TITUS
Pancatantra
Part No. 8
Previous part

Chapter: 8  Kathā 8


Sentence: 1    kasmiṃścid vane bʰāsurako nāma siṃhaḥ prativasati sma \
   
kasmiṃś-cid+ vane bʰāsurako+ nāma siṃhaḥ prativasati sma \

Sentence: 2    
atʰāsau vīryātirekān nityam evānekān mr̥gaśaśakādīn vyāpādayan nopararāma \
   
atʰa_asau vīrya-atirekān+ nityam eva_an-ekān mr̥ga-śaśaka-ādīn vyāpādayan na_upararāma \

Sentence: 3    
atʰānyedyus tadvanajāḥ sarve sāraṅgavarāhamahiṣaśaśakādayo militvā tam abʰyupetya procuḥ \
   
atʰa_anye-dyus+ tad-vana-jāḥ sarve sāraṅga-varāha-mahiṣa-śaśaka-ādayo+ militvā tam abʰyupetya procuḥ \

Sentence: 4    
svāmin kim anena sakalamr̥gavadʰena nityam eva yatas tavaikenāpi mr̥geṇa tr̥ptir bʰavati \
   
svāmin kim anena sakala-mr̥ga-vadʰena nityam eva yatas+ tava_ekena_api mr̥geṇa tr̥ptir+ bʰavati \

Sentence: 5    
tat kriyatām asmābʰiḥ saha samayadʰarmaḥ \
   
tat kriyatām asmābʰiḥ saha samaya-dʰarmaḥ \

Sentence: 6    
adyaprabʰr̥ti tavātropaviṣṭasya jātikrameṇa pratidinam eko mr̥go bʰakṣārtʰaṃ sameṣyati \
   
adya-prabʰr̥ti tava_atra_upaviṣṭasya jāti-krameṇa prati-dinam eko+ mr̥go+ bʰakṣa-artʰaṃ+ sameṣyati \

Sentence: 7    
evaṃ kr̥te tava tāvat prāṇayātrā kleśaṃ vināpi bʰaviṣyaty asmākaṃ ca punaḥ sarvoccʰedanaṃ na syāt \
   
evaṃ+ kr̥te tava tāvat prāṇa-yātrā kleśaṃ+ vinā_api bʰaviṣyaty+ asmākaṃ+ ca punaḥ sarva-uccʰedanaṃ+ na syāt \

Sentence: 8    
tad eṣa rājadʰarmo 'nuṣṭʰīyatāṃ \
   
tad+ eṣa rāja-dʰarmo+ +anuṣṭʰīyatāṃ+ \

Sentence: 9    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 215 
Verse: a    
śanaiḥ śanaiś ca yo rājyam upabʰuṅkte yatʰābalaṃ \
   
śanaiḥ śanaiś+ ca yo+ rājyam upabʰuṅkte yatʰā-balaṃ+ \

Verse: b    
rasāyanam iva prājñaḥ sa puṣṭiṃ paramāṃ vrajet \\215\\
   
rasa-ayanam iva prājñaḥ sa puṣṭiṃ+ paramāṃ+ vrajet \\215\\

Strophe: 216  
Verse: a    
vidʰinā mantrayuktena rūkṣāpi matʰitāpi ca \
   
vidʰinā mantra-yuktena rūkṣā_api matʰitā_api ca \

Verse: b    
prayaccʰati pʰalaṃ bʰūmir araṇīva hutāśanaṃ \\216\\
   
prayaccʰati pʰalaṃ+ bʰūmir+ araṇī_iva huta-aśanaṃ+ \\216\\

Strophe: 217  
Verse: a    
prajānāṃ pālanaṃ śasyaṃ svargakośasya vardʰanaṃ \
   
prajānāṃ+ pālanaṃ+ śasyaṃ+ svarga-kośasya vardʰanaṃ+ \

Verse: b    
pīḍanaṃ dʰarmanāśāya pāpāyāyaśase stʰitaṃ \\217\\
   
pīḍanaṃ+ dʰarma-nāśāya pāpāya_a-yaśase stʰitaṃ+ \\217\\

Strophe: 218  
Verse: a    
gopālena prajādʰenor vittadugdʰaṃ śanaiḥ śanaiḥ \
   
go-pālena prajā-dʰenor+ vitta-dugdʰaṃ+ śanaiḥ śanaiḥ \

Verse: b    
pālanāt poṣaṇād grāhyaṃ nyāyyāṃ vr̥ttiṃ samācaret \\218\\
   
pālanāt poṣaṇād+ grāhyaṃ+ nyāyyāṃ+ vr̥ttiṃ+ samācaret \\218\\

Strophe: 219  
Verse: a    
ajām iva prajāṃ mohād yo hanyāt pr̥tʰivīpatiḥ \
   
ajām iva prajāṃ+ mohād+ yo+ hanyāt pr̥tʰivī-patiḥ \

Verse: b    
tasyaikā jāyate tr̥ptir na dvitīyā katʰaṃcana \\219\\
   
tasya_ekā jāyate tr̥ptir+ na dvitīyā katʰaṃ-cana \\219\\

Strophe: 220  
Verse: a    
pʰalārtʰī nr̥patir lokān pālayed yatnam āstʰitaḥ \
   
pʰala-artʰī nr̥-patir+ lokān pālayed+ yatnam āstʰitaḥ \

Verse: b    
dānamānāditoyena mālākāro 'ṅkurān iva \\220\\
   
dāna-māna-ādi-toyena mālā-kāro+ +aṅkurān iva \\220\\

Strophe: 221  
Verse: a    
nr̥padīpo dʰanasnehaṃ prajābʰyaḥ saṃharann api \
   
nr̥-pa-dīpo+ dʰana-snehaṃ+ prajābʰyaḥ saṃharann+ api \

Verse: b    
antarastʰair guṇaiḥ śubʰrair lakṣyate naiva kenacit \\221\\
   
antara-stʰair+ guṇaiḥ śubʰrair+ lakṣyate na_eva kena-cit \\221\\

Strophe: 222  
Verse: a    
yatʰā gaur duhyate kāle pālyate ca tatʰā prajāḥ \
   
yatʰā gaur+ duhyate kāle pālyate ca tatʰā prajāḥ \

Verse: b    
sicyate cīyate caiva latā puṣpapʰalapradā \\222\\
   
sicyate cīyate ca_eva latā puṣpa-pʰala-pradā \\222\\

Strophe: 223  
Verse: a    
yatʰā bījāṅkuraḥ sūkṣmaḥ prayatnenābʰirakṣitaḥ \
   
yatʰā bīja-aṅkuraḥ sūkṣmaḥ prayatnena_abʰirakṣitaḥ \

Verse: b    
pʰalaprado bʰavet kāle tadval lokaḥ surakṣitaḥ \\223\\
   
pʰala-prado+ bʰavet kāle tad-val+ lokaḥ su-rakṣitaḥ \\223\\

Strophe: 224  
Verse: a    
hiraṇyadʰānyaratnāni yānāni vividʰāni ca \
   
hiraṇya-dʰānya-ratnāni yānāni vividʰāni ca \

Verse: b    
tatʰānyad api yat kiṃcit prajābʰyaḥ syān mahīpateḥ \\224\\
   
tatʰā_anyad+ api yat kiṃ-cit prajābʰyaḥ syān+ mahī-pateḥ \\224\\

Strophe: 225  
Verse: a    
lokānugrahakartāraḥ pravardʰante nareśvarāḥ \
   
loka-anugraha-kartāraḥ pravardʰante nara-īśvarāḥ \

Verse: b    
lokānāṃ saṃkṣayāc caiva kṣayaṃ yānti na saṃśayaḥ \\225\\
   
lokānāṃ+ saṃkṣayāc+ ca_eva kṣayaṃ+ yānti na saṃśayaḥ \\225\\
Strophe:   Verse:  


Sentence: 10    
atʰa teṣāṃ tad ākarṇya bʰāsuraka āha \
   
atʰa teṣāṃ+ tad+ ākarṇya bʰāsuraka+ āha \

Sentence: 11    
aho satyam abʰihitaṃ bʰavadbʰiḥ paraṃ yadi mamāpy upaviṣṭasyātra nityam eva naikaḥ śvāpadaḥ samāgamiṣyati tan nūnaṃ sarvān api bʰakṣayiṣyāmi \
   
aho satyam abʰihitaṃ+ bʰavadbʰiḥ paraṃ+ yadi mama_apy+ upaviṣṭasya_atra nityam eva na_ekaḥ śvā-padaḥ samāgamiṣyati tan+ nūnaṃ+ sarvān api bʰakṣayiṣyāmi \

Sentence: 12    
atʰa te tatʰaiva pratijñāya nirvr̥tibʰājas tatra eva vane nirbʰayāḥ paryaṭanti \
   
atʰa te tatʰā_eva pratijñāya nirvr̥ti-bʰājas+ tatra_ eva vane nirbʰayāḥ paryaṭanti \

Sentence: 13    
ekaś ca pratidinaṃ krameṇa yāti \
   
ekaś+ ca pratidinaṃ+ krameṇa yāti \

Sentence: 14    
vr̥ddʰo vairāgyayukto śokagrasto putrakalatranāśabʰīto teṣāṃ madʰyāt tasya āhārārtʰaṃ madʰyāhnasamaya upatiṣṭʰate \
   
vr̥ddʰo+ vairāgya-yukto+ śoka-grasto+ putra-kalatra-nāśa-bʰīto+ teṣāṃ+ madʰyāt tasya_ āhāra-artʰaṃ+ madʰya-ahna-samayae+ upatiṣṭʰate \

Sentence: 15    
atʰa kadācij jātikramāc cʰaśakasya vāraḥ samāyātaḥ \
   
atʰa kadā-cij+ jāti-kramāc+ +cʰaśakasya vāraḥ samāyātaḥ \

Sentence: 16    
sa samastamr̥gaiḥ prerito 'niccʰann api mandaṃ mandaṃ gatvā tasya vadʰopāyaṃ cintayan velātikramaṃ kr̥tvā vyākulitahr̥dayo yāvad gaccʰati tāvan mārge gaccʰatā kūpaḥ saṃdr̥ṣṭaḥ \
   
sa samasta-mr̥gaiḥ prerito+ +an-iccʰann+ api mandaṃ+ mandaṃ+ gatvā tasya vadʰa-upāyaṃ+ cintayan velā-atikramaṃ+ kr̥tvā vyākulita-hr̥dayo+ yāvad+ gaccʰati tāvan+ mārge gaccʰatā kūpaḥ saṃdr̥ṣṭaḥ \

Sentence: 17    
yāvat kūpopari yāti tāvat kūpamadʰya ātmanaḥ pratibimbaṃ dadarśa \
   
yāvat kūpa-upari yāti tāvat kūpa-madʰyae+ ātmanaḥ pratibimbaṃ+ dadarśa \

Sentence: 18    
tena hr̥daye cintitaṃ yad bʰavya upāyo 'sti \
   
tena hr̥daye cintitaṃ+ yad+ bʰavya+ upāyo+ +asti \

Sentence: 19    
ahaṃ bʰāsurakaṃ prakopya svabuddʰyāsmin kūpe pātayiṣyāmi \
   
ahaṃ+ bʰāsurakaṃ+ prakopya sva-buddʰyā_asmin kūpe pātayiṣyāmi \

Sentence: 20    
atʰāsau dinaśeṣe bʰāsurakasamīpaṃ prāptaḥ \
   
atʰa_asau dina-śeṣe bʰāsuraka-samīpaṃ+ prāptaḥ \

Sentence: 21    
siṃho 'pi velātikrameṇa kṣutkṣāmakaṇṭʰaḥ kopāviṣṭaḥ sr̥kvaṇī parilelihad vyacintayat \
   
siṃho+ +api velā-atikrameṇa kṣut-kṣāma-kaṇṭʰaḥ kopa-āviṣṭaḥ sr̥kvaṇī parilelihad+ vyacintayat \

Sentence: 22    
aho prātar āhārāya niḥsatvaṃ vanaṃ mayā kartavyaṃ \
   
aho prātar+ āhārāya niḥsatvaṃ+ vanaṃ+ mayā kartavyaṃ+ \

Sentence: 23    
evaṃ cintayatas tasya śaśako mandaṃ mandaṃ gatvā praṇamya tasyāgre stʰitaḥ \
   
evaṃ+ cintayatas+ tasya śaśako+ mandaṃ+ mandaṃ+ gatvā praṇamya tasya_agre stʰitaḥ \

Sentence: 24    
atʰa taṃ prajvalitātmā bʰāsurako bʰartsayann āha \
   
atʰa taṃ+ prajvalita-ātmā bʰāsurako+ bʰartsayann+ āha \

Sentence: 25    
re śaśakādʰama \
   
re śaśaka-adʰama \

Sentence: 26    
ekaṃ tāvat tvaṃ lagʰuḥ prāpto 'paraṃ velātikrameṇa tad asmād aparādʰāt tvāṃ nipātya prātaḥ sakalāny api mr̥gakulāny uccʰedayiṣyāmi \
   
ekaṃ+ tāvat tvaṃ+ lagʰuḥ prāpto+ +a-paraṃ+ velā-atikrameṇa tad+ asmād+ aparādʰāt tvāṃ+ nipātya prātaḥ sakalāny+ api mr̥ga-kulāny+ uccʰedayiṣyāmi \

Sentence: 27    
atʰa śaśakaḥ savinayaṃ provāca \
   
atʰa śaśakaḥ sa-vinayaṃ+ provāca \

Sentence: 28    
svāmin nāparādʰo mama na ca sattvānāṃ \
   
svāmin na_aparādʰo+ mama na ca sattvānāṃ+ \

Sentence: 29    
tac cʰrūyatāṃ kāraṇaṃ \
   
tac+ +cʰrūyatāṃ+ kāraṇaṃ+ \

Sentence: 30    
siṃha āha \
   
siṃha+ āha \

Sentence: 31    
satvaraṃ nivedaya yāvad daṃṣṭrāntargato na bʰavasīti \
   
sa-tvaraṃ+ nivedaya yāvad+ daṃṣṭra-antar-gato+ na bʰavasi_iti \

Sentence: 32    
śaśaka āha \
   
śaśaka+ āha \

Sentence: 33    
samastamr̥gair adya svāmiñ jātikrameṇa mama lagʰutarasya prastāvaṃ vijñāya tato 'haṃ pañcaśaśakaiḥ samaṃ preṣitaḥ \
   
samasta-mr̥gair+ adya svāmiñ+ jāti-krameṇa mama lagʰutarasya prastāvaṃ+ vijñāya tato+ +ahaṃ+ pañca-śaśakaiḥ samaṃ+ preṣitaḥ \

Sentence: 34    
tataś cāham āgaccʰann antarāle mahatā kenacid apareṇa siṃhena vivarān nirgatyābʰihitaḥ \
   
tataś+ ca_aham āgaccʰann+ antar-āle mahatā kena-cid+ a-pareṇa siṃhena vivarān+ nirgatya_abʰihitaḥ \

Sentence: 35    
re kva prastʰitā yūyaṃ \
   
re kva prastʰitā+ yūyaṃ+ \

Sentence: 36    
abʰīṣṭadevatāṃ smarata \
   
abʰīṣṭa-devatāṃ+ smarata \

Sentence: 37    
tato mayābʰihitaṃ \
   
tato+ mayā_abʰihitaṃ+ \

Sentence: 38    
vayaṃ svāmino bʰāsurakasya siṃhasya sakāśa āhārārtʰaṃ samayadʰarmeṇa gaccʰāmaḥ \
   
vayaṃ+ svāmino+ bʰāsurakasya siṃhasya sakāśae+ āhāra-artʰaṃ+ samaya-dʰarmeṇa gaccʰāmaḥ \

Sentence: 39    
tatas tenābʰihitaṃ \
   
tatas+ tena_abʰihitaṃ+ \

Sentence: 40    
yady evaṃ tarhi madīyam etad vanaṃ mayā saha samayadʰarmeṇa sarvaiḥ śvāpadair vartitavyaṃ \
   
yady+ evaṃ+ tarhi madīyam etad+ vanaṃ+ mayā saha samaya-dʰarmeṇa sarvaiḥ śvā-padair+ vartitavyaṃ+ \

Sentence: 41    
caurarūpī sa bʰāsurakaḥ \
   
caura-rūpī sa bʰāsurakaḥ \

Sentence: 42    
atʰa yadi so 'tra rājā tato viśvāsastʰāne caturaḥ śaśakān atra dʰr̥tvā tam āhūya drutataram āgaccʰa yena dvayor madʰyād yaḥ kaścit parākrameṇa rājā bʰaviṣyati sa sarvān etān bʰakṣayiṣyatīti \
   
atʰa yadi so+ +atra rājā tato+ viśvāsa-stʰāne caturaḥ śaśakān atra dʰr̥tvā tam āhūya drutataram āgaccʰa yena dvayor+ madʰyād+ yaḥ kaś-cit parākrameṇa rājā bʰaviṣyati sa sarvān etān bʰakṣayiṣyati_iti \

Sentence: 43    
ato 'haṃ tenādiṣṭaḥ svāmisakāśam āgataḥ \
   
ato+ +ahaṃ+ tena_ādiṣṭaḥ svāmi-sakāśam āgataḥ \

Sentence: 44    
etad velāvyatikramakāraṇaṃ \
   
etad+ velā-vyatikrama-kāraṇaṃ+ \

Sentence: 45    
tad atra svāmī pramāṇaṃ \
   
tad+ atra svāmī pramāṇaṃ+ \

Sentence: 46    
tac cʰrutvā bʰāsuraka āha \
   
tac+ +cʰrutvā bʰāsuraka+ āha \

Sentence: 47    
bʰadra yady evaṃ tarhi satvaraṃ darśaya me taṃ caurasiṃhaṃ yenāhaṃ mr̥gakopaṃ tasyopari kṣiptvā svastʰo bʰavāmi \
   
bʰadra yady+ evaṃ+ tarhi sa-tvaraṃ+ darśaya me taṃ+ caura-siṃhaṃ+ yena_ahaṃ+ mr̥ga-kopaṃ+ tasya-upari kṣiptvā sva-stʰo+ bʰavāmi \

Sentence: 48    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 226 
Verse: a    
bʰūmir mitraṃ hiraṇyaṃ ca vigrahasya pʰalatrayaṃ \
   
bʰūmir+ mitraṃ+ hiraṇyaṃ+ ca vigrahasya pʰala-trayaṃ+ \

Verse: b    
nāsty ekam api yady eṣāṃ na taṃ kuryāt katʰaṃcana \\226\\
   
na_asty+ ekam api yady+ eṣāṃ+ na taṃ+ kuryāt katʰaṃ-cana \\226\\

Strophe: 227  
Verse: a    
yatra na syāt pʰalaṃ bʰūri yatra ca syāt parābʰavaḥ \
   
yatra na syāt pʰalaṃ+ bʰūri yatra ca syāt parābʰavaḥ \

Verse: b    
na tatra matimān yuddʰaṃ samutpādya samācaret \\227\\
   
na tatra matimān yuddʰaṃ+ samutpādya samācaret \\227\\
Strophe:   Verse:  


Sentence: 49    
śaśaka āha \
   
śaśaka+ āha \

Sentence: 50    
svāmin satyam idaṃ \
   
svāmin satyam idaṃ+ \

Sentence: 51    
svabʰūmihetoḥ paribʰavāc ca yudʰyante kṣatriyāḥ \
   
sva-bʰūmi-hetoḥ paribʰavāc+ ca yudʰyante kṣatriyāḥ \

Sentence: 52    
paraṃ sa durgāśrayaḥ \
   
paraṃ+ sa dur-ga-āśrayaḥ \

Sentence: 53    
durgān niṣkramya vayaṃ tena viṣkambʰitāḥ \
   
dur-gān+ niṣkramya vayaṃ+ tena viṣkambʰitāḥ \

Sentence: 54    
tato durgagato duḥsādʰyo bʰavati ripuḥ \
   
tato+ dur-ga-gato+ duḥ-sādʰyo+ bʰavati ripuḥ \

Sentence: 55    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 228 
Verse: a    
na gajānāṃ sahasreṇa na ca lakṣeṇa vājināṃ \
   
na gajānāṃ+ sahasreṇa na ca lakṣeṇa vājināṃ+ \

Verse: b    
yat kr̥tyaṃ sidʰyati rājñāṃ durgeṇaikena vigrahe \\228\\
   
yat kr̥tyaṃ+ sidʰyati rājñāṃ+ dur-geṇa_ekena vigrahe \\228\\

Strophe: 229  
Verse: a    
śatam eko 'pi saṃdʰatte prākārastʰo dʰanurdʰaraḥ \
   
śatam eko+ +api saṃdʰatte prākāra-stʰo+ dʰanur-dʰaraḥ \

Verse: b    
tasmād durgaṃ praśaṃsanti nītiśāstravicakṣaṇāḥ \\229\\
   
tasmād+ dur-gaṃ+ praśaṃsanti nīti-śāstra-vicakṣaṇāḥ \\229\\

Strophe: 230  
Verse: a    
purā guroḥ samādeśādd hiraṇyakaśipor bʰayāt \
   
purā guroḥ samādeśādd+ hiraṇyakaśipor+ bʰayāt \

Verse: b    
śakreṇa vihitaṃ durgaṃ prabʰāvād viśvakarmaṇaḥ \\230\\
   
śakreṇa vihitaṃ+ dur-gaṃ+ prabʰāvād+ viśvakarmaṇaḥ \\230\\

Strophe: 231  
Verse: a    
tenāpi ca varo datto yasya durgaṃ sa bʰūpatiḥ \
   
tena_api ca varo+ datto+ yasya dur-gaṃ+ sa bʰū-patiḥ \

Verse: b    
vijayī syāt tato bʰūmau durgāṇi syuḥ sahasraśaḥ \\231\\
   
vijayī syāt tato+ bʰūmau dur-gāṇi syuḥ sahasraśaḥ \\231\\

Strophe: 232  
Verse: a    
daṃṣṭrāvirahito nāgo madahīno yatʰā gajaḥ \
   
daṃṣṭrā-virahito+ nāgo+ mada-hīno+ yatʰā gajaḥ \

Verse: b    
sarveṣāṃ jāyate vaśyo durgahīnas tatʰā nr̥paḥ \\232\\
   
sarveṣāṃ+ jāyate vaśyo+ dur-ga-hīnas+ tatʰā nr̥-paḥ \\232\\
Strophe:   Verse:  


Sentence: 56    
tac cʰrutvā bʰāsuraka āha \
   
tac+ +cʰrutvā bʰāsuraka+ āha \

Sentence: 57    
bʰadra durgastʰam api darśaya taṃ caurasiṃhaṃ yena vyāpādayāmi \
   
bʰadra dur-ga-stʰam api darśaya taṃ+ caura-siṃhaṃ+ yena vyāpādayāmi \

Sentence: 58    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 233 
Verse: a    
jātamātraṃ na yaḥ śatruṃ rogaṃ ca praśamaṃ nayet \
   
jāta-mātraṃ+ na yaḥ śatruṃ+ rogaṃ+ ca praśamaṃ+ nayet \

Verse: b    
mahābalo 'pi tenaiva vr̥ddʰiṃ prāpya sa hanyate \\233\\
   
mahā-balo+ +api tena_eva vr̥ddʰiṃ+ prāpya sa hanyate \\233\\
Strophe:   Verse:  


Sentence: 59    
tatʰā ca \
   
tatʰā ca \


Strophe: 234 
Verse: a    
uttiṣṭʰamānas tu paro nopekṣyaḥ patʰyam iccʰatā \
   
uttiṣṭʰamānas+ tu paro+ na_upekṣyaḥ patʰyam iccʰatā \

Verse: b    
samau hi śiṣṭair āmnātau vartsyantāv āmayaḥ sa ca \\234\\
   
samau hi śiṣṭair+ āmnātau vartsyantāv+ āmayaḥ sa ca \\234\\
Strophe:   Verse:  


Sentence: 60    
api ca \
   
api ca \

Sentence: 61    
upekṣitaḥ kṣīṇabalo 'pi śatruḥ \
   
upekṣitaḥ kṣīṇa-balo+ +api śatruḥ \


Strophe: 235 
Verse: a    
pramādadoṣāt puruṣair madāndʰaiḥ \
   
pramāda-doṣāt puruṣair+ mada-andʰaiḥ \

Verse: b    
sādʰyo 'pi bʰūtvā pratʰamaṃ tato 'sāv asādʰyatāṃ vyādʰir iva prayāti \\235\\
   
sādʰyo+ +api bʰūtvā pratʰamaṃ+ tato+ +asāv+ a-sādʰyatāṃ+ vyādʰir+ iva prayāti \\235\\
Strophe:   Verse:  


Sentence: 62    
tatʰā ca \
   
tatʰā ca \


Strophe: 236 
Verse: a    
ātmanaḥ śaktim udvīkṣya manotsāhaṃ ca yo vrajet \
   
ātmanaḥ śaktim udvīkṣya mana-utsāhaṃ+ ca yo+ vrajet \

Verse: b    
śatrūn hanti sa eko 'pi kṣatriyān bʰārgavo yatʰā \\236\\
   
śatrūn hanti sa eko+ +api kṣatriyān bʰārgavo+ yatʰā \\236\\
Strophe:   Verse:  


Sentence: 63    
śaśaka āha \
   
śaśaka+ āha \

Sentence: 64    
asty etat tatʰāpi tasya sāmartʰyam aviditvā na yujyate gantuṃ \
   
asty+ etat tatʰā_api tasya sāmartʰyam a-viditvā na yujyate gantuṃ+ \

Sentence: 65    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 237 
Verse: a    
aviditvātmanaḥ śaktiṃ parasya ca samutsukaḥ \
   
a-viditvā_ātmanaḥ śaktiṃ+ parasya ca samutsukaḥ \

Verse: b    
gaccʰann abʰimukʰo vahnau nāśaṃ yāti pataṅgavat \\237\\
   
gaccʰann+ abʰimukʰo+ vahnau nāśaṃ+ yāti pataṅ-ga-vat \\237\\

Strophe: 238  
Verse: a    
yo balāt pronnataṃ yāti nihantuṃ sabalo 'py ariḥ \
   
yo+ balāt pronnataṃ+ yāti nihantuṃ+ sa-balo+ +apy+ ariḥ \

Verse: b    
vimadaḥ sa nivarteta śīrṇadanto gajo yatʰā \\238\\
   
vimadaḥ sa nivarteta śīrṇa-danto+ gajo+ yatʰā \\238\\
Strophe:   Verse:  


Sentence: 66    
bʰāsuraka āha \
   
bʰāsuraka+ āha \

Sentence: 67    
yady apy evaṃ tatʰāpi tvaṃ darśaya taṃ caurasiṃhaṃ yatʰā vyāpādayāmi \
   
yady+ apy+ evaṃ+ tatʰā_api tvaṃ+ darśaya taṃ+ caura-siṃhaṃ+ yatʰā vyāpādayāmi \

Sentence: 68    
śaśaka āha \
   
śaśaka+ āha \

Sentence: 69    
yady evaṃ tarhy āgaccʰatu svāmī \
   
yady+ evaṃ+ tarhy+ āgaccʰatu svāmī \

Sentence: 70    
evam uktvāgre vyavastʰitaḥ \
   
evam uktvā_agre vyavastʰitaḥ \

Sentence: 71    
tataś ca tenāgaccʰatā yaḥ kūpo dr̥ṣṭo 'bʰūt tam eva kūpam āsādya bʰāsurakam āha \
   
tataś+ ca tena_āgaccʰatā yaḥ kūpo+ dr̥ṣṭo+ +abʰūt tam eva kūpam āsādya bʰāsurakam āha \

Sentence: 72    
svāmin kas te pratāpaṃ soḍʰuṃ samartʰaḥ \
   
svāmin kas+ te pratāpaṃ+ soḍʰuṃ+ samartʰaḥ \

Sentence: 73    
tvāṃ dr̥ṣṭvā dūrato 'pi caurasiṃhaḥ praviṣṭaḥ svaṃ durgaṃ \
   
tvāṃ+ dr̥ṣṭvā dūrato+ +api caura-siṃhaḥ praviṣṭaḥ svaṃ+ dur-gaṃ+ \

Sentence: 74    
tad āgaccʰa yatʰā darśayāmīti \
   
tad+ āgaccʰa yatʰā darśayāmi_iti \

Sentence: 75    
bʰāsuraka āha \
   
bʰāsuraka+ āha \

Sentence: 76    
darśaya me durgaṃ \
   
darśaya me dur-gaṃ+ \

Sentence: 77    
tadanu darśitas tena kūpaḥ \
   
tad-anu darśitas+ tena kūpaḥ \

Sentence: 78    
tataḥ so 'pi mūrkʰaḥ siṃhaḥ kūpamadʰya ātmapratibimbaṃ jalamadʰyagataṃ dr̥ṣṭvā siṃhanādaṃ mumoca \
   
tataḥ so+ +api mūrkʰaḥ siṃhaḥ kūpa-madʰyae+ ātma-pratibimbaṃ+ jala-madʰya-gataṃ+ dr̥ṣṭvā siṃha-nādaṃ+ mumoca \

Sentence: 79    
tataḥ pratiśabdena kūpamadʰyād viguṇataro nādaḥ samuttʰitaḥ \
   
tataḥ pratiśabdena kūpa-madʰyād+ viguṇataro+ nādaḥ samuttʰitaḥ \

Sentence: 80    
atʰa tena taṃ śatruṃ matvātmānaṃ tasya upari prakṣipya prāṇāḥ parityaktāḥ \
   
atʰa tena taṃ+ śatruṃ+ matvā_ātmānaṃ+ tasya_ upari prakṣipya prāṇāḥ parityaktāḥ \

Sentence: 81    
śaśako 'pi hr̥ṣṭamanāḥ sarvamr̥gān ānandya taiḥ saha praśasyamāno yatʰāsukʰaṃ tatra vane nivasati sma \\
   
śaśako+ +api hr̥ṣṭa-manāḥ sarva-mr̥gān ānandya taiḥ saha praśasyamāno+ yatʰā-sukʰaṃ+ tatra vane nivasati sma \\


Next part



This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.