TITUS
Brahmagupta, Aryabhatiya
Part No. 4
Previous part

Chapter: 4 
gola-pāda


Verse: 1a     meṣa-ādes kanyā-antam samam udac-apamaṇḍala-ՙardʰam apayātam /
Verse: 1c    
taulya-ādes mīna-antam śeṣa-ՙardʰam dakṣiṇena eva //
Verse: 2a    
tārā-graha-indu-pātās @bʰramanti ajasram apamaṇḍale arkas ca /
Verse: 2c    
arkāt ca maṇḍala-ՙardʰe @bʰramati hi tasmin kṣiti-cʰāyā //
Verse: 3a    
apamaṇḍalasya candras pātāt @yāti uttareṇa dakṣiṇa-tas /
Verse: 3c    
kuja-guru-koṇās ca evam śīgʰra-uccena api budʰa-śukrau //
Verse: 4a    
candras aṃśais ՙdvādaśabʰis avikṣiptas arka-antara-stʰitas dr̥śyas /
Verse: 4c    
ՙnavabʰis bʰr̥gus bʰr̥gos tais ՙdvi-adʰikais ՙdvi-adʰikais yatʰā ślakṣṇās //
Verse: 5a    
bʰū-graha-bʰānām gola-ՙardʰāni sva-cʰāyayā vi-varṇāni /
Verse: 5c    
ՙardʰāni yatʰā-sāram sūrya-abʰimukʰāni @dīpyante //
Verse: 6a    
vr̥tta-bʰa-pañjara-madʰye kakṣyā-pariveṣṭitas kʰa-madʰya-gatas /
Verse: 6c    
mr̥d-jala-śikʰi-vāyu-mayas bʰū-golas sarvatas vr̥ttas //
Verse: 7a    
yad-vat kadamba-puṣpa-grantʰis pracitas samantatas kusumais /
Verse: 7c    
tad-vat hi sarva-sattvais jala-jais stʰala-jais ca bʰū-golas //
Verse: 8a    
brahma-divasena bʰūmes upariṣṭāt yojanam @bʰavati vr̥ddʰis /
Verse: 8c    
dina-tulyayā ՙeka-rātryā mr̥d-upacitāyā @bʰavati hānis //
Verse: 9a    
anuloma-gatis nau-stʰas @paśyati acalam viloma-gam yad-vat /
Verse: 9c    
acalāni bʰāni tad-vat sama-paścima-gāni laṅkāyām //
Verse: 10a    
udaya-astamaya-nimittam nityam pravaheṇa vāyunā kṣiptas /
Verse: 10c    
laṅkā-sama-paścima-gas bʰa-pañjaras sa-grahas @bʰramati //
Verse: 11a    
merus yojana-mātras prabʰā-karas hima-vatā parikṣiptas /
Verse: 11c    
nandana-vanasya madʰye ratna-mayas sarva-tas vr̥ttas //
Verse: 12a    
svar-merū stʰala-madʰye narakas baḍavā-mukʰam ca jala-madʰye /
Verse: 12c    
amara-marās @manyante parasparam adʰas-stʰitās niyatam //
Verse: 13a    
udayas yas laṅkāyām sas astamayas savitur eva siddʰa-pure /
Verse: 13c    
madʰya-ahnas yama-koṭyām romaka-viṣaye ՙardʰa-rātras @syāt //
Verse: 14a    
stʰala-jala-madʰyāt laṅkā bʰū-kakṣyāyās @bʰavet ՙcatur-bʰāge /
Verse: 14c    
ujjayinī laṅkāyās tad-ՙcatur-aṃśe sama-uttaratas //
Verse: 15a    
bʰū-vyāsa-ՙardʰena ūnam dr̥śyam deśāt samāt bʰa-gola-ՙardʰam /
Verse: 15c    
ՙardʰam bʰūmi-cʰannam bʰū-vyāsa-ՙardʰa-adʰikam ca eva //
Verse: 16a    
devās @paśyanti bʰa-gola-ՙardʰam udac-meru-saṃstʰitās savyam /
Verse: 16c    
ՙardʰam tu apasavya-gatam dakṣiṇa-baḍavā-mukʰe pretās //
Verse: 17a    
ravi-varṣa-ՙardʰam devās @paśyanti uditam ravim tatʰā pretās /
Verse: 17c    
śaśi-māsa-ՙardʰam pitaras śaśi-gās ku-dina-ՙardʰam iha manu-jās //
Verse: 18a    
pūrva-aparam adʰas-ūrdʰvam maṇḍalam atʰa dakṣiṇa-uttaram ca eva /
Verse: 18c    
kṣiti-jam sama-pārśva-stʰam bʰānām yatra udaya-astamayau //
Verse: 19a    
pūrva-apara-diś-lagnam kṣiti-jāt akṣa-agrayos ca lagnam yat /
Verse: 19c    
unmaṇḍalam @bʰavet tat kṣaya-vr̥ddʰī yatra divasa-niśos //
Verse: 20a    
pūrva-apara-diś-rekʰā adʰas ca ūrdʰvā dakṣiṇa-uttara-stʰā ca /
Verse: 20c    
etāsām sampātas draṣṭā yasmin @bʰavet deśe //
Verse: 21a    
ūrdʰvam adʰastāt draṣṭur jñeyam dr̥ś-maṇḍalam graha-abʰimukʰam /
Verse: 21c    
dr̥ś-kṣepa-maṇḍalam api prāc-lagnam @syāt ՙtri-rāśi-ūnam //
Verse: 22a    
kāṣṭʰa-mayam sama-vr̥ttam samantatas sama-gurum lagʰum golam /
Verse: 22c    
pārata-taila-jalais tam @bʰramayet sva-dʰiyā ca kāla-samam //
Verse: 23a    
dr̥ś-gola-ՙardʰa-kapāle jyā-ՙardʰena @vikalpayet bʰa-gola-ՙardʰam /
Verse: 23c    
viṣuvat-jīvā-akṣa-bʰujā tasyās tu avalambaks koṭis //
Verse: 24a    
iṣṭa-apakrama-vargam vyāsa-ՙardʰa-kr̥tes @viśodʰya yat mūlam /
Verse: 24c    
viṣuvat-udac-dakṣiṇatas tat ahorātra-ՙardʰa-viṣkambʰas //
Verse: 25a    
iṣṭa-jyā-guṇitam ahorātra-vyāsa-ՙardʰam eva kāṣṭʰa-antyam /
Verse: 25c    
sva-ahorātra-ՙardʰa-hr̥tam pʰalam ajāt laṅkā-udaya-prāc-jyās //
Verse: 26a    
iṣṭa-apakrama-guṇitām akṣa-jyām lambakena @hr̥tvā /
Verse: 26c    
sva-ahorātre kṣiti-jā kṣaya-vr̥ddʰi-jyā dina-niśos //
Verse: 27a    
@udayati hi cakra-pādas cara-ʰdala-hīnena divasa-ʰpādena /
Verse: 27c    
ՙpratʰamas antyas ca atʰa anyau tad-sahitena krama-utkramaśas //
Verse: 28a    
sva-ahorātra-iṣṭa-jyā kṣiti-jāt avalambaka-āhatām @kr̥tvā /
Verse: 28c    
viṣkambʰa-ՙardʰa-vibʰakte dinasya gata-śeṣsayos śaṅkus //
Verse: 29a    
viṣuvat-jīvā-guṇitas sva-iṣṭas śaṅkus sva-lambakena hr̥tas /
Verse: 29c    
astamaya-udaya-sūtrāt dakṣiṇatas sūrya-śaṅku-agram //
Verse: 30a    
parama-apakrama-jīvām iṣṭa-jyā-ՙardʰa-āhatām tatas @vibʰajet /
Verse: 30c    
jyā lambakena labdʰā arka-agrā pūrva-apare kṣiti-je //
Verse: 31a    
viṣuvat-jyā-ūnā ced viṣuvat-udac-lambakena saṅguṇitā /
Verse: 31c    
viṣuvat-jyayā vibʰaktā labdʰas pūrva-apare śaṅkus //
Verse: 32a    
kṣiti-jāt unnata-bʰāgānām jyā paras @bʰavet śaṅkus /
Verse: 32c    
madʰyāt nata-bʰāga-jyā cʰāyā śaṅkos tu tasya eva //
Verse: 33a    
madʰya-jyā-udaya-jīvā-saṃvarge vyāsa-ʰdala-hr̥te yat @syāt /
Verse: 33c    
tad-madʰya-jyā-kr̥tyos viśeṣa-mūlam sva-dr̥ś-kṣepas /
Verse: 34a    
dr̥ś-dr̥ś-kṣepa-kr̥ti-viśeṣitasya mūlam sva-dr̥ś-gatis ku-vaśāt /
Verse: 34c    
kṣiti-je svā dr̥ś-cʰāyā bʰū-vyāsa-ՙardʰam nabʰas-madʰyāt //
Verse: 35a    
vikṣepa-guṇa-akṣa-jyā lambaka-bʰaktā @bʰavet r̥ṇam udac-stʰe /
Verse: 35c    
udaye dʰanam astamaye dakṣiṇa-ge dʰanam r̥ṇam candre //
Verse: 36a    
vikṣepa-apakrama-guṇam utkramaṇam vistara-ՙardʰa-kr̥ti-bʰaktam /
Verse: 36c    
udac-r̥ṇa-dʰanam udac-ayane dakṣiṇa-ge dʰanam r̥ṇam yāmye //
Verse: 37a    
candras jalam arkas agnis mr̥d-bʰū-cʰāyā api tamas tat hi /
Verse: 37c    
@cʰādayati śaśī sūryam śaśinam mahatī ca bʰū-cʰāyā //
Verse: 38a    
spʰuṭa-śaśi-māsa-ante arkam pāta-āsannas yadā @praviśati indus /
Verse: 38c    
bʰū-cʰāyām pakṣa-ante tadā adʰika-ūnam grahaṇa-madʰyam //
Verse: 39a    
bʰū-ravi-vivaram @vibʰajet bʰū-guṇitam tu ravi-bʰū-viśeṣeṇa /
Verse: 39c    
bʰū-cʰāyā-dīrgʰatvam labdʰam bʰū-gola-viṣkambʰāt //
Verse: 40a    
cʰāyā-agra-candra-vivaram bʰū-viṣkambʰeṇa tat samabʰyastam /
Verse: 40c    
bʰū-cʰāyayā vibʰaktam @vidyāt tamasas sva-viṣkambʰam //
Verse: 41a    
tad-śaśi-samparka-ՙardʰa-kr̥tes śaśi-vikṣepa-vargitam śodʰyam /
Verse: 41c    
stʰiti-ՙardʰam asya mūlam jñeyam candra-arka-dina-bʰogāt //
Verse: 42a    
candra-vyāsa-ՙardʰa-ūnasya vargitam yat tamas-maya-ՙardʰasya /
Verse: 42c    
vikṣepa-kr̥ti-vihīnam tasmāt mūlam vimarda-ՙardʰam //
Verse: 43a    
tamasas viṣkambʰa-ՙardʰam śaśi-viṣkambʰa-ՙardʰa-varjitam @apohya /
Verse: 43c    
vikṣepāt yat śeṣam na @gr̥hyate tat śaśāṅkasya //
Verse: 44a    
vikṣepa-varga-sahitāt stʰiti-madʰyāt iṣṭa-varjitāt mūlam /
Verse: 44c    
samparka-ՙardʰāt śodʰyam śeṣas tātkālikas grāsas //
Verse: 45a    
madʰya-ahna-utkrama-guṇitas akṣas dakṣiṇatas ՙardʰa-vistara-hr̥tas dik /
Verse: 45c    
stʰiti-ՙardʰāt ca arka-indvos ՙtri-rāśi-sahita-ayanāt sparśe //
Verse: 46a    
pragrahaṇa-ante dʰūmras kʰaṇḍa-grahaṇe śaśī @bʰavati kr̥ṣṇas /
Verse: 46c    
sarva-grāse kapilas sa-kr̥ṣṇa-tāmras tamas-madʰye //
Verse: 47a    
sūrya-indu-paridʰi-yoge arka-ՙaṣṭama-bʰāgas @bʰavati anādeśyas /
Verse: 47c    
bʰānos bʰāsvara-bʰāvāt su-accʰa-tanutvāt ca śaśi-paridʰes //
Verse: 48a    
kṣiti-ravi-yogāt dina-kr̥t ravi-indu-yogāt @prasādʰayet ca indum /
Verse: 48c    
śaśi-tārā-graha-yogāt tatʰā eva tārā-grahās sarve //
Verse: 49a    
sat-asat-jñāna-samudrāt samuddʰr̥tam brahmaṇas prasādena /
Verse: 49c    
sat-jñāna-uttama-ratnam mayā nimagnam sva-mati-nāvā //
Verse: 50a    
āryabʰaṭīyam nāmnā pūrvam svāyambʰuavam sadā nityam /
Verse: 50c    
su-kr̥ta-āyuṣos praṇāśam @kurute pratikañcukam yas asya //




This text is part of the TITUS edition of Brahmagupta, Aryabhatiya.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.