TITUS
Pancatantra
Part No. 11
Previous part

Chapter: 11  Kathā 11


Sentence: 1    asti kasmiṃścid vanoddeśe madotkaṭo nāma siṃhaḥ prativasati sma \
   
asti kasmiṃś-cid+ vana-uddeśe madotkaṭo+ nāma siṃhaḥ prativasati sma \

Sentence: 2    
tasya cānucarā anye dvīpivāyasagomāyavaḥ santi \
   
tasya ca_anucarā+ anye dvīpi-vāyasa-go-māyavaḥ santi \

Sentence: 3    
atʰa kadācit tair itas tato bʰramadbʰiḥ sārtʰād bʰraṣṭaḥ katʰanako nāmoṣtro dr̥ṣṭaḥ \
   
atʰa kadā-cit tair+ itas+ tato+ bʰramadbʰiḥ sa-artʰād+ bʰraṣṭaḥ katʰanako+ nāma_uṣtro+ dr̥ṣṭaḥ \

Sentence: 4    
atʰa siṃha āha \
   
atʰa siṃha+ āha \

Sentence: 5    
aho 'pūrvam idaṃ sattvaṃ \
   
aho a-pūrvam idaṃ+ sattvaṃ+ \

Sentence: 6    
taj jñāyatāṃ kim etad āraṇyakaṃ grāmyaṃ veti \
   
taj+ jñāyatāṃ+ kim etad+ āraṇyakaṃ+ grāmyaṃ+ _iti \

Sentence: 7    
tac cʰrutvā vāyasa āha \
   
tac+ +cʰrutvā vāyasa+ āha \

Sentence: 8    
bʰoḥ svāmin grāmyo 'yam uṣṭranāmā jīvaviśeṣas tava bʰojyaḥ \
   
bʰoḥ svāmin grāmyo+ +ayam uṣṭra-nāmā jīva-viśeṣas+ tava bʰojyaḥ \

Sentence: 9    
tad vyāpādyatāṃ \
   
tad+ vyāpādyatāṃ+ \

Sentence: 10    
siṃha āha \
   
siṃha+ āha \

Sentence: 11    
nāhaṃ gr̥ham āgataṃ hanmi \
   
na_ahaṃ+ gr̥ham āgataṃ+ hanmi \

Sentence: 12    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 289 
Verse: a    
gr̥haṃ śatrum api prāptaṃ viśvastam akutobʰayaṃ \
   
gr̥haṃ+ śatrum api prāptaṃ+ viśvastam a-kuto-bʰayaṃ+ \

Verse: b    
yo hanyāt tasya pāpaṃ syāc cʰatabrāhmaṇagʰātajaṃ \\289\\
   
yo+ hanyāt tasya pāpaṃ+ syāc+ +cʰata-brāhmaṇa-gʰāta-jaṃ+ \\289\\
Strophe:   Verse:  


Sentence: 13    
tad abʰayapradānaṃ dattvā matsakāśam ānīyatāṃ yena asyāgamakāraṇaṃ pr̥ccʰāmi \
   
tad+ a-bʰaya-pradānaṃ+ dattvā mat-sakāśam ānīyatāṃ+ yena_ asya_āgama-kāraṇaṃ+ pr̥ccʰāmi \

Sentence: 14    
atʰāsau sarvair api viśvāsyābʰayapradānaṃ dattvā madotkaṭasakāśam ānītaḥ praṇamyopaviṣṭaś ca \
   
atʰa_asau sarvair+ api viśvāsya_a-bʰaya-pradānaṃ+ dattvā madotkaṭa-sakāśam ānītaḥ praṇamya_upaviṣṭaś+ ca \

Sentence: 15    
tatas tasya pr̥ccʰatas tenātmavr̥ttāntaḥ sārtʰabʰraṃśasamudbʰavo niveditaḥ \
   
tatas+ tasya pr̥ccʰatas+ tena_ātma-vr̥tta-antaḥ sa-artʰa-bʰraṃśa-samudbʰavo+ niveditaḥ \

Sentence: 16    
tataḥ siṃhenoktaṃ \
   
tataḥ siṃhena_uktaṃ+ \

Sentence: 17    
bʰoḥ katʰanaka tvaṃ grāmaṃ gatvā bʰūyo 'pi bʰārodvahanakaṣṭabʰāgī bʰūyāḥ \
   
bʰoḥ katʰanaka tvaṃ+ grāmaṃ+ gatvā bʰūyo+ +api bʰāra-udvahana-kaṣṭa-bʰāgī bʰūyāḥ \

Sentence: 18    
tad atrāraṇye nirviśaṅko marakatasadr̥śāni śaṣpāgrāṇi bʰakṣayan mayā saha sadaiva vasa \
   
tad+ atra_araṇye nirviśaṅko+ marakata-sadr̥śāni śaṣpa-agrāṇi bʰakṣayan+ mayā saha sadā_eva vasa \

Sentence: 19    
so 'pi tatʰety uktvā teṣāṃ madʰye vicaran na kuto 'pi bʰayam iti sukʰenāste \
   
so+ +api tatʰā_ity+ uktvā teṣāṃ+ madʰye vicaran na kuto+ +api bʰayam iti sukʰena_āste \

Sentence: 20    
tatʰānyedyur madotkaṭasya mahāgajenāraṇyacāriṇā saha yuddʰam abʰavat \
   
tatʰā_anye-dyur+ madotkaṭasya mahā-gajena_araṇya-cāriṇā saha yuddʰam abʰavat \

Sentence: 21    
tatas tasya dantamusalaprahārair vyatʰā saṃjātā \
   
tatas+ tasya danta-musala-prahārair+ vyatʰā saṃjātā \

Sentence: 22    
vyatʰitaḥ katʰam api prāṇair na viyuktaḥ \
   
vyatʰitaḥ katʰam api prāṇair+ na viyuktaḥ \

Sentence: 23    
atʰa śarīrāsāmartʰyān na kutracit padam api calituṃ śaknoti \
   
atʰa śarīra-a-sāmartʰyān+ na kutra-cit padam api calituṃ+ śaknoti \

Sentence: 24    
te sarve kākādayo 'py aprabʰutvena kṣudʰāviṣṭāḥ paraṃ duḥkʰaṃ bʰejuḥ \
   
te sarve kāka-ādayo+ +apy+ a-prabʰutvena kṣudʰ-āviṣṭāḥ paraṃ+ duḥkʰaṃ+ bʰejuḥ \

Sentence: 25    
atʰa tān siṃhaḥ prāha \
   
atʰa tān siṃhaḥ prāha \

Sentence: 26    
bʰo 'nviṣyatāṃ kutracit kiṃcit sattvaṃ yena aham etām api daśāṃ prāptas tadd hatvā yuṣmadbʰojanaṃ saṃpādayāmi \
   
bʰo+ anviṣyatāṃ+ kutra-cit kiṃ-cit sattvaṃ+ yena_ aham etām api daśāṃ+ prāptas+ tadd+ hatvā yuṣmad-bʰojanaṃ+ saṃpādayāmi \

Sentence: 27    
atʰa te catvāro 'pi bʰramitum ārabdʰā yāvan na kiṃcit sattvaṃ paśyanti tāvad vāyasaśr̥gālau parasparaṃ mantrayataḥ \
   
atʰa te catvāro+ +api bʰramitum ārabdʰā+ yāvan+ na kiṃ-cit sattvaṃ+ paśyanti tāvad+ vāyasa-śr̥gālau paras-paraṃ+ mantrayataḥ \

Sentence: 28    
śr̥gāla āha \
   
śr̥gāla+ āha \

Sentence: 29    
bʰo vāyasa kiṃ prabʰūtabʰrāntena \
   
bʰo+ vāyasa kiṃ+ prabʰūta-bʰrāntena \

Sentence: 30    
ayam asmākaṃ prabʰoḥ katʰanako viśvastas tiṣṭʰati \
   
ayam asmākaṃ+ prabʰoḥ katʰanako+ viśvastas+ tiṣṭʰati \

Sentence: 31    
tad enaṃ hatvā prāṇayātrāṃ kurmaḥ \
   
tad+ enaṃ+ hatvā prāṇa-yātrāṃ+ kurmaḥ \

Sentence: 32    
vāyasa āha \
   
vāyasa+ āha \

Sentence: 33    
yuktam uktaṃ bʰavatā paraṃ svāminā tasyābʰayapradānaṃ dattam āste na vadʰyo 'yam iti \
   
yuktam uktaṃ+ bʰavatā paraṃ+ svāminā tasya_a-bʰaya-pradānaṃ+ dattam āste na vadʰyo+ +ayam iti \

Sentence: 34    
śr̥gāla āha \
   
śr̥gāla+ āha \

Sentence: 35    
bʰo vāyasāhaṃ svāminaṃ vijñāpya tatʰā kariṣye yatʰā svāmī vadʰaṃ kariṣyati \
   
bʰo+ vāyasa_ahaṃ+ svāminaṃ+ vijñāpya tatʰā kariṣye yatʰā svāmī vadʰaṃ+ kariṣyati \

Sentence: 36    
tat tiṣṭʰantu bʰavanto 'traiva yāvad ahaṃ gr̥haṃ gatvā prabʰor ājñāṃ gr̥hītvā cāgaccʰāmi \
   
tat tiṣṭʰantu bʰavanto+ +atra_eva yāvad+ ahaṃ+ gr̥haṃ+ gatvā prabʰor+ ājñāṃ+ gr̥hītvā ca_āgaccʰāmi \

Sentence: 37    
evam abʰidʰāya satvaraṃ siṃham upastʰitaḥ \
   
evam abʰidʰāya sa-tvaraṃ+ siṃham upastʰitaḥ \

Sentence: 38    
atʰa siṃham āsādyedam āha \
   
atʰa siṃham āsādya_idam āha \

Sentence: 39    
svāmin samastaṃ vanaṃ bʰrāntvā vayam āgatāḥ \
   
svāmin samastaṃ+ vanaṃ+ bʰrāntvā vayam āgatāḥ \

Sentence: 40    
na kiṃcit sattvam āsāditaṃ \
   
na kiṃ-cit sattvam āsāditaṃ+ \

Sentence: 41    
tat kiṃ kurmo vayaṃ \
   
tat kiṃ+ kurmo+ vayaṃ+ \

Sentence: 42    
saṃprati vayaṃ bubʰukṣayā padam api calituṃ na śaknumaḥ \
   
saṃprati vayaṃ+ bubʰukṣayā padam api calituṃ+ na śaknumaḥ \

Sentence: 43    
devo 'pi patʰyāśī vartate \
   
devo+ +api patʰya-aśī vartate \

Sentence: 44    
tad yadi devādeśo bʰavati tat katʰanakapiśitenādya patʰyakriyā kriyate \
   
tad+ yadi deva-ādeśo+ bʰavati tat katʰanaka-piśitena_adya patʰya-kriyā kriyate \

Sentence: 45    
atʰa siṃhas tasya tad dāruṇaṃ vacanam ākarṇya sakopam idam āha \
   
atʰa siṃhas+ tasya tad+ dāruṇaṃ+ vacanam ākarṇya sa-kopam idam āha \

Sentence: 46    
dʰik pāpādʰama yady evaṃ bʰūyo 'pi vadasi tatas tvāṃ tatkṣaṇena vadʰiṣyāmi yato mayā tasya abʰayaṃ dattaṃ \
   
dʰik pāpa-adʰama yady+ evaṃ+ bʰūyo+ +api vadasi tatas+ tvāṃ+ tat-kṣaṇena vadʰiṣyāmi yato+ mayā tasya_ a-bʰayaṃ+ dattaṃ+ \

Sentence: 47    
tat katʰaṃ vyāpādayāmi \
   
tat katʰaṃ+ vyāpādayāmi \

Sentence: 48    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 290 
Verse: a    
na gopradānaṃ na mahīpradānaṃ na cānnadānaṃ hi tatʰā pradʰānaṃ \
   
na go-pradānaṃ+ na mahī-pradānaṃ+ na ca_anna-dānaṃ+ hi tatʰā pradʰānaṃ+ \

Verse: b    
yatʰā vadantīha budʰāḥ pradʰānaṃ sarvapradāneṣv abʰayapradānaṃ \\290\\
   
yatʰā vadanti_iha budʰāḥ pradʰānaṃ+ sarva-pradāneṣv+ a-bʰaya-pradānaṃ+ \\290\\
Strophe:   Verse:  


Sentence: 49    
tac cʰrutvā śr̥gāla āha \
   
tac+ +cʰrutvā śr̥gāla+ āha \

Sentence: 50    
svāmin yady abʰayapradānaṃ dattvā vadʰaḥ kriyate tad eṣa doṣo bʰavati \
   
svāmin yady+ a-bʰaya-pradānaṃ+ dattvā vadʰaḥ kriyate tad+ eṣa doṣo+ bʰavati \

Sentence: 51    
punar yadi devapādānāṃ bʰaktyā sātmano jīvitavyaṃ prayaccʰati tan na doṣaḥ \
   
punar+ yadi deva-pādānāṃ+ bʰaktyā sa_ātmano+ jīvitavyaṃ+ prayaccʰati tan+ na doṣaḥ \

Sentence: 52    
tato yadi sa svayam evātmānaṃ vadʰāya niyojayati tad vadʰyo 'nyatʰāsmākaṃ madʰyād ekatamo vadʰya iti yato devapādāḥ patʰyāśinaḥ kṣunnirodʰād antyāṃ daśāṃ yāsyanti \
   
tato+ yadi sa svayam eva_ātmānaṃ+ vadʰāya niyojayati tad+ vadʰyo+ +anyatʰā_asmākaṃ+ madʰyād+ ekatamo+ vadʰya+ iti yato+ deva-pādāḥ patʰya-aśinaḥ kṣun-nirodʰād+ antyāṃ+ daśāṃ+ yāsyanti \

Sentence: 53    
tat kim etaiḥ prāṇair asmākaṃ ye svāmyartʰe na yāsyanti \
   
tat kim etaiḥ prāṇair+ asmākaṃ+ ye svāmy-artʰe na yāsyanti \

Sentence: 54    
aparaṃ paścād apy asmābʰir vahnipraveśaḥ kāryo yadi svāmipādānāṃ kiṃcid aniṣṭaṃ bʰaviṣyati \
   
a-paraṃ+ paścād+ apy+ asmābʰir+ vahni-praveśaḥ kāryo+ yadi svāmi-pādānāṃ+ kiṃ-cid+ an-iṣṭaṃ+ bʰaviṣyati \

Sentence: 55    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 291 
Verse: a    
yasmin kule yaḥ puruṣaḥ pradʰānaḥ sa sarvayatnaiḥ parirakṣaṇīyaḥ \
   
yasmin kule yaḥ puruṣaḥ pradʰānaḥ sa sarva-yatnaiḥ parirakṣaṇīyaḥ \

Verse: b    
tasmin vinaṣṭe svakulaṃ vinaṣṭaṃ na nābʰibʰaṅge hy arakā vahanti \\291\\
   
tasmin vinaṣṭe sva-kulaṃ+ vinaṣṭaṃ+ na nābʰi-bʰaṅge hy+ arakā+ vahanti \\291\\
Strophe:   Verse:  


Sentence: 56    
tad ākarṇya madotkaṭa āha \
   
tad+ ākarṇya madotkaṭa+ āha \

Sentence: 57    
yady evaṃ tat kuruṣva yad rocate \
   
yady+ evaṃ+ tat kuruṣva yad+ rocate \

Sentence: 58    
tac cʰrutvā sa satvaraṃ gatvā tān āha \
   
tac+ +cʰrutvā sa sa-tvaraṃ+ gatvā tān āha \

Sentence: 59    
bʰoḥ svāmino mahaty avastʰā vartate tat kiṃ paryaṭitena \
   
bʰoḥ svāmino+ mahaty=+ avastʰā vartate tat kiṃ+ paryaṭitena \

Sentence: 60    
tena vinā ko 'trāsmān rakṣayiṣyati \
   
tena vinā ko+ +atra_asmān rakṣayiṣyati \

Sentence: 61    
tad gatvā tasya kṣuddoṣāt paralokaṃ prastʰitasya ātmaśarīradānaṃ kurmo yena svāmiprasādasya anr̥ṇatāṃ gaccʰāmaḥ \
   
tad+ gatvā tasya kṣud-doṣāt para-lokaṃ+ prastʰitasya_ ātma-śarīra-dānaṃ+ kurmo+ yena svāmi-prasādasya_ an-r̥ṇatāṃ+ gaccʰāmaḥ \

Sentence: 62    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 292 
Verse: a    
āpadaṃ prāpnuyāt svāmī yasya bʰr̥tyasya jīvataḥ \
   
āpadaṃ+ prāpnuyāt svāmī yasya bʰr̥tyasya jīvataḥ \

Verse: b    
prāṇeṣu vidyamāneṣu sa bʰr̥tyo narakaṃ vrajet \\292\\
   
prāṇeṣu vidyamāneṣu sa bʰr̥tyo+ narakaṃ+ vrajet \\292\\
Strophe:   Verse:  


Sentence: 63    
iti śrutvā te sarve bāṣpapūritadr̥śo madotkaṭaṃ praṇamya upaviṣṭāḥ \
   
iti śrutvā te sarve bāṣpa-pūrita-dr̥śo+ madotkaṭaṃ+ praṇamya_ upaviṣṭāḥ \

Sentence: 64    
tān dr̥ṣṭvā madotkaṭa āha \
   
tān dr̥ṣṭvā madotkaṭa+ āha \

Sentence: 65    
bʰoḥ prāptaṃ dr̥ṣṭaṃ kiṃcit sattvaṃ \
   
bʰoḥ prāptaṃ+ dr̥ṣṭaṃ+ kiṃ-cit sattvaṃ+ \

Sentence: 66    
atʰa teṣāṃ madʰyāt kākaḥ provāca \
   
atʰa teṣāṃ+ madʰyāt kākaḥ provāca \

Sentence: 67    
svāmin vayaṃ tāvat sarvatra paryaṭitāḥ paraṃ na kiṃcit sattvam āsāditaṃ dr̥ṣṭaṃ \
   
svāmin vayaṃ+ tāvat sarvatra paryaṭitāḥ paraṃ+ na kiṃ-cit sattvam āsāditaṃ+ dr̥ṣṭaṃ+ \

Sentence: 68    
tad adya māṃ bʰakṣayitvā prāṇān dʰārayatu svāmī yena devasyāpyāyanā bʰavati mama punaḥ svargaprāptir iti \
   
tad+ adya māṃ+ bʰakṣayitvā prāṇān dʰārayatu svāmī yena devasya_āpyāyanā bʰavati mama punaḥ svarga-prāptir+ iti \

Sentence: 69    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 293 
Verse: a    
svāmyartʰe yas tyajet prāṇān bʰr̥tyo bʰaktisamanvitaḥ \
   
svāmy-artʰe yas+ tyajet prāṇān bʰr̥tyo+ bʰakti-samanvitaḥ \

Verse: b    
sa paraṃ padam āpnoti jarāmaraṇavarjitaṃ \\293\\
   
sa paraṃ+ padam āpnoti jarā-maraṇa-varjitaṃ+ \\293\\
Strophe:   Verse:  


Sentence: 70    
tac cʰrutvā śr̥gāla āha \
   
tac+ +cʰrutvā śr̥gāla+ āha \

Sentence: 71    
bʰoḥ svalpakāyo bʰavān \
   
bʰoḥ sv-alpa-kāyo+ bʰavān \

Sentence: 72    
bʰavadbʰakṣaṇāt svāminas tāvat prāṇayātrā na bʰavaty aparo doṣaś ca tāvat samutpadyate \
   
bʰavad-bʰakṣaṇāt svāminas+ tāvat prāṇa-yātrā na bʰavaty+ a-paro+ doṣaś+ ca tāvat samutpadyate \

Sentence: 73    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 294 
Verse: a    
kākamāṃsaṃ śunoccʰiṣṭaṃ svalpaṃ tad api durbalaṃ \
   
kāka-māṃsaṃ+ śuna-uccʰiṣṭaṃ+ sv-alpaṃ+ tad+ api dur-balaṃ+ \

Verse: b    
bʰakṣitenāpi kiṃ tena tr̥ptir yena na jāyate \\294\\
   
bʰakṣitena_api kiṃ+ tena tr̥ptir+ yena na jāyate \\294\\
Strophe:   Verse:  


Sentence: 74    
tad darṣitā svāmibʰaktir bʰavatā gataṃ ca ānr̥ṇyaṃ bʰartr̥piṇḍasya prāptaś cobʰayaloke sādʰuvādaḥ \
   
tad+ darṣitā svāmi-bʰaktir+ bʰavatā gataṃ+ ca_ ān-r̥ṇyaṃ+ bʰartr̥-piṇḍasya prāptaś+ ca_ubʰaya-loke sādʰu-vādaḥ \

Sentence: 75    
tad apasarāgrataḥ \
   
tad+ apasara_agrataḥ \

Sentence: 76    
ahaṃ svāminaṃ vijñāpayāmi \
   
ahaṃ+ svāminaṃ+ vijñāpayāmi \

Sentence: 77    
tatʰānuṣṭʰite śr̥gālaḥ sādaraṃ praṇamyopaviṣṭaḥ \
   
tatʰā_anuṣṭʰite śr̥gālaḥ sa-ādaraṃ+ praṇamya_upaviṣṭaḥ \

Sentence: 78    
svāmin māṃ bʰakṣayitvādya prāṇayātrāṃ vidʰāya mamobʰayalokaprāptiṃ kuru \
   
svāmin māṃ+ bʰakṣayitvā_adya prāṇa-yātrāṃ+ vidʰāya mama_ubʰaya-loka-prāptiṃ+ kuru \

Sentence: 79    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 295 
Verse: a    
svāmyāyattāḥ sadā prāṇā bʰr̥tyānām arjitā dʰanaiḥ \
   
svāmy-āyattāḥ sadā prāṇā+ bʰr̥tyānām arjitā+ dʰanaiḥ \

Verse: b    
yatas tato na doṣo 'sti teṣāṃ grahaṇasaṃbʰavaḥ \\295\\
   
yatas+ tato+ na doṣo+ +asti teṣāṃ+ grahaṇa-saṃbʰavaḥ \\295\\
Strophe:   Verse:  


Sentence: 80    
atʰa tac cʰrutvā dvīpy āha \
   
atʰa tac+ +cʰrutvā dvīpy=+ āha \

Sentence: 81    
bʰoḥ sādʰūktaṃ bʰavatā punar bʰavān api svalpakāyaḥ svajātiś ca nakʰāyudʰatvād abʰakṣya eva \
   
bʰoḥ sādʰu-uktaṃ+ bʰavatā punar+ bʰavān api sv-alpa-kāyaḥ sva-jātiś+ ca nakʰa-āyudʰatvād+ a-bʰakṣya+ eva \

Sentence: 82    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 296 
Verse: a    
nābʰakṣyaṃ bʰakṣayet prājñaḥ prāṇaiḥ kaṇṭʰagatair api \
   
na_a-bʰakṣyaṃ+ bʰakṣayet prājñaḥ prāṇaiḥ kaṇṭʰa-gatair+ api \

Verse: b    
viśeṣāt tad api stokaṃ lokadvayavināśakaṃ \\296\\
   
viśeṣāt tad+ api stokaṃ+ loka-dvaya-vināśakaṃ+ \\296\\
Strophe:   Verse:  


Sentence: 83    
tad darśitaṃ tvayātmanaḥ kaulīnyaṃ \
   
tad+ darśitaṃ+ tvayā_ātmanaḥ kaulīnyaṃ+ \

Sentence: 84    
atʰa sādʰu cedam ucyate \
   
atʰa sādʰu ca_idam ucyate \


Strophe: 297 
Verse: a    
etadartʰaṃ kulīnānāṃ nr̥pāḥ kurvanti saṃgrahaṃ \
   
etad-artʰaṃ+ kulīnānāṃ+ nr̥-pāḥ kurvanti saṃgrahaṃ+ \

Verse: b    
ādimadʰyāvasāneṣu na te gaccʰanti vikriyāṃ \\297\\
   
ādi-madʰya-avasāneṣu na te gaccʰanti vikriyāṃ+ \\297\\
Strophe:   Verse:  


Sentence: 85    
tad apasarāgrato yenāhaṃ svāminaṃ vijñāpayāmi \
   
tad+ apasara_agrato+ yena_ahaṃ+ svāminaṃ+ vijñāpayāmi \

Sentence: 86    
tatʰānuṣṭʰite dvīpī praṇamya madotkaṭam āha \
   
tatʰā_anuṣṭʰite dvīpī praṇamya madotkaṭam āha \

Sentence: 87    
svāmin kriyatām adya mama prāṇaiḥ prāṇayātrā dīyatām akṣayo vāsaḥ svarge mama vistāryatāṃ kṣititale prabʰūtaṃ yaśa iti tan nātra vismayaḥ kāryaḥ \
   
svāmin kriyatām adya mama prāṇaiḥ prāṇa-yātrā dīyatām a-kṣayo+ vāsaḥ svarge mama vistāryatāṃ+ kṣiti-tale prabʰūtaṃ+ yaśa+ iti tan+ na_atra vismayaḥ kāryaḥ \

Sentence: 88    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 298 
Verse: a    
mr̥tānāṃ svāminaḥ kārye bʰr̥tyānām anuvartināṃ \
   
mr̥tānāṃ+ svāminaḥ kārye bʰr̥tyānām anuvartināṃ+ \

Verse: b    
bʰavet svarge akṣayo vāsaḥ kīrtiś ca dʰaraṇītale \\298\\
   
bʰavet svarge +a-kṣayo+ vāsaḥ kīrtiś+ ca dʰaraṇī-tale \\298\\
Strophe:   Verse:  


Sentence: 89    
tac cʰrutvā katʰanakaś cintayām āsa \
   
tac+ +cʰrutvā katʰanakaś+ cintayām āsa \

Sentence: 90    
etais tāvat sarvair api śobʰāvākyāny uktāni na caiko 'pi svāminā vināśitaḥ \
   
etais+ tāvat sarvair+ api śobʰā-vākyāny+ uktāni na ca_eko+ +api svāminā vināśitaḥ \

Sentence: 91    
tad aham api prāptakālaṃ vakṣyāmi citrakaṃ yena madvacanam ete trayo 'pi samartʰayanti \
   
tad+ aham api prāpta-kālaṃ+ vakṣyāmi citrakaṃ+ yena mad-vacanam ete trayo+ +api samartʰayanti \

Sentence: 92    
iti niścitya provāca \
   
iti niścitya provāca \

Sentence: 93    
bʰoḥ satyam uktaṃ bʰavatā paraṃ bʰavān api nakʰāyudʰaḥ \
   
bʰoḥ satyam uktaṃ+ bʰavatā paraṃ+ bʰavān api nakʰa-āyudʰaḥ \

Sentence: 94    
tat katʰaṃ bʰavantaṃ svāmī bʰakṣayati \
   
tat katʰaṃ+ bʰavantaṃ+ svāmī bʰakṣayati \

Sentence: 95    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 299 
Verse: a    
manasāpi svajātyānāṃ yo 'niṣṭāni pracintayet \
   
manasā_api sva-jātyānāṃ+ yo+ +an-iṣṭāni pracintayet \

Verse: b    
bʰavanti tasya tāny eva iha loke paratra ca \\299\\
   
bʰavanti tasya tāny+ eva iha loke paratra ca \\299\\
Strophe:   Verse:  


Sentence: 96    
tad apasarāgrato yenāhaṃ svāminaṃ vijñāpayāmi \
   
tad+ apasara_agrato+ yena_ahaṃ+ svāminaṃ+ vijñāpayāmi \

Sentence: 97    
tatʰānuṣṭʰite katʰanako 'gre stʰitvā praṇamyovāca \
   
tatʰā_anuṣṭʰite katʰanako+ +agre stʰitvā praṇamya_uvāca \

Sentence: 98    
svāminn ete 'bʰakṣyās tava tan mama prāṇaiḥ prāṇayātrā vidʰīyatāṃ yena mamobʰayalokaprāptir bʰavati \
   
svāminn+ ete +a-bʰakṣyās+ tava tan+ mama prāṇaiḥ prāṇa-yātrā vidʰīyatāṃ+ yena mama_ubʰaya-loka-prāptir+ bʰavati \

Sentence: 99    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 300 
Verse: a    
na yajvāno 'pi gaccʰanti tāṃ gatiṃ naiva yoginaḥ \
   
na yajvāno+ +api gaccʰanti tāṃ+ gatiṃ+ na_eva yoginaḥ \

Verse: b    
yāṃ yānti projjʰitaprāṇāḥ svāmyartʰe sevakottamāḥ \\300\\
   
yāṃ+ yānti projjʰita-prāṇāḥ svāmy-artʰe sevaka-uttamāḥ \\300\\
Strophe:   Verse:  


Sentence: 100    
evam abʰihite tābʰyāṃ śr̥gālacitrakābʰyāṃ vidāritobʰayakukṣiḥ katʰanakaḥ prāṇān atyākṣīt \
   
evam abʰihite tābʰyāṃ+ śr̥gāla-citrakābʰyāṃ+ vidārita-ubʰaya-kukṣiḥ katʰanakaḥ prāṇān atyākṣīt \

Sentence: 101    
tataś ca taiḥ kṣudrapaṇḍitaiḥ sarvair bʰakṣitaḥ \\
   
tataś+ ca taiḥ kṣudra-paṇḍitaiḥ sarvair+ bʰakṣitaḥ \\


Next part



This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.