TITUS
Pancatantra
Part No. 7
Previous part

Chapter: 7  Kathā 7


Sentence: 1    asti kasmiṃścit pradeśe nānājalacarasanātʰaṃ saraḥ \
   
asti kasmiṃś-cit pradeśe nānā-jala-cara-sa-nātʰaṃ+ saraḥ \

Sentence: 2    
tatra ca kr̥tāśrayo baka eko vr̥ddʰabʰāvam upāgato matsyān vyāpādayitum asamartʰaḥ \
   
tatra ca kr̥ta-āśrayo+ baka+ eko+ vr̥ddʰa-bʰāvam upāgato+ matsyān vyāpādayitum a-samartʰaḥ \

Sentence: 3    
tataś ca kṣutkṣāmakaṇṭʰaḥ sarastīra upāviṣṭo muktāpʰalasadr̥śair aśrupravāhair dʰarātalam abʰiṣiñcan ruroda \
   
tataś+ ca kṣut-kṣāma-kaṇṭʰaḥ saras-tīrae+ upāviṣṭo+ muktā-pʰala-sadr̥śair+ aśru-pravāhair+ dʰarā-talam abʰiṣiñcan ruroda \

Sentence: 4    
ekaḥ kulīrako nānājalacarasametaḥ sametya tasya duḥkʰena duḥkʰitaḥ sādaram idam ūce \
   
ekaḥ kulīrako+ nānā-jala-cara-sametaḥ sametya tasya duḥkʰena duḥkʰitaḥ sa-ādaram idam ūce \

Sentence: 5    
māma kim adya tvayāhāravr̥ttir nānuṣṭʰīyate \
   
māma kim adya tvayā_āhāra-vr̥ttir+ na_anuṣṭʰīyate \

Sentence: 6    
kevalam aśrupūrṇanetrābʰyāṃ saniḥśvāsena stʰīyate \
   
kevalam aśru-pūrṇa-netrābʰyāṃ+ sa-niḥśvāsena stʰīyate \

Sentence: 7    
sa āha \
   
sa+ āha \

Sentence: 8    
vatsa satyam upalakṣitaṃ bʰavatā \
   
vatsa satyam upalakṣitaṃ+ bʰavatā \

Sentence: 9    
mayā hi matsyādanaṃ prati paramavairāgyatayā sāṃprataṃ prāyopaveśanaṃ kr̥taṃ tenāhaṃ samīpagatān api matsyān na bʰakṣayāmi \
   
mayā hi matsya-adanaṃ+ prati parama-vairāgyatayā sāṃprataṃ+ prāya-upaveśanaṃ+ kr̥taṃ+ tena_ahaṃ+ samīpa-gatān api matsyān na bʰakṣayāmi \

Sentence: 10    
kulīrakas tac cʰrutvā prāha \
   
kulīrakas+ tac+ +cʰrutvā prāha \

Sentence: 11    
kiṃ tadvairāgyakāraṇaṃ \
   
kiṃ+ tad-vairāgya-kāraṇaṃ+ \

Sentence: 12    
sa prāha \
   
sa prāha \

Sentence: 13    
vatsāham asmin sarasi jāto vr̥ddʰiṃ gataś ca \
   
vatsa_aham asmin sarasi jāto+ vr̥ddʰiṃ+ gataś+ ca \

Sentence: 14    
tan mayaitac cʰrutaṃ yad dvādaśavārṣiky anāvr̥ṣṭiḥ saṃpadyate lagnā \
   
tan+ mayā_etac+ +cʰrutaṃ+ yad+ dvādaśa-vārṣiky=+ an-āvr̥ṣṭiḥ saṃpadyate lagnā \

Sentence: 15    
kulīraka āha \
   
kulīraka+ āha \

Sentence: 16    
kasmāt tac cʰrutaṃ \
   
kasmāt tac+ +cʰrutaṃ+ \

Sentence: 17    
baka āha \
   
baka+ āha \

Sentence: 18    
daivajñamukʰāt \
   
daiva-jña-mukʰāt \

Sentence: 19    
yataḥ śanaiś caro rohiṇīśakaṭaṃ bʰittvā bʰaumaś ca śukraś ca prayāsyati \
   
yataḥ śanaiś+ caro+ rohiṇī-śakaṭaṃ+ bʰittvā bʰaumaś+ ca śukraś+ ca prayāsyati \

Sentence: 20    
uktaṃ ca varāhamihireṇa \
   
uktaṃ+ ca varāhamihireṇa \


Strophe: 211 
Verse: a    
yadi rohiṇyāḥ śakaṭaṃ bʰinatti ravinandano gaganavītʰyāṃ \
   
yadi rohiṇyāḥ śakaṭaṃ+ bʰinatti ravi-nandano+ gagana-vītʰyāṃ+ \

Verse: b    
dvādaśa varṣāṇi tadā na hi varṣati vāsavo bʰūmau \\211\\
   
dvādaśa varṣāṇi tadā na hi varṣati vāsavo+ bʰūmau \\211\\
Strophe:   Verse:  


Sentence: 21    
tatʰā ca \
   
tatʰā ca \


Strophe: 212 
Verse: a    
prājāpatye śakaṭe bʰinne kr̥tveva pātakaṃ vasudʰā \
   
prājāpatye śakaṭe bʰinne kr̥tvā_iva pātakaṃ+ vasu-dʰā \

Verse: b    
bʰasmāstʰiśakalakīrṇā kāpālikam iva vrataṃ dʰatte \\212\\
   
bʰasma-astʰi-śakala-kīrṇā kāpālikam iva vrataṃ+ dʰatte \\212\\
Strophe:   Verse:  


Sentence: 22    
tatʰā ca \
   
tatʰā ca \


Strophe: 213 
Verse: a    
rohiṇīśakaṭam arkanandanaś ced bʰinatti rudʰiro 'tʰa śaśī \
   
rohiṇī-śakaṭam arka-nandanaś+ ced+ bʰinatti rudʰiro+ +atʰa śaśī \

Verse: b    
kiṃ vadāmi tad aniṣṭasāgare saṃkṣayaṃ jagad aśeṣam upaiti \\213\\
   
kiṃ+ vadāmi tad+ an-iṣṭa-sāgare saṃkṣayaṃ+ jagad+ a-śeṣam upaiti \\213\\
Strophe:   Verse:  


Sentence: 23    
tad etat saraḥ svalpatoyaṃ vartate \
   
tad+ etat saraḥ sv-alpa-toyaṃ+ vartate \

Sentence: 24    
śīgʰraṃ śoṣaṃ yāsyati \
   
śīgʰraṃ+ śoṣaṃ+ yāsyati \

Sentence: 25    
asmiñ śuṣke yaiḥ sahāhaṃ vr̥ddʰiṃ gataḥ sadaiva krīḍitaś caite sarve toyābʰāvān nāśaṃ yāsyanti \
   
asmiñ+ śuṣke yaiḥ saha_ahaṃ+ vr̥ddʰiṃ+ gataḥ sadā_eva krīḍitaś+ ca_ete sarve toya-a-bʰāvān+ nāśaṃ+ yāsyanti \

Sentence: 26    
tat teṣāṃ viyogaṃ draṣṭum aham asamartʰaḥ \
   
tat teṣāṃ+ viyogaṃ+ draṣṭum aham a-samartʰaḥ \

Sentence: 27    
tenaitat prāyopaveśanaṃ kr̥taṃ \
   
tena_etat prāya-upaveśanaṃ+ kr̥taṃ+ \

Sentence: 28    
sāṃprataṃ sarveṣāṃ svalpajalāśayānāṃ jalacarā gurujalāśayeṣu svasvajanair nīyante kecic ca makaragodʰāśiśumārajalahastiprabʰr̥tayaḥ svayam eva gaccʰanti \
   
sāṃprataṃ+ sarveṣāṃ+ sv-alpa-jala-āśayānāṃ+ jala-carā+ guru-jala-āśayeṣu sva-sva-janair+ nīyante kecic+ ca makara-godʰā-śiśu-māra-jala-hasti-prabʰr̥tayaḥ svayam eva gaccʰanti \

Sentence: 29    
atra punaḥ sarasi ye jalacarās te niścintāḥ santi tena ahaṃ viśeṣād rodimi yad bījaśeṣamātram apy atra noddʰariṣyati \
   
atra punaḥ sarasi ye jala-carās+ te niścintāḥ santi tena_ ahaṃ+ viśeṣād+ rodimi yad+ bīja-śeṣa-mātram apy+ atra na_uddʰariṣyati \

Sentence: 30    
tataḥ sa tad ākarṇyānyeṣām api jalacarāṇāṃ tat tasya vacanaṃ nivedayām āsa \
   
tataḥ sa tad+ ākarṇya_anyeṣām api jala-carāṇāṃ+ tat tasya vacanaṃ+ nivedayām āsa \

Sentence: 31    
atʰa te sarve bʰayatrastamanaso matsyakaccʰapaprabʰr̥tayas tam abʰyupetya papraccʰuḥ \
   
atʰa te sarve bʰaya-trasta-manaso+ matsya-kaccʰa-pa-prabʰr̥tayas+ tam abʰyupetya papraccʰuḥ \

Sentence: 32    
māma asti kaścid upāyo yenāsmākaṃ rakṣā bʰavati \
   
māma asti kaś-cid+ upāyo+ yena_asmākaṃ+ rakṣā bʰavati \

Sentence: 33    
baka āha \
   
baka+ āha \

Sentence: 34    
asty asya jalāśayasya nātidūre prabʰūtajalasanātʰaṃ saraḥ padminīkʰaṇḍamaṇḍitaṃ yac caturviṃśatyāpi varṣāṇām avr̥ṣṭyā na śoṣam eti \
   
asty+ asya jala-āśayasya na_atidūre prabʰūta-jala-sa-nātʰaṃ+ saraḥ padminī-kʰaṇḍa-maṇḍitaṃ+ yac+ catur-viṃśatyā_api varṣāṇām a-vr̥ṣṭyā na śoṣam eti \

Sentence: 35    
tad yadi mama pr̥ṣṭʰaṃ kaścid ārohati tad ahaṃ taṃ tatra nayāmi \
   
tad+ yadi mama pr̥ṣṭʰaṃ+ kaś-cid+ ārohati tad+ ahaṃ+ taṃ+ tatra nayāmi \

Sentence: 36    
atʰa te tatra viśvāsam āpannās tāta mātula bʰrātar iti bruvāṇā ahaṃ pūrvam ahaṃ pūrvam iti samantāt paritastʰuḥ \
   
atʰa te tatra viśvāsam āpannās+ tāta mātula bʰrātar iti bruvāṇā+ ahaṃ+ pūrvam ahaṃ+ pūrvam iti samantāt paritastʰuḥ \

Sentence: 37    
so 'pi duṣṭāśayaḥ krameṇa tān pr̥ṣṭʰam āropya jalāśayasya nātidūre śilāṃ samāsādya tasyām ākṣipya sveccʰayā bʰakṣayitvā bʰūyo 'pi jala-āśayaṃ samāsādya jala-carāṇāṃ mitʰyā-vārtā-saṃdeśakair manāṃsi rañjayan nityām ivāhāra-vr̥ttim akarot \
   
so+ +api duṣṭa-āśayaḥ krameṇa tān pr̥ṣṭʰam āropya jala-āśayasya na_atidūre śilāṃ+ samāsādya tasyām ākṣipya sva-iccʰayā bʰakṣayitvā bʰūyo+ +api jala-āśayaṃ+ samāsādya jala-carāṇāṃ+ mitʰyā-vārtā-saṃdeśakair+ manāṃsi rañjayan nityām iva_āhāra-vr̥ttim akarot \

Sentence: 38    
anyasmin dine sa kulīrakeṇoktaḥ \
   
anyasmin dine sa kulīrakeṇa_uktaḥ \

Sentence: 39    
māma mayā saha te pratʰamaḥ snehasaṃbʰāṣaḥ saṃjātaḥ \
   
māma mayā saha te pratʰamaḥ sneha-saṃbʰāṣaḥ saṃjātaḥ \

Sentence: 40    
tat kiṃ māṃ parityajyānyān nayasi \
   
tat kiṃ+ māṃ+ parityajya_anyān nayasi \

Sentence: 41    
tasmād adya me prāṇatrāṇaṃ kuru \
   
tasmād+ adya me prāṇa-trāṇaṃ+ kuru \

Sentence: 42    
tad ākarṇya so 'pi duṣṭāśayaś cintitavān \
   
tad+ ākarṇya so+ +api duṣṭa-āśayaś+ cintitavān \

Sentence: 43    
nirviṇṇo 'haṃ matsyamāṃsādanena \
   
nirviṇṇo+ +ahaṃ+ matsya-māṃsa-adanena \

Sentence: 44    
tad adyaitaṃ kulīrakaṃ vyañjanastʰāne karomi \
   
tad+ adya_etaṃ+ kulīrakaṃ+ vyañjana-stʰāne karomi \

Sentence: 45    
iti vicintya taṃ pr̥ṣṭʰe samāropya tāṃ vadʰyaśilām uddiśya prastʰitaḥ \
   
iti vicintya taṃ+ pr̥ṣṭʰe samāropya tāṃ+ vadʰya-śilām uddiśya prastʰitaḥ \

Sentence: 46    
kulīrako 'pi dūrād evāstʰiparvataṃ śilāśrayam avalokya matsyāstʰīni parijñāya tam apr̥ccʰat \
   
kulīrako+ +api dūrād+ eva_astʰi-parvataṃ+ śilā-āśrayam avalokya matsya-astʰīni parijñāya tam apr̥ccʰat \

Sentence: 47    
māma kiyaddūre sa jalāśayaḥ \
   
māma kiyad-dūre sa jala-āśayaḥ \

Sentence: 48    
madīyabʰāreṇātiśrāntas tvaṃ tat katʰaya \
   
madīya-bʰāreṇa-atiśrāntas+ tvaṃ+ tat katʰaya \

Sentence: 49    
so 'pi mandadʰīr jalacaro 'yam iti matvā stʰale na prabʰavatīti sasmitam idam āha \
   
so+ +api manda-dʰīr+ jala-caro+ +ayam iti matvā stʰale na prabʰavati_iti sa-smitam idam āha \

Sentence: 50    
kulīraka kuto 'nyo jalāśayaḥ \
   
kulīraka kuto+ +anyo+ jala-āśayaḥ \

Sentence: 51    
mama prāṇayātreyaṃ \
   
mama prāṇa-yātrā_iyaṃ+ \

Sentence: 52    
tasmāt smaryatām ātmano 'bʰīṣṭadevatā \
   
tasmāt smaryatām ātmano+ +abʰīṣṭa-devatā \

Sentence: 53    
tvām apy asyāṃ śilāyāṃ nikṣipya bʰakṣayiṣyāmi \
   
tvām apy+ asyāṃ+ śilāyāṃ+ nikṣipya bʰakṣayiṣyāmi \

Sentence: 54    
ity uktavati tasmin svavadanadaṃśadvayena mr̥ṇālanāladʰavalāyāṃ mr̥dugrīvāyāṃ gr̥hīto mr̥taś ca \
   
ity+ uktavati tasmin sva-vadana-daṃśa-dvayena mr̥ṇāla-nāla-dʰavalāyāṃ+ mr̥du-grīvāyāṃ+ gr̥hīto+ mr̥taś+ ca \

Sentence: 55    
atʰa sa tāṃ bakagrīvāṃ samādāya śanaiḥ śanais taj jalāśayam āsasāda \
   
atʰa sa tāṃ+ baka-grīvāṃ+ samādāya śanaiḥ śanais+ taj+ jala-āśayam āsasāda \

Sentence: 56    
tataḥ sarvair eva jalacaraiḥ pr̥ṣṭaḥ \
   
tataḥ sarvair+ eva jala-caraiḥ pr̥ṣṭaḥ \

Sentence: 57    
bʰoḥ kulīraka kiṃnimittas tvaṃ paścād āyātaḥ kuśalakāraṇaṃ tiṣṭʰati \
   
bʰoḥ kulīraka kiṃ-nimittas+ tvaṃ+ paścād+ āyātaḥ kuśala-kāraṇaṃ+ tiṣṭʰati \

Sentence: 58    
sa mātulo 'pi nāyātaḥ tat kiṃ cirayasi \
   
sa mātulo+ +api na_āyātaḥ tat kiṃ+ cirayasi \

Sentence: 59    
vayaṃ sarve sotsukāḥ kr̥takṣaṇās tiṣṭʰāmaḥ \
   
vayaṃ+ sarve sa-utsukāḥ kr̥ta-kṣaṇās+ tiṣṭʰāmaḥ \

Sentence: 60    
evaṃ tair abʰihite kulīrako 'pi vihasyovāca \
   
evaṃ+ tair+ abʰihite kulīrako+ +api vihasya_uvāca \

Sentence: 61    
mūrkʰāḥ sarve jalacarās tena mitʰyāvādinā vañcayitvā nātidūre śilātale prakṣipya bʰakṣitāḥ \
   
mūrkʰāḥ sarve jala-carās+ tena mitʰyā-vādinā vañcayitvā na_atidūre śilā-tale prakṣipya bʰakṣitāḥ \

Sentence: 62    
tan mayāyuḥśeṣatayā tasya viśvāsagʰātakasya abʰiprāyaṃ jñātvā grīveyam ānītā \
   
tan+ mayā_āyuḥ-śeṣatayā tasya viśvāsa-gʰātakasya_ abʰiprāyaṃ+ jñātvā grīvā_iyam ānītā \

Sentence: 63    
tad alaṃ saṃbʰrameṇa \
   
tad+ alaṃ+ saṃbʰrameṇa \

Sentence: 64    
adʰunā sarvajalacarāṇāṃ kṣemaṃ bʰaviṣyati \\
   
adʰunā sarva-jala-carāṇāṃ+ kṣemaṃ+ bʰaviṣyati \\

Sentence: 65    
ato 'haṃ bravīmi \
   
ato+ +ahaṃ+ bravīmi \

Sentence: 66    
bʰakṣayitvā bahūn matsyān iti \
   
bʰakṣayitvā bahūn matsyān iti \

Sentence: 67    
vāyasa āha \
   
vāyasa+ āha \

Sentence: 68    
bʰadra tat katʰaya katʰaṃ sa duṣṭasarpo vadʰam upaiṣyati \
   
bʰadra tat katʰaya katʰaṃ+ sa duṣṭa-sarpo+ vadʰam upaiṣyati \

Sentence: 69    
śr̥gāla āha \
   
śr̥gāla+ āha \

Sentence: 70    
gaccʰatu bʰavān kiṃcin nagaraṃ rājādʰiṣṭʰānaṃ \
   
gaccʰatu bʰavān kiṃ-cin+ nagaraṃ+ rāja-adʰiṣṭʰānaṃ+ \

Sentence: 71    
tatra kasyāpi dʰanino rājāmātyādeḥ pramādinaḥ kanakasūtraṃ hāraṃ gr̥hītvā tat koṭare prakṣipya yena sarpas tadgrahaṇena vadʰyate \
   
tatra kasya_api dʰanino+ rāja-amātya-ādeḥ pramādinaḥ kanaka-sūtraṃ+ hāraṃ+ gr̥hītvā tat koṭare prakṣipya yena sarpas+ tad-grahaṇena vadʰyate \

Sentence: 72    
atʰa tatkṣaṇāt kākaḥ kākī ca tad ākarṇyātmeccʰayā utpatitau \
   
atʰa tat-kṣaṇāt kākaḥ kākī ca tad+ ākarṇya_ātma-iccʰayā_ utpatitau \

Sentence: 73    
tataś ca kākī kiṃcit saraḥ prāpya yāvat paśyati tāvat tanmadʰye kasyacid rājño 'ntaḥpuraṃ jalāsannaṃ nyastakanakasūtraṃ muktamuktāhāravastrābʰaraṇaṃ jalakrīḍāṃ kurute \
   
tataś+ ca kākī kiṃ-cit saraḥ prāpya yāvat paśyati tāvat tan-madʰye kasya-cid+ rājño+ +antaḥ-puraṃ+ jala-āsannaṃ+ nyasta-kanaka-sūtraṃ+ mukta-muktā-hāra-vastra-ābʰaraṇaṃ+ jala-krīḍāṃ+ kurute \

Sentence: 74    
atʰa vāyasī kanakasūtram ekam ādāya svagr̥hābʰimukʰaṃ pratastʰe \
   
atʰa vāyasī kanaka-sūtram ekam ādāya sva-gr̥ha-abʰimukʰaṃ+ pratastʰe \

Sentence: 75    
tataś ca kañcukino varṣadʰarāś ca tannīyamānam upalakṣya gr̥hītalaguḍāḥ satvaram anuyayuḥ \
   
tataś+ ca kañcukino+ varṣa-dʰarāś+ ca tan-nīyamānam upalakṣya gr̥hīta-laguḍāḥ sa-tvaram anuyayuḥ \

Sentence: 76    
kāky api sarpakoṭare tat kanakasūtraṃ prakṣipya sudūram avastʰitā \
   
kāky=+ api sarpa-koṭare tat kanaka-sūtraṃ+ prakṣipya su-dūram avastʰitā \

Sentence: 77    
atʰa yāvad rājapuruṣās taṃ vr̥kṣam āruhya tat koṭaram avalokayanti tāvat kr̥ṣṇasarpaḥ prasāritabʰogas tiṣṭʰati \
   
atʰa yāvad+ rāja-puruṣās+ taṃ+ vr̥kṣam āruhya tat koṭaram avalokayanti tāvat kr̥ṣṇa-sarpaḥ prasārita-bʰogas+ tiṣṭʰati \

Sentence: 78    
tatas taṃ laguḍaprahāreṇa hatvā kanakasūtram ādāya yatʰābʰilaṣitaṃ stʰānaṃ gatāḥ \
   
tatas+ taṃ+ laguḍa-prahāreṇa hatvā kanaka-sūtram ādāya yatʰā-abʰilaṣitaṃ+ stʰānaṃ+ gatāḥ \

Sentence: 79    
vāyasadaṃpatī api tataḥ paraṃ sukʰena vasataḥ \\
   
vāyasa-daṃ-patī api tataḥ paraṃ+ sukʰena vasataḥ \\


Next part



This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.