TITUS
Pancatantra
Part No. 9
Previous part

Chapter: 9  Kathā 9


Sentence: 1    asti kasyacin mahīpater manoramaṃ śayanastʰānaṃ \
   
asti kasya-cin+ mahī-pater+ mano-ramaṃ+ śayana-stʰānaṃ+ \

Sentence: 2    
tatra śvetatarapaṭayugalamadʰyasaṃstʰitā mandavisarpiṇī yūkā prativasati sma \
   
tatra śvetatara-paṭa-yugala-madʰya-saṃstʰitā manda-visarpiṇī yūkā prativasati sma \

Sentence: 3    
ca tasya mahīpate raktam āsvādayantī sukʰena kālaṃ nayamānā tiṣṭʰati \
   
ca tasya mahī-pate+ raktam āsvādayantī sukʰena kālaṃ+ nayamānā tiṣṭʰati \

Sentence: 4    
anyedyuś ca tatra śayane kvacid bʰrāmyann agnimukʰo nāma matkuṇaḥ samāyātaḥ \
   
anye-dyuś+ ca tatra śayane kva-cid+ bʰrāmyann+ agnimukʰo+ nāma matkuṇaḥ samāyātaḥ \

Sentence: 5    
atʰa taṃ dr̥ṣṭvā viṣaṇṇavadanā provāca \
   
atʰa taṃ+ dr̥ṣṭvā viṣaṇṇa-vadanā provāca \

Sentence: 6    
bʰo 'gnimukʰa kutas tvam atrānucitastʰāne samāyātaḥ \
   
bʰo+ agnimukʰa kutas+ tvam atra_an-ucita-stʰāne samāyātaḥ \

Sentence: 7    
tad yāvan na kaścid vetti tāvac cʰīgʰraṃ gamyatām iti \
   
tad+ yāvan+ na kaś-cid+ vetti tāvac+ +cʰīgʰraṃ+ gamyatām iti \

Sentence: 8    
sa āha \
   
sa+ āha \

Sentence: 9    
bʰagavati gr̥hāgatasyāsādʰor api naitad yujyate vaktuṃ \
   
bʰagavati gr̥ha-āgatasya_a-sādʰor +api na_etad+ yujyate vaktuṃ+ \

Sentence: 10    
uktaṃ ca \
   
uktaṃ+ ca \

Sentence: 11    
ehy āgaccʰa samāśvasāsanam idaṃ kasmāc cirād dr̥śyase vārtā atidurbalo 'si kuśalaṃ prīto 'smi te darśanāt \
   
ehy+ āgaccʰa samāśvasa_āsanam idaṃ+ kasmāc+ cirād+ dr̥śyase vārtā atidur-balo+ +asi kuśalaṃ+ prīto+ +asmi te darśanāt \


Strophe: 253 
Verse: a    
evaṃ nīcajane api yujyati gr̥haṃ prāpte satāṃ sarvadā \
   
evaṃ+ nīca-jane +api yujyati gr̥haṃ+ prāpte satāṃ+ sarvadā \

Verse: b    
dʰarmo 'yaṃ gr̥hamedʰināṃ nigaditaḥ smārtair lagʰuḥ svargadaḥ \\253\\
   
dʰarmo+ +ayaṃ+ gr̥ha-medʰināṃ+ nigaditaḥ smārtair+ lagʰuḥ svarga-daḥ \\253\\
Strophe:   Verse:  


Sentence: 12    
aparaṃ mayānekamānuṣāṇām anekavidʰāni rudʰirāṇy āsvāditāny āhāradoṣāt kaṭutiktakaṣāyāmlarasāsvādāni na ca kadācin madʰuraraktaṃ samāsvāditaṃ \
   
a-paraṃ+ mayā_an-eka-mānuṣāṇām an-eka-vidʰāni rudʰirāṇy+ āsvāditāny+ āhāra-doṣāt kaṭu-tikta-kaṣāya-amla-rasa-āsvādāni na ca kadā-cin+ madʰura-raktaṃ+ samāsvāditaṃ+ \

Sentence: 13    
tad yadi tvaṃ prasādaṃ karoṣi tad asya nr̥pater vividʰavyañjanānnapānacoṣyalehyasvādvāhāravaśād asya śarīre yan miṣṭaṃ raktaṃ saṃjātaṃ tad āsvādanena saukʰyaṃ saṃpādayāmi jihvāyā iti \
   
tad+ yadi tvaṃ+ prasādaṃ+ karoṣi tad+ asya nr̥-pater+ vividʰa-vyañjana-anna-pāna-coṣya-lehya-svādv-āhāra-vaśād+ asya śarīre yan+ miṣṭaṃ+ raktaṃ+ saṃjātaṃ+ tad+ āsvādanena saukʰyaṃ+ saṃpādayāmi jihvāyā+ iti \

Sentence: 14    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 254 
Verse: a    
raṅkasya nr̥pater vāpi jihvāsaukʰyaṃ samaṃ smr̥taṃ \
   
raṅkasya nr̥-pater+ _api jihvā-saukʰyaṃ+ samaṃ+ smr̥taṃ+ \

Verse: b    
tanmātraṃ ca smr̥taṃ sāraṃ tadartʰaṃ yatate janaḥ \\254\\
   
tan-mātraṃ+ ca smr̥taṃ+ sāraṃ+ tad-artʰaṃ+ yatate janaḥ \\254\\

Strophe: 255  
Verse: a    
yady eva na bʰavel loke karma jihvāpratuṣṭidaṃ \
   
yady+ eva na bʰavel+ loke karma jihvā-pratuṣṭi-daṃ+ \

Verse: b    
tan na bʰr̥tyo bʰavet kaścit kasyacid vaśago 'tʰa \\255\\
   
tan+ na bʰr̥tyo+ bʰavet kaś-cit kasya-cid+ vaśa-go+ +atʰa \\255\\

Strophe: 256  
Verse: a    
yad asatyaṃ vaden martyo yad vāsevyaṃ ca sevate \
   
yad+ a-satyaṃ+ vaden+ martyo+ yad+ _a-sevyaṃ+ ca sevate \

Verse: b    
yad gaccʰati videśaṃ ca tat sarvam udarārtʰataḥ \\256\\
   
yad+ gaccʰati videśaṃ+ ca tat sarvam udara-artʰataḥ \\256\\
Strophe:   Verse:  


Sentence: 15    
tan mayā gr̥hāgatena bubʰukṣayā pīḍyamānenāpi tvatsakāśād bʰojanaṃ labʰyaṃ \
   
tan+ mayā gr̥ha-āgatena bubʰukṣayā pīḍyamānena_api tvat-sakāśād+ bʰojanaṃ+ labʰyaṃ+ \

Sentence: 16    
tan na tvayaikākinyāsya bʰūpate raktabʰojanaṃ kartuṃ yujyate \
   
tan+ na tvayā_ekākinyā_asya bʰū-pate+ rakta-bʰojanaṃ+ kartuṃ+ yujyate \

Sentence: 17    
tac cʰrutvā mandavisarpiṇy aha \
   
tac+ +cʰrutvā manda-visarpiṇy=+ aha \

Sentence: 18    
bʰo matkuṇa asya nr̥pater nidrāvaśaṃ gatasya ahaṃ raktam āsvādayāmi punas tvam agnimukʰaś capalaś ca \
   
bʰo+ matkuṇa asya nr̥-pater+ nidrā-vaśaṃ+ gatasya_ ahaṃ+ raktam āsvādayāmi punas+ tvam agni-mukʰaś+ capalaś+ ca \

Sentence: 19    
tad yadi mayā saha raktapānaṃ karoṣi tat tiṣṭʰa \
   
tad+ yadi mayā saha rakta-pānaṃ+ karoṣi tat tiṣṭʰa \

Sentence: 20    
abʰīṣṭatararaktam āsvādaya \
   
abʰīṣṭatara-raktam āsvādaya \

Sentence: 21    
so 'bravīt \
   
so+ +abravīt \

Sentence: 22    
bʰagavaty evaṃ kariṣyāmi \
   
bʰagavaty+ evaṃ+ kariṣyāmi \

Sentence: 23    
yāvat tvaṃ nāsvādayasi pratʰamaṃ nr̥paraktaṃ tāvan mama devagurukr̥taḥ śapatʰaḥ syād yadi tad āsvādayāmi \
   
yāvat tvaṃ+ na_āsvādayasi pratʰamaṃ+ nr̥-pa-raktaṃ+ tāvan+ mama deva-guru-kr̥taḥ śapatʰaḥ syād+ yadi tad+ āsvādayāmi \

Sentence: 24    
evaṃ tayoḥ parasparaṃ vadatoḥ sa rājā tac cʰayanam āsādya prasuptaḥ \
   
evaṃ+ tayoḥ paras-paraṃ+ vadatoḥ sa rājā tac+ +cʰayanam āsādya prasuptaḥ \

Sentence: 25    
atʰāsau matkuṇo jihvālaulyotkr̥ṣṭautsukyāj jāgratam api taṃ mahīpatim adaśat \
   
atʰa_asau matkuṇo+ jihvā-laulya-utkr̥ṣṭa-autsukyāj+ jāgratam api taṃ+ mahī-patim adaśat \

Sentence: 26    
atʰa sādʰv idam ucyate \
   
atʰa sādʰv+ idam ucyate \


Strophe: 257 
Verse: a    
svabʰāvo nopadeśena śakyate kartum anyatʰā \
   
sva-bʰāvo+ na_upadeśena śakyate kartum anyatʰā \

Verse: b    
sutaptam api pānīyaṃ punar gaccʰati śītatāṃ \\257\\
   
su-taptam api pānīyaṃ+ punar+ gaccʰati śītatāṃ+ \\257\\

Strophe: 258  
Verse: a    
yadi syāc cʰītalo vahniḥ śītāṃśur dahanātmakaḥ \
   
yadi syāc+ +cʰītalo+ vahniḥ śīta-aṃśur+ dahana-ātmakaḥ \

Verse: b    
na svabʰāvo 'tra martyānāṃ śakyate kartum anyatʰā \\258\\
   
na sva-bʰāvo+ +atra martyānāṃ+ śakyate kartum anyatʰā \\258\\
Strophe:   Verse:  


Sentence: 27    
atʰāsau mahīpatiḥ sūcyagraviddʰa iva tac cʰayanaṃ tyaktvā tatkṣaṇād evottʰitaḥ \
   
atʰa_asau mahī-patiḥ sūcy-agra-viddʰa+ iva tac+ +cʰayanaṃ+ tyaktvā tat-kṣaṇād+ eva_uttʰitaḥ \

Sentence: 28    
aho jñāyatām atra praccʰādanapaṭe matkuṇo yūkā nūnaṃ tiṣṭʰati yenāhaṃ daṣṭa iti \
   
aho jñāyatām atra praccʰādana-paṭe matkuṇo+ yūkā nūnaṃ+ tiṣṭʰati yena_ahaṃ+ daṣṭa+ iti \

Sentence: 29    
atʰa ye kañcukinas tatra stʰitās te satvaraṃ praccʰādanapaṭaṃ gr̥hītvā sūkṣmadr̥ṣṭyā vīkṣāṃcakruḥ \
   
atʰa ye kañcukinas+ tatra stʰitās+ te sa-tvaraṃ+ praccʰādana-paṭaṃ+ gr̥hītvā sūkṣma-dr̥ṣṭyā vīkṣāṃcakruḥ \

Sentence: 30    
atrāntare sa matkuṇaś cāpalyāt kʰaṭvāntaṃ praviṣṭaḥ mandavisarpiṇy api vastrasaṃdʰyantargatā tair dr̥ṣṭā vyāpāditā ca \\
   
atra-antare sa matkuṇaś+ cāpalyāt kʰaṭvā-antaṃ+ praviṣṭaḥ manda-visarpiṇy=+ api vastra-saṃdʰy-antar-gatā tair+ dr̥ṣṭā vyāpāditā ca \\


Next part



This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.