TITUS
Hitopadesa
Part No. 16
Previous part

Chapter: 16 
16


Sentence: 1    asti hastināpure viśālo nāma rajakaḥ \
   
asti hastinā-pure viśālo+ nāma rajakaḥ \

Sentence: 2    
tasya gardabʰo 'tivāhād durbalo mumūrṣur abʰavat \
   
tasya gardabʰo+ +ativāhād+ durbalo+ mumūrṣur+ abʰavat \

Sentence: 3    
tatas tena rajakenāsau vyāgʰracarmaṇā praccʰādyāraṇyasamnidʰānaśasyamadʰye muktaḥ \
   
tatas+ tena rajakena_asau vyāgʰra-carmaṇā praccʰādya_araṇya-samnidʰāna-śasya-madʰye muktaḥ \

Sentence: 4    
tato dūrād vyāgʰrabuddʰyā tam avalokya kṣetrapatayaḥ satvaraṃ palāyante \
   
tato+ dūrād+ vyāgʰra-buddʰyā tam avalokya kṣetra-patayaḥ sa-tvaraṃ+ palāyante \

Sentence: 5    
atʰa kenāpi śasyarakṣakeṇa dʰūsarakambalakr̥tatanutrāṇena dʰanuḥ sajjīkr̥tyānatakāyenaikānte stʰitam \
   
atʰa kena_api śasya-rakṣakeṇa dʰūsara-kambala-kr̥ta-tanu-trāṇena dʰanuḥ sajjīkr̥tya_ānata-kāyena_ekānte stʰitam \

Sentence: 6    
taṃ cādūre dr̥ṣṭvā sa gardabʰaḥ puṣṭāṅgo jātabalo gardabʰīyam iti jñātvā śabdaṃ kurvāṇas tadabʰimukʰaṃ dʰāvitaḥ \
   
taṃ+ ca_a-dūre dr̥ṣṭvā sa+ gardabʰaḥ puṣṭa-aṅgo+ jāta-balo+ gardabʰī_iyam iti jñātvā śabdaṃ+ kurvāṇas+ tad-abʰimukʰaṃ+ dʰāvitaḥ \

Sentence: 7    
tatas tena rakṣakeṇa gardabʰo 'yam iti śabdān niści tya līlayā vyāpāditaḥ \
   
tatas+ tena rakṣakeṇa gardabʰo+ +ayam iti śabdān+ niści tya līlayā vyāpāditaḥ \



Next part



This text is part of the TITUS edition of Hitopadesa.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.