TITUS
Hitopadesa
Part No. 16
Chapter: 16
16
Sentence: 1
asti
hastināpure
viśālo
nāma
rajakaḥ
\
asti
hastinā-pure
viśālo+
nāma
rajakaḥ
\
Sentence: 2
tasya
gardabʰo
'tivāhād
durbalo
mumūrṣur
abʰavat
\
tasya
gardabʰo+
+ativāhād+
durbalo+
mumūrṣur+
abʰavat
\
Sentence: 3
tatas
tena
rajakenāsau
vyāgʰracarmaṇā
praccʰādyāraṇyasamnidʰānaśasyamadʰye
muktaḥ
\
tatas+
tena
rajakena
_asau
vyāgʰra-carmaṇā
praccʰādya
_araṇya-samnidʰāna-śasya-madʰye
muktaḥ
\
Sentence: 4
tato
dūrād
vyāgʰrabuddʰyā
tam
avalokya
kṣetrapatayaḥ
satvaraṃ
palāyante
\
tato+
dūrād+
vyāgʰra-buddʰyā
tam
avalokya
kṣetra-patayaḥ
sa-tvaraṃ+
palāyante
\
Sentence: 5
atʰa
kenāpi
śasyarakṣakeṇa
dʰūsarakambalakr̥tatanutrāṇena
dʰanuḥ
sajjīkr̥tyānatakāyenaikānte
stʰitam
\
atʰa
kena
_api
śasya-rakṣakeṇa
dʰūsara-kambala-kr̥ta-tanu-trāṇena
dʰanuḥ
sajjīkr̥tya
_ānata-kāyena
_ekānte
stʰitam
\
Sentence: 6
taṃ
cādūre
dr̥ṣṭvā
sa
gardabʰaḥ
puṣṭāṅgo
jātabalo
gardabʰīyam
iti
jñātvā
śabdaṃ
kurvāṇas
tadabʰimukʰaṃ
dʰāvitaḥ
\
taṃ+
ca
_a-dūre
dr̥ṣṭvā
sa+
gardabʰaḥ
puṣṭa-aṅgo+
jāta-balo+
gardabʰī
_iyam
iti
jñātvā
śabdaṃ+
kurvāṇas+
tad-abʰimukʰaṃ+
dʰāvitaḥ
\
Sentence: 7
tatas
tena
rakṣakeṇa
gardabʰo
'yam
iti
śabdān
niści
tya
līlayā
vyāpāditaḥ
\
tatas+
tena
rakṣakeṇa
gardabʰo+
+ayam
iti
śabdān+
niści
tya
līlayā
vyāpāditaḥ
\
This text is part of the
TITUS
edition of
Hitopadesa
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.