TITUS
Pancatantra
Part No. 7
Chapter: 7
Kathā
7
Sentence: 1
asti
kasmiṃścit
pradeśe
nānājalacarasanātʰaṃ
saraḥ
\
asti
kasmiṃś-cit
pradeśe
nānā-jala-cara-sa-nātʰaṃ+
saraḥ
\
Sentence: 2
tatra
ca
kr̥tāśrayo
baka
eko
vr̥ddʰabʰāvam
upāgato
matsyān
vyāpādayitum
asamartʰaḥ
\
tatra
ca
kr̥ta-āśrayo+
baka+
eko+
vr̥ddʰa-bʰāvam
upāgato+
matsyān
vyāpādayitum
a-samartʰaḥ
\
Sentence: 3
tataś
ca
kṣutkṣāmakaṇṭʰaḥ
sarastīra
upāviṣṭo
muktāpʰalasadr̥śair
aśrupravāhair
dʰarātalam
abʰiṣiñcan
ruroda
\
tataś+
ca
kṣut-kṣāma-kaṇṭʰaḥ
saras-tīrae+
upāviṣṭo+
muktā-pʰala-sadr̥śair+
aśru-pravāhair+
dʰarā-talam
abʰiṣiñcan
ruroda
\
Sentence: 4
ekaḥ
kulīrako
nānājalacarasametaḥ
sametya
tasya
duḥkʰena
duḥkʰitaḥ
sādaram
idam
ūce
\
ekaḥ
kulīrako+
nānā-jala-cara-sametaḥ
sametya
tasya
duḥkʰena
duḥkʰitaḥ
sa-ādaram
idam
ūce
\
Sentence: 5
māma
kim
adya
tvayāhāravr̥ttir
nānuṣṭʰīyate
\
māma
kim
adya
tvayā
_āhāra-vr̥ttir+
na
_anuṣṭʰīyate
\
Sentence: 6
kevalam
aśrupūrṇanetrābʰyāṃ
saniḥśvāsena
stʰīyate
\
kevalam
aśru-pūrṇa-netrābʰyāṃ+
sa-niḥśvāsena
stʰīyate
\
Sentence: 7
sa
āha
\
sa+
āha
\
Sentence: 8
vatsa
satyam
upalakṣitaṃ
bʰavatā
\
vatsa
satyam
upalakṣitaṃ+
bʰavatā
\
Sentence: 9
mayā
hi
matsyādanaṃ
prati
paramavairāgyatayā
sāṃprataṃ
prāyopaveśanaṃ
kr̥taṃ
tenāhaṃ
samīpagatān
api
matsyān
na
bʰakṣayāmi
\
mayā
hi
matsya-adanaṃ+
prati
parama-vairāgyatayā
sāṃprataṃ+
prāya-upaveśanaṃ+
kr̥taṃ+
tena
_ahaṃ+
samīpa-gatān
api
matsyān
na
bʰakṣayāmi
\
Sentence: 10
kulīrakas
tac
cʰrutvā
prāha
\
kulīrakas+
tac+
+cʰrutvā
prāha
\
Sentence: 11
kiṃ
tadvairāgyakāraṇaṃ
\
kiṃ+
tad-vairāgya-kāraṇaṃ+
\
Sentence: 12
sa
prāha
\
sa
prāha
\
Sentence: 13
vatsāham
asmin
sarasi
jāto
vr̥ddʰiṃ
gataś
ca
\
vatsa
_aham
asmin
sarasi
jāto+
vr̥ddʰiṃ+
gataś+
ca
\
Sentence: 14
tan
mayaitac
cʰrutaṃ
yad
dvādaśavārṣiky
anāvr̥ṣṭiḥ
saṃpadyate
lagnā
\
tan+
mayā
_etac+
+cʰrutaṃ+
yad+
dvādaśa-vārṣiky=
+
an-āvr̥ṣṭiḥ
saṃpadyate
lagnā
\
Sentence: 15
kulīraka
āha
\
kulīraka+
āha
\
Sentence: 16
kasmāt
tac
cʰrutaṃ
\
kasmāt
tac+
+cʰrutaṃ+
\
Sentence: 17
baka
āha
\
baka+
āha
\
Sentence: 18
daivajñamukʰāt
\
daiva-jña-mukʰāt
\
Sentence: 19
yataḥ
śanaiś
caro
rohiṇīśakaṭaṃ
bʰittvā
bʰaumaś
ca
śukraś
ca
prayāsyati
\
yataḥ
śanaiś+
caro+
rohiṇī-śakaṭaṃ+
bʰittvā
bʰaumaś+
ca
śukraś+
ca
prayāsyati
\
Sentence: 20
uktaṃ
ca
varāhamihireṇa
\
uktaṃ+
ca
varāhamihireṇa
\
Strophe: 211
Verse: a
yadi
rohiṇyāḥ
śakaṭaṃ
bʰinatti
ravinandano
gaganavītʰyāṃ
\
yadi
rohiṇyāḥ
śakaṭaṃ+
bʰinatti
ravi-nandano+
gagana-vītʰyāṃ+
\
Verse: b
dvādaśa
varṣāṇi
tadā
na
hi
varṣati
vāsavo
bʰūmau
\\211\\
dvādaśa
varṣāṇi
tadā
na
hi
varṣati
vāsavo+
bʰūmau
\\211\\
Strophe:
Verse:
Sentence: 21
tatʰā
ca
\
tatʰā
ca
\
Strophe: 212
Verse: a
prājāpatye
śakaṭe
bʰinne
kr̥tveva
pātakaṃ
vasudʰā
\
prājāpatye
śakaṭe
bʰinne
kr̥tvā
_iva
pātakaṃ+
vasu-dʰā
\
Verse: b
bʰasmāstʰiśakalakīrṇā
kāpālikam
iva
vrataṃ
dʰatte
\\212\\
bʰasma-astʰi-śakala-kīrṇā
kāpālikam
iva
vrataṃ+
dʰatte
\\212\\
Strophe:
Verse:
Sentence: 22
tatʰā
ca
\
tatʰā
ca
\
Strophe: 213
Verse: a
rohiṇīśakaṭam
arkanandanaś
ced
bʰinatti
rudʰiro
'tʰa
vā
śaśī
\
rohiṇī-śakaṭam
arka-nandanaś+
ced+
bʰinatti
rudʰiro+
+atʰa
vā
śaśī
\
Verse: b
kiṃ
vadāmi
tad
aniṣṭasāgare
saṃkṣayaṃ
jagad
aśeṣam
upaiti
\\213\\
kiṃ+
vadāmi
tad+
an-iṣṭa-sāgare
saṃkṣayaṃ+
jagad+
a-śeṣam
upaiti
\\213\\
Strophe:
Verse:
Sentence: 23
tad
etat
saraḥ
svalpatoyaṃ
vartate
\
tad+
etat
saraḥ
sv-alpa-toyaṃ+
vartate
\
Sentence: 24
śīgʰraṃ
śoṣaṃ
yāsyati
\
śīgʰraṃ+
śoṣaṃ+
yāsyati
\
Sentence: 25
asmiñ
śuṣke
yaiḥ
sahāhaṃ
vr̥ddʰiṃ
gataḥ
sadaiva
krīḍitaś
caite
sarve
toyābʰāvān
nāśaṃ
yāsyanti
\
asmiñ+
śuṣke
yaiḥ
saha
_ahaṃ+
vr̥ddʰiṃ+
gataḥ
sadā
_eva
krīḍitaś+
ca
_ete
sarve
toya-a-bʰāvān+
nāśaṃ+
yāsyanti
\
Sentence: 26
tat
teṣāṃ
viyogaṃ
draṣṭum
aham
asamartʰaḥ
\
tat
teṣāṃ+
viyogaṃ+
draṣṭum
aham
a-samartʰaḥ
\
Sentence: 27
tenaitat
prāyopaveśanaṃ
kr̥taṃ
\
tena
_etat
prāya-upaveśanaṃ+
kr̥taṃ+
\
Sentence: 28
sāṃprataṃ
sarveṣāṃ
svalpajalāśayānāṃ
jalacarā
gurujalāśayeṣu
svasvajanair
nīyante
kecic
ca
makaragodʰāśiśumārajalahastiprabʰr̥tayaḥ
svayam
eva
gaccʰanti
\
sāṃprataṃ+
sarveṣāṃ+
sv-alpa-jala-āśayānāṃ+
jala-carā+
guru-jala-āśayeṣu
sva-sva-janair+
nīyante
kecic+
ca
makara-godʰā-śiśu-māra-jala-hasti-prabʰr̥tayaḥ
svayam
eva
gaccʰanti
\
Sentence: 29
atra
punaḥ
sarasi
ye
jalacarās
te
niścintāḥ
santi
tena
ahaṃ
viśeṣād
rodimi
yad
bījaśeṣamātram
apy
atra
noddʰariṣyati
\
atra
punaḥ
sarasi
ye
jala-carās+
te
niścintāḥ
santi
tena
_
ahaṃ+
viśeṣād+
rodimi
yad+
bīja-śeṣa-mātram
apy+
atra
na
_uddʰariṣyati
\
Sentence: 30
tataḥ
sa
tad
ākarṇyānyeṣām
api
jalacarāṇāṃ
tat
tasya
vacanaṃ
nivedayām
āsa
\
tataḥ
sa
tad+
ākarṇya
_anyeṣām
api
jala-carāṇāṃ+
tat
tasya
vacanaṃ+
nivedayām
āsa
\
Sentence: 31
atʰa
te
sarve
bʰayatrastamanaso
matsyakaccʰapaprabʰr̥tayas
tam
abʰyupetya
papraccʰuḥ
\
atʰa
te
sarve
bʰaya-trasta-manaso+
matsya-kaccʰa-pa-prabʰr̥tayas+
tam
abʰyupetya
papraccʰuḥ
\
Sentence: 32
māma
asti
kaścid
upāyo
yenāsmākaṃ
rakṣā
bʰavati
\
māma
asti
kaś-cid+
upāyo+
yena
_asmākaṃ+
rakṣā
bʰavati
\
Sentence: 33
baka
āha
\
baka+
āha
\
Sentence: 34
asty
asya
jalāśayasya
nātidūre
prabʰūtajalasanātʰaṃ
saraḥ
padminīkʰaṇḍamaṇḍitaṃ
yac
caturviṃśatyāpi
varṣāṇām
avr̥ṣṭyā
na
śoṣam
eti
\
asty+
asya
jala-āśayasya
na
_atidūre
prabʰūta-jala-sa-nātʰaṃ+
saraḥ
padminī-kʰaṇḍa-maṇḍitaṃ+
yac+
catur-viṃśatyā
_api
varṣāṇām
a-vr̥ṣṭyā
na
śoṣam
eti
\
Sentence: 35
tad
yadi
mama
pr̥ṣṭʰaṃ
kaścid
ārohati
tad
ahaṃ
taṃ
tatra
nayāmi
\
tad+
yadi
mama
pr̥ṣṭʰaṃ+
kaś-cid+
ārohati
tad+
ahaṃ+
taṃ+
tatra
nayāmi
\
Sentence: 36
atʰa
te
tatra
viśvāsam
āpannās
tāta
mātula
bʰrātar
iti
bruvāṇā
ahaṃ
pūrvam
ahaṃ
pūrvam
iti
samantāt
paritastʰuḥ
\
atʰa
te
tatra
viśvāsam
āpannās+
tāta
mātula
bʰrātar
iti
bruvāṇā+
ahaṃ+
pūrvam
ahaṃ+
pūrvam
iti
samantāt
paritastʰuḥ
\
Sentence: 37
so
'pi
duṣṭāśayaḥ
krameṇa
tān
pr̥ṣṭʰam
āropya
jalāśayasya
nātidūre
śilāṃ
samāsādya
tasyām
ākṣipya
sveccʰayā
bʰakṣayitvā
bʰūyo
'pi
jala
-āśayaṃ
samāsādya
jala
-carāṇāṃ
mitʰyā
-vārtā
-saṃdeśakair
manāṃsi
rañjayan
nityām
ivāhāra
-vr̥ttim
akarot
\
so+
+api
duṣṭa-āśayaḥ
krameṇa
tān
pr̥ṣṭʰam
āropya
jala-āśayasya
na
_atidūre
śilāṃ+
samāsādya
tasyām
ākṣipya
sva-iccʰayā
bʰakṣayitvā
bʰūyo+
+api
jala-āśayaṃ+
samāsādya
jala-carāṇāṃ+
mitʰyā-vārtā-saṃdeśakair+
manāṃsi
rañjayan
nityām
iva
_āhāra-vr̥ttim
akarot
\
Sentence: 38
anyasmin
dine
sa
kulīrakeṇoktaḥ
\
anyasmin
dine
sa
kulīrakeṇa
_uktaḥ
\
Sentence: 39
māma
mayā
saha
te
pratʰamaḥ
snehasaṃbʰāṣaḥ
saṃjātaḥ
\
māma
mayā
saha
te
pratʰamaḥ
sneha-saṃbʰāṣaḥ
saṃjātaḥ
\
Sentence: 40
tat
kiṃ
māṃ
parityajyānyān
nayasi
\
tat
kiṃ+
māṃ+
parityajya
_anyān
nayasi
\
Sentence: 41
tasmād
adya
me
prāṇatrāṇaṃ
kuru
\
tasmād+
adya
me
prāṇa-trāṇaṃ+
kuru
\
Sentence: 42
tad
ākarṇya
so
'pi
duṣṭāśayaś
cintitavān
\
tad+
ākarṇya
so+
+api
duṣṭa-āśayaś+
cintitavān
\
Sentence: 43
nirviṇṇo
'haṃ
matsyamāṃsādanena
\
nirviṇṇo+
+ahaṃ+
matsya-māṃsa-adanena
\
Sentence: 44
tad
adyaitaṃ
kulīrakaṃ
vyañjanastʰāne
karomi
\
tad+
adya
_etaṃ+
kulīrakaṃ+
vyañjana-stʰāne
karomi
\
Sentence: 45
iti
vicintya
taṃ
pr̥ṣṭʰe
samāropya
tāṃ
vadʰyaśilām
uddiśya
prastʰitaḥ
\
iti
vicintya
taṃ+
pr̥ṣṭʰe
samāropya
tāṃ+
vadʰya-śilām
uddiśya
prastʰitaḥ
\
Sentence: 46
kulīrako
'pi
dūrād
evāstʰiparvataṃ
śilāśrayam
avalokya
matsyāstʰīni
parijñāya
tam
apr̥ccʰat
\
kulīrako+
+api
dūrād+
eva
_astʰi-parvataṃ+
śilā-āśrayam
avalokya
matsya-astʰīni
parijñāya
tam
apr̥ccʰat
\
Sentence: 47
māma
kiyaddūre
sa
jalāśayaḥ
\
māma
kiyad-dūre
sa
jala-āśayaḥ
\
Sentence: 48
madīyabʰāreṇātiśrāntas
tvaṃ
tat
katʰaya
\
madīya-bʰāreṇa-atiśrāntas+
tvaṃ+
tat
katʰaya
\
Sentence: 49
so
'pi
mandadʰīr
jalacaro
'yam
iti
matvā
stʰale
na
prabʰavatīti
sasmitam
idam
āha
\
so+
+api
manda-dʰīr+
jala-caro+
+ayam
iti
matvā
stʰale
na
prabʰavati
_iti
sa-smitam
idam
āha
\
Sentence: 50
kulīraka
kuto
'nyo
jalāśayaḥ
\
kulīraka
kuto+
+anyo+
jala-āśayaḥ
\
Sentence: 51
mama
prāṇayātreyaṃ
\
mama
prāṇa-yātrā
_iyaṃ+
\
Sentence: 52
tasmāt
smaryatām
ātmano
'bʰīṣṭadevatā
\
tasmāt
smaryatām
ātmano+
+abʰīṣṭa-devatā
\
Sentence: 53
tvām
apy
asyāṃ
śilāyāṃ
nikṣipya
bʰakṣayiṣyāmi
\
tvām
apy+
asyāṃ+
śilāyāṃ+
nikṣipya
bʰakṣayiṣyāmi
\
Sentence: 54
ity
uktavati
tasmin
svavadanadaṃśadvayena
mr̥ṇālanāladʰavalāyāṃ
mr̥dugrīvāyāṃ
gr̥hīto
mr̥taś
ca
\
ity+
uktavati
tasmin
sva-vadana-daṃśa-dvayena
mr̥ṇāla-nāla-dʰavalāyāṃ+
mr̥du-grīvāyāṃ+
gr̥hīto+
mr̥taś+
ca
\
Sentence: 55
atʰa
sa
tāṃ
bakagrīvāṃ
samādāya
śanaiḥ
śanais
taj
jalāśayam
āsasāda
\
atʰa
sa
tāṃ+
baka-grīvāṃ+
samādāya
śanaiḥ
śanais+
taj+
jala-āśayam
āsasāda
\
Sentence: 56
tataḥ
sarvair
eva
jalacaraiḥ
pr̥ṣṭaḥ
\
tataḥ
sarvair+
eva
jala-caraiḥ
pr̥ṣṭaḥ
\
Sentence: 57
bʰoḥ
kulīraka
kiṃnimittas
tvaṃ
paścād
āyātaḥ
kuśalakāraṇaṃ
tiṣṭʰati
\
bʰoḥ
kulīraka
kiṃ-nimittas+
tvaṃ+
paścād+
āyātaḥ
kuśala-kāraṇaṃ+
tiṣṭʰati
\
Sentence: 58
sa
mātulo
'pi
nāyātaḥ
tat
kiṃ
cirayasi
\
sa
mātulo+
+api
na
_āyātaḥ
tat
kiṃ+
cirayasi
\
Sentence: 59
vayaṃ
sarve
sotsukāḥ
kr̥takṣaṇās
tiṣṭʰāmaḥ
\
vayaṃ+
sarve
sa-utsukāḥ
kr̥ta-kṣaṇās+
tiṣṭʰāmaḥ
\
Sentence: 60
evaṃ
tair
abʰihite
kulīrako
'pi
vihasyovāca
\
evaṃ+
tair+
abʰihite
kulīrako+
+api
vihasya
_uvāca
\
Sentence: 61
mūrkʰāḥ
sarve
jalacarās
tena
mitʰyāvādinā
vañcayitvā
nātidūre
śilātale
prakṣipya
bʰakṣitāḥ
\
mūrkʰāḥ
sarve
jala-carās+
tena
mitʰyā-vādinā
vañcayitvā
na
_atidūre
śilā-tale
prakṣipya
bʰakṣitāḥ
\
Sentence: 62
tan
mayāyuḥśeṣatayā
tasya
viśvāsagʰātakasya
abʰiprāyaṃ
jñātvā
grīveyam
ānītā
\
tan+
mayā
_āyuḥ-śeṣatayā
tasya
viśvāsa-gʰātakasya
_
abʰiprāyaṃ+
jñātvā
grīvā
_iyam
ānītā
\
Sentence: 63
tad
alaṃ
saṃbʰrameṇa
\
tad+
alaṃ+
saṃbʰrameṇa
\
Sentence: 64
adʰunā
sarvajalacarāṇāṃ
kṣemaṃ
bʰaviṣyati
\\
adʰunā
sarva-jala-carāṇāṃ+
kṣemaṃ+
bʰaviṣyati
\\
Sentence: 65
ato
'haṃ
bravīmi
\
ato+
+ahaṃ+
bravīmi
\
Sentence: 66
bʰakṣayitvā
bahūn
matsyān
iti
\
bʰakṣayitvā
bahūn
matsyān
iti
\
Sentence: 67
vāyasa
āha
\
vāyasa+
āha
\
Sentence: 68
bʰadra
tat
katʰaya
katʰaṃ
sa
duṣṭasarpo
vadʰam
upaiṣyati
\
bʰadra
tat
katʰaya
katʰaṃ+
sa
duṣṭa-sarpo+
vadʰam
upaiṣyati
\
Sentence: 69
śr̥gāla
āha
\
śr̥gāla+
āha
\
Sentence: 70
gaccʰatu
bʰavān
kiṃcin
nagaraṃ
rājādʰiṣṭʰānaṃ
\
gaccʰatu
bʰavān
kiṃ-cin+
nagaraṃ+
rāja-adʰiṣṭʰānaṃ+
\
Sentence: 71
tatra
kasyāpi
dʰanino
rājāmātyādeḥ
pramādinaḥ
kanakasūtraṃ
hāraṃ
vā
gr̥hītvā
tat
koṭare
prakṣipya
yena
sarpas
tadgrahaṇena
vadʰyate
\
tatra
kasya
_api
dʰanino+
rāja-amātya-ādeḥ
pramādinaḥ
kanaka-sūtraṃ+
hāraṃ+
vā
gr̥hītvā
tat
koṭare
prakṣipya
yena
sarpas+
tad-grahaṇena
vadʰyate
\
Sentence: 72
atʰa
tatkṣaṇāt
kākaḥ
kākī
ca
tad
ākarṇyātmeccʰayā
utpatitau
\
atʰa
tat-kṣaṇāt
kākaḥ
kākī
ca
tad+
ākarṇya
_ātma-iccʰayā
_
utpatitau
\
Sentence: 73
tataś
ca
kākī
kiṃcit
saraḥ
prāpya
yāvat
paśyati
tāvat
tanmadʰye
kasyacid
rājño
'ntaḥpuraṃ
jalāsannaṃ
nyastakanakasūtraṃ
muktamuktāhāravastrābʰaraṇaṃ
jalakrīḍāṃ
kurute
\
tataś+
ca
kākī
kiṃ-cit
saraḥ
prāpya
yāvat
paśyati
tāvat
tan-madʰye
kasya-cid+
rājño+
+antaḥ-puraṃ+
jala-āsannaṃ+
nyasta-kanaka-sūtraṃ+
mukta-muktā-hāra-vastra-ābʰaraṇaṃ+
jala-krīḍāṃ+
kurute
\
Sentence: 74
atʰa
sā
vāyasī
kanakasūtram
ekam
ādāya
svagr̥hābʰimukʰaṃ
pratastʰe
\
atʰa
sā
vāyasī
kanaka-sūtram
ekam
ādāya
sva-gr̥ha-abʰimukʰaṃ+
pratastʰe
\
Sentence: 75
tataś
ca
kañcukino
varṣadʰarāś
ca
tannīyamānam
upalakṣya
gr̥hītalaguḍāḥ
satvaram
anuyayuḥ
\
tataś+
ca
kañcukino+
varṣa-dʰarāś+
ca
tan-nīyamānam
upalakṣya
gr̥hīta-laguḍāḥ
sa-tvaram
anuyayuḥ
\
Sentence: 76
kāky
api
sarpakoṭare
tat
kanakasūtraṃ
prakṣipya
sudūram
avastʰitā
\
kāky=
+
api
sarpa-koṭare
tat
kanaka-sūtraṃ+
prakṣipya
su-dūram
avastʰitā
\
Sentence: 77
atʰa
yāvad
rājapuruṣās
taṃ
vr̥kṣam
āruhya
tat
koṭaram
avalokayanti
tāvat
kr̥ṣṇasarpaḥ
prasāritabʰogas
tiṣṭʰati
\
atʰa
yāvad+
rāja-puruṣās+
taṃ+
vr̥kṣam
āruhya
tat
koṭaram
avalokayanti
tāvat
kr̥ṣṇa-sarpaḥ
prasārita-bʰogas+
tiṣṭʰati
\
Sentence: 78
tatas
taṃ
laguḍaprahāreṇa
hatvā
kanakasūtram
ādāya
yatʰābʰilaṣitaṃ
stʰānaṃ
gatāḥ
\
tatas+
taṃ+
laguḍa-prahāreṇa
hatvā
kanaka-sūtram
ādāya
yatʰā-abʰilaṣitaṃ+
stʰānaṃ+
gatāḥ
\
Sentence: 79
vāyasadaṃpatī
api
tataḥ
paraṃ
sukʰena
vasataḥ
\\
vāyasa-daṃ-patī
api
tataḥ
paraṃ+
sukʰena
vasataḥ
\\
This text is part of the
TITUS
edition of
Pancatantra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.