TITUS
Brahmagupta, Brahmasphutasiddhanta
Part No. 2
Previous part

Chapter: 18 
[atʰa kuṭṭaka-adʰyāyas]


Verse: 1a    prāyeṇa yatas praśnās kuṭṭākārāt r̥te na śakyante /
Verse: 1c    
jñātum vakṣyāmi tatas kuṭṭākāram saha praśnais //
Verse: 2a    
kuṭṭaka-ʰkʰa-r̥ṇa-dʰana-avyakta-madʰya-haraṇa-ՙeka-varṇa-bʰāvitakais /
Verse: 2c    
ācāryas tantra-vidām jñātais varga-prakr̥tyā ca //



[kuṭṭakam]



Verse: 3a    
adʰika-agra-bʰāga-hārāt ūna-agra-cʰeda-bʰājitāt śeṣam /
Verse: 3c    
yat tat paraspara-hr̥tam labdʰam adʰas adʰas pr̥tʰak stʰāpyam //
Verse: 4a    
śeṣam tatʰā iṣṭa-guṇitam yatʰā agrayos antareṇa saṃyuktam /
Verse: 4c    
śudʰyati guṇakas stʰāpyas labdʰam ca antyāt upāntya-guṇas //
Verse: 5a    
sva-ūrdʰvas antya-yutas agra-antas hīna-agra-cʰeda-bʰājitas śeṣam /
Verse: 5c    
adʰika-agra-cʰeda-hatam adʰika-agra-yutam bʰavati agram //
Verse: 6a    
cʰeda-vadʰasya ՙdvi-yugam cʰeda-vadʰas yuga-gatam ՙdvayos agram /
Verse: 6c    
kuṭṭākāreṇa evam ՙtri-ādi-graha-yuga-gata-ānayanam //
Verse: 7a    
bʰa-gaṇa-ādi-śeṣam agram cʰeda-hr̥tam ^kʰam ca dina-ja-śeṣa-hr̥tam /
Verse: 7c    
anayos agram bʰa-gaṇa-ādi-dina-ja-śeṣa-uddʰr̥tam dyu-gaṇas // [Cb.8]
Verse: 8a    
dina-ja-bʰa-gaṇa-ādi-śeṣam yena guṇam maṇḍala-ādi śeṣakayos /
Verse: 8c    
sa-dr̥śa-cʰeda-uddʰr̥tayos tad-gʰātam ahar-gaṇa-ādyam atas // [Cb.10]
Verse: 9a    
hr̥tayos parasparam yat cʰeṣam guṇa-kāra-bʰāga-hārakayos /
Verse: 9c    
tena hr̥tau nis-cʰedau tau eva parasparam hr̥tayos // [Cb.11]
Verse: 10a    
labdʰam adʰas adʰas stʰāpyam tatʰā iṣṭa-guṇa-kāra-saṅguṇam śeṣam /
Verse: 10c    
śudʰyati yatʰā ՙeka-hīnam guṇakas stʰāpyas pʰalam ca antyāt // [Cb.12]
Verse: 11a    
agra-antam upāntyena sva-ūrdʰvas guṇitas antya-saṃyutas bʰaktam /
Verse: 11c    
nis-śeṣa-bʰāga-hāreṇa evam stʰira-kuṭṭakas śeṣam // [Cb.13]
Verse: 12a    
iṣṭa-bʰa-gaṇa-ādi-śeṣāt sva-kuṭṭaka-guṇāt sva-bʰāga-hāra-guṇāt /
Verse: 12c    
śeṣam dyu-gaṇas gata-nis-apavarta-guṇa-bʰāga-hāra-yutas // [Cb.15;D: -apavartta- < -apavarta-]
Verse: 13a    
evam sameṣu viṣameṣu r̥ṇam dʰanam dʰanam r̥ṇam yat uktam tat /
Verse: 13c    
r̥ṇa-dʰanayos vyastatvam guṇya-prakṣepayos kāryam // [Cb.16]
Verse: 14a    
guṇakas cʰedas cʰedas guṇakas dʰanam r̥ṇam r̥ṇam dʰanam kāryam /
Verse: 14c    
vargam padam padam kr̥tis antyāt viparītam ādyam tat // [Cb.17]
Verse: 15a    
yas jānāti yuga-ādi graha-yuga-yātais pr̥tʰak pr̥tʰak katʰitais /
Verse: 15c    
ՙdvi-ՙtri-ՙcatur-prabʰr̥tīnām kuṭṭākāram sas jānāti // [Cb.7]
Verse: 16a    
bʰa-gaṇa-ādyam iṣṭa-śeṣam kadā indu-divase raves guru-dine /
Verse: 16c    
jña-dine rāśīn katʰayati kuṭṭākāram sas jānāti // [Cb.19]
Verse: 17a    
jña-dine yat aṃśa-śeṣam vikalā-śeṣam kadā tat indu-dine /
Verse: 17c    
bʰānos atʰa śaśinas yas katʰayati kuṭṭaka-jñas sas // [Cb.20]
Verse: 18a    
titʰi-māna-dineṣu iṣṭās ye arka-ādyās te punar kadā teṣu /
Verse: 18c    
iṣṭa-graha-vāreṣu yas katʰayati kuṭṭaka-jñas sas // [Cb.21]
Verse: 19a    
iṣṭa-bʰa-gaṇa-ādi-śeṣāt dyu-gaṇas tat kuṭṭakena saṃyuktas /
Verse: 19c    
tad-cʰeda-dinais tāvat dina-vāras yāvat iṣṭas syāt // [Cb.22]
Verse: 20a    
yas rāśi-ādīn dr̥ṣṭvā madʰyasya iṣṭasya katahyati dyu-gaṇam /
Verse: 20c    
ՙdvi-ādi-graha-saṃyogāt graha-antarāt sas kuṭṭa-jñas // [Cb.23]
Verse: 21a    
nis-cʰeda-bʰāga-hārāt rāśi-ādi-kalā-ādinā hatāt bʰaktāt /
Verse: 21c    
bʰa-gaṇa-kalābʰis labdʰam maṇḍala-śeṣam dina-gaṇas asmāt // [Cb.24]
Verse: 22a    
evam rāśi-aṃśa-kalā-vikalā-śeṣāt ahar-gaṇas prāk-vat /
Verse: 22c    
naṣṭa-stʰeṣu iṣṭān tān kr̥tvā bʰaktvā ukta-vat śeṣam // [Cb.25]
Verse: 23a    
rāśi-aṃśa-kalā-vikalā-śeṣāt katʰitāt abʰīṣṭatas naṣṭān /
Verse: 23c    
yas sādʰayati uparitanān sa-madʰyamān kuṭṭaka-jñas sas // [Cb.26]
Verse: 24a    
yena guṇas śeṣa-yutas cʰedas śudʰyati hr̥tas sva-guṇakena /
Verse: 24c    
tad-bʰuktam śeṣam pʰalam evam śeṣāt graha-dyu-gaṇau // [Cb.27]
Verse: 25a    
jānāti yas yuga-gatam katʰitāt adʰimāsa-śeṣakāt iṣṭāt /
Verse: 25c    
avama-avaśeṣatas tad-yogāt sas kuṭṭa-jñas // [Cb.28]
Verse: 26a    
iṣṭeṣu māna-divaseṣu adʰimāsa-nyūna-rātra-śeṣe /
Verse: 26c    
bʰūyas te yas katʰayati pr̥tʰak pr̥tʰak sas kuṭṭa-jñas // [Cb.@]
Verse: 27a    
aṃśaka-śeṣāt ՙtri-ūnāt ՙsapta-hr̥tāt mūlam ūnam ՙaṣṭābʰis /
Verse: 27c    
ՙnavabʰis guṇam sa-ʰrūpam kadā ՙśatam budʰa-dine savitus // [Cb.18]
Verse: 28a    
ՙtri-ūna-adʰimāsa-śeṣāt mūlam ՙdvi-adʰikam vibʰājitam ՙṣaḍbʰis /
Verse: 28c    
ՙdvi-ūnam vargitam adʰikam ՙnavabʰis ՙnavatis kadā bʰavati // [Cb.29]
Verse: 29a    
avama-avaśeṣa-vargas vi-ՙekas ՙviṃśati-vibʰājitas ՙdvi-adʰikas /
Verse: 29c    
ՙaṣṭa-guṇas ՙdaśa-bʰaktas ՙdvi-yutas ՙaṣṭādaśa kadā bʰavati // [Cb.30]



[dʰana-r̥ṇa-śūnyam]



Verse: 30a    
dʰanayos dʰanam r̥ṇam r̥ṇayos dʰana-r̥ṇayos antaram sama-aikyam ^kʰam /
Verse: 30c    
r̥ṇam aikyam ca dʰanam r̥ṇa-dʰana-ʰśūnyayos ^śūnyayos ^śūnyam // [Cb.31]
Verse: 31a    
ūnam adʰikāt viśodʰyam dʰanam dʰanāt r̥ṇam r̥ṇāt adʰikam ūnāt /
Verse: 31c    
vyastam tad-antaram syāt r̥ṇam dʰanam dʰanam r̥ṇam bʰavati // [Cb.32]
Verse: 32a    
^śūnya-vihīnam r̥ṇam r̥ṇam dʰanam dʰanam bʰavati ^śūnyam ^ākāśam /
Verse: 32c    
śodʰyam yadā dʰanam r̥ṇāt r̥ṇam dʰanāt tadā kṣepyam // [Cb.33]
Verse: 33a    
r̥ṇam r̥ṇa-dʰanayos gʰātas dʰanam r̥ṇayos dʰana-vadʰas dʰanam bʰavati /
Verse: 33c    
^śūnya-r̥ṇayos ^kʰa-dʰanayos ^kʰa-ʰśūnyayos vadʰas ^śūnyam // [Cb.34]
Verse: 34a    
dʰana-bʰaktam dʰanam r̥ṇa-hr̥tam r̥ṇam dʰanam bʰavati ^kʰam ^kʰa-bʰaktam ^kʰam /
Verse: 34c    
bʰaktam r̥ṇena dʰanam r̥ṇam dʰanena hr̥tam r̥ṇam r̥ṇam bʰavati // [Cb.34]
Verse: 35a    
^kʰa-uddʰr̥tam r̥ṇam dʰanam tad-cʰedam ^kʰam r̥ṇa-dʰana-vibʰaktam /
Verse: 35c    
r̥ṇa-dʰanayos vargas svam ^kʰam ^kʰasya padam kr̥tis yat tat // [Cb.36]



[saṅkramaṇam]



Verse: 36a    
yogas antara-yuta-hīnas ՙdvi-hr̥tas saṅkramaṇam antara-vibʰaktam /
Verse: 36c    
varga-antaram antara-yuta-hīnam ՙdvi-hr̥tam viṣama-karma // [Cb.37]



[karaṇī]



Verse: 37a    
karaṇī lambas tad-kr̥tis iṣṭa-hr̥tā iṣṭa-ūna-saṃyutā alpā bʰūs /
Verse: 37c    
adʰikas ՙdvi-hr̥tas bāhus saṃkṣepyas yad-vadʰas vargas // [Cb.38;D: saṃkṣeppas]
Verse: 38a    
iṣṭa-uddʰr̥ta-karaṇī-pada-yuti-kr̥tis iṣṭa-guṇitā antara-kr̥tis /
Verse: 38c    
guṇyas tiryak adʰas adʰas guṇaka-samas tad-guṇas sahitas // [Cb.39]
Verse: 39a    
sva-iṣṭa-r̥ṇa-cʰeda-guṇau bʰājya-cʰedau pr̥tʰak yujau asakr̥t /
Verse: 39c    
cʰeda-ՙeka-gata-hr̥tas bʰājyas vargas sama-ՙdvi-vadʰas // [Cb.40]
Verse: 40a    
iṣṭa-karaṇī-ūnāyās rūpa-kr̥tes pada-yuta-ūna-rūpa-ՙardʰe /
Verse: 40c    
ՙpratʰamam rūpāṇi anyat tatas dvitīyam karaṇī asakr̥t // [Cb.41]
Verse: 41a    
avyakta-varga-gʰana-varga-varga-ՙpañca-gata-ՙṣaṣ-gata-ādīnām /
Verse: 41c    
tulyānām saṅkalita-vyavakalite pr̥tʰak atulyānām // [Cb.42]
Verse: 42a    
sadr̥śa-ՙdvi-vadʰas vargas ՙtri-ādi-vadʰas tad-gatas anya-jāti-vadʰas /
Verse: 42c    
anyonya-varṇa-gʰātas bʰāvitakas pūrva-vat śeṣam // [Cb.43]



[eka-varṇa-samī-karaṇam]



Verse: 43a    
avyakta-antara-bʰaktam vyastam rūpa-antaram same avyaktas /
Verse: 43c    
varga-avyaktās śodʰyās yasmāt rūpāṇi tad-adʰastāt // [Cb.44]
Verse: 44a    
varga-ՙcatur-guṇitānām rūpāṇām madʰya-varga-sahitānām /
Verse: 44c    
mūlam nadʰyena ūnam varga-ՙdvi-guṇa-uddʰr̥tam madʰyas // [Cb.48]
Verse: 45a    
varga-āhata-rūpāṇām avyakta-ՙardʰa-kr̥ti-saṃyutānām yat /
Verse: 45c    
padam avyakta-ՙardʰa-ūnam tat varga-vibʰaktam avyaktas // [Cb.50]
Verse: 46a    
sa-ՙekāt aṃśaka-śeṣāt ՙdvādaśa-bʰāgas ՙcatur-guṇas ՙaṣṭa-yutas /
Verse: 46c    
sa-ՙeka-aṃśa-śeṣa-tulyas yadā tadā ahar-gaṇam katʰaya // [Cb.45]
Verse: 47a    
ՙdvi-ūnam adʰika-māsa-śeṣam ՙtri-hr̥tam ՙsapta-adʰikam ՙdvi-saṅguṇitam /
Verse: 47c    
adʰimāsa-śeṣa-tulyam yadā tadā yuga-gatam katʰaya // [Cb.46]
Verse: 48a    
vi-ՙekam avama-avaśeṣam ՙṣaṣ-uddʰr̥tam ՙtri-yutam avama-śeṣasya /
Verse: 48c    
ՙpañca-vibʰaktasya samam yadā tadā yuga-gatam katʰaya // [Cb.47]
Verse: 49a    
maṇḍala-śeṣāt ՙdvi-ūnāt mūlam vi-ՙekam ՙdaśa-āhatam ՙdvi-yutam /
Verse: 49c    
maṇḍala-śeṣam vi-ՙekam bʰānos jña-dine kadā bʰavati //
Verse: 50a    
adʰimāsa-śeṣa-ʰpādāt ՙtri-ūnāt vargas adʰimāsa-śeṣa-samas /
Verse: 50c    
avama-avaśeṣatas avama-śeṣa-samas kadā bʰavati // [Cb.51]



[aneka-varṇa-samī-karaṇam]



Verse: 51a    
ādyāt varṇāt anyān varṇān prohya ādya-mānam āḍya-hr̥tam /
Verse: 51c    
sadr̥śa-cʰedau asakr̥t ՙdvau vyastau kuṭṭakas bahuṣu // [Cb.52]
Verse: 52a    
gata-bʰagaṇa-yutāt dyu-gaṇāt tad-śeṣa-yutāt tad-aikya-saṃyuktāt /
Verse: 52c    
tad-yogāt dyu-gaṇam yas katʰayati kuṭṭaka-jñas sas // [Cb.53]
Verse: 53a    
gata-bʰagaṇa-ūnāt dyu-gaṇāt tad-śeṣa-ūnāt tad-aikya-hīnāt /
Verse: 53c    
tad-vivarāt dyu-gaṇam yas katʰayati kuṭṭaka-jñas sas // [Cb.54]
Verse: 54a    
rāśi-ādyais tad-śeṣais ca evam bʰukta-adʰimāsa-dina-hīnais /
Verse: 54c    
tad-śeṣais ca yuga-gatam yas katʰayati kuṭṭaka-jñas sas // [Cb.55]
Verse: 55a    
aṃśaka-śeṣeṇa yutāt liptā-śeṣāt tad-antarāt atʰa /
Verse: 55c    
bʰānos jña-dine dyu-gaṇam yas katʰayati kuṭṭaka-jñas sas // [Cb.56]
Verse: 56a    
aṃśaka-śeṣam ՙtri-yutam liptā-śeṣam kadā raves jña-dine /
Verse: 56c    
ՙṣaṭ ՙsapta ՙaṣṭau ՙnava kurvan ā vatsarāt gaṇakas // [Cb.57]
Verse: 57a    
aṃśa-samam aṃśa-śeṣam kalā-samam kalā-śeṣam /
Verse: 57c    
divasa-karasya iṣṭa-dine kurvan ā vatsarāt gaṇakas // [Cb.58]
Verse: 58a    
avama-avaśeṣam avamais adʰimāsaka-śeṣam adʰimāsais /
Verse: 58c    
iṣṭa-yuta-ūnam tulyam kurvan ā vatsarāt gaṇakas // [Cb.59]
Verse: 59a    
nis-cʰeda-bʰāga-hāras bʰānos ՙsaptati-guṇas aṃśa-śeṣa-ūnas /
Verse: 59c    
śudʰyati ՙayuta-vibʰaktas kurvan ā vatsarāt gaṇakas // [Cb.60]



[bʰāvitakam]



Verse: 60a    
bʰāvitaka-rūpa-guṇanā sa-avyakta-vadʰā iṣṭa-bʰājitā iṣṭa-āptyos /
Verse: 60c    
alpe adʰikas adʰike alpas kṣepyas bʰāvita-hr̥tau vyastam // [Cb.61]
Verse: 61a    
bʰānos rāśi-aṃśa-vadʰāt ՙtri-ՙcatur-guṇitān viśodʰya rāśi-aṃśān /
Verse: 61c    
ՙnavatim dr̥ṣṭvā sūryam kurvan ā vatsarāt gaṇakas // [Cb.62]
Verse: 62a    
bʰāvitake yad-gʰātas vinaṣṭa-varṇena tad-pramāṇāni /
Verse: 62c    
kr̥tvā iṣṭāni tad-āhata-varṇa-aikyam bʰavati rūpāṇi // [Cb.66]
Verse: 63a    
varṇa-pramāṇa-bʰāvita-gʰātas bʰavati iṣṭa-varṇa-saṅkʰyā evam /
Verse: 63c    
sidʰyati vinā api bʰāvita-sama-karaṇāt kim kr̥tam tat atas // [Cb.64]



[varga-prakr̥tis]



Verse: 64a    
mūlam dvidʰā iṣṭa-vargāt guṇaka-guṇāt iṣṭa-yuta-vihīnāt ca /
Verse: 64c    
ādya-vadʰas guṇaka-guṇas saha antya-gʰātena kr̥tam antyam // [Cb.65]
Verse: 65a    
vajra-vadʰa-aikyam ՙpratʰamam prakṣepas kṣepa-vadʰa-tulyas /
Verse: 65c    
prakṣepa-śodʰaka-hr̥te mūle prakṣepake ^rūpe // [Cb.66]
Verse: 66a    
^rūpa-prakṣepa-pade pr̥tʰak iṣṭa-kṣepya-śodʰya-mūlābʰyām /
Verse: 66c    
kr̥tvā antya-ādya-pade ye prakṣepe śodʰane iṣṭe // [Cb.68]
Verse: 67a    
ՙcatur-adʰike antya-pada-kr̥tis ՙtri-ūnā dalitā antya-pada-guṇā antya-padam /
Verse: 67c    
antya-pada-kr̥tis vi-ՙekā ՙdvi-hr̥tā ādya-pada-āhatā ādya-padam // [Cb.69]
Verse: 68a    
ՙcatur-ūne antya-pada-kr̥tī ՙtri-ՙeka-yute vadʰa-ʰdalam pr̥tʰak vi-ՙekam /
Verse: 68c    
vi-ՙeka-āḍya-āhatam antyam pada-vadʰa-guṇam ādyam āntya-padam // [Cb.71]
Verse: 69a    
varge guṇake kṣepas kena cit uddʰr̥ta-yuta-ūnitas dalitas /
Verse: 69c    
ՙpratʰamas antya-mūlam anyas guṇa-kāra-pada-uddʰr̥tas ՙpratʰamas // [Cb.73]
Verse: 70a    
varga-cʰinne guṇake ՙpratʰamam tad-mūla-bʰājitam bʰavati /
Verse: 70c    
varga-cʰinne kṣepe tad-pada-guṇite tadā mūle // [Cb.75]
Verse: 71a    
guṇaka-yutis ՙaṣṭa-guṇitā guṇaka-antara-varga-bʰājitā rāśis /
Verse: 71c    
guṇakau ՙtri-guṇau vyasta-adʰikau hr̥tau antareṇa pade // [Cb.78]
Verse: 72a    
vargas anya-kr̥ti-yuta-ūnas tad-saṃyoga-antara-ՙardʰa-kr̥ti-bʰaktas /
Verse: 72c    
tad-guṇitau yuti-viyutau vargau gʰāte ca ^rūpa-yute // [Cb.72]
Verse: 73a    
yais ūnas yais ca yutas rūpais vargas tad-aikyam iṣṭa-hr̥tam /
Verse: 73c    
iṣṭa-ūnam tad-ʰdala-kr̥tis ūnā abʰyadʰikā bʰavati rāśis // [Cb.84]
Verse: 74a    
yābʰyām kr̥tis adʰika-ūnas tad-antaram hr̥ta-yuta-ūnam iṣṭena /
Verse: 74c    
tad-ʰdala-kr̥tis adʰika-ūnā adʰikayos adʰika-ūnayos rāśis // [Cb.82]



[udāharaṇāni]



Verse: 75a    
rāśi-kalā-śeṣa-kr̥tim ՙdvinavati-guṇitām ՙtryaśīti-guṇitām /
Verse: 75c    
sa-ՙekā jña-dine vargam kurvan ā vatsarāt gaṇakas // [Cb.67]
Verse: 76a    
sūrya-viliptā-śeṣam ՙpañcabʰis ūna-āhatam tatʰā ՙdaśabʰis /
Verse: 76c    
varge br̥haspati-dine kurvan ā vatsarāt gaṇakas // [Cb.86]
Verse: 77a    
bʰa-gaṇa-ādi-śeṣa-vargam ՙtribʰis guṇam saṃyutam ՙśatais ՙnavabʰis /
Verse: 77c    
kr̥tim ՙaṣṭa-ՙśata-ūnam kurvan ā vatsarāt gaṇakas // [Cb.70]
Verse: 78a    
bʰa-gaṇa-ādi-śeṣa-vargam ՙcatur-guṇam ՙpañcaṣaṣṭi-saṃyuktam /
Verse: 78c    
ՙṣaṣṭi-ūnam vargam kurvan ā vatsarāt gaṇakas // [Cb.74]
Verse: 79a    
iṣṭa-bʰagaṇa-ādi-śeṣam ՙdvinavati-ūnam ՙtryaśīti-saṃguṇitam /
Verse: 79c    
^rūpeṇa yutam vargam kurvan ā vatsarāt gaṇakas // [Cb.87]
Verse: 80a    
adʰimāsa-śeṣa-vargam ՙtrayodaśa-guṇam ՙtribʰis ՙśatais yuktam /
Verse: 80c    
ՙtri-gʰana-ūnam vargam kurvan ā vatsarāt gaṇakas // [Cb.72]
Verse: 81a    
indu-viliptā-śeṣam ՙsaptadaśa-guṇam ՙtrayodaśa-guṇam ca api /
Verse: 81c    
pr̥tʰak ՙeka-yutam vargam kurvan ā vatsarāt gaṇakas // [Cb.79]
Verse: 82a    
avama-avaśeṣa-vargam ՙdvādaśa-guṇitam ՙśatena saṃyuktam /
Verse: 82c    
ՙtribʰis ūnam vargam kurvan ā vatsarāt gaṇakas // [Cb.76]
Verse: 83a    
jña-dine arka-kalā-śeṣam guru-dina-vikalā-avaśeṣa-yukta-ūnam /
Verse: 83c    
vargam vadʰam ca sa-ՙekam kurvan ā vatsarāt gaṇakas // [Cb.81]
Verse: 84a    
vikalā-śeṣam sahitam ՙtrinavatyā ՙsaptaṣaṣṭi-hīnam ca /
Verse: 84c    
bʰānos jña-dine vargam kurvan ā vatsarāt gaṇakas // [Cb.85]
Verse: 85a    
jña-dine arka-kalā-śeṣam ՙdvādaśabʰis saṃyutam ՙtriṣaṣṭyā ca /
Verse: 85c    
ՙṣaṣṭyā ՙaṣṭabʰis ca ūnam kurvan ā vatsarāt gaṇakas // [Cb.83]
Verse: 86a    
indu-viliptā-śeṣāt ravi-liptā-śeṣam aṃśa-śeṣam /
Verse: 86c    
atʰa madʰyamam iṣṭam kurvan ā vatsarāt gaṇakas // [Cb.88]
Verse: 87a    
jīva-viliptā-śeṣāt ku-jam indum bʰauma-liptikā-śeṣāt /
Verse: 87c    
ravim indu-bʰāga-śeṣāt kurvan ā vatsarāt gaṇakas // [Cb.89]
Verse: 88a    
iṣṭa-graha-iṣṭa-śeṣāt dyu-gaṇas gata-nis-apavarta-saṃguṇitais / [D: -apavartta- < -apavarta-]
Verse: 88c    
cʰeda-dinais adʰikas asmāt anya-graha-śeṣam iṣṭas // [Cb.90]
Verse: 89a    
nis-cʰeda-bʰāga-hārau grahayos viparītau grahayos dyu-gaṇāt /
Verse: 89c    
yasmāt tad-nis-cʰedena uddʰr̥tayos labdʰa-saṃguṇitau // [D: uddʰatayos < uddʰr̥tayos, Cb.89]
Verse: 90a    
nis-cʰeda-bʰāga-hārau viparītau tad-yutāt punar tasmāt /
Verse: 90c    
śeṣe dyu-gaṇāt evam ՙtri-ādīnām prāk-vat iṣṭa-dine // [Cb.91]
Verse: 91a    
dyu-gaṇam avama-avaśeṣāt ravi-candrau madʰyamau spʰuṭau atʰa /
Verse: 91c    
evam titʰim graham kurvan ā vatsarāt gaṇakas // [Cb.92]
Verse: 92a    
ՙeka-dinam avama-śeṣam yad-guṇam ՙeka-ravi-candra-bʰa-gaṇa-ūnam /
Verse: 92c    
śudʰyati bʰū-dina-bʰaktam vi-ՙekam cāndrais tad-uktis iyam // [Cb.93]
Verse: 93a    
^iṣu-ʰśara-ʰkr̥ta-ՙaṣṭa-3digbʰis 108455 saṅguṇitāt avama-śeṣakāt bʰaktāt /
Verse: 93c    
^rūpa-ՙaṣṭa-ʰveda-ʰrasa-ʰśūnya-ʰśara-ʰguṇais 3506481 dina-gaṇas śeṣam // [Cb.94]
Verse: 94a    
^jina-ʰrasa-ʰgo-ʰabdʰi-ʰrada-3249624-guṇāt ^śaśi-ʰvasu-ʰkr̥ta-ʰrasa-ʰkʰa-ʰbʰūta-ʰrāma-3506481-hr̥tāt /
Verse: 94c    
iṣṭa-avama-śeṣāt yat śeṣam ravi-bʰa-gaṇa-śeṣam tat // [Cb.95]
Verse: 95a    
^go-ʰaga-ʰindu-ʰkʰa-ʰīśa-110179-guṇitāt bʰaktāt ^nakʰa-ʰpakṣa-ʰyama-ʰrasa-ʰiṣu-ʰguṇais 3562220 /
Verse: 95c    
śeṣam avama-avaśeṣāt titʰayas avama-śeṣakāt vikalam // [Cb.96]
Verse: 96a    
bʰāga-kalā-vikalā-aikyam dr̥ṣṭvā vikalā-antaram ca ke śeṣe /
Verse: 96c    
aikyam dvidʰā antara-adʰika-hīnam ca ՙdvi-bʰājitam śeṣe // [Cb.97]
Verse: 97a    
tad-varga-antaram ādye tad-antaram ca anatara-uddʰr̥ta-yuta-ūnam /
Verse: 97c    
varga-antaram vibʰaktam ՙdvābʰyām śeṣe tatas dyu-gaṇas // [Cb. 98]
Verse: 98a    
[kr̥ti-saṃyogāt ՙdvi-guṇāt yuti-vargam prohya śeṣa-mūlam yat /
Verse: 98c    
tena yuta-ūnas yogas dalitas śeṣe pr̥tʰak abʰīṣṭe // Cb.99]
Verse: 99a    
śeṣa-vadʰāt ՙdvi-kr̥ti-guṇāt śeṣa-antara-varga-saṃyutāt mūlam /
Verse: 99c    
śeṣa-antara-ūna-yuktam dalitam śeṣe pr̥tʰak abʰīṣṭe // [Cb.100]
Verse: 100a    
hr̥di-gʰātram amī praśnās praśnān anyān ՙsahasra-śas kuryāt / [D: hr̥di-gʰātram > hr̥d-mātram]
Verse: 100c    
anyais dattān praśnān uktyā evam sādʰayet karaṇais // [Cb.101]
Verse: 101a    
jana-saṃsadi daiva-vidām tejas nāśayati bʰānus iva bʰānām /
Verse: 101c    
kuṭṭākāra-praśnais patʰitais api kim punar ՙśata-śas // [Cb.102, D: śata-śas > sūtrais]
Verse: 102a    
prati-sūtram amī praśnās patʰitās sa-uddeśakeṣu sūtreṣu /
Verse: 102c    
āryā-ՙtri-adʰika-ՙśatena ca kuṭṭas ca ՙaṣṭādaśas adʰyāyas // [Cb.103]
Verse: 102p    
iti śrī-brāhmaspʰuṭasiddʰānte kuṭṭaka-adʰyāyas ՙaṣṭādaśas //



Next part



This text is part of the TITUS edition of Brahmagupta, Brahmasphutasiddhanta.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.