TITUS
Brahmagupta, Brahmasphutasiddhanta
Part No. 3
Previous part

Chapter: 19 
[śaṅku-cʰāyā-ādi-jñānam]
[praśnās]


Verse: 1a    dr̥ṣṭvā dina-ՙardʰa-gʰaṭikā yas arka-jñas akṣa-aṃśakān vijānāti /
Verse: 1c    
udaya-antara-gʰaṭikābʰis jñātāt jñeyam sas tantra-jñas //
Verse: 2a    
asta-antara-gʰaṭikābʰis yas jñātāt jñeyam ānayati tastmāt /
Verse: 2c    
madʰya-gatim yuga-bʰa-gaṇān ānayati tatas sas tantra-jñas //
Verse: 3a    
ānayati yas tamas-ravi-śaśa-aṅka-mānāni dīpaka-śikʰa-auccyāt /
Verse: 3c    
śaṅku-tala-antara-bʰūmi-jñāne cʰāyām sas tantra-jñas //
Verse: 4a    
iṣṭa-gr̥ha-auccya-jñas yas tad-antara-jñas nirīkṣyate tu jale /
Verse: 4c    
gr̥ha-bʰitti-agram darśayati darpaṇe sas tantra-jñas //
Verse: 5a    
cʰāyā-ՙdvitīya-bʰā-agra-antara-vijñānena vetti dīpa-aucyam /
Verse: 5c    
śaṅku-cʰāyā-jñas bʰūmes cʰāyām sas tantra-jñas // [D: śaṅka- < śaṅku-]
Verse: 6a    
dr̥ṣṭvā gr̥ha-tala-antara-jālabʰos dr̥ṣṭvā agram gr̥hasya bʰūmi-jñas / [D: dr̥ṣṭvā gr̥ha-tala-antara-jālabʰos > gr̥ha-puruṣa-antara-salile yas]
Verse: 6c    
vetti gr̥ha-auccyam dr̥ṣṭvā taila-stʰam sas tantra-jñas //
Verse: 7a    
vīkṣya gr̥ha-agram salile prasārya salilam punar sva-bʰū-jñāne /
Verse: 7c    
ānayati jalāt bʰūmim gr̥hasya auccyam sas tantra-jñas //
Verse: 8a    
jñātais cʰāyā-puruṣais vijñāte toya-kuḍyayos vivare /
Verse: 8c    
kuḍye arka-tejasas yas vetti ārūḍʰim sas tantra-jñas //



[uttarāṇi]



Verse: 9a    
iṣṭa-divasa-ՙardʰa-gʰaṭikā gʰaṭikā-ՙpañcadaśa-antara-prāṇās /
Verse: 9c    
tad-divasa-cara-prāṇās tais akṣam sādʰayet prāk-vat //
Verse: 10a    
jñāta-jñeya-grahayos udaya-antara-nāḍikābʰis adʰika-ūnas /
Verse: 10c    
udayais jñātas jñātāt jñeyas prāk-aparayos jñeyas //
Verse: 11a    
jñātas sa-bʰa-ՙardʰas udayais asta-antara-nāḍikābʰis adʰika-ūnas /
Verse: 11c    
jñātāt pūrva-aparayos jñeyas bʰa-ՙardʰa-ūnake jñeyas //
Verse: 12a    
jñātam kr̥tvā madʰyam bʰūyas anya-dine tad-antaram bʰuktis /
Verse: 12c    
trairāśikena bʰuktyā kalpa-graha-maṇḍala-ānayanam //
Verse: 13a    
stʰiti-ՙardʰāt viparītam tamas-pramāṇam spʰuṭam grahaṇe /
Verse: 13c    
māna-udayāt ravi-indvos gʰaṭikā-avayavena bʰa-udaya-tas //
Verse: 14a    
dīpa-tala-śaṅku-talayos antaram iṣṭa-pramāṇa-śaṅku-guṇam /
Verse: 14c    
dīpa-śikʰa-auccyāt śaṅkum viśodʰya śeṣa-uddʰr̥tam cʰāyā //
Verse: 15a    
śaṅku-antareṇa guṇitā cʰāyā cʰāyā-antareṇa bʰaktā bʰūs /
Verse: 15c    
sa-cʰāyā śaṅku-guṇā dīpa-auccyam cʰāyayā bʰaktā //
Verse: 16a    
jñātvā śaṅku-cʰāyām anupātāt sādʰayet samuccʰrāyān /
Verse: 16c    
gr̥ha-caitya-taru-nagānām auccyam vijñāya cʰāyām //
Verse: 17a    
yuta-dr̥ṣṭi-gr̥ha-auccya-hr̥tā hi antara-bʰūmis dr̥k-auccya-saṅguṇitā //
Verse: 17c    
pʰala-bʰūs nyaste toye prati-rūpa-agram gr̥hasya narāt //
Verse: 18a    
gr̥ha-puruṣa-antara-salile vīkṣya gr̥ha-agram dr̥k-auccya-saṅguṇitam /
Verse: 18c    
gr̥ha-toya-antaram auccyam gr̥hasya nr̥-jala-antareṇa hr̥tam //
Verse: 19a    
ՙpratʰama-ՙdvitīya-nr̥-jala-antara-antareṇa uddʰr̥tā jala-apasr̥tis /
Verse: 19c    
dr̥ṣṭi-auccya-guṇā uccʰrāyas toyāt nr̥-jala-antara-guṇā bʰūs //
Verse: 20a    
cʰāyā-puruṣa-cʰinnam jala-kuḍya-antaram avāptam ārūḍʰis /
Verse: 20c    
adʰyāyas ՙviṃśati-āryāṇām ՙekonaviṃśas ayam //



Next part



This text is part of the TITUS edition of Brahmagupta, Brahmasphutasiddhanta.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.