TITUS
Pancatantra
Part No. 5
Chapter: 5
Kathā
5
Sentence: 1
kasmiṃścid
adʰiṣṭʰāne
kaulikaratʰakārau
prativasataḥ
sma
\
kasmiṃś-cid+
adʰiṣṭʰāne
kaulika-ratʰa-kārau
prativasataḥ
sma
\
Sentence: 2
tatra
tau
janmaprabʰr̥ti
sahacāriṇāv
āstāṃ
\
tatra
tau
janma-prabʰr̥ti
saha-cāriṇāv+
āstāṃ+
\
Sentence: 3
parasparam
atīva
snehaparau
sakalastʰānavihāriṇau
sadā
eva
kālaṃ
nayataḥ
\
paras-param
atīva
sneha-parau
sakala-stʰāna-vihāriṇau
sadā
_
eva
kālaṃ+
nayataḥ
\
Sentence: 4
atʰa
kadācit
tatrādʰiṣṭʰāne
kasmiṃścid
devāyatane
yātrāmahotsavaḥ
saṃvr̥ttaḥ
\
atʰa
kadā-cit
tatra
_adʰiṣṭʰāne
kasmiṃś-cid+
deva-āyatane
yātrā-mahā-utsavaḥ
saṃvr̥ttaḥ
\
Sentence: 5
tatra
ca
naṭanartakacāraṇasaṃkule
nānādeśāgatajanāvr̥te
tau
sahacarau
bʰrāmyantau
kāṃcid
rājakanyāṃ
kareṇukārūḍʰāṃ
sarvalakṣaṇasanātʰāṃ
kañcukivarṣadʰaraparivāritāṃ
devatādarśanāya
samāyātāṃ
dr̥ṣṭavantau
\
tatra
ca
naṭa-nartaka-cāraṇa-saṃkule
nānā-deśa-āgata-jana-āvr̥te
tau
saha-carau
bʰrāmyantau
kāṃ-cid+
rāja-kanyāṃ+
kareṇukā-ārūḍʰāṃ+
sarva-lakṣaṇa-sa-nātʰāṃ+
kañcuki-varṣa-dʰara-parivāritāṃ+
devatā-darśanāya
samāyātāṃ+
dr̥ṣṭavantau
\
Sentence: 6
atʰāsau
kaulikas
tāṃ
dr̥ṣṭvā
viṣārdita
iva
duṣṭagrahagr̥hīta
iva
kāmaśarair
hanyamānaḥ
sahasā
bʰūtale
nipapāta
\
atʰa
_asau
kaulikas+
tāṃ+
dr̥ṣṭvā
viṣa-ardita+
iva
duṣṭa-graha-gr̥hīta+
iva
kāma-śarair+
hanyamānaḥ
sahasā
bʰū-tale
nipapāta
\
Sentence: 7
atʰa
taṃ
tadavastʰam
avalokya
ratʰakāras
tadduḥkʰaduḥkʰita
āptapuruṣais
taṃ
samutkṣipya
svagr̥ham
ānāyayat
\
atʰa
taṃ+
tad-avastʰam
avalokya
ratʰa-kāras+
tad-duḥkʰa-duḥkʰita+
āpta-puruṣais+
taṃ+
samutkṣipya
sva-gr̥ham
ānāyayat
\
Sentence: 8
tatra
ca
vividʰaiḥ
śītopacāraiś
cikitsakopadiṣṭair
mantravādibʰir
upacāryamāṇaś
cirāt
katʰaṃcit
sacetano
babʰūva
\
tatra
ca
vividʰaiḥ
śīta-upacāraiś+
cikitsaka-upadiṣṭair+
mantra-vādibʰir+
upacāryamāṇaś+
cirāt
katʰaṃ-cit
sa-cetano+
babʰūva
\
Sentence: 9
tato
ratʰakāreṇa
pr̥ṣṭaḥ
\
tato+
ratʰa-kāreṇa
pr̥ṣṭaḥ
\
Sentence: 10
bʰo
mitra
kim
evaṃ
tvam
akasmād
vicetano
jātaḥ
\
bʰo+
mitra
kim
evaṃ+
tvam
a-kasmād+
vicetano+
jātaḥ
\
Sentence: 11
tat
katʰyatām
ātmasvarūpaṃ
\
tat
katʰyatām
ātma-sva-rūpaṃ+
\
Sentence: 12
sa
āha
\
sa+
āha
\
Sentence: 13
vayasya
yady
evaṃ
tac
cʰr̥ṇu
me
rahasyaṃ
yena
sarvām
ātmavedanāṃ
te
vadāmi
\
vayasya
yady+
evaṃ+
tac+
+cʰr̥ṇu
me
rahasyaṃ+
yena
sarvām
ātma-vedanāṃ+
te
vadāmi
\
Sentence: 14
yadi
tvaṃ
māṃ
suhr̥daṃ
manyase
tataḥ
kāṣṭʰapradānena
prasādaḥ
kriyatāṃ
\
yadi
tvaṃ+
māṃ+
su-hr̥daṃ+
manyase
tataḥ
kāṣṭʰa-pradānena
prasādaḥ
kriyatāṃ+
\
Sentence: 15
kṣamyatāṃ
yad
vā
kiṃcit
praṇayātirekād
ayuktaṃ
tava
mayaānuṣṭʰitaṃ
\
kṣamyatāṃ+
yad+
vā
kiṃ-cit
praṇaya-atirekād+
a-yuktaṃ+
tava
mayaā
_anuṣṭʰitaṃ+
\
Sentence: 16
so
'pi
tad
ākarṇya
bāṣpapihitanayanaḥ
sagadgadam
uvāca
\
so+
+api
tad+
ākarṇya
bāṣpa-pihita-nayanaḥ
sa-gadgadam
uvāca
\
Sentence: 17
vayasya
tad
duḥkʰakāraṇaṃ
kiṃ
tava
\
vayasya
tad+
duḥkʰa-kāraṇaṃ+
kiṃ+
tava
\
Sentence: 18
tad
vada
yena
pratīkāraḥ
kriyate
yadi
śakyate
kartuṃ
\
tad+
vada
yena
pratīkāraḥ
kriyate
yadi
śakyate
kartuṃ+
\
Sentence: 19
uktaṃ
ca
yataḥ
\
uktaṃ+
ca
yataḥ
\
Strophe: 203
Verse: a
auṣadʰārtʰasumantrāṇāṃ
buddʰeś
caiva
mahātmanāṃ
\
auṣadʰa-artʰa-su-mantrāṇāṃ+
buddʰeś+
ca
_eva
mahā-ātmanāṃ+
\
Verse: b
asādʰyaṃ
nāsti
loke
atra
yad
brahmāṇḍasya
madʰyagaṃ
\\203\\
a-sādʰyaṃ+
na
_asti
loke
+atra
yad+
brahma-aṇḍasya
madʰya-gaṃ+
\\203\\
Strophe:
Verse:
Sentence: 20
tad
eṣāṃ
caturṇāṃ
yadi
sādʰyaṃ
bʰaviṣyati
tad
ahaṃ
sādʰayiṣyāmi
\
tad+
eṣāṃ+
caturṇāṃ+
yadi
sādʰyaṃ+
bʰaviṣyati
tad+
ahaṃ+
sādʰayiṣyāmi
\
Sentence: 21
kaulika
āha
\
kaulika+
āha
\
Sentence: 22
vayasya
eteṣām
anyeṣām
api
sahasraśa
upāyānām
asādʰyaṃ
tan
mama
duḥkʰaṃ
\
vayasya
eteṣām
anyeṣām
api
sahasraśa+
upāyānām
a-sādʰyaṃ+
tan+
mama
duḥkʰaṃ+
\
Sentence: 23
tasmān
mama
maraṇe
mā
kālakṣepaṃ
kuru
\
tasmān+
mama
maraṇe
mā
kāla-kṣepaṃ+
kuru
\
Sentence: 24
ratʰakāra
āha
\
ratʰa-kāra+
āha
\
Sentence: 25
bʰo
mitra
yad
apy
asādʰyaṃ
tatʰāpi
nivedaya
yenāham
api
tad
asādʰyaṃ
matvā
tvayā
saha
vahnau
praviśāmi
\
bʰo+
mitra
yad+
apy+
a-sādʰyaṃ+
tatʰā
_api
nivedaya
yena
_aham
api
tad+
a-sādʰyaṃ+
matvā
tvayā
saha
vahnau
praviśāmi
\
Sentence: 26
na
kṣaṇam
api
tvadviyogaṃ
sahiṣye
\
na
kṣaṇam
api
tvad-viyogaṃ+
sahiṣye
\
Sentence: 27
eṣa
me
niścayaḥ
\
eṣa
me
niścayaḥ
\
Sentence: 28
kaulika
āha
\
kaulika+
āha
\
Sentence: 29
vayasya
yāsau
rājakanyā
kareṇukārūḍʰā
tatrotsave
dr̥ṣṭā
tasyā
darśanānantaraṃ
makaradʰvajena
mama
iyam
avastʰā
vihitā
tan
na
śaknomi
tadvedanāṃ
soḍʰuṃ
\
vayasya
yā
_asau
rāja-kanyā
kareṇukā-ārūḍʰā
tatra
_utsave
dr̥ṣṭā
tasyā+
darśana-an-antaraṃ+
makara-dʰvajena
mama
_
iyam
avastʰā
vihitā
tan+
na
śaknomi
tad-vedanāṃ+
soḍʰuṃ+
\
Sentence: 30
ratʰakāro
'pi
sasmitam
idam
āha
\
ratʰa-kāro+
+api
sa-smitam
idam
āha
\
Sentence: 31
vayasya
diṣṭyā
yady
evaṃ
tarhi
siddʰaṃ
naḥ
prayojanaṃ
\
vayasya
diṣṭyā
yady+
evaṃ+
tarhi
siddʰaṃ+
naḥ
prayojanaṃ+
\
Sentence: 32
tad
adyaiva
tayā
saha
saṃgamaḥ
kriyatām
iti
\
tad+
adya
_eva
tayā
saha
saṃgamaḥ
kriyatām
iti
\
Sentence: 33
kaulika
āha
\
kaulika+
āha
\
Sentence: 34
vayasya
yatra
kanyāntaḥpure
vāyuṃ
muktvānyasya
praveśo
nāsti
tatra
rakṣāpuruṣādʰiṣṭʰite
katʰaṃ
mama
tayā
saha
saṃgamaḥ
\
vayasya
yatra
kanyā-antaḥ-pure
vāyuṃ+
muktvā
_anyasya
praveśo+
na
_asti
tatra
rakṣā-puruṣa-adʰiṣṭʰite
katʰaṃ+
mama
tayā
saha
saṃgamaḥ
\
Sentence: 35
tat
kiṃ
mām
asatyavacanena
viḍambayasi
\
tat
kiṃ+
mām
a-satya-vacanena
viḍambayasi
\
Sentence: 36
ratʰakāra
āha
\
ratʰa-kāra+
āha
\
Sentence: 37
mitra
paśya
me
buddʰiprabʰāvaṃ
\
mitra
paśya
me
buddʰi-prabʰāvaṃ+
\
Sentence: 38
evam
abʰidʰāya
tatkṣaṇāt
kīlasaṃcāriṇaṃ
vainateyaṃ
sabāhuyugalaṃ
cirajārjunavr̥kṣadāruṇā
śaṅkʰacakragadāpadmānvitaṃ
sakirīṭakaustubʰam
agʰaṭayat
\
evam
abʰidʰāya
tat-kṣaṇāt
kīla-saṃcāriṇaṃ+
vainateyaṃ+
sa-bāhu-yugalaṃ+
cira-ja-arjuna-vr̥kṣa-dāruṇā
śaṅkʰa-cakra-gadā-padma-anvitaṃ+
sa-kirīṭa-kaustubʰam
agʰaṭayat
\
Sentence: 39
tatas
tasmin
kaulikaṃ
samāropya
viṣṇucihnacihnataṃ
kr̥tvā
kīlasaṃcaraṇavijñānaṃ
ca
darśayitvā
provāca
\
tatas+
tasmin
kaulikaṃ+
samāropya
viṣṇu-cihna-cihnataṃ+
kr̥tvā
kīla-saṃcaraṇa-vijñānaṃ+
ca
darśayitvā
provāca
\
Sentence: 40
vayasya
anena
viṣṇurūpeṇa
gatvā
kanyāntaḥpure
niśītʰe
rājakanyām
ekākinīṃ
saptabʰūmikaprāsādaprāntagatāṃ
mugdʰasvabʰāvāṃ
tvāṃ
vāsudevaṃ
manyamānāṃ
svakīyamitʰyāvakroktibʰī
rañjayitvā
vātsyāyanoktavidʰinā
bʰaja
\
vayasya
anena
viṣṇu-rūpeṇa
gatvā
kanyā-antaḥ-pure
niśītʰe
rāja-kanyām
ekākinīṃ+
sapta-bʰūmika-prāsāda-prānta-gatāṃ+
mugdʰa-sva-bʰāvāṃ+
tvāṃ+
vāsudevaṃ+
manyamānāṃ+
svakīya-mitʰyā-vakra-uktibʰī+
rañjayitvā
vātsyāyana-ukta-vidʰinā
bʰaja
\
Sentence: 41
kauliko
'pi
tad
ākarṇya
vāsudevarūpī
rahas
tadā
gatvā
tatra
tām
āha
\
kauliko+
+api
tad+
ākarṇya
vāsudeva-rūpī
rahas+
tadā
gatvā
tatra
tām
āha
\
Sentence: 42
rājaputri
suptā
kiṃ
vā
jāgarṣi
\
rāja-putri
suptā
kiṃ+
vā
jāgarṣi
\
Sentence: 43
ahaṃ
tava
kr̥te
samudrāt
sānurāgo
lakṣmīṃ
vihāyaiva
āgataḥ
\
ahaṃ+
tava
kr̥te
samudrāt
sa-anurāgo+
lakṣmīṃ+
vihāya
_eva
_
āgataḥ
\
Sentence: 44
tat
kriyatāṃ
mayā
saha
saṃgama
iti
\
tat
kriyatāṃ+
mayā
saha
saṃgama+
iti
\
Sentence: 45
sāpi
garuḍārūḍʰaṃ
caturbʰujaṃ
sāyudʰaṃ
kaustubʰopetam
avalokya
savismayā
śayanād
uttʰāya
provāca
\
sā
_api
garuḍa-ārūḍʰaṃ+
catur-bʰujaṃ+
sa-āyudʰaṃ+
kaustubʰa-upetam
avalokya
sa-vismayā
śayanād+
uttʰāya
provāca
\
Sentence: 46
bʰagavann
ahaṃ
mānuṣī
kīṭikāśucir
bʰagavāṃs
trailokyapāvano
vandanīyaś
ca
\
bʰagavann+
ahaṃ+
mānuṣī
kīṭika-a-śucir+
bʰagavāṃs+
trailokya-pāvano+
vandanīyaś+
ca
\
Sentence: 47
tat
katʰam
etad
yujyate
\
tat
katʰam
etad+
yujyate
\
Sentence: 48
kaulika
āha
\
kaulika+
āha
\
Sentence: 49
subʰage
satyam
abʰihitaṃ
bʰavatyā
paraṃ
kiṃtu
rādʰā
nāma
me
bʰāryā
gopakulaprasūtā
pratʰamam
āsīt
\
su-bʰage
satyam
abʰihitaṃ+
bʰavatyā
paraṃ+
kiṃtu
rādʰā
nāma
me
bʰāryā
gopa-kula-prasūtā
pratʰamam
āsīt
\
Sentence: 50
sā
tvam
atrāvatīrṇā
\
sā
tvam
atra
_avatīrṇā
\
Sentence: 51
tenāham
āyātaḥ
\
tena
_aham
āyātaḥ
\
Sentence: 52
ity
uktā
sā
prāha
\
ity+
uktā
sā
prāha
\
Sentence: 53
bʰagavan
yady
evaṃ
tan
me
tātaṃ
prārtʰaya
\
bʰagavan
yady+
evaṃ+
tan+
me
tātaṃ+
prārtʰaya
\
Sentence: 54
so
'py
upakalpya
tubʰyaṃ
māṃ
prayaccʰati
\
so+
+apy+
upakalpya
tubʰyaṃ+
māṃ+
prayaccʰati
\
Sentence: 55
kaulika
āha
\
kaulika+
āha
\
Sentence: 56
subʰage
nāhaṃ
darśanapatʰaṃ
mānuṣāṇāṃ
gaccʰāmi
kiṃ
punar
ālāpakaraṇaṃ
\
su-bʰage
na
_ahaṃ+
darśana-patʰaṃ+
mānuṣāṇāṃ+
gaccʰāmi
kiṃ+
punar+
ālāpa-karaṇaṃ+
\
Sentence: 57
tvaṃ
gāndʰarveṇa
vivāhenātmānaṃ
prayaccʰa
\
tvaṃ+
gāndʰarveṇa
vivāhena
_ātmānaṃ+
prayaccʰa
\
Sentence: 58
no
cec
cʰāpaṃ
dattvā
sānvayaṃ
te
pitaraṃ
bʰasmasāt
kariṣyāmīti
\
no+
cec+
+cʰāpaṃ+
dattvā
sa-anvayaṃ+
te
pitaraṃ+
bʰasmasāt
kariṣyāmi
_iti
\
Sentence: 59
evam
abʰidʰāya
garuḍād
avatīrya
savye
pāṇau
kr̥tvā
tāṃ
sabʰayāṃ
salajjāṃ
vepamānāṃ
śayyāyām
anayat
tataś
ca
rātriśeṣaṃ
yāvad
vātsyāyanoktavidʰinā
niṣevya
pratyūṣe
'lakṣito
jagāma
\
evam
abʰidʰāya
garuḍād+
avatīrya
savye
pāṇau
kr̥tvā
tāṃ+
sa-bʰayāṃ+
sa-lajjāṃ+
vepamānāṃ+
śayyāyām
anayat
tataś+
ca
rātri-śeṣaṃ+
yāvad+
vātsyāyana-ukta-vidʰinā
niṣevya
pratyūṣe
+a-lakṣito+
jagāma
\
Sentence: 60
evaṃ
tāṃ
tasya
nityaṃ
sevamānasya
kālo
yāti
\
evaṃ+
tāṃ+
tasya
nityaṃ+
sevamānasya
kālo+
yāti
\
Sentence: 61
atʰa
kadaācit
kañcukinas
tasyā
adʰarauṣṭʰapravālakʰaṇḍanaṃ
dr̥ṣṭvā
mitʰaḥ
procuḥ
\
atʰa
kadaā-cit
kañcukinas+
tasyā+
adʰara-oṣṭʰa-pravāla-kʰaṇḍanaṃ+
dr̥ṣṭvā
mitʰaḥ
procuḥ
\
Sentence: 62
aho
paśyatāsyā
rājakanyāyāḥ
puruṣopabʰuktāyā
iva
śarīrāvayavāḥ
saṃbʰāvyante
\
aho
paśyata
_asyā+
rāja-kanyāyāḥ
puruṣa-upabʰuktāyā+
iva
śarīra-avayavāḥ
saṃbʰāvyante
\
Sentence: 63
tat
katʰam
ayaṃ
surakṣite
'py
asmin
gr̥ha
evaṃvidʰo
vyavahāraḥ
\
tat
katʰam
ayaṃ+
su-rakṣite
+apy+
asmin
gr̥hae+
evaṃ-vidʰo+
vyavahāraḥ
\
Sentence: 64
tad
rājñe
nivedayāmaḥ
\
tad+
rājñe
nivedayāmaḥ
\
Sentence: 65
evaṃ
niścitya
sarve
sametya
rājānaṃ
procuḥ
\
evaṃ+
niścitya
sarve
sametya
rājānaṃ+
procuḥ
\
Sentence: 66
deva
vayaṃ
na
vidmaḥ
paraṃ
surakṣite
'pi
kanyāntaḥpure
kaścit
praviśati
tad
devaḥ
pramāṇam
iti
\
deva
vayaṃ+
na
vidmaḥ
paraṃ+
su-rakṣite
+api
kanyā-antaḥ-pure
kaś-cit
praviśati
tad+
devaḥ
pramāṇam
iti
\
Sentence: 67
tac
cʰrutvā
rājātīva
vyākulitacitto
devīṃ
rahaḥstʰāṃ
provāca
\
tac+
+cʰrutvā
rājā
_atīva
vyākulita-citto+
devīṃ+
rahaḥ-stʰāṃ+
provāca
\
Sentence: 68
devi
jñāyatāṃ
kim
ete
kañcukino
vadanti
\
devi
jñāyatāṃ+
kim
ete
kañcukino+
vadanti
\
Sentence: 69
tasya
kr̥tāntaḥ
kupito
yenaitad
evaṃ
kriyate
\
tasya
kr̥ta-antaḥ
kupito+
yena
_etad+
evaṃ+
kriyate
\
Sentence: 70
devy
api
tad
ākarṇya
vyākulībʰūtā
satvaraṃ
gatvā
tāṃ
kʰaṇditādʰarāṃ
nakʰavikartitaśarīrāvayavām
apaśyat
\
devy=
+
api
tad+
ākarṇya
vyākulī-bʰūtā
sa-tvaraṃ+
gatvā
tāṃ+
kʰaṇdita-adʰarāṃ+
nakʰa-vikartita-śarīra-avayavām
apaśyat
\
Sentence: 71
āha
ca
\
āha
ca
\
Sentence: 72
āḥ
pāpe
kulakalaṅkini
kim
evaṃ
śīlakʰaṇḍanaṃ
kr̥taṃ
\
āḥ
pāpe
kula-kalaṅkini
kim
evaṃ+
śīla-kʰaṇḍanaṃ+
kr̥taṃ+
\
Sentence: 73
ko
'yaṃ
kr̥tāntāvalokitas
tvatsakāśam
abʰyeti
\
ko+
+ayaṃ+
kr̥ta-anta-avalokitas+
tvat-sakāśam
abʰyeti
\
Sentence: 74
tat
katʰyatām
evaṃgate
'pi
satyaṃ
\
tat
katʰyatām
evaṃ-gate
+api
satyaṃ+
\
Sentence: 75
tac
cʰrutvā
sāpi
trapādʰomukʰī
sakalaṃ
viṣṇurūpakaulikavr̥ttāntaṃ
nivedayām
āsa
\
tac+
+cʰrutvā
sā
_api
trapā-adʰo-mukʰī
sakalaṃ+
viṣṇu-rūpa-kaulika-vr̥tta-antaṃ+
nivedayām
āsa
\
Sentence: 76
sāpi
tac
cʰrutvā
prahasitavadanā
pulakāṅkitasarvāṅgī
satvaraṃ
gatvā
rājānam
ūce
\
sā
_api
tac+
+cʰrutvā
prahasita-vadanā
pulaka-aṅkita-sarva-aṅgī
sa-tvaraṃ+
gatvā
rājānam
ūce
\
Sentence: 77
deva
diṣṭyā
vardʰase
\
deva
diṣṭyā
vardʰase
\
Sentence: 78
nityam
eva
niśītʰe
bʰagavān
nārāyaṇaḥ
kanyakāpārśve
'bʰyeti
\
nityam
eva
niśītʰe
bʰagavān
nārāyaṇaḥ
kanyakā-pārśve
+abʰyeti
\
Sentence: 79
tena
gāndʰarvavivāhena
sā
vivāhitā
\
tena
gāndʰarva-vivāhena
sā
vivāhitā
\
Sentence: 80
tad
adya
tvayā
mayā
ca
rātrau
vātāyanagatābʰyāṃ
niśītʰe
draṣṭavyo
yato
na
sa
mānuṣaiḥ
sahālāpaṃ
karoti
\
tad+
adya
tvayā
mayā
ca
rātrau
vāta-āyana-gatābʰyāṃ+
niśītʰe
draṣṭavyo+
yato+
na
sa
mānuṣaiḥ
saha
_ālāpaṃ+
karoti
\
Sentence: 81
tac
cʰrutvā
harṣitasya
rājñas
tad
dinaṃ
varṣaśataprāyam
iva
katʰaṃcij
jagāma
\
tac+
+cʰrutvā
harṣitasya
rājñas+
tad+
dinaṃ+
varṣa-śata-prāyam
iva
katʰaṃ-cij+
jagāma
\
Sentence: 82
tatas
tu
rātrau
nibʰr̥to
bʰūtvā
rājñīsahito
rājā
vātāyanastʰo
gagaṇāsaktadr̥ṣṭir
yāvat
tiṣṭʰati
tāvad
garuḍārūḍʰaṃ
taṃ
śaṅkʰacakragadāpadmahastaṃ
yatʰoktacihnāṅkitaṃ
vyomno
'vatarantam
apaśyat
\
tatas+
tu
rātrau
nibʰr̥to+
bʰūtvā
rājñī-sahito+
rājā
vāta-āyana-stʰo+
gagaṇa-āsakta-dr̥ṣṭir+
yāvat
tiṣṭʰati
tāvad+
garuḍa-ārūḍʰaṃ+
taṃ+
śaṅkʰa-cakra-gadā-padma-hastaṃ+
yatʰā-ukta-cihna-aṅkitaṃ+
vyomno+
+avatarantam
apaśyat
\
Sentence: 83
tataḥ
sudʰāpūraplāvitam
ivātmānaṃ
manyamānas
tām
uvāca
\
tataḥ
su-dʰā-pūra-plāvitam
iva
_ātmānaṃ+
manyamānas+
tām
uvāca
\
Sentence: 84
priye
nāsty
anyo
dʰanyataro
mattas
tvattaś
ca
yat
prasūtiṃ
nārāyaṇo
bʰajate
\
priye
na
_asty+
anyo+
dʰanyataro+
mattas+
tvattaś+
ca
yat
prasūtiṃ+
nārāyaṇo+
bʰajate
\
Sentence: 85
tat
siddʰāḥ
sarve
'smākaṃ
manoratʰāḥ
\
tat
siddʰāḥ
sarve
+asmākaṃ+
mano-ratʰāḥ
\
Sentence: 86
adʰunā
jāmātr̥prabʰāveṇa
sarvā
vasumatī
vaśe
bʰaviṣyati
\
adʰunā
jāmātr̥-prabʰāveṇa
sarvā
vasumatī
vaśe
bʰaviṣyati
\
Sentence: 87
evaṃ
niścitya
sarvaiḥ
sīmādʰipaiḥ
saha
maryādāvyatikramam
akarot
\
evaṃ+
niścitya
sarvaiḥ
sīma-adʰi-paiḥ
saha
maryādā-vyatikramam
akarot
\
Sentence: 88
te
ca
taṃ
maryādāvyatikrameṇa
vartamānam
ālokya
sarve
sametya
tena
saha
vigrahaṃ
cakruḥ
\
te
ca
taṃ+
maryādā-vyatikrameṇa
vartamānam
ālokya
sarve
sametya
tena
saha
vigrahaṃ+
cakruḥ
\
Sentence: 89
atrāntare
sa
rājā
devīmukʰena
tāṃ
duhitaram
uvāca
\
atra-antare
sa
rājā
devī-mukʰena
tāṃ+
duhitaram
uvāca
\
Sentence: 90
putri
tvayi
duhitari
stʰitāyāṃ
kim
evaṃ
yujyate
yat
sarve
pārtʰivā
mayā
saha
vigrahaṃ
kurvanti
\
putri
tvayi
duhitari
stʰitāyāṃ+
kim
evaṃ+
yujyate
yat
sarve
pārtʰivā+
mayā
saha
vigrahaṃ+
kurvanti
\
Sentence: 91
tat
saṃbodʰyo
'dya
bʰartā
tvayā
yatʰā
sa
mama
śatrūn
vyāpādayati
\
tat
saṃbodʰyo+
+adya
bʰartā
tvayā
yatʰā
sa
mama
śatrūn
vyāpādayati
\
Sentence: 92
atʰa
tayā
sa
kauliko
rātrau
savinayamabʰihitaḥ
\
atʰa
tayā
sa
kauliko+
rātrau
sa-vinayam-abʰihitaḥ
\
Sentence: 93
bʰagavaṃs
tvayi
jāmātari
stʰite
mama
tāto
yac
cʰatrubʰiḥ
paribʰūyate
tan
na
yuktaṃ
\
bʰagavaṃs+
tvayi
jāmātari
stʰite
mama
tāto+
yac+
+cʰatrubʰiḥ
paribʰūyate
tan+
na
yuktaṃ+
\
Sentence: 94
tat
prasādaṃ
kr̥tvā
sarvāṃs
tān
vyāpādaya
\
tat
prasādaṃ+
kr̥tvā
sarvāṃs+
tān
vyāpādaya
\
Sentence: 95
kaulika
āha
\
kaulika+
āha
\
Sentence: 96
subʰage
kiyanmātrās
tv
ete
tava
pituḥ
śatravaḥ
\
su-bʰage
kiyan-mātrās+
tv+
ete
tava
pituḥ
śatravaḥ
\
Sentence: 97
tad
viśvastā
bʰava
kṣaṇenāpi
sudarśanacakreṇa
sarvāṃs
tilaśaḥ
kʰaṇḍayiṣyāmi
\
tad+
viśvastā
bʰava
kṣaṇena
_api
su-darśana-cakreṇa
sarvāṃs+
tilaśaḥ
kʰaṇḍayiṣyāmi
\
Sentence: 98
atʰa
gaccʰatā
kālena
samastadeśaḥ
śatrubʰir
vyāptaḥ
\
atʰa
gaccʰatā
kālena
samasta-deśaḥ
śatrubʰir+
vyāptaḥ
\
Sentence: 99
asya
kevalaṃ
sa
rājā
prākāraśeṣaḥ
kr̥taḥ
\
asya
kevalaṃ+
sa
rājā
prākāra-śeṣaḥ
kr̥taḥ
\
Sentence: 100
tatʰāpi
vāsudevarūpadʰaraṃ
kaulikam
ajānan
rājā
nityam
eva
viśeṣataḥ
karpūrāgurukastūrikādiparimalaviśeṣān
nānāprakāravastrabʰakṣyapeyāṃś
ca
preṣayan
duhitr̥mukʰena
tam
ūce
\
tatʰā
_api
vāsudeva-rūpa-dʰaraṃ+
kaulikam
a-jānan
rājā
nityam
eva
viśeṣataḥ
karpūrā-guru-kastūrikā-ādi-parimala-viśeṣān
nānā-prakāra-vastra-bʰakṣya-peyāṃś+
ca
preṣayan
duhitr̥-mukʰena
tam
ūce
\
Sentence: 101
bʰagavan
prabʰāte
nūnaṃ
stʰānabʰaṅgo
bʰaviṣyati
yato
yavasendʰanakṣayaḥ
saṃjātas
tatʰā
sarvo
'pi
janaḥ
prahārair
jarjaritadehaḥ
saṃvr̥tto
yoddʰum
akṣamaḥ
pracuro
mr̥taś
ca
\
bʰagavan
prabʰāte
nūnaṃ+
stʰāna-bʰaṅgo+
bʰaviṣyati
yato+
yavasa-indʰana-kṣayaḥ
saṃjātas+
tatʰā
sarvo+
+api
janaḥ
prahārair+
jarjarita-dehaḥ
saṃvr̥tto+
yoddʰum
a-kṣamaḥ
pracuro+
mr̥taś+
ca
\
Sentence: 102
tad
evaṃ
jñātvātra
kāle
yad
ucitaṃ
bʰavati
tad
vidʰeyam
iti
\
tad+
evaṃ+
jñātvā
_atra
kāle
yad+
ucitaṃ+
bʰavati
tad+
vidʰeyam
iti
\
Sentence: 103
tac
cʰrutvā
kauliko
'py
acintayad
yat
stʰānabʰaṅge
jāte
mamānayā
saha
viyogo
bʰaviṣyati
tasmād
garuḍam
āruhya
sāyudʰam
ātmānam
ākāśe
darśayāmi
\
tac+
+cʰrutvā
kauliko+
+apy+
acintayad+
yat
stʰāna-bʰaṅge
jāte
mama
_anayā
saha
viyogo+
bʰaviṣyati
tasmād+
garuḍam
āruhya
sa-āyudʰam
ātmānam
ākāśe
darśayāmi
\
Sentence: 104
kadācin
māṃ
vāsudevaṃ
manyamānās
te
sāśaṅkā
rājño
yoddʰr̥bʰir
hanyante
\
kadā-cin+
māṃ+
vāsudevaṃ+
manyamānās+
te
sa-āśaṅkā+
rājño+
yoddʰr̥bʰir+
hanyante
\
Sentence: 105
uktaṃ
ca
\
uktaṃ+
ca
\
Strophe: 204
Verse: a
nirviṣeṇāpi
sarpeṇa
kartavyā
mahatī
pʰaṇā
\
nirviṣeṇa
_api
sarpeṇa
kartavyā
mahatī
pʰaṇā
\
Verse: b
viṣaṃ
bʰavatu
mā
bʰūd
vā
pʰaṭāṭopo
bʰayaṃkaraḥ
\\204\\
viṣaṃ+
bʰavatu
mā
bʰūd+
vā
pʰaṭa-āṭopo+
bʰayaṃ-karaḥ
\\204\\
Strophe:
Verse:
Sentence: 106
atʰa
vā
mama
stʰānārtʰa
udyatasya
mr̥tyur
bʰavati
tatʰā
api
sundarataraṃ
\
atʰa
vā
mama
stʰāna-artʰae+
udyatasya
mr̥tyur+
bʰavati
tatʰā
_
api
sundarataraṃ+
\
Sentence: 107
uktaṃ
ca
\
uktaṃ+
ca
\
Strophe: 205
Verse: a
gavām
artʰe
brāhmaṇārtʰe
svāmyartʰe
strīkr̥te
atʰavā
\
gavām
artʰe
brāhmaṇa-artʰe
svāmy=-artʰe
strī-kr̥te
+atʰa-vā
\
Verse: b
stʰānārtʰe
yas
tyajet
prāṇāṃs
tasya
lokāḥ
sanātanāḥ
\\205\\
stʰāna-artʰe
yas+
tyajet
prāṇāṃs+
tasya
lokāḥ
sanātanāḥ
\\205\\
Strophe:
Verse:
Sentence: 108
evaṃ
niścitya
pratyūṣe
dantadʰāvanaṃ
vidʰāya
tām
ūce
\
evaṃ+
niścitya
pratyūṣe
danta-dʰāvanaṃ+
vidʰāya
tām
ūce
\
Sentence: 109
subʰage
samastaiḥ
śatrubʰir
hatair
annaṃ
pānaṃ
ca
āsvādayiṣyāmi
\
su-bʰage
samastaiḥ
śatrubʰir+
hatair+
annaṃ+
pānaṃ+
ca
_
āsvādayiṣyāmi
\
Sentence: 110
kiṃ
bahunā
\
kiṃ+
bahunā
\
Sentence: 111
tvayāpi
saha
saṃgamaṃ
tataḥ
kariṣyāmi
\
tvayā
_api
saha
saṃgamaṃ+
tataḥ
kariṣyāmi
\
Sentence: 112
paraṃ
vācyas
tvayā
nijapitā
yat
tvayā
prabʰāte
sarvasainyena
saha
nagarān
niṣkramya
yoddʰavyam
ahaṃ
cākāśastʰas
tān
nistejasaḥ
kariṣyāmi
paścāt
sukʰena
bʰavatā
hantavyāḥ
\
paraṃ+
vācyas+
tvayā
nija-pitā
yat
tvayā
prabʰāte
sarva-sainyena
saha
nagarān+
niṣkramya
yoddʰavyam
ahaṃ+
ca
_ākāśa-stʰas+
tān
nistejasaḥ
kariṣyāmi
paścāt
sukʰena
bʰavatā
hantavyāḥ
\
Sentence: 113
yadi
punar
ahaṃ
tān
svayam
eva
sūdayāmi
tat
teṣāṃ
pāpātmanāṃ
vaikuṇṭʰīyā
gatiḥ
syāt
\
yadi
punar+
ahaṃ+
tān
svayam
eva
sūdayāmi
tat
teṣāṃ+
pāpa-ātmanāṃ+
vaikuṇṭʰīyā
gatiḥ
syāt
\
Sentence: 114
tasmāt
te
tatʰā
kartavyā
yatʰā
palāyanto
hanyamānāḥ
svargaṃ
na
gaccʰanti
\
tasmāt
te
tatʰā
kartavyā+
yatʰā
palāyanto+
hanyamānāḥ
svargaṃ+
na
gaccʰanti
\
Sentence: 115
sāpi
tad
ākarṇya
pituḥ
samīpaṃ
gatvā
sarvaṃ
vr̥ttāntaṃ
nyavedayat
\
sā
_api
tad+
ākarṇya
pituḥ
samīpaṃ+
gatvā
sarvaṃ+
vr̥tta-antaṃ+
nyavedayat
\
Sentence: 116
rājāpi
tasya
vākyaṃ
śraddadʰānaḥ
pratyūṣe
samuttʰāya
susaṃnaddʰasainyo
yuddʰārtʰaṃ
nirjagāma
\
rājā
_api
tasya
vākyaṃ+
śrad-dadʰānaḥ
pratyūṣe
samuttʰāya
su-saṃnaddʰa-sainyo+
yuddʰa-artʰaṃ+
nirjagāma
\
Sentence: 117
kauliko
'pi
maraṇakr̥taniścayaś
cāpapāṇir
gagaṇagatir
garuḍārūḍʰo
yuddʰāya
prastʰitaḥ
\
kauliko+
+api
maraṇa-kr̥ta-niścayaś+
cāpa-pāṇir+
gagaṇa-gatir+
garuḍa-ārūḍʰo+
yuddʰāya
prastʰitaḥ
\
Sentence: 118
atrāntare
bʰagavatā
nārāyaṇenātītānāgatavartamānavedinā
smr̥tamātro
vainateyaḥ
saṃprāpto
vihasya
proktaḥ
\
atra-antare
bʰagavatā
nārāyaṇena
_atīta-an-āgata-vartamāna-vedinā
smr̥ta-mātro+
vainateyaḥ
saṃprāpto+
vihasya
proktaḥ
\
Sentence: 119
bʰo
garutmañ
jānāsi
tvaṃ
yan
mama
rūpeṇa
kauliko
dārumayagaruḍe
samārūḍʰo
rājakanyāṃ
kāmayate
\
bʰo+
garutmañ+
jānāsi
tvaṃ+
yan+
mama
rūpeṇa
kauliko+
dāru-maya-garuḍe
samārūḍʰo+
rāja-kanyāṃ+
kāmayate
\
Sentence: 120
so
'bravīt
\
so+
+abravīt
\
Sentence: 121
deva
sarvaṃ
jñāyate
tac
ceṣṭitaṃ
\
deva
sarvaṃ+
jñāyate
tac+
ceṣṭitaṃ+
\
Sentence: 122
tat
kiṃ
kurmaḥ
sāṃprataṃ
\
tat
kiṃ+
kurmaḥ
sāṃprataṃ+
\
Sentence: 123
śrībʰagavān
āha
\
śrī-bʰagavān
āha
\
Sentence: 124
adya
kauliko
maraṇe
kr̥taniścayo
vihitaniyamo
yuddʰārtʰe
vinirgataḥ
\
adya
kauliko+
maraṇe
kr̥ta-niścayo+
vihita-niyamo+
yuddʰa-artʰe
vinirgataḥ
\
Sentence: 125
sa
nūnaṃ
pradʰānakṣatriyaśarāhato
nidʰanam
eṣyati
\
sa
nūnaṃ+
pradʰāna-kṣatriya-śara-āhato+
nidʰanam
eṣyati
\
Sentence: 126
tasmin
hate
sarvo
jano
vadiṣyati
yat
prabʰūtakṣatriyair
militvā
vāsudevo
garuḍaś
ca
nipātitaḥ
\
tasmin
hate
sarvo+
jano+
vadiṣyati
yat
prabʰūta-kṣatriyair+
militvā
vāsudevo+
garuḍaś+
ca
nipātitaḥ
\
Sentence: 127
tataḥ
paraṃ
loka
āvayoḥ
pūjāṃ
na
kariṣyati
\
tataḥ
paraṃ+
loka+
āvayoḥ
pūjāṃ+
na
kariṣyati
\
Sentence: 128
tatas
tvaṃ
drutataraṃ
tatra
dārumayagaruḍe
saṃkramaṇaṃ
kuru
\
tatas+
tvaṃ+
drutataraṃ+
tatra
dāru-maya-garuḍe
saṃkramaṇaṃ+
kuru
\
Sentence: 129
aham
api
kaulikaśarīra
āveśaṃ
kariṣyāmi
yena
sa
śatrūn
vyāpādayati
\
aham
api
kaulika-śarīrae+
āveśaṃ+
kariṣyāmi
yena
sa
śatrūn
vyāpādayati
\
Sentence: 130
tataś
ca
śatruvadʰād
āvayor
māhātmyavr̥ddʰiḥ
syāt
\
tataś+
ca
śatru-vadʰād+
āvayor+
māhātmya-vr̥ddʰiḥ
syāt
\
Sentence: 131
atʰa
tatʰeti
pratipanne
śrībʰagavānnārāyaṇas
taccʰarīre
saṃkramaṇam
akarot
\
atʰa
tatʰā
_iti
pratipanne
śrī-bʰagavān-nārāyaṇas+
tac-cʰarīre
saṃkramaṇam
akarot
\
Sentence: 132
tato
bʰagavanmāhātmyena
gaganastʰaḥ
sa
kaulikaḥ
śaṅkʰacakragadācāpacihnitaḥ
kṣaṇād
eva
līlayā
eva
sarvān
api
pradʰānakṣatriyān
nistejasaś
cakāra
\
tato+
bʰagavan-māhātmyena
gagana-stʰaḥ
sa
kaulikaḥ
śaṅkʰa-cakra-gadā-cāpa-cihnitaḥ
kṣaṇād+
eva
līlayā
_
eva
sarvān
api
pradʰāna-kṣatriyān
nistejasaś+
cakāra
\
Sentence: 133
tatas
tena
rājñā
svasainyaparivr̥tena
jitā
nihatāś
ca
te
sarve
'pi
śatravaḥ
\
tatas+
tena
rājñā
sva-sainya-parivr̥tena
jitā+
nihatāś+
ca
te
sarve
+api
śatravaḥ
\
Sentence: 134
jātaś
ca
lokamadʰye
pravādo
yatʰānena
viṣṇujāmātr̥prabʰāveṇa
sarve
śatravo
nihatā
iti
\
jātaś+
ca
loka-madʰye
pravādo+
yatʰā
_anena
viṣṇu-jāmātr̥-prabʰāveṇa
sarve
śatravo+
nihatā+
iti
\
Sentence: 135
kauliko
'pi
tān
hatān
dr̥ṣṭvā
pramuditamanā
gaganād
avatīrṇaḥ
san
yāvad
rājāmātyapauralokās
taṃ
nagaravāstavyaṃ
kaulikaṃ
paśyanti
tataḥ
pr̥ṣṭaḥ
kim
etad
iti
\
kauliko+
+api
tān
hatān
dr̥ṣṭvā
pramudita-manā+
gaganād+
avatīrṇaḥ
san
yāvad+
rāja-amātya-paura-lokās+
taṃ+
nagara-vāstavyaṃ+
kaulikaṃ+
paśyanti
tataḥ
pr̥ṣṭaḥ
kim
etad+
iti
\
Sentence: 136
tataḥ
so
'pi
mūlād
ārabʰya
sarvaṃ
pra=gvr̥ttāntaṃ
nyavedayat
\
tataḥ
so+
+api
mūlād+
ārabʰya
sarvaṃ+
pra=g-vr̥tta-antaṃ+
nyavedayat
\
Sentence: 137
tataś
ca
kaulikasāhasānurañjitamanasā
śatruvadʰād
avāptatejasā
rājñā
sā
rājakanyā
sakalajanapratyakṣaṃ
vivāhavidʰinā
tasmai
samarpitā
deśaś
ca
pradattaḥ
\
tataś+
ca
kaulika-sāhasa-anurañjita-manasā
śatru-vadʰād+
avāpta-tejasā
rājñā
sā
rāja-kanyā
sakala-jana-pratyakṣaṃ+
vivāha-vidʰinā
tasmai
samarpitā
deśaś+
ca
pradattaḥ
\
Sentence: 138
kauliko
'pi
tayā
sārdʰaṃ
pañcaprakāraṃ
jīvalokasāraṃ
viṣayasukʰam
anubʰavan
kālaṃ
nināya
\\
kauliko+
+api
tayā
sārdʰaṃ+
pañca-prakāraṃ+
jīva-loka-sāraṃ+
viṣaya-sukʰam
anubʰavan
kālaṃ+
nināya
\\
This text is part of the
TITUS
edition of
Pancatantra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.