TITUS
Pancatantra
Part No. 10
Previous part

Chapter: 10  Kathā 10


Sentence: 1    asti kasmiṃścid vanoddeśe caṇḍaravo nāma śr̥gālaḥ \
   
asti kasmiṃś-cid+ vana-uddeśe caṇḍaravo+ nāma śr̥gālaḥ \

Sentence: 2    
sa kadācit kṣudʰāviṣṭo jihvālaulyān nagaramadʰye praviṣṭaḥ \
   
sa kadā-cit kṣudʰa-āviṣṭo+ jihvā-laulyān+ nagara-madʰye praviṣṭaḥ \

Sentence: 3    
atʰa taṃ sārameyā vilokya sarvataḥ śabdāyamānāḥ paridʰāvya tīvradantair bʰakṣayitum ārabdʰāḥ \
   
atʰa taṃ+ sārameyā+ vilokya sarvataḥ śabdāyamānāḥ paridʰāvya tīvra-dantair+ bʰakṣayitum ārabdʰāḥ \

Sentence: 4    
so 'pi tair bʰakṣyamāṇaḥ prāṇabʰayāt pratyāsannarajakagr̥haṃ praviṣṭaḥ \
   
so+ +api tair+ bʰakṣyamāṇaḥ prāṇa-bʰayāt pratyāsanna-rajaka-gr̥haṃ+ praviṣṭaḥ \

Sentence: 5    
tatra nīlīrasaparipūrṇaṃ mahābʰāṇḍam āsīt \
   
tatra nīlī-rasa-paripūrṇaṃ+ mahā-bʰāṇḍam āsīt \

Sentence: 6    
tatra sārameyair ākrānto bʰāṇḍamadʰye patitaḥ \
   
tatra sārameyair+ ākrānto+ bʰāṇḍa-madʰye patitaḥ \

Sentence: 7    
atʰa yāvan niṣkrāntas tāvan nīlīvarṇaḥ saṃjātaḥ \
   
atʰa yāvan+ niṣkrāntas+ tāvan+ nīlī-varṇaḥ saṃjātaḥ \

Sentence: 8    
tatrāpare sārameyās taṃ śr̥gālam ajānanto yatʰābʰīṣṭadiśaṃ jagmuḥ \
   
tatra-a-pare sārameyās+ taṃ+ śr̥gālam a-jānanto+ yatʰā-abʰīṣṭa-diśaṃ+ jagmuḥ \

Sentence: 9    
caṇḍaravo 'pi dūrataraṃ pradeśam āsādya kānanābʰimukʰaṃ pratastʰe na ca nīlavarṇena kadācin nijaraṅgas tyajyate \
   
caṇḍaravo+ +api dūrataraṃ+ pradeśam āsādya kānana-abʰimukʰaṃ+ pratastʰe na ca nīla-varṇena kadā-cin+ nija-raṅgas+ tyajyate \

Sentence: 10    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 260 
Verse: a    
vajralepasya mūrkʰasya nārīṇāṃ karkaṭasya ca \
   
vajra-lepasya mūrkʰasya nārīṇāṃ+ karkaṭasya ca \

Verse: b    
eko grahas tu mīnānāṃ nīlīmadyapayor yatʰā \\260\\
   
eko+ grahas+ tu mīnānāṃ+ nīlī-madya-payor+ yatʰā \\260\\
Strophe:   Verse:  


Sentence: 11    
atʰa taṃ haragalagaralatamālasamaprabʰam apūrvaṃ sattvam avalokya sarve siṃhavyāgʰradvīpivr̥kaprabʰr̥tayo 'raṇyanivāsino bʰayavyākulitacittāḥ samantāt palāyanakriyāṃ kurvanti katʰayanti ca \
   
atʰa taṃ+ hara-gala-garala-tamāla-sama-prabʰam a-pūrvaṃ+ sattvam avalokya sarve siṃha-vyāgʰra-dvīpi-vr̥ka-prabʰr̥tayo+ +araṇya-nivāsino+ bʰaya-vyākulita-cittāḥ samantāt palāyana-kriyāṃ+ kurvanti katʰayanti ca \

Sentence: 12    
na jñāyate 'sya kīdr̥g viceṣṭitaṃ pauruṣaṃ ca \
   
na jñāyate +asya kīdr̥g+ viceṣṭitaṃ+ pauruṣaṃ+ ca \

Sentence: 13    
tad dūrataraṃ gaccʰāmaḥ \
   
tad+ dūrataraṃ+ gaccʰāmaḥ \

Sentence: 14    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 261 
Verse: a    
na yasya ceṣṭitaṃ vidyān na kulaṃ na parākramaṃ \
   
na yasya ceṣṭitaṃ+ vidyān+ na kulaṃ+ na parākramaṃ+ \

Verse: b    
na tasya viśvaset prājño yadīccʰec cʰriyam ātmanaḥ \\261\\
   
na tasya viśvaset prājño+ yadi_iccʰec+ +cʰriyam ātmanaḥ \\261\\
Strophe:   Verse:  


Sentence: 15    
caṇḍaravo 'pi bʰayavyākulitān vijñāyedam āha \
   
caṇḍaravo+ +api bʰaya-vyākulitān vijñāya_idam āha \

Sentence: 16    
bʰo bʰoḥ śvāpadāḥ kiṃ yūyaṃ māṃ dr̥ṣṭvaiva saṃtrastā vrajatʰa \
   
bʰo+ bʰoḥ śvā-padāḥ kiṃ+ yūyaṃ+ māṃ+ dr̥ṣṭvā_eva saṃtrastā+ vrajatʰa \

Sentence: 17    
tan na bʰetavyaṃ \
   
tan+ na bʰetavyaṃ+ \

Sentence: 18    
ahaṃ brahmaṇādya svayam eva sr̥ṣṭvābʰihitaḥ \
   
ahaṃ+ brahmaṇā_adya svayam eva sr̥ṣṭvā_abʰihitaḥ \

Sentence: 19    
yac cʰvāpadānāṃ kaścid rājā nāsti tat tvaṃ mayā adya sarvaśvāpadaprabʰutve 'bʰiṣiktas tato gatvā tān sarvān paripālayeti \
   
yac+ +cʰvā-padānāṃ+ kaś-cid+ rājā na_asti tat tvaṃ+ mayā_ adya sarva-śvā-pada-prabʰutve +abʰiṣiktas+ tato+ gatvā tān sarvān paripālaya_iti \

Sentence: 20    
tato 'ham atrāgataḥ \
   
tato+ +aham atra_āgataḥ \

Sentence: 21    
tan mama ccʰatraccʰāyāyāṃ sarvair api śvāpadair vartitavyaṃ \
   
tan+ mama ccʰatra-ccʰāyāyāṃ+ sarvair+ api śvā-padair+ vartitavyaṃ+ \

Sentence: 22    
ahaṃ kakuddrumo nāma rājā trailokye 'pi saṃjātaḥ \
   
ahaṃ+ kakuddrumo+ nāma rājā trailokye +api saṃjātaḥ \

Sentence: 23    
tac cʰrutvā siṃhavyāgʰrapuraḥsarāḥ śvāpadāḥ svāmin prabʰo samādiśeti vadantas taṃ parivavruḥ \
   
tac+ +cʰrutvā siṃha-vyāgʰra-puraḥ-sarāḥ śvā-padāḥ svāmin prabʰo samādiśa_iti vadantas+ taṃ+ parivavruḥ \

Sentence: 24    
atʰa tena siṃhasyāmātyapadavī pradattā vyāgʰrasya śayyāpālakatvaṃ dvīpinas tāmbūlādʰikāro vr̥kasya dvārapālakatvaṃ \
   
atʰa tena siṃhasya_amātya-padavī pradattā vyāgʰrasya śayyā-pālakatvaṃ+ dvīpinas+ tāmbūla-adʰikāro+ vr̥kasya dvāra-pālakatvaṃ+ \

Sentence: 25    
ye cātmīyāḥ śr̥gālās taiḥ sahālāpamātram api na karoti \
   
ye ca_ātmīyāḥ śr̥gālās+ taiḥ saha_ālāpa-mātram api na karoti \

Sentence: 26    
śr̥gālāḥ sarve 'pi niḥsāritāḥ \
   
śr̥gālāḥ sarve +api niḥsāritāḥ \

Sentence: 27    
evaṃ tasya rājyakriyayā vartamānasya siṃhādayo mr̥gān vyāpādya tatpurataḥ prakṣipanti \
   
evaṃ+ tasya rājya-kriyayā vartamānasya siṃha-ādayo+ mr̥gān vyāpādya tat-purataḥ prakṣipanti \

Sentence: 28    
so 'pi prabʰudʰarmeṇa sarveṣāṃ tān pravibʰajya prayaccʰati \
   
so+ +api prabʰu-dʰarmeṇa sarveṣāṃ+ tān pravibʰajya prayaccʰati \

Sentence: 29    
evaṃ gaccʰati kāle kadācid dūradeśe śabdāyamānāḥ śr̥gālā ākarṇitāḥ \
   
evaṃ+ gaccʰati kāle kadā-cid+ dūra-deśe śabdāyamānāḥ śr̥gālā+ ākarṇitāḥ \

Sentence: 30    
teṣāṃ śabdaṃ śrutvā pulakitatanur ānandāśrupūrṇanayanas tārasvareṇa virotum ārabdʰaḥ \
   
teṣāṃ+ śabdaṃ+ śrutvā pulakita-tanur+ ānanda-aśru-pūrṇa-nayanas+ tāra-svareṇa virotum ārabdʰaḥ \

Sentence: 31    
atʰa te siṃhādayas taṃ tārasvaram ākarṇya śr̥gālo 'yam iti matvā lajjāyādʰomukʰāḥ kṣaṇaṃ stʰitvā procuḥ \
   
atʰa te siṃha-ādayas+ taṃ+ tāra-svaram ākarṇya śr̥gālo+ +ayam iti matvā lajjāyā_adʰo-mukʰāḥ kṣaṇaṃ+ stʰitvā procuḥ \

Sentence: 32    
bʰo vāhitā anena vayaṃ \
   
bʰo+ vāhitā+ anena vayaṃ+ \

Sentence: 33    
kṣudraśr̥gālo 'yaṃ \
   
kṣudra-śr̥gālo+ +ayaṃ+ \

Sentence: 34    
tad vadʰyatām iti \
   
tad+ vadʰyatām iti \

Sentence: 35    
so 'pi tad ākarṇya palāyitum iccʰaṃs tatra stʰāna eva siṃhādibʰiḥ kʰaṇḍaśaḥ kr̥to mr̥taś ca \\
   
so+ +api tad+ ākarṇya palāyitum iccʰaṃs+ tatra stʰānae+ eva siṃha-ādibʰiḥ kʰaṇḍaśaḥ kr̥to+ mr̥taś+ ca \\


Next part



This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.