TITUS
Pancatantra
Part No. 9
Chapter: 9
Kathā
9
Sentence: 1
asti
kasyacin
mahīpater
manoramaṃ
śayanastʰānaṃ
\
asti
kasya-cin+
mahī-pater+
mano-ramaṃ+
śayana-stʰānaṃ+
\
Sentence: 2
tatra
śvetatarapaṭayugalamadʰyasaṃstʰitā
mandavisarpiṇī
yūkā
prativasati
sma
\
tatra
śvetatara-paṭa-yugala-madʰya-saṃstʰitā
manda-visarpiṇī
yūkā
prativasati
sma
\
Sentence: 3
sā
ca
tasya
mahīpate
raktam
āsvādayantī
sukʰena
kālaṃ
nayamānā
tiṣṭʰati
\
sā
ca
tasya
mahī-pate+
raktam
āsvādayantī
sukʰena
kālaṃ+
nayamānā
tiṣṭʰati
\
Sentence: 4
anyedyuś
ca
tatra
śayane
kvacid
bʰrāmyann
agnimukʰo
nāma
matkuṇaḥ
samāyātaḥ
\
anye-dyuś+
ca
tatra
śayane
kva-cid+
bʰrāmyann+
agnimukʰo+
nāma
matkuṇaḥ
samāyātaḥ
\
Sentence: 5
atʰa
taṃ
dr̥ṣṭvā
sā
viṣaṇṇavadanā
provāca
\
atʰa
taṃ+
dr̥ṣṭvā
sā
viṣaṇṇa-vadanā
provāca
\
Sentence: 6
bʰo
'gnimukʰa
kutas
tvam
atrānucitastʰāne
samāyātaḥ
\
bʰo+
agnimukʰa
kutas+
tvam
atra
_an-ucita-stʰāne
samāyātaḥ
\
Sentence: 7
tad
yāvan
na
kaścid
vetti
tāvac
cʰīgʰraṃ
gamyatām
iti
\
tad+
yāvan+
na
kaś-cid+
vetti
tāvac+
+cʰīgʰraṃ+
gamyatām
iti
\
Sentence: 8
sa
āha
\
sa+
āha
\
Sentence: 9
bʰagavati
gr̥hāgatasyāsādʰor
api
naitad
yujyate
vaktuṃ
\
bʰagavati
gr̥ha-āgatasya
_a-sādʰor
+api
na
_etad+
yujyate
vaktuṃ+
\
Sentence: 10
uktaṃ
ca
\
uktaṃ+
ca
\
Sentence: 11
ehy
āgaccʰa
samāśvasāsanam
idaṃ
kasmāc
cirād
dr̥śyase
kā
vārtā
atidurbalo
'si
kuśalaṃ
prīto
'smi
te
darśanāt
\
ehy+
āgaccʰa
samāśvasa
_āsanam
idaṃ+
kasmāc+
cirād+
dr̥śyase
kā
vārtā
atidur-balo+
+asi
kuśalaṃ+
prīto+
+asmi
te
darśanāt
\
Strophe: 253
Verse: a
evaṃ
nīcajane
api
yujyati
gr̥haṃ
prāpte
satāṃ
sarvadā
\
evaṃ+
nīca-jane
+api
yujyati
gr̥haṃ+
prāpte
satāṃ+
sarvadā
\
Verse: b
dʰarmo
'yaṃ
gr̥hamedʰināṃ
nigaditaḥ
smārtair
lagʰuḥ
svargadaḥ
\\253\\
dʰarmo+
+ayaṃ+
gr̥ha-medʰināṃ+
nigaditaḥ
smārtair+
lagʰuḥ
svarga-daḥ
\\253\\
Strophe:
Verse:
Sentence: 12
aparaṃ
mayānekamānuṣāṇām
anekavidʰāni
rudʰirāṇy
āsvāditāny
āhāradoṣāt
kaṭutiktakaṣāyāmlarasāsvādāni
na
ca
kadācin
madʰuraraktaṃ
samāsvāditaṃ
\
a-paraṃ+
mayā
_an-eka-mānuṣāṇām
an-eka-vidʰāni
rudʰirāṇy+
āsvāditāny+
āhāra-doṣāt
kaṭu-tikta-kaṣāya-amla-rasa-āsvādāni
na
ca
kadā-cin+
madʰura-raktaṃ+
samāsvāditaṃ+
\
Sentence: 13
tad
yadi
tvaṃ
prasādaṃ
karoṣi
tad
asya
nr̥pater
vividʰavyañjanānnapānacoṣyalehyasvādvāhāravaśād
asya
śarīre
yan
miṣṭaṃ
raktaṃ
saṃjātaṃ
tad
āsvādanena
saukʰyaṃ
saṃpādayāmi
jihvāyā
iti
\
tad+
yadi
tvaṃ+
prasādaṃ+
karoṣi
tad+
asya
nr̥-pater+
vividʰa-vyañjana-anna-pāna-coṣya-lehya-svādv-āhāra-vaśād+
asya
śarīre
yan+
miṣṭaṃ+
raktaṃ+
saṃjātaṃ+
tad+
āsvādanena
saukʰyaṃ+
saṃpādayāmi
jihvāyā+
iti
\
Sentence: 14
uktaṃ
ca
\
uktaṃ+
ca
\
Strophe: 254
Verse: a
raṅkasya
nr̥pater
vāpi
jihvāsaukʰyaṃ
samaṃ
smr̥taṃ
\
raṅkasya
nr̥-pater+
vā
_api
jihvā-saukʰyaṃ+
samaṃ+
smr̥taṃ+
\
Verse: b
tanmātraṃ
ca
smr̥taṃ
sāraṃ
tadartʰaṃ
yatate
janaḥ
\\254\\
tan-mātraṃ+
ca
smr̥taṃ+
sāraṃ+
tad-artʰaṃ+
yatate
janaḥ
\\254\\
Strophe: 255
Verse: a
yady
eva
na
bʰavel
loke
karma
jihvāpratuṣṭidaṃ
\
yady+
eva
na
bʰavel+
loke
karma
jihvā-pratuṣṭi-daṃ+
\
Verse: b
tan
na
bʰr̥tyo
bʰavet
kaścit
kasyacid
vaśago
'tʰa
vā
\\255\\
tan+
na
bʰr̥tyo+
bʰavet
kaś-cit
kasya-cid+
vaśa-go+
+atʰa
vā
\\255\\
Strophe: 256
Verse: a
yad
asatyaṃ
vaden
martyo
yad
vāsevyaṃ
ca
sevate
\
yad+
a-satyaṃ+
vaden+
martyo+
yad+
vā
_a-sevyaṃ+
ca
sevate
\
Verse: b
yad
gaccʰati
videśaṃ
ca
tat
sarvam
udarārtʰataḥ
\\256\\
yad+
gaccʰati
videśaṃ+
ca
tat
sarvam
udara-artʰataḥ
\\256\\
Strophe:
Verse:
Sentence: 15
tan
mayā
gr̥hāgatena
bubʰukṣayā
pīḍyamānenāpi
tvatsakāśād
bʰojanaṃ
labʰyaṃ
\
tan+
mayā
gr̥ha-āgatena
bubʰukṣayā
pīḍyamānena
_api
tvat-sakāśād+
bʰojanaṃ+
labʰyaṃ+
\
Sentence: 16
tan
na
tvayaikākinyāsya
bʰūpate
raktabʰojanaṃ
kartuṃ
yujyate
\
tan+
na
tvayā
_ekākinyā
_asya
bʰū-pate+
rakta-bʰojanaṃ+
kartuṃ+
yujyate
\
Sentence: 17
tac
cʰrutvā
mandavisarpiṇy
aha
\
tac+
+cʰrutvā
manda-visarpiṇy=
+
aha
\
Sentence: 18
bʰo
matkuṇa
asya
nr̥pater
nidrāvaśaṃ
gatasya
ahaṃ
raktam
āsvādayāmi
punas
tvam
agnimukʰaś
capalaś
ca
\
bʰo+
matkuṇa
asya
nr̥-pater+
nidrā-vaśaṃ+
gatasya
_
ahaṃ+
raktam
āsvādayāmi
punas+
tvam
agni-mukʰaś+
capalaś+
ca
\
Sentence: 19
tad
yadi
mayā
saha
raktapānaṃ
karoṣi
tat
tiṣṭʰa
\
tad+
yadi
mayā
saha
rakta-pānaṃ+
karoṣi
tat
tiṣṭʰa
\
Sentence: 20
abʰīṣṭatararaktam
āsvādaya
\
abʰīṣṭatara-raktam
āsvādaya
\
Sentence: 21
so
'bravīt
\
so+
+abravīt
\
Sentence: 22
bʰagavaty
evaṃ
kariṣyāmi
\
bʰagavaty+
evaṃ+
kariṣyāmi
\
Sentence: 23
yāvat
tvaṃ
nāsvādayasi
pratʰamaṃ
nr̥paraktaṃ
tāvan
mama
devagurukr̥taḥ
śapatʰaḥ
syād
yadi
tad
āsvādayāmi
\
yāvat
tvaṃ+
na
_āsvādayasi
pratʰamaṃ+
nr̥-pa-raktaṃ+
tāvan+
mama
deva-guru-kr̥taḥ
śapatʰaḥ
syād+
yadi
tad+
āsvādayāmi
\
Sentence: 24
evaṃ
tayoḥ
parasparaṃ
vadatoḥ
sa
rājā
tac
cʰayanam
āsādya
prasuptaḥ
\
evaṃ+
tayoḥ
paras-paraṃ+
vadatoḥ
sa
rājā
tac+
+cʰayanam
āsādya
prasuptaḥ
\
Sentence: 25
atʰāsau
matkuṇo
jihvālaulyotkr̥ṣṭautsukyāj
jāgratam
api
taṃ
mahīpatim
adaśat
\
atʰa
_asau
matkuṇo+
jihvā-laulya-utkr̥ṣṭa-autsukyāj+
jāgratam
api
taṃ+
mahī-patim
adaśat
\
Sentence: 26
atʰa
vā
sādʰv
idam
ucyate
\
atʰa
vā
sādʰv+
idam
ucyate
\
Strophe: 257
Verse: a
svabʰāvo
nopadeśena
śakyate
kartum
anyatʰā
\
sva-bʰāvo+
na
_upadeśena
śakyate
kartum
anyatʰā
\
Verse: b
sutaptam
api
pānīyaṃ
punar
gaccʰati
śītatāṃ
\\257\\
su-taptam
api
pānīyaṃ+
punar+
gaccʰati
śītatāṃ+
\\257\\
Strophe: 258
Verse: a
yadi
syāc
cʰītalo
vahniḥ
śītāṃśur
dahanātmakaḥ
\
yadi
syāc+
+cʰītalo+
vahniḥ
śīta-aṃśur+
dahana-ātmakaḥ
\
Verse: b
na
svabʰāvo
'tra
martyānāṃ
śakyate
kartum
anyatʰā
\\258\\
na
sva-bʰāvo+
+atra
martyānāṃ+
śakyate
kartum
anyatʰā
\\258\\
Strophe:
Verse:
Sentence: 27
atʰāsau
mahīpatiḥ
sūcyagraviddʰa
iva
tac
cʰayanaṃ
tyaktvā
tatkṣaṇād
evottʰitaḥ
\
atʰa
_asau
mahī-patiḥ
sūcy-agra-viddʰa+
iva
tac+
+cʰayanaṃ+
tyaktvā
tat-kṣaṇād+
eva
_uttʰitaḥ
\
Sentence: 28
aho
jñāyatām
atra
praccʰādanapaṭe
matkuṇo
yūkā
vā
nūnaṃ
tiṣṭʰati
yenāhaṃ
daṣṭa
iti
\
aho
jñāyatām
atra
praccʰādana-paṭe
matkuṇo+
yūkā
vā
nūnaṃ+
tiṣṭʰati
yena
_ahaṃ+
daṣṭa+
iti
\
Sentence: 29
atʰa
ye
kañcukinas
tatra
stʰitās
te
satvaraṃ
praccʰādanapaṭaṃ
gr̥hītvā
sūkṣmadr̥ṣṭyā
vīkṣāṃcakruḥ
\
atʰa
ye
kañcukinas+
tatra
stʰitās+
te
sa-tvaraṃ+
praccʰādana-paṭaṃ+
gr̥hītvā
sūkṣma-dr̥ṣṭyā
vīkṣāṃcakruḥ
\
Sentence: 30
atrāntare
sa
matkuṇaś
cāpalyāt
kʰaṭvāntaṃ
praviṣṭaḥ
sā
mandavisarpiṇy
api
vastrasaṃdʰyantargatā
tair
dr̥ṣṭā
vyāpāditā
ca
\\
atra-antare
sa
matkuṇaś+
cāpalyāt
kʰaṭvā-antaṃ+
praviṣṭaḥ
sā
manda-visarpiṇy=
+
api
vastra-saṃdʰy-antar-gatā
tair+
dr̥ṣṭā
vyāpāditā
ca
\\
This text is part of the
TITUS
edition of
Pancatantra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.