TITUS
Pancatantra
Part No. 8
Chapter: 8
Kathā
8
Sentence: 1
kasmiṃścid
vane
bʰāsurako
nāma
siṃhaḥ
prativasati
sma
\
kasmiṃś-cid+
vane
bʰāsurako+
nāma
siṃhaḥ
prativasati
sma
\
Sentence: 2
atʰāsau
vīryātirekān
nityam
evānekān
mr̥gaśaśakādīn
vyāpādayan
nopararāma
\
atʰa
_asau
vīrya-atirekān+
nityam
eva
_an-ekān
mr̥ga-śaśaka-ādīn
vyāpādayan
na
_upararāma
\
Sentence: 3
atʰānyedyus
tadvanajāḥ
sarve
sāraṅgavarāhamahiṣaśaśakādayo
militvā
tam
abʰyupetya
procuḥ
\
atʰa
_anye-dyus+
tad-vana-jāḥ
sarve
sāraṅga-varāha-mahiṣa-śaśaka-ādayo+
militvā
tam
abʰyupetya
procuḥ
\
Sentence: 4
svāmin
kim
anena
sakalamr̥gavadʰena
nityam
eva
yatas
tavaikenāpi
mr̥geṇa
tr̥ptir
bʰavati
\
svāmin
kim
anena
sakala-mr̥ga-vadʰena
nityam
eva
yatas+
tava
_ekena
_api
mr̥geṇa
tr̥ptir+
bʰavati
\
Sentence: 5
tat
kriyatām
asmābʰiḥ
saha
samayadʰarmaḥ
\
tat
kriyatām
asmābʰiḥ
saha
samaya-dʰarmaḥ
\
Sentence: 6
adyaprabʰr̥ti
tavātropaviṣṭasya
jātikrameṇa
pratidinam
eko
mr̥go
bʰakṣārtʰaṃ
sameṣyati
\
adya-prabʰr̥ti
tava
_atra
_upaviṣṭasya
jāti-krameṇa
prati-dinam
eko+
mr̥go+
bʰakṣa-artʰaṃ+
sameṣyati
\
Sentence: 7
evaṃ
kr̥te
tava
tāvat
prāṇayātrā
kleśaṃ
vināpi
bʰaviṣyaty
asmākaṃ
ca
punaḥ
sarvoccʰedanaṃ
na
syāt
\
evaṃ+
kr̥te
tava
tāvat
prāṇa-yātrā
kleśaṃ+
vinā
_api
bʰaviṣyaty+
asmākaṃ+
ca
punaḥ
sarva-uccʰedanaṃ+
na
syāt
\
Sentence: 8
tad
eṣa
rājadʰarmo
'nuṣṭʰīyatāṃ
\
tad+
eṣa
rāja-dʰarmo+
+anuṣṭʰīyatāṃ+
\
Sentence: 9
uktaṃ
ca
\
uktaṃ+
ca
\
Strophe: 215
Verse: a
śanaiḥ
śanaiś
ca
yo
rājyam
upabʰuṅkte
yatʰābalaṃ
\
śanaiḥ
śanaiś+
ca
yo+
rājyam
upabʰuṅkte
yatʰā-balaṃ+
\
Verse: b
rasāyanam
iva
prājñaḥ
sa
puṣṭiṃ
paramāṃ
vrajet
\\215\\
rasa-ayanam
iva
prājñaḥ
sa
puṣṭiṃ+
paramāṃ+
vrajet
\\215\\
Strophe: 216
Verse: a
vidʰinā
mantrayuktena
rūkṣāpi
matʰitāpi
ca
\
vidʰinā
mantra-yuktena
rūkṣā
_api
matʰitā
_api
ca
\
Verse: b
prayaccʰati
pʰalaṃ
bʰūmir
araṇīva
hutāśanaṃ
\\216\\
prayaccʰati
pʰalaṃ+
bʰūmir+
araṇī
_iva
huta-aśanaṃ+
\\216\\
Strophe: 217
Verse: a
prajānāṃ
pālanaṃ
śasyaṃ
svargakośasya
vardʰanaṃ
\
prajānāṃ+
pālanaṃ+
śasyaṃ+
svarga-kośasya
vardʰanaṃ+
\
Verse: b
pīḍanaṃ
dʰarmanāśāya
pāpāyāyaśase
stʰitaṃ
\\217\\
pīḍanaṃ+
dʰarma-nāśāya
pāpāya
_a-yaśase
stʰitaṃ+
\\217\\
Strophe: 218
Verse: a
gopālena
prajādʰenor
vittadugdʰaṃ
śanaiḥ
śanaiḥ
\
go-pālena
prajā-dʰenor+
vitta-dugdʰaṃ+
śanaiḥ
śanaiḥ
\
Verse: b
pālanāt
poṣaṇād
grāhyaṃ
nyāyyāṃ
vr̥ttiṃ
samācaret
\\218\\
pālanāt
poṣaṇād+
grāhyaṃ+
nyāyyāṃ+
vr̥ttiṃ+
samācaret
\\218\\
Strophe: 219
Verse: a
ajām
iva
prajāṃ
mohād
yo
hanyāt
pr̥tʰivīpatiḥ
\
ajām
iva
prajāṃ+
mohād+
yo+
hanyāt
pr̥tʰivī-patiḥ
\
Verse: b
tasyaikā
jāyate
tr̥ptir
na
dvitīyā
katʰaṃcana
\\219\\
tasya
_ekā
jāyate
tr̥ptir+
na
dvitīyā
katʰaṃ-cana
\\219\\
Strophe: 220
Verse: a
pʰalārtʰī
nr̥patir
lokān
pālayed
yatnam
āstʰitaḥ
\
pʰala-artʰī
nr̥-patir+
lokān
pālayed+
yatnam
āstʰitaḥ
\
Verse: b
dānamānāditoyena
mālākāro
'ṅkurān
iva
\\220\\
dāna-māna-ādi-toyena
mālā-kāro+
+aṅkurān
iva
\\220\\
Strophe: 221
Verse: a
nr̥padīpo
dʰanasnehaṃ
prajābʰyaḥ
saṃharann
api
\
nr̥-pa-dīpo+
dʰana-snehaṃ+
prajābʰyaḥ
saṃharann+
api
\
Verse: b
antarastʰair
guṇaiḥ
śubʰrair
lakṣyate
naiva
kenacit
\\221\\
antara-stʰair+
guṇaiḥ
śubʰrair+
lakṣyate
na
_eva
kena-cit
\\221\\
Strophe: 222
Verse: a
yatʰā
gaur
duhyate
kāle
pālyate
ca
tatʰā
prajāḥ
\
yatʰā
gaur+
duhyate
kāle
pālyate
ca
tatʰā
prajāḥ
\
Verse: b
sicyate
cīyate
caiva
latā
puṣpapʰalapradā
\\222\\
sicyate
cīyate
ca
_eva
latā
puṣpa-pʰala-pradā
\\222\\
Strophe: 223
Verse: a
yatʰā
bījāṅkuraḥ
sūkṣmaḥ
prayatnenābʰirakṣitaḥ
\
yatʰā
bīja-aṅkuraḥ
sūkṣmaḥ
prayatnena
_abʰirakṣitaḥ
\
Verse: b
pʰalaprado
bʰavet
kāle
tadval
lokaḥ
surakṣitaḥ
\\223\\
pʰala-prado+
bʰavet
kāle
tad-val+
lokaḥ
su-rakṣitaḥ
\\223\\
Strophe: 224
Verse: a
hiraṇyadʰānyaratnāni
yānāni
vividʰāni
ca
\
hiraṇya-dʰānya-ratnāni
yānāni
vividʰāni
ca
\
Verse: b
tatʰānyad
api
yat
kiṃcit
prajābʰyaḥ
syān
mahīpateḥ
\\224\\
tatʰā
_anyad+
api
yat
kiṃ-cit
prajābʰyaḥ
syān+
mahī-pateḥ
\\224\\
Strophe: 225
Verse: a
lokānugrahakartāraḥ
pravardʰante
nareśvarāḥ
\
loka-anugraha-kartāraḥ
pravardʰante
nara-īśvarāḥ
\
Verse: b
lokānāṃ
saṃkṣayāc
caiva
kṣayaṃ
yānti
na
saṃśayaḥ
\\225\\
lokānāṃ+
saṃkṣayāc+
ca
_eva
kṣayaṃ+
yānti
na
saṃśayaḥ
\\225\\
Strophe:
Verse:
Sentence: 10
atʰa
teṣāṃ
tad
ākarṇya
bʰāsuraka
āha
\
atʰa
teṣāṃ+
tad+
ākarṇya
bʰāsuraka+
āha
\
Sentence: 11
aho
satyam
abʰihitaṃ
bʰavadbʰiḥ
paraṃ
yadi
mamāpy
upaviṣṭasyātra
nityam
eva
naikaḥ
śvāpadaḥ
samāgamiṣyati
tan
nūnaṃ
sarvān
api
bʰakṣayiṣyāmi
\
aho
satyam
abʰihitaṃ+
bʰavadbʰiḥ
paraṃ+
yadi
mama
_apy+
upaviṣṭasya
_atra
nityam
eva
na
_ekaḥ
śvā-padaḥ
samāgamiṣyati
tan+
nūnaṃ+
sarvān
api
bʰakṣayiṣyāmi
\
Sentence: 12
atʰa
te
tatʰaiva
pratijñāya
nirvr̥tibʰājas
tatra
eva
vane
nirbʰayāḥ
paryaṭanti
\
atʰa
te
tatʰā
_eva
pratijñāya
nirvr̥ti-bʰājas+
tatra
_
eva
vane
nirbʰayāḥ
paryaṭanti
\
Sentence: 13
ekaś
ca
pratidinaṃ
krameṇa
yāti
\
ekaś+
ca
pratidinaṃ+
krameṇa
yāti
\
Sentence: 14
vr̥ddʰo
vā
vairāgyayukto
vā
śokagrasto
vā
putrakalatranāśabʰīto
vā
teṣāṃ
madʰyāt
tasya
āhārārtʰaṃ
madʰyāhnasamaya
upatiṣṭʰate
\
vr̥ddʰo+
vā
vairāgya-yukto+
vā
śoka-grasto+
vā
putra-kalatra-nāśa-bʰīto+
vā
teṣāṃ+
madʰyāt
tasya
_
āhāra-artʰaṃ+
madʰya-ahna-samayae+
upatiṣṭʰate
\
Sentence: 15
atʰa
kadācij
jātikramāc
cʰaśakasya
vāraḥ
samāyātaḥ
\
atʰa
kadā-cij+
jāti-kramāc+
+cʰaśakasya
vāraḥ
samāyātaḥ
\
Sentence: 16
sa
samastamr̥gaiḥ
prerito
'niccʰann
api
mandaṃ
mandaṃ
gatvā
tasya
vadʰopāyaṃ
cintayan
velātikramaṃ
kr̥tvā
vyākulitahr̥dayo
yāvad
gaccʰati
tāvan
mārge
gaccʰatā
kūpaḥ
saṃdr̥ṣṭaḥ
\
sa
samasta-mr̥gaiḥ
prerito+
+an-iccʰann+
api
mandaṃ+
mandaṃ+
gatvā
tasya
vadʰa-upāyaṃ+
cintayan
velā-atikramaṃ+
kr̥tvā
vyākulita-hr̥dayo+
yāvad+
gaccʰati
tāvan+
mārge
gaccʰatā
kūpaḥ
saṃdr̥ṣṭaḥ
\
Sentence: 17
yāvat
kūpopari
yāti
tāvat
kūpamadʰya
ātmanaḥ
pratibimbaṃ
dadarśa
\
yāvat
kūpa-upari
yāti
tāvat
kūpa-madʰyae+
ātmanaḥ
pratibimbaṃ+
dadarśa
\
Sentence: 18
tena
hr̥daye
cintitaṃ
yad
bʰavya
upāyo
'sti
\
tena
hr̥daye
cintitaṃ+
yad+
bʰavya+
upāyo+
+asti
\
Sentence: 19
ahaṃ
bʰāsurakaṃ
prakopya
svabuddʰyāsmin
kūpe
pātayiṣyāmi
\
ahaṃ+
bʰāsurakaṃ+
prakopya
sva-buddʰyā
_asmin
kūpe
pātayiṣyāmi
\
Sentence: 20
atʰāsau
dinaśeṣe
bʰāsurakasamīpaṃ
prāptaḥ
\
atʰa
_asau
dina-śeṣe
bʰāsuraka-samīpaṃ+
prāptaḥ
\
Sentence: 21
siṃho
'pi
velātikrameṇa
kṣutkṣāmakaṇṭʰaḥ
kopāviṣṭaḥ
sr̥kvaṇī
parilelihad
vyacintayat
\
siṃho+
+api
velā-atikrameṇa
kṣut-kṣāma-kaṇṭʰaḥ
kopa-āviṣṭaḥ
sr̥kvaṇī
parilelihad+
vyacintayat
\
Sentence: 22
aho
prātar
āhārāya
niḥsatvaṃ
vanaṃ
mayā
kartavyaṃ
\
aho
prātar+
āhārāya
niḥsatvaṃ+
vanaṃ+
mayā
kartavyaṃ+
\
Sentence: 23
evaṃ
cintayatas
tasya
śaśako
mandaṃ
mandaṃ
gatvā
praṇamya
tasyāgre
stʰitaḥ
\
evaṃ+
cintayatas+
tasya
śaśako+
mandaṃ+
mandaṃ+
gatvā
praṇamya
tasya
_agre
stʰitaḥ
\
Sentence: 24
atʰa
taṃ
prajvalitātmā
bʰāsurako
bʰartsayann
āha
\
atʰa
taṃ+
prajvalita-ātmā
bʰāsurako+
bʰartsayann+
āha
\
Sentence: 25
re
śaśakādʰama
\
re
śaśaka-adʰama
\
Sentence: 26
ekaṃ
tāvat
tvaṃ
lagʰuḥ
prāpto
'paraṃ
velātikrameṇa
tad
asmād
aparādʰāt
tvāṃ
nipātya
prātaḥ
sakalāny
api
mr̥gakulāny
uccʰedayiṣyāmi
\
ekaṃ+
tāvat
tvaṃ+
lagʰuḥ
prāpto+
+a-paraṃ+
velā-atikrameṇa
tad+
asmād+
aparādʰāt
tvāṃ+
nipātya
prātaḥ
sakalāny+
api
mr̥ga-kulāny+
uccʰedayiṣyāmi
\
Sentence: 27
atʰa
śaśakaḥ
savinayaṃ
provāca
\
atʰa
śaśakaḥ
sa-vinayaṃ+
provāca
\
Sentence: 28
svāmin
nāparādʰo
mama
na
ca
sattvānāṃ
\
svāmin
na
_aparādʰo+
mama
na
ca
sattvānāṃ+
\
Sentence: 29
tac
cʰrūyatāṃ
kāraṇaṃ
\
tac+
+cʰrūyatāṃ+
kāraṇaṃ+
\
Sentence: 30
siṃha
āha
\
siṃha+
āha
\
Sentence: 31
satvaraṃ
nivedaya
yāvad
daṃṣṭrāntargato
na
bʰavasīti
\
sa-tvaraṃ+
nivedaya
yāvad+
daṃṣṭra-antar-gato+
na
bʰavasi
_iti
\
Sentence: 32
śaśaka
āha
\
śaśaka+
āha
\
Sentence: 33
samastamr̥gair
adya
svāmiñ
jātikrameṇa
mama
lagʰutarasya
prastāvaṃ
vijñāya
tato
'haṃ
pañcaśaśakaiḥ
samaṃ
preṣitaḥ
\
samasta-mr̥gair+
adya
svāmiñ+
jāti-krameṇa
mama
lagʰutarasya
prastāvaṃ+
vijñāya
tato+
+ahaṃ+
pañca-śaśakaiḥ
samaṃ+
preṣitaḥ
\
Sentence: 34
tataś
cāham
āgaccʰann
antarāle
mahatā
kenacid
apareṇa
siṃhena
vivarān
nirgatyābʰihitaḥ
\
tataś+
ca
_aham
āgaccʰann+
antar-āle
mahatā
kena-cid+
a-pareṇa
siṃhena
vivarān+
nirgatya
_abʰihitaḥ
\
Sentence: 35
re
kva
prastʰitā
yūyaṃ
\
re
kva
prastʰitā+
yūyaṃ+
\
Sentence: 36
abʰīṣṭadevatāṃ
smarata
\
abʰīṣṭa-devatāṃ+
smarata
\
Sentence: 37
tato
mayābʰihitaṃ
\
tato+
mayā
_abʰihitaṃ+
\
Sentence: 38
vayaṃ
svāmino
bʰāsurakasya
siṃhasya
sakāśa
āhārārtʰaṃ
samayadʰarmeṇa
gaccʰāmaḥ
\
vayaṃ+
svāmino+
bʰāsurakasya
siṃhasya
sakāśae+
āhāra-artʰaṃ+
samaya-dʰarmeṇa
gaccʰāmaḥ
\
Sentence: 39
tatas
tenābʰihitaṃ
\
tatas+
tena
_abʰihitaṃ+
\
Sentence: 40
yady
evaṃ
tarhi
madīyam
etad
vanaṃ
mayā
saha
samayadʰarmeṇa
sarvaiḥ
śvāpadair
vartitavyaṃ
\
yady+
evaṃ+
tarhi
madīyam
etad+
vanaṃ+
mayā
saha
samaya-dʰarmeṇa
sarvaiḥ
śvā-padair+
vartitavyaṃ+
\
Sentence: 41
caurarūpī
sa
bʰāsurakaḥ
\
caura-rūpī
sa
bʰāsurakaḥ
\
Sentence: 42
atʰa
yadi
so
'tra
rājā
tato
viśvāsastʰāne
caturaḥ
śaśakān
atra
dʰr̥tvā
tam
āhūya
drutataram
āgaccʰa
yena
dvayor
madʰyād
yaḥ
kaścit
parākrameṇa
rājā
bʰaviṣyati
sa
sarvān
etān
bʰakṣayiṣyatīti
\
atʰa
yadi
so+
+atra
rājā
tato+
viśvāsa-stʰāne
caturaḥ
śaśakān
atra
dʰr̥tvā
tam
āhūya
drutataram
āgaccʰa
yena
dvayor+
madʰyād+
yaḥ
kaś-cit
parākrameṇa
rājā
bʰaviṣyati
sa
sarvān
etān
bʰakṣayiṣyati
_iti
\
Sentence: 43
ato
'haṃ
tenādiṣṭaḥ
svāmisakāśam
āgataḥ
\
ato+
+ahaṃ+
tena
_ādiṣṭaḥ
svāmi-sakāśam
āgataḥ
\
Sentence: 44
etad
velāvyatikramakāraṇaṃ
\
etad+
velā-vyatikrama-kāraṇaṃ+
\
Sentence: 45
tad
atra
svāmī
pramāṇaṃ
\
tad+
atra
svāmī
pramāṇaṃ+
\
Sentence: 46
tac
cʰrutvā
bʰāsuraka
āha
\
tac+
+cʰrutvā
bʰāsuraka+
āha
\
Sentence: 47
bʰadra
yady
evaṃ
tarhi
satvaraṃ
darśaya
me
taṃ
caurasiṃhaṃ
yenāhaṃ
mr̥gakopaṃ
tasyopari
kṣiptvā
svastʰo
bʰavāmi
\
bʰadra
yady+
evaṃ+
tarhi
sa-tvaraṃ+
darśaya
me
taṃ+
caura-siṃhaṃ+
yena
_ahaṃ+
mr̥ga-kopaṃ+
tasya-upari
kṣiptvā
sva-stʰo+
bʰavāmi
\
Sentence: 48
uktaṃ
ca
\
uktaṃ+
ca
\
Strophe: 226
Verse: a
bʰūmir
mitraṃ
hiraṇyaṃ
ca
vigrahasya
pʰalatrayaṃ
\
bʰūmir+
mitraṃ+
hiraṇyaṃ+
ca
vigrahasya
pʰala-trayaṃ+
\
Verse: b
nāsty
ekam
api
yady
eṣāṃ
na
taṃ
kuryāt
katʰaṃcana
\\226\\
na
_asty+
ekam
api
yady+
eṣāṃ+
na
taṃ+
kuryāt
katʰaṃ-cana
\\226\\
Strophe: 227
Verse: a
yatra
na
syāt
pʰalaṃ
bʰūri
yatra
ca
syāt
parābʰavaḥ
\
yatra
na
syāt
pʰalaṃ+
bʰūri
yatra
ca
syāt
parābʰavaḥ
\
Verse: b
na
tatra
matimān
yuddʰaṃ
samutpādya
samācaret
\\227\\
na
tatra
matimān
yuddʰaṃ+
samutpādya
samācaret
\\227\\
Strophe:
Verse:
Sentence: 49
śaśaka
āha
\
śaśaka+
āha
\
Sentence: 50
svāmin
satyam
idaṃ
\
svāmin
satyam
idaṃ+
\
Sentence: 51
svabʰūmihetoḥ
paribʰavāc
ca
yudʰyante
kṣatriyāḥ
\
sva-bʰūmi-hetoḥ
paribʰavāc+
ca
yudʰyante
kṣatriyāḥ
\
Sentence: 52
paraṃ
sa
durgāśrayaḥ
\
paraṃ+
sa
dur-ga-āśrayaḥ
\
Sentence: 53
durgān
niṣkramya
vayaṃ
tena
viṣkambʰitāḥ
\
dur-gān+
niṣkramya
vayaṃ+
tena
viṣkambʰitāḥ
\
Sentence: 54
tato
durgagato
duḥsādʰyo
bʰavati
ripuḥ
\
tato+
dur-ga-gato+
duḥ-sādʰyo+
bʰavati
ripuḥ
\
Sentence: 55
uktaṃ
ca
\
uktaṃ+
ca
\
Strophe: 228
Verse: a
na
gajānāṃ
sahasreṇa
na
ca
lakṣeṇa
vājināṃ
\
na
gajānāṃ+
sahasreṇa
na
ca
lakṣeṇa
vājināṃ+
\
Verse: b
yat
kr̥tyaṃ
sidʰyati
rājñāṃ
durgeṇaikena
vigrahe
\\228\\
yat
kr̥tyaṃ+
sidʰyati
rājñāṃ+
dur-geṇa
_ekena
vigrahe
\\228\\
Strophe: 229
Verse: a
śatam
eko
'pi
saṃdʰatte
prākārastʰo
dʰanurdʰaraḥ
\
śatam
eko+
+api
saṃdʰatte
prākāra-stʰo+
dʰanur-dʰaraḥ
\
Verse: b
tasmād
durgaṃ
praśaṃsanti
nītiśāstravicakṣaṇāḥ
\\229\\
tasmād+
dur-gaṃ+
praśaṃsanti
nīti-śāstra-vicakṣaṇāḥ
\\229\\
Strophe: 230
Verse: a
purā
guroḥ
samādeśādd
hiraṇyakaśipor
bʰayāt
\
purā
guroḥ
samādeśādd+
hiraṇyakaśipor+
bʰayāt
\
Verse: b
śakreṇa
vihitaṃ
durgaṃ
prabʰāvād
viśvakarmaṇaḥ
\\230\\
śakreṇa
vihitaṃ+
dur-gaṃ+
prabʰāvād+
viśvakarmaṇaḥ
\\230\\
Strophe: 231
Verse: a
tenāpi
ca
varo
datto
yasya
durgaṃ
sa
bʰūpatiḥ
\
tena
_api
ca
varo+
datto+
yasya
dur-gaṃ+
sa
bʰū-patiḥ
\
Verse: b
vijayī
syāt
tato
bʰūmau
durgāṇi
syuḥ
sahasraśaḥ
\\231\\
vijayī
syāt
tato+
bʰūmau
dur-gāṇi
syuḥ
sahasraśaḥ
\\231\\
Strophe: 232
Verse: a
daṃṣṭrāvirahito
nāgo
madahīno
yatʰā
gajaḥ
\
daṃṣṭrā-virahito+
nāgo+
mada-hīno+
yatʰā
gajaḥ
\
Verse: b
sarveṣāṃ
jāyate
vaśyo
durgahīnas
tatʰā
nr̥paḥ
\\232\\
sarveṣāṃ+
jāyate
vaśyo+
dur-ga-hīnas+
tatʰā
nr̥-paḥ
\\232\\
Strophe:
Verse:
Sentence: 56
tac
cʰrutvā
bʰāsuraka
āha
\
tac+
+cʰrutvā
bʰāsuraka+
āha
\
Sentence: 57
bʰadra
durgastʰam
api
darśaya
taṃ
caurasiṃhaṃ
yena
vyāpādayāmi
\
bʰadra
dur-ga-stʰam
api
darśaya
taṃ+
caura-siṃhaṃ+
yena
vyāpādayāmi
\
Sentence: 58
uktaṃ
ca
\
uktaṃ+
ca
\
Strophe: 233
Verse: a
jātamātraṃ
na
yaḥ
śatruṃ
rogaṃ
ca
praśamaṃ
nayet
\
jāta-mātraṃ+
na
yaḥ
śatruṃ+
rogaṃ+
ca
praśamaṃ+
nayet
\
Verse: b
mahābalo
'pi
tenaiva
vr̥ddʰiṃ
prāpya
sa
hanyate
\\233\\
mahā-balo+
+api
tena
_eva
vr̥ddʰiṃ+
prāpya
sa
hanyate
\\233\\
Strophe:
Verse:
Sentence: 59
tatʰā
ca
\
tatʰā
ca
\
Strophe: 234
Verse: a
uttiṣṭʰamānas
tu
paro
nopekṣyaḥ
patʰyam
iccʰatā
\
uttiṣṭʰamānas+
tu
paro+
na
_upekṣyaḥ
patʰyam
iccʰatā
\
Verse: b
samau
hi
śiṣṭair
āmnātau
vartsyantāv
āmayaḥ
sa
ca
\\234\\
samau
hi
śiṣṭair+
āmnātau
vartsyantāv+
āmayaḥ
sa
ca
\\234\\
Strophe:
Verse:
Sentence: 60
api
ca
\
api
ca
\
Sentence: 61
upekṣitaḥ
kṣīṇabalo
'pi
śatruḥ
\
upekṣitaḥ
kṣīṇa-balo+
+api
śatruḥ
\
Strophe: 235
Verse: a
pramādadoṣāt
puruṣair
madāndʰaiḥ
\
pramāda-doṣāt
puruṣair+
mada-andʰaiḥ
\
Verse: b
sādʰyo
'pi
bʰūtvā
pratʰamaṃ
tato
'sāv
asādʰyatāṃ
vyādʰir
iva
prayāti
\\235\\
sādʰyo+
+api
bʰūtvā
pratʰamaṃ+
tato+
+asāv+
a-sādʰyatāṃ+
vyādʰir+
iva
prayāti
\\235\\
Strophe:
Verse:
Sentence: 62
tatʰā
ca
\
tatʰā
ca
\
Strophe: 236
Verse: a
ātmanaḥ
śaktim
udvīkṣya
manotsāhaṃ
ca
yo
vrajet
\
ātmanaḥ
śaktim
udvīkṣya
mana-utsāhaṃ+
ca
yo+
vrajet
\
Verse: b
śatrūn
hanti
sa
eko
'pi
kṣatriyān
bʰārgavo
yatʰā
\\236\\
śatrūn
hanti
sa
eko+
+api
kṣatriyān
bʰārgavo+
yatʰā
\\236\\
Strophe:
Verse:
Sentence: 63
śaśaka
āha
\
śaśaka+
āha
\
Sentence: 64
asty
etat
tatʰāpi
tasya
sāmartʰyam
aviditvā
na
yujyate
gantuṃ
\
asty+
etat
tatʰā
_api
tasya
sāmartʰyam
a-viditvā
na
yujyate
gantuṃ+
\
Sentence: 65
uktaṃ
ca
\
uktaṃ+
ca
\
Strophe: 237
Verse: a
aviditvātmanaḥ
śaktiṃ
parasya
ca
samutsukaḥ
\
a-viditvā
_ātmanaḥ
śaktiṃ+
parasya
ca
samutsukaḥ
\
Verse: b
gaccʰann
abʰimukʰo
vahnau
nāśaṃ
yāti
pataṅgavat
\\237\\
gaccʰann+
abʰimukʰo+
vahnau
nāśaṃ+
yāti
pataṅ-ga-vat
\\237\\
Strophe: 238
Verse: a
yo
balāt
pronnataṃ
yāti
nihantuṃ
sabalo
'py
ariḥ
\
yo+
balāt
pronnataṃ+
yāti
nihantuṃ+
sa-balo+
+apy+
ariḥ
\
Verse: b
vimadaḥ
sa
nivarteta
śīrṇadanto
gajo
yatʰā
\\238\\
vimadaḥ
sa
nivarteta
śīrṇa-danto+
gajo+
yatʰā
\\238\\
Strophe:
Verse:
Sentence: 66
bʰāsuraka
āha
\
bʰāsuraka+
āha
\
Sentence: 67
yady
apy
evaṃ
tatʰāpi
tvaṃ
darśaya
taṃ
caurasiṃhaṃ
yatʰā
vyāpādayāmi
\
yady+
apy+
evaṃ+
tatʰā
_api
tvaṃ+
darśaya
taṃ+
caura-siṃhaṃ+
yatʰā
vyāpādayāmi
\
Sentence: 68
śaśaka
āha
\
śaśaka+
āha
\
Sentence: 69
yady
evaṃ
tarhy
āgaccʰatu
svāmī
\
yady+
evaṃ+
tarhy+
āgaccʰatu
svāmī
\
Sentence: 70
evam
uktvāgre
vyavastʰitaḥ
\
evam
uktvā
_agre
vyavastʰitaḥ
\
Sentence: 71
tataś
ca
tenāgaccʰatā
yaḥ
kūpo
dr̥ṣṭo
'bʰūt
tam
eva
kūpam
āsādya
bʰāsurakam
āha
\
tataś+
ca
tena
_āgaccʰatā
yaḥ
kūpo+
dr̥ṣṭo+
+abʰūt
tam
eva
kūpam
āsādya
bʰāsurakam
āha
\
Sentence: 72
svāmin
kas
te
pratāpaṃ
soḍʰuṃ
samartʰaḥ
\
svāmin
kas+
te
pratāpaṃ+
soḍʰuṃ+
samartʰaḥ
\
Sentence: 73
tvāṃ
dr̥ṣṭvā
dūrato
'pi
caurasiṃhaḥ
praviṣṭaḥ
svaṃ
durgaṃ
\
tvāṃ+
dr̥ṣṭvā
dūrato+
+api
caura-siṃhaḥ
praviṣṭaḥ
svaṃ+
dur-gaṃ+
\
Sentence: 74
tad
āgaccʰa
yatʰā
darśayāmīti
\
tad+
āgaccʰa
yatʰā
darśayāmi
_iti
\
Sentence: 75
bʰāsuraka
āha
\
bʰāsuraka+
āha
\
Sentence: 76
darśaya
me
durgaṃ
\
darśaya
me
dur-gaṃ+
\
Sentence: 77
tadanu
darśitas
tena
kūpaḥ
\
tad-anu
darśitas+
tena
kūpaḥ
\
Sentence: 78
tataḥ
so
'pi
mūrkʰaḥ
siṃhaḥ
kūpamadʰya
ātmapratibimbaṃ
jalamadʰyagataṃ
dr̥ṣṭvā
siṃhanādaṃ
mumoca
\
tataḥ
so+
+api
mūrkʰaḥ
siṃhaḥ
kūpa-madʰyae+
ātma-pratibimbaṃ+
jala-madʰya-gataṃ+
dr̥ṣṭvā
siṃha-nādaṃ+
mumoca
\
Sentence: 79
tataḥ
pratiśabdena
kūpamadʰyād
viguṇataro
nādaḥ
samuttʰitaḥ
\
tataḥ
pratiśabdena
kūpa-madʰyād+
viguṇataro+
nādaḥ
samuttʰitaḥ
\
Sentence: 80
atʰa
tena
taṃ
śatruṃ
matvātmānaṃ
tasya
upari
prakṣipya
prāṇāḥ
parityaktāḥ
\
atʰa
tena
taṃ+
śatruṃ+
matvā
_ātmānaṃ+
tasya
_
upari
prakṣipya
prāṇāḥ
parityaktāḥ
\
Sentence: 81
śaśako
'pi
hr̥ṣṭamanāḥ
sarvamr̥gān
ānandya
taiḥ
saha
praśasyamāno
yatʰāsukʰaṃ
tatra
vane
nivasati
sma
\\
śaśako+
+api
hr̥ṣṭa-manāḥ
sarva-mr̥gān
ānandya
taiḥ
saha
praśasyamāno+
yatʰā-sukʰaṃ+
tatra
vane
nivasati
sma
\\
This text is part of the
TITUS
edition of
Pancatantra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.