TITUS
Pancatantra
Part No. 13
Previous part

Chapter: 13  Kathā 13


Sentence: 1    asti kasmiṃścij jalāśaye kambugrīvo nāma kaccʰapaḥ \
   
asti kasmiṃś-cij+ jala-āśaye kambugrīvo+ nāma kaccʰapaḥ \

Sentence: 2    
tasya saṃkaṭavikaṭanāmnī mitre haṃsajātīye paramasneham āśrite \
   
tasya saṃkaṭa-vikaṭa-nāmnī mitre haṃsa-jātīye parama-sneham āśrite \

Sentence: 3    
tau ca haṃsau sarastīram āsādya tena saha anekadevarṣimaharṣīṇāṃ katʰāḥ kr̥tvā astamanavelāyāṃ svanīḍasaṃśrayaṃ kurutaḥ \
   
tau ca haṃsau saras-tīram āsādya tena saha_ an-eka-deva-rṣi-maha-rṣīṇāṃ+ katʰāḥ kr̥tvā_ astamana-velāyāṃ+ sva-nīḍa-saṃśrayaṃ+ kurutaḥ \

Sentence: 4    
atʰa gaccʰati kāle 'nāvr̥ṣṭivaśāt saraḥ śanaiḥ śanaiḥ śoṣam agamat \
   
atʰa gaccʰati kāle +an-āvr̥ṣṭi-vaśāt saraḥ śanaiḥ śanaiḥ śoṣam agamat \

Sentence: 5    
tatas tadduḥkʰitau tāv ūcatuḥ \
   
tatas+ tad-duḥkʰitau tāv+ ūcatuḥ \

Sentence: 6    
bʰo mitra jambālaśeṣam etat saraḥ saṃjātaṃ tat katʰaṃ bʰavān bʰaviṣyatīti vyākulatvaṃ nau hr̥di vartate \
   
bʰo+ mitra jambāla-śeṣam etat saraḥ saṃjātaṃ+ tat katʰaṃ+ bʰavān bʰaviṣyati_iti vyākulatvaṃ+ nau hr̥di vartate \

Sentence: 7    
tac cʰrutvā kambugrīva āha \
   
tac+ +cʰrutvā kambugrīva+ āha \

Sentence: 8    
bʰoḥ sāṃprataṃ nāsty asmākaṃ jīvitavyaṃ jalābʰāvāt \
   
bʰoḥ sāṃprataṃ+ na_asty+ asmākaṃ+ jīvitavyaṃ+ jala-a-bʰāvāt \

Sentence: 9    
tatʰāpy upāyaś cintyatām iti \
   
tatʰā_apy+ upāyaś+ cintyatām iti \

Sentence: 10    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 316 
Verse: a    
tyājyaṃ na dʰairyaṃ vidʰure api kāle dʰairyāt kadācid gatim āpnuyāt saḥ \
   
tyājyaṃ+ na dʰairyaṃ+ vidʰure +api kāle dʰairyāt kadā-cid+ gatim āpnuyāt saḥ \

Verse: b    
yatʰā samudre api ca potabʰaṅge sāṃyātriko vāñcʰati tartum eva \\316\\
   
yatʰā samudre +api ca pota-bʰaṅge sāṃyātriko+ vāñcʰati tartum eva \\316\\
Strophe:   Verse:  


Sentence: 11    
aparaṃ ca \
   
a-paraṃ+ ca \


Strophe: 317 
Verse: a    
mitrārtʰe bāndʰavārtʰe ca buddʰimān yatate sadā \
   
mitra-artʰe bāndʰava-artʰe ca buddʰimān yatate sadā \

Verse: b    
jātāsv āpatsu yatnena jagādedaṃ vaco manuḥ \\317\\
   
jātāsv+ āpatsu yatnena jagāda_idaṃ+ vaco+ manuḥ \\317\\
Strophe:   Verse:  


Sentence: 12    
tad ānīyatāṃ kācid dr̥ḍʰarajjur lagʰu kāṣṭʰaṃ anviṣyatāṃ ca prabʰūtajalasanātʰaṃ saro yena mayā madʰyapradeśe dantair gr̥hīte sati yuvāṃ koṭibʰāgayos tat kāṣṭʰaṃ mayā sahitaṃ saṃgr̥hya tatsaro nayatʰaḥ \
   
tad+ ānīyatāṃ+ kā-cid+ dr̥ḍʰa-rajjur+ lagʰu kāṣṭʰaṃ+ _ anviṣyatāṃ+ ca prabʰūta-jala-sa-nātʰaṃ+ saro+ yena mayā madʰya-pradeśe dantair+ gr̥hīte sati yuvāṃ+ koṭi-bʰāgayos+ tat+ kāṣṭʰaṃ+ mayā sahitaṃ+ saṃgr̥hya tat-saro+ nayatʰaḥ \

Sentence: 13    
tāv ūcatuḥ \
   
tāv+ ūcatuḥ \

Sentence: 14    
bʰo mitra evaṃ kariṣyāvaḥ paraṃ bʰavatā maunavratena bʰāvyaṃ no cet tava kāṣṭʰāt pāto bʰaviṣyati \
   
bʰo+ mitra evaṃ+ kariṣyāvaḥ paraṃ+ bʰavatā mauna-vratena bʰāvyaṃ+ no+ cet tava kāṣṭʰāt pāto+ bʰaviṣyati \

Sentence: 15    
tatʰānuṣṭʰite gaccʰatā kambugrīveṇa adʰobʰāgavyavastʰitaṃ kiṃcit puram ālokitaṃ \
   
tatʰā_anuṣṭʰite gaccʰatā kambugrīveṇa_ adʰo-bʰāga-vyavastʰitaṃ+ kiṃ-cit puram ālokitaṃ+ \

Sentence: 16    
tatra ye paurās te tatʰā nīyamānaṃ vilokya savismayam idam ūcuḥ \
   
tatra ye paurās+ te tatʰā nīyamānaṃ+ vilokya sa-vismayam idam ūcuḥ \

Sentence: 17    
aho cakrākāraṃ kim api pakṣibʰyāṃ nīyate \
   
aho cakra-ākāraṃ+ kim api pakṣibʰyāṃ+ nīyate \

Sentence: 18    
paśyata paśyata \
   
paśyata paśyata \

Sentence: 19    
atʰa teṣāṃ kolāhalam ākarṇya kambugrīva āha \
   
atʰa teṣāṃ+ kolāhalam ākarṇya kambugrīva+ āha \

Sentence: 20    
bʰoḥ kim eṣa kolāhala iti vaktumanā ardʰokte patitaḥ pauraiḥ kʰaṇḍaśaḥ kr̥taś ca \
   
bʰoḥ kim eṣa kolāhala+ iti vaktumanā ardʰa-ukte patitaḥ pauraiḥ kʰaṇḍaśaḥ kr̥taś+ ca \

Sentence: 21    
ato 'haṃ bravīmi \
   
ato +ahaṃ+ bravīmi \

Sentence: 22    
suhr̥dāṃ hitakāmānām iti \\
   
su-hr̥dāṃ+ hita-kāmānām iti \\

Sentence: 23    
tatʰā ca \
   
tatʰā ca \


Strophe: 318 
Verse: a    
anāgatavidʰātā ca pratyutpannamatis tatʰā \
   
an-āgata-vidʰātā ca pratyutpanna-matis+ tatʰā \

Verse: b    
dvāv etau sukʰam edʰete yadbʰaviṣyo vinaśyati \\318\\
   
dvāv+ etau sukʰam edʰete yad-bʰaviṣyo+ vinaśyati \\318\\
Strophe:   Verse:  


Sentence: 24    
ṭiṭṭibʰa āha \
   
ṭiṭṭibʰa+ āha \

Sentence: 25    
katʰam etat \
   
katʰam etat \

Sentence: 26    
sābravīt \
   
_abravīt \


Next part



This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.