TITUS
Brahmagupta, Aryabhatiya
Part No. 3
Previous part

Chapter: 3 
kāla-kriyā-pāda


Verse: 1a     varṣam ՙdvādaśa-māsās ՙtriṃśat-divasas @bʰavet sas māsas tu /
Verse: 1c    
ՙṣaṣṭis nāḍyas divasas ՙṣaṣṭis ca vināḍikā nāḍī //
Verse: 2a    
guru-akṣarāṇi ՙṣaṣṭis vināḍikā ārkṣī ՙṣaṭ eva prāṇās /
Verse: 2c    
evam kāla-vibʰāgas kṣetra-vibʰāgas tatʰā bʰa-gaṇāt //
Verse: 3a    
bʰa-gaṇās ՙdvayos ՙdvayos ye viśeṣa-śeṣās yuge ՙdvi-yogās te /
Verse: 3c    
ravi-śaśi-nakṣatra-gaṇās sammiśrās ca vyatīpātās //
Verse: 4a    
sva-ucca-bʰa-gaṇās sva-bʰa-gaṇais viśeṣitās sva-ucca-nīca-parivartās /
Verse: 4c    
guru-bʰa-gaṇās rāśi-guṇās aśvayuja-ādyās guror abdās //
Verse: 5a    
ravi-bʰa-gaṇās ravi-abdās ravi-śaśi-yogās @bʰavanti śaśi-māsās /
Verse: 5c    
ravi-bʰū-yogās divasās bʰa-āvartās ca api nākṣatrās //
Verse: 6a    
adʰimāsakās yuge te ravi-māsebʰyas adʰikās tu ye cāndrās /
Verse: 6c    
śaśi-divasās vijñeyās bʰū-divasa-ūnās titʰi-pralayās //
Verse: 7a    
ravi-varṣam mānuṣyam tat api triṃśat-guṇam @bʰavati pitryam /
Verse: 7c    
pitryam ՙdvādaśa-guṇitam divyam varṣam vinirdiṣṭam //
Verse: 8a    
divyam varṣa-ՙsahasram graha-sāmānyam yugam ՙdvi-5ṣaṭka-guṇam /
Verse: 8c    
ՙaṣṭa-uttaram ՙsahasram brāhmas divasas graha-yugānām //
Verse: 9a    
utsarpiṇī yuga-ՙardʰam paścāt apasarpiṇī yuga-ՙardʰam ca /
Verse: 9c    
madʰye yugasya suṣamā ādau ante duṣṣamā indu-uccāt //
Verse: 10a    
ՙṣaṣṭi-abdānām ՙṣaṣṭis yadā vyatītās trayas ca yuga-pādās /
Verse: 10c    
ՙtri-adʰikā ՙviṃśatis abdās tadā iha mama janmanas atītās //
Verse: 11a    
yuga-varṣa-māsa-divasās samam pravr̥ttās tu caitra-śukla-ādes /
Verse: 11c    
kālas ayam anādi-antas graha-bʰais @anumīyate kṣetre //
Verse: 12a    
ՙṣaṣṭyā sūrya-abdānām @prapūrayanti grahās bʰa-pariṇāham /
Verse: 12c    
divyena nabʰas-paridʰim samam bʰramantas sva-kakṣyāsu //
Verse: 13a    
maṇḍalam alpam adʰastāt kālena alpena @pūrayati candras /
Verse: 13c    
upariṣṭāt sarveṣām mahat ca mahatā śanaiścārī //
Verse: 14a    
alpe hi maṇḍale alpā mahati mahāntas ca rāśayas jñeyās /
Verse: 14c    
aṃśās kalās tatʰā evam vibʰāga-tulyās sva-kakṣyāsu //
Verse: 15a    
bʰānām adʰas śanaiścara-suraguru-bʰauma-arka-śukra-budʰa-candrās /
Verse: 15c    
eṣām adʰas ca bʰūmis medʰī-bʰūtā kʰa-madʰya-stʰā //
Verse: 16a    
ՙsapta ete horā-īśās śanaiścara-ādyās yatʰā-kramam śīgʰrās /
Verse: 16c    
śīgʰra-kramāt ՙcaturtʰās @bʰavanti sūrya-udayāt dinapās //
Verse: 17a    
kakṣyā-pratimaṇḍala-gās @bʰramanti sarve grahās sva-cāreṇa /
Verse: 17c    
manda-uccāt anulomam pratilomam ca eva śīgʰra-uccāt //
Verse: 18a    
kakṣyā-maṇḍala-tulyam svam svam pratimaṇḍalam @bʰavati eṣām /
Verse: 18c    
pratimaṇḍalasya madʰyam gʰana-bʰū-madʰyāt atikrāntam //
Verse: 19a    
pratimaṇḍala-bʰū-vivaram vyāsa-ՙardʰam sva-ucca-nīca-vr̥ttasya /
Verse: 19c    
vr̥tta-paridʰau grahās te madʰyama-cārāt @bʰramanti evam //
Verse: 20a    
yas śīgʰra-gatis sva-uccāt pratiloma-gatis sva-vr̥tta-kakṣyāyām /
Verse: 20c    
anuloma-gatis vr̥tte manda-gatis yas grahas @bʰavati //
Verse: 21a    
anuloma-gāni mandāt śīgʰrāt pratiloma-gāni vr̥ttāni /
Verse: 21c    
kakṣyā-maṇḍala-lagna-sva-vr̥tta-madʰye grahas madʰyas //
Verse: 22a    
kṣaya-dʰana-dʰana-kṣayās @syur manda-uccāt vyatyayena śīgʰra-uccāt /
Verse: 22c    
śani-guru-kujeṣu mandāt ՙardʰam r̥ṇam dʰanam @bʰavati pūrve //
Verse: 23a    
manda-uccāt śīgʰra-uccāt ՙardʰam r̥ṇam dʰanam graheṣu mandeṣu /
Verse: 23c    
manda-uccāt spʰuṭa-madʰyās śīgʰra-uccāt ca spʰuṭās jñeyās //
Verse: 24a    
śīgʰra-uccāt ՙardʰa-ūnam kartavyam r̥ṇam dʰanam sva-manda-ucce /
Verse: 24c    
spʰuṭa-madʰyau tu bʰr̥gu-budʰau siddʰāt mandāt spʰuṭau @bʰavatas //
Verse: 25a    
bʰū-tārā-graha-vivaram vyāsa-ՙardʰa-hr̥tas sva-karṇa-saṃvargas /
Verse: 25c    
kakṣyāyām graha-vegas yas @bʰavati sas manda-nīca-ucce //



Next part



This text is part of the TITUS edition of Brahmagupta, Aryabhatiya.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.