TITUS
Pancatantra
Part No. 6
Chapter: 6
Kathā
6
Sentence: 1
kasmiṃścit
pradeśe
mahātarau
vāyasadaṃpatī
prativasataḥ
sma
\
kasmiṃś-cit
pradeśe
mahā-tarau
vāyasa-daṃ-patī
prativasataḥ
sma
\
Sentence: 2
atʰa
tayoḥ
prasavakāle
vr̥kṣavivarān
niṣkramya
kr̥ṣṇasarpaḥ
sadaiva
tadapatyāni
bʰakṣayati
\
atʰa
tayoḥ
prasava-kāle
vr̥kṣa-vivarān+
niṣkramya
kr̥ṣṇa-sarpaḥ
sadā
_eva
tad-apatyāni
bʰakṣayati
\
Sentence: 3
tatas
tau
nirvedād
anyavr̥kṣamūlanivāsinaṃ
priyasuhr̥daṃ
śr̥gālaṃ
gatvocatuḥ
\
tatas+
tau
nirvedād+
anya-vr̥kṣa-mūla-nivāsinaṃ+
priya-suhr̥daṃ+
śr̥gālaṃ+
gatvā
_ūcatuḥ
\
Sentence: 4
bʰadra
kim
evaṃvidʰe
saṃjāta
āvayoḥ
kartavyaṃ
bʰavati
\
bʰadra
kim
evaṃ-vidʰe
saṃjātae+
āvayoḥ
kartavyaṃ+
bʰavati
\
Sentence: 5
eṣa
tāvad
duṣṭātmā
kr̥ṣṇasarpo
vivarān
nirgatya
āvayor
bālakān
bʰakṣayaty
eva
\
eṣa
tāvad+
duṣṭa-ātmā
kr̥ṣṇa-sarpo+
vivarān+
nirgatya
_
āvayor+
bālakān
bʰakṣayaty+
eva
\
Sentence: 6
tat
katʰyatāṃ
tadrakṣārtʰaṃ
kaścid
upāyaḥ
\
tat
katʰyatāṃ+
tad-rakṣā-artʰaṃ+
kaś-cid+
upāyaḥ
\
Strophe: 208
Verse: a
yasya
kṣetraṃ
nadītīre
bʰāryā
ca
parasaṃgatā
\
yasya
kṣetraṃ+
nadī-tīre
bʰāryā
ca
para-saṃgatā
\
Verse: b
sasarpe
ca
gr̥he
vāsaḥ
katʰaṃ
syāt
tasya
nirvr̥tiḥ
\\208\\
sa-sarpe
ca
gr̥he
vāsaḥ
katʰaṃ+
syāt
tasya
nirvr̥tiḥ
\\208\\
Strophe:
Verse:
Sentence: 7
anyac
cāsmākam
api
tatrastʰānāṃ
pratidinaṃ
prāṇasaṃśayaḥ
\
anyac+
ca
_asmākam
api
tatra-stʰānāṃ+
prati-dinaṃ+
prāṇa-saṃśayaḥ
\
Sentence: 8
sa
āha
\
sa+
āha
\
Sentence: 9
nātra
viṣaye
viṣādaḥ
kāryaḥ
\
na
_atra
viṣaye
viṣādaḥ
kāryaḥ
\
Sentence: 10
nūnaṃ
sa
lubdʰo
nopāyam
antareṇa
vadʰyaḥ
syāt
\
nūnaṃ+
sa
lubdʰo+
na
_upāyam
antareṇa
vadʰyaḥ
syāt
\
Strophe: 209
Verse: a
upāyena
jayo
yādr̥g
ripos
tāvan
na
hetibʰiḥ
\
upāyena
jayo+
yādr̥g+
ripos+
tāvan+
na
hetibʰiḥ
\
Verse: b
upāyajño
'lpakāyo
'pi
na
śūraiḥ
paribʰūyate
\\209\\
upāya-jño+
+alpa-kāyo+
+api
na
śūraiḥ
paribʰūyate
\\209\\
Strophe:
Verse:
Sentence: 11
tatʰā
ca
\
tatʰā
ca
\
Strophe: 210
Verse: a
bʰakṣayitvā
bahūn
matsyān
uttamādʰamamadʰyamān
\
bʰakṣayitvā
bahūn
matsyān
uttama-adʰama-madʰyamān
\
Verse: b
atilaulyād
bakaḥ
kaścin
mr̥taḥ
karkaṭakagrahāt
\\210\\
atilaulyād+
bakaḥ
kaś-cin+
mr̥taḥ
karkaṭaka-grahāt
\\210\\
Strophe:
Verse:
Sentence: 12
tāv
ūcatuḥ
\
tāv+
ūcatuḥ
\
Sentence: 13
katʰam
etat
\
katʰam
etat
\
Sentence: 14
so
'bravīt
\
so+
+abravīt
\
This text is part of the
TITUS
edition of
Pancatantra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.