TITUS
Pancatantra
Part No. 12
Previous part

Chapter: 12  Kathā 12


Sentence: 1    kasmiṃścit samudraikadeśe ṭiṭṭibʰadaṃpatī vasataḥ \
   
kasmiṃś-cit samudra-eka-deśe ṭiṭṭibʰa-daṃ-patī vasataḥ \

Sentence: 2    
tato gaccʰati kāla r̥tusamayam āsādya ṭiṭṭibʰī garbʰam ādʰatta \
   
tato+ gaccʰati kāle+ r̥tu-samayam āsādya ṭiṭṭibʰī garbʰam ādʰatta \

Sentence: 3    
āsannaprasavā satī ṭiṭṭibʰam ūce \
   
āsanna-prasavā satī ṭiṭṭibʰam ūce \

Sentence: 4    
bʰoḥ kānta mama prasavasamayo vartate tad vicintyatāṃ kim api nirupadravaṃ stʰānaṃ yena tatrāham aṇḍakamokṣaṇaṃ karomi \
   
bʰoḥ kānta mama prasava-samayo+ vartate tad+ vicintyatāṃ+ kim api nirupadravaṃ+ stʰānaṃ+ yena tatra_aham aṇḍaka-mokṣaṇaṃ+ karomi \

Sentence: 5    
ṭiṭṭibʰa āha \
   
ṭiṭṭibʰa+ āha \

Sentence: 6    
bʰadre ramyo 'yaṃ samudrapradeśaḥ \
   
bʰadre ramyo+ +ayaṃ+ samudra-pradeśaḥ \

Sentence: 7    
tad atraiva prasavaḥ kāryaḥ \
   
tad+ atra_eva prasavaḥ kāryaḥ \

Sentence: 8    
prāha \
   
prāha \

Sentence: 9    
atra pūrṇimādine samudravelā caṭati \
   
atra pūrṇimā-dine samudra-velā caṭati \

Sentence: 10    
mattagajendrān apy ākarṣati \
   
matta-gaja-indrān apy+ ākarṣati \

Sentence: 11    
tad dūram anyatra kiṃcit stʰānam anviṣyatāṃ \
   
tad+ dūram anyatra kiṃ-cit stʰānam anviṣyatāṃ+ \

Sentence: 12    
tac cʰrutvā vihasya ṭiṭṭibʰa āha \
   
tac+ +cʰrutvā vihasya ṭiṭṭibʰa+ āha \

Sentence: 13    
bʰadre na yuktam uktaṃ bʰavatyā \
   
bʰadre na yuktam uktaṃ+ bʰavatyā \

Sentence: 14    
mātrā samudrasya yo mama dūṣayiṣyati prasūtiṃ \
   
mātrā samudrasya yo+ mama dūṣayiṣyati prasūtiṃ+ \

Sentence: 15    
tad viśrabdʰātraiva garbʰaṃ muñca \
   
tad+ viśrabdʰā_atra_eva garbʰaṃ+ muñca \

Sentence: 16    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 313 
Verse: a    
yaḥ parābʰavasaṃprāptaḥ svastʰānaṃ saṃtyajen naraḥ \
   
yaḥ parābʰava-saṃprāptaḥ sva-stʰānaṃ+ saṃtyajen+ naraḥ \

Verse: b    
tena cet putriṇī mātā tad vandʰyā kena katʰyate \\313\\
   
tena cet putriṇī mātā tad+ vandʰyā kena katʰyate \\313\\
Strophe:   Verse:  


Sentence: 17    
tac cʰrutvā samudraś cintayām āsa \
   
tac+ +cʰrutvā samudraś+ cintayām āsa \

Sentence: 18    
aho garvaḥ pakṣikīṭasyāsya \
   
aho garvaḥ pakṣi-kīṭasya_asya \

Sentence: 19    
atʰa sādʰv idam ucyate \
   
atʰa sādʰv+ idam ucyate \


Strophe: 314 
Verse: a    
utkṣipya ṭiṭṭibʰaḥ pādāv āste bʰaṅgabʰayād divaḥ \
   
utkṣipya ṭiṭṭibʰaḥ pādāv+ āste bʰaṅga-bʰayād+ divaḥ \

Verse: b    
svacittakalpito garvaḥ kasya nātrāpi vidyate \\314\\
   
sva-citta-kalpito+ garvaḥ kasya na_atra_api vidyate \\314\\
Strophe:   Verse:  


Sentence: 20    
tan mayāsya pramāṇaṃ kutūhalād api draṣṭavyaṃ \
   
tan+ mayā_asya pramāṇaṃ+ kutūhalād+ api draṣṭavyaṃ+ \

Sentence: 21    
kiṃ mamaiṣo 'ṇḍāpahāre kr̥te kariṣyati \
   
kiṃ+ mama_eṣo+ +aṇḍa-apahāre kr̥te kariṣyati \

Sentence: 22    
iti cintayitvā stʰitaḥ \
   
iti cintayitvā stʰitaḥ \

Sentence: 23    
atʰa prasavānantaraṃ prāṇayātrārtʰaṃ gatāyāṣ ṭiṭṭibʰyāḥ samudro velāvyājenāṇḍāny apajahāra \
   
atʰa prasava-an-antaraṃ+ prāṇa-yātrā-artʰaṃ+ gatāyāṣ+ ṭiṭṭibʰyāḥ samudro+ velā-vyājena_aṇḍāny+ apajahāra \

Sentence: 24    
atʰāyātā ṭiṭṭibʰī prasavastʰānaṃ śūnyam avalokya pralapantī ṭiṭṭibʰam ūce \
   
atʰa_āyātā ṭiṭṭibʰī prasava-stʰānaṃ+ śūnyam avalokya pralapantī ṭiṭṭibʰam ūce \

Sentence: 25    
bʰo mūrkʰa katʰitam āsīn mayā te yat samudravelayā aṇḍānāṃ vināśo bʰaviṣyati tad dūrataraṃ vrajāvaḥ paraṃ mūḍʰatayāhaṃkāram āśritya mama vacanaṃ na karoṣi \
   
bʰo+ mūrkʰa katʰitam āsīn+ mayā te yat samudra-velayā_ aṇḍānāṃ+ vināśo+ bʰaviṣyati tad+ dūrataraṃ+ vrajāvaḥ paraṃ+ mūḍʰatayā_ahaṃ-kāram āśritya mama vacanaṃ+ na karoṣi \

Sentence: 26    
atʰa sādʰv idam ucyate \
   
atʰa sādʰv+ idam ucyate \


Strophe: 315 
Verse: a    
suhr̥dāṃ hitakāmānāṃ na karotīha yo vacaḥ \
   
su-hr̥dāṃ+ hita-kāmānāṃ+ na karoti_iha yo+ vacaḥ \

Verse: b    
sa kūrma iva durbuddʰiḥ kāṣṭʰād bʰraṣṭo vinaśyati \\315\\
   
sa kūrma+ iva dur-buddʰiḥ kāṣṭʰād+ bʰraṣṭo+ vinaśyati \\315\\
Strophe:   Verse:  


Sentence: 27    
ṭiṭṭibʰa āha \
   
ṭiṭṭibʰa+ āha \

Sentence: 28    
katʰam etat \
   
katʰam etat \

Sentence: 29    
sābravīt \
   
_abravīt \


Next part



This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.