niḥsāritās tan na yuktaṃ kr̥tam \
   
śr̥ṇu yad+ ete candra-saro-rakṣakās+ tvayā niḥsāritās+ tan+ na yuktaṃ+ kr̥tam \

Sentence: 28    
yato rakṣakaśaśakās te 'smadīyāḥ \
   
yato+ rakṣaka-śaśakās+ te+ +asmadīyāḥ \

Sentence: 29    
ata eva me śaśāṅka iti prasiddʰiḥ \
   
ata+ eva me śaśa-aṅka+ iti prasiddʰiḥ \

Sentence: 30    
evam uktavati dūte yūtʰapatir bʰayād idam āha \
   
evam uktavati dūte yūtʰa-patir+ bʰayād+ idam āha \

Sentence: 31    
idam ajñānataḥ kr̥tam \
   
idam a-jñānataḥ kr̥tam \

Sentence: 32    
punar na gamiṣyāmi \
   
punar+ na gamiṣyāmi \

Sentence: 33    
dūta ucāca \
   
dūta+ ucāca \

Sentence: 34    
tad atra sarasi bʰagavantaṃ kopāt prakampamānaṃ praṇamya prasādya ca gaccʰa \
   
tad+ atra sarasi bʰagavantaṃ+ kopāt prakampamānaṃ+ praṇamya prasādya ca gaccʰa \

Sentence: 35    
tato rātrau nītvā jale cañcalaṃ candrapratibimbaṃ darśayitvā sa yūtʰapatiḥ praṇāmaṃ kāritaḥ \
   
tato+ rātrau nītvā jale cañcalaṃ+ candra-prati-bimbaṃ+ darśayitvā sa+ yūtʰa-patiḥ praṇāmaṃ+ kāritaḥ \

Sentence: 36    
deva \
   
deva \

Sentence: 37    
ajñānād anena kr̥tam \
   
ajñānād+ anena kr̥tam \

Sentence: 38    
kṣamyatām ity uktvā prastʰāpitaḥ \
   
kṣamyatām ity+ uktvā prastʰāpitaḥ \



Next part



This text is part of the TITUS edition of Hitopadesa.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.