TITUS
Pancatantra
Part No. 10
Chapter: 10
Kathā
10
Sentence: 1
asti
kasmiṃścid
vanoddeśe
caṇḍaravo
nāma
śr̥gālaḥ
\
asti
kasmiṃś-cid+
vana-uddeśe
caṇḍaravo+
nāma
śr̥gālaḥ
\
Sentence: 2
sa
kadācit
kṣudʰāviṣṭo
jihvālaulyān
nagaramadʰye
praviṣṭaḥ
\
sa
kadā-cit
kṣudʰa-āviṣṭo+
jihvā-laulyān+
nagara-madʰye
praviṣṭaḥ
\
Sentence: 3
atʰa
taṃ
sārameyā
vilokya
sarvataḥ
śabdāyamānāḥ
paridʰāvya
tīvradantair
bʰakṣayitum
ārabdʰāḥ
\
atʰa
taṃ+
sārameyā+
vilokya
sarvataḥ
śabdāyamānāḥ
paridʰāvya
tīvra-dantair+
bʰakṣayitum
ārabdʰāḥ
\
Sentence: 4
so
'pi
tair
bʰakṣyamāṇaḥ
prāṇabʰayāt
pratyāsannarajakagr̥haṃ
praviṣṭaḥ
\
so+
+api
tair+
bʰakṣyamāṇaḥ
prāṇa-bʰayāt
pratyāsanna-rajaka-gr̥haṃ+
praviṣṭaḥ
\
Sentence: 5
tatra
nīlīrasaparipūrṇaṃ
mahābʰāṇḍam
āsīt
\
tatra
nīlī-rasa-paripūrṇaṃ+
mahā-bʰāṇḍam
āsīt
\
Sentence: 6
tatra
sārameyair
ākrānto
bʰāṇḍamadʰye
patitaḥ
\
tatra
sārameyair+
ākrānto+
bʰāṇḍa-madʰye
patitaḥ
\
Sentence: 7
atʰa
yāvan
niṣkrāntas
tāvan
nīlīvarṇaḥ
saṃjātaḥ
\
atʰa
yāvan+
niṣkrāntas+
tāvan+
nīlī-varṇaḥ
saṃjātaḥ
\
Sentence: 8
tatrāpare
sārameyās
taṃ
śr̥gālam
ajānanto
yatʰābʰīṣṭadiśaṃ
jagmuḥ
\
tatra-a-pare
sārameyās+
taṃ+
śr̥gālam
a-jānanto+
yatʰā-abʰīṣṭa-diśaṃ+
jagmuḥ
\
Sentence: 9
caṇḍaravo
'pi
dūrataraṃ
pradeśam
āsādya
kānanābʰimukʰaṃ
pratastʰe
na
ca
nīlavarṇena
kadācin
nijaraṅgas
tyajyate
\
caṇḍaravo+
+api
dūrataraṃ+
pradeśam
āsādya
kānana-abʰimukʰaṃ+
pratastʰe
na
ca
nīla-varṇena
kadā-cin+
nija-raṅgas+
tyajyate
\
Sentence: 10
uktaṃ
ca
\
uktaṃ+
ca
\
Strophe: 260
Verse: a
vajralepasya
mūrkʰasya
nārīṇāṃ
karkaṭasya
ca
\
vajra-lepasya
mūrkʰasya
nārīṇāṃ+
karkaṭasya
ca
\
Verse: b
eko
grahas
tu
mīnānāṃ
nīlīmadyapayor
yatʰā
\\260\\
eko+
grahas+
tu
mīnānāṃ+
nīlī-madya-payor+
yatʰā
\\260\\
Strophe:
Verse:
Sentence: 11
atʰa
taṃ
haragalagaralatamālasamaprabʰam
apūrvaṃ
sattvam
avalokya
sarve
siṃhavyāgʰradvīpivr̥kaprabʰr̥tayo
'raṇyanivāsino
bʰayavyākulitacittāḥ
samantāt
palāyanakriyāṃ
kurvanti
katʰayanti
ca
\
atʰa
taṃ+
hara-gala-garala-tamāla-sama-prabʰam
a-pūrvaṃ+
sattvam
avalokya
sarve
siṃha-vyāgʰra-dvīpi-vr̥ka-prabʰr̥tayo+
+araṇya-nivāsino+
bʰaya-vyākulita-cittāḥ
samantāt
palāyana-kriyāṃ+
kurvanti
katʰayanti
ca
\
Sentence: 12
na
jñāyate
'sya
kīdr̥g
viceṣṭitaṃ
pauruṣaṃ
ca
\
na
jñāyate
+asya
kīdr̥g+
viceṣṭitaṃ+
pauruṣaṃ+
ca
\
Sentence: 13
tad
dūrataraṃ
gaccʰāmaḥ
\
tad+
dūrataraṃ+
gaccʰāmaḥ
\
Sentence: 14
uktaṃ
ca
\
uktaṃ+
ca
\
Strophe: 261
Verse: a
na
yasya
ceṣṭitaṃ
vidyān
na
kulaṃ
na
parākramaṃ
\
na
yasya
ceṣṭitaṃ+
vidyān+
na
kulaṃ+
na
parākramaṃ+
\
Verse: b
na
tasya
viśvaset
prājño
yadīccʰec
cʰriyam
ātmanaḥ
\\261\\
na
tasya
viśvaset
prājño+
yadi
_iccʰec+
+cʰriyam
ātmanaḥ
\\261\\
Strophe:
Verse:
Sentence: 15
caṇḍaravo
'pi
bʰayavyākulitān
vijñāyedam
āha
\
caṇḍaravo+
+api
bʰaya-vyākulitān
vijñāya
_idam
āha
\
Sentence: 16
bʰo
bʰoḥ
śvāpadāḥ
kiṃ
yūyaṃ
māṃ
dr̥ṣṭvaiva
saṃtrastā
vrajatʰa
\
bʰo+
bʰoḥ
śvā-padāḥ
kiṃ+
yūyaṃ+
māṃ+
dr̥ṣṭvā
_eva
saṃtrastā+
vrajatʰa
\
Sentence: 17
tan
na
bʰetavyaṃ
\
tan+
na
bʰetavyaṃ+
\
Sentence: 18
ahaṃ
brahmaṇādya
svayam
eva
sr̥ṣṭvābʰihitaḥ
\
ahaṃ+
brahmaṇā
_adya
svayam
eva
sr̥ṣṭvā
_abʰihitaḥ
\
Sentence: 19
yac
cʰvāpadānāṃ
kaścid
rājā
nāsti
tat
tvaṃ
mayā
adya
sarvaśvāpadaprabʰutve
'bʰiṣiktas
tato
gatvā
tān
sarvān
paripālayeti
\
yac+
+cʰvā-padānāṃ+
kaś-cid+
rājā
na
_asti
tat
tvaṃ+
mayā
_
adya
sarva-śvā-pada-prabʰutve
+abʰiṣiktas+
tato+
gatvā
tān
sarvān
paripālaya
_iti
\
Sentence: 20
tato
'ham
atrāgataḥ
\
tato+
+aham
atra
_āgataḥ
\
Sentence: 21
tan
mama
ccʰatraccʰāyāyāṃ
sarvair
api
śvāpadair
vartitavyaṃ
\
tan+
mama
ccʰatra-ccʰāyāyāṃ+
sarvair+
api
śvā-padair+
vartitavyaṃ+
\
Sentence: 22
ahaṃ
kakuddrumo
nāma
rājā
trailokye
'pi
saṃjātaḥ
\
ahaṃ+
kakuddrumo+
nāma
rājā
trailokye
+api
saṃjātaḥ
\
Sentence: 23
tac
cʰrutvā
siṃhavyāgʰrapuraḥsarāḥ
śvāpadāḥ
svāmin
prabʰo
samādiśeti
vadantas
taṃ
parivavruḥ
\
tac+
+cʰrutvā
siṃha-vyāgʰra-puraḥ-sarāḥ
śvā-padāḥ
svāmin
prabʰo
samādiśa
_iti
vadantas+
taṃ+
parivavruḥ
\
Sentence: 24
atʰa
tena
siṃhasyāmātyapadavī
pradattā
vyāgʰrasya
śayyāpālakatvaṃ
dvīpinas
tāmbūlādʰikāro
vr̥kasya
dvārapālakatvaṃ
\
atʰa
tena
siṃhasya
_amātya-padavī
pradattā
vyāgʰrasya
śayyā-pālakatvaṃ+
dvīpinas+
tāmbūla-adʰikāro+
vr̥kasya
dvāra-pālakatvaṃ+
\
Sentence: 25
ye
cātmīyāḥ
śr̥gālās
taiḥ
sahālāpamātram
api
na
karoti
\
ye
ca
_ātmīyāḥ
śr̥gālās+
taiḥ
saha
_ālāpa-mātram
api
na
karoti
\
Sentence: 26
śr̥gālāḥ
sarve
'pi
niḥsāritāḥ
\
śr̥gālāḥ
sarve
+api
niḥsāritāḥ
\
Sentence: 27
evaṃ
tasya
rājyakriyayā
vartamānasya
siṃhādayo
mr̥gān
vyāpādya
tatpurataḥ
prakṣipanti
\
evaṃ+
tasya
rājya-kriyayā
vartamānasya
siṃha-ādayo+
mr̥gān
vyāpādya
tat-purataḥ
prakṣipanti
\
Sentence: 28
so
'pi
prabʰudʰarmeṇa
sarveṣāṃ
tān
pravibʰajya
prayaccʰati
\
so+
+api
prabʰu-dʰarmeṇa
sarveṣāṃ+
tān
pravibʰajya
prayaccʰati
\
Sentence: 29
evaṃ
gaccʰati
kāle
kadācid
dūradeśe
śabdāyamānāḥ
śr̥gālā
ākarṇitāḥ
\
evaṃ+
gaccʰati
kāle
kadā-cid+
dūra-deśe
śabdāyamānāḥ
śr̥gālā+
ākarṇitāḥ
\
Sentence: 30
teṣāṃ
śabdaṃ
śrutvā
pulakitatanur
ānandāśrupūrṇanayanas
tārasvareṇa
virotum
ārabdʰaḥ
\
teṣāṃ+
śabdaṃ+
śrutvā
pulakita-tanur+
ānanda-aśru-pūrṇa-nayanas+
tāra-svareṇa
virotum
ārabdʰaḥ
\
Sentence: 31
atʰa
te
siṃhādayas
taṃ
tārasvaram
ākarṇya
śr̥gālo
'yam
iti
matvā
lajjāyādʰomukʰāḥ
kṣaṇaṃ
stʰitvā
procuḥ
\
atʰa
te
siṃha-ādayas+
taṃ+
tāra-svaram
ākarṇya
śr̥gālo+
+ayam
iti
matvā
lajjāyā
_adʰo-mukʰāḥ
kṣaṇaṃ+
stʰitvā
procuḥ
\
Sentence: 32
bʰo
vāhitā
anena
vayaṃ
\
bʰo+
vāhitā+
anena
vayaṃ+
\
Sentence: 33
kṣudraśr̥gālo
'yaṃ
\
kṣudra-śr̥gālo+
+ayaṃ+
\
Sentence: 34
tad
vadʰyatām
iti
\
tad+
vadʰyatām
iti
\
Sentence: 35
so
'pi
tad
ākarṇya
palāyitum
iccʰaṃs
tatra
stʰāna
eva
siṃhādibʰiḥ
kʰaṇḍaśaḥ
kr̥to
mr̥taś
ca
\\
so+
+api
tad+
ākarṇya
palāyitum
iccʰaṃs+
tatra
stʰānae+
eva
siṃha-ādibʰiḥ
kʰaṇḍaśaḥ
kr̥to+
mr̥taś+
ca
\\
This text is part of the
TITUS
edition of
Pancatantra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.