TITUS
Pancatantra
Part No. 14
Previous part

Chapter: 14  Kathā 14



Sentence: 1    kasmiṃścij jalāśaye 'nāgatavidʰātā pratyutpannamatir yadbʰaviṣyaś ceti trayo matsyāḥ santi \
   
kasmiṃś-cij+ jala-āśaye +an-āgata-vidʰātā pratyutpanna-matir+ yad-bʰaviṣyaś+ ca_iti trayo+ matsyāḥ santi \

Sentence: 2    
atʰa kadācit taṃ jalāśayaṃ dr̥ṣṭvā āgaccʰadbʰir matsyajīvibʰir uktaṃ yad aho bahumatsyo 'yaṃ hūdaḥ kadācid api nāsmābʰir anveṣitaḥ \
   
atʰa kadā-cit taṃ+ jala-āśayaṃ+ dr̥ṣṭvā_ āgaccʰadbʰir+ matsya-jīvibʰir+ uktaṃ+ yad+ aho bahu-matsyo+ +ayaṃ+ hūdaḥ kadā-cid+ api na_asmābʰir+ anveṣitaḥ \

Sentence: 3    
tad adyāhāravr̥ttiḥ saṃjātā saṃdʰyāsamayaś ca saṃbʰūtas tataḥ prabʰāte 'trāgantavyam iti niścayaḥ \
   
tad+ adya_āhāra-vr̥ttiḥ saṃjātā saṃdʰyā-samayaś+ ca saṃbʰūtas+ tataḥ prabʰāte +atra_āgantavyam iti niścayaḥ \

Sentence: 4    
atas teṣāṃ tatkuliśapātopamaṃ vacaḥ samākarṇya anāgatavidʰātā sarvān matsyān āhūyedam ūce \
   
atas+ teṣāṃ+ tat-kuliśa-pāta-upamaṃ+ vacaḥ samākarṇya_ an-āgata-vidʰātā sarvān matsyān āhūya_idam ūce \

Sentence: 5    
aho śrutaṃ bʰavadbʰir yan matsyajīvibʰir abʰihitaṃ \
   
aho śrutaṃ+ bʰavadbʰir+ yan+ matsya-jīvibʰir+ abʰihitaṃ+ \

Sentence: 6    
tad rātrāv api kiṃcid gamyatāṃ samīpavarti saraḥ \
   
tad+ rātrāv+ api kiṃ-cid+ gamyatāṃ+ samīpa-varti saraḥ \

Sentence: 7    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 319 
Verse: a    
aśaktair balinaḥ śatroḥ kartavyaṃ prapalāyanaṃ \
   
a-śaktair+ balinaḥ śatroḥ kartavyaṃ+ prapalāyanaṃ+ \

Verse: b    
saṃśritavyo 'tʰa durgo nānyā teṣāṃ gatir bʰavet \\319\\
   
saṃśritavyo+ +atʰa dur-go+ nānyā teṣāṃ+ gatir+ bʰavet \\319\\
Strophe:   Verse:  


Sentence: 8    
tan nūnaṃ prabʰātasamaye matsyajīvino 'tra samāgamya matsyasaṃkṣayaṃ kariṣyanti \
   
tan+ nūnaṃ+ prabʰāta-samaye matsya-jīvino+ +atra samāgamya matsya-saṃkṣayaṃ+ kariṣyanti \

Sentence: 9    
etan mama manasi vartate \
   
etan+ mama manasi vartate \

Sentence: 10    
tan na yuktaṃ sāṃprataṃ kṣaṇam apy atrāvastʰātuṃ \
   
tan+ na yuktaṃ+ sāṃprataṃ+ kṣaṇam apy+ atra_avastʰātuṃ+ \

Sentence: 11    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 320 
Verse: a    
vidyamānā gatir yeṣām anyatrāpi sukʰāvahā \
   
vidyamānā gatir+ yeṣām anyatra_api sukʰa-āvahā \

Verse: b    
te na paśyanti vidvāṃso deśabʰaṅgaṃ kulakṣayaṃ \\320\\
   
te na paśyanti vidvāṃso+ deśa-bʰaṅgaṃ+ kula-kṣayaṃ+ \\320\\
Strophe:   Verse:  


Sentence: 12    
tad ākarṇya pratyutpannamatiḥ prāha \
   
tad+ ākarṇya pratyutpanna-matiḥ prāha \

Sentence: 13    
aho satyam abʰihitaṃ bʰavatā \
   
aho satyam abʰihitaṃ+ bʰavatā \

Sentence: 14    
mamāpy abʰīṣṭam etat \
   
mama_apy+ abʰīṣṭam etat \

Sentence: 15    
tad anyatra gamyatām iti \
   
tad+ anyatra gamyatām iti \

Sentence: 16    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 321 
Verse: a    
paradeśabʰayād bʰītā bahumāyā napuṃsakāḥ \
   
para-deśa-bʰayād+ bʰītā+ bahu-māyā+ na-puṃsakāḥ \

Verse: b    
svadeśe nidʰanaṃ yānti kākāḥ kāpuruṣā mr̥gāḥ \\321\\
   
sva-deśe nidʰanaṃ+ yānti kākāḥ kā-puruṣā+ mr̥gāḥ \\321\\

Strophe: 322  
Verse: a    
yasyāsti sarvatra gatiḥ sa kasmāt svadeśarāgeṇa hi yāti nāśaṃ \
   
yasya_asti sarvatra gatiḥ sa kasmāt sva-deśa-rāgeṇa hi yāti nāśaṃ+ \

Verse: b    
tātasya kūpo 'yam iti bruvāṇāḥ kṣāraṃ jalaṃ kāpuruṣāḥ pibanti \\322\\
   
tātasya kūpo+ +ayam iti bruvāṇāḥ kṣāraṃ+ jalaṃ+ kā-puruṣāḥ pibanti \\322\\
Strophe:   Verse:  


Sentence: 17    
atʰa tat samākarṇya proccair vihasya yadbʰaviṣyaḥ provāca \
   
atʰa tat samākarṇya proccair+ vihasya yad-bʰaviṣyaḥ provāca \

Sentence: 18    
aho na bʰavadbʰyāṃ mantritaṃ samyag etad iti yataḥ kiṃ vāṅmātreṇāpi teṣāṃ pitr̥paitāmahikam etat saras tyaktuṃ yujyate \
   
aho na bʰavadbʰyāṃ+ mantritaṃ+ samyag+ etad+ iti yataḥ kiṃ+ vāṅ-mātreṇa_api teṣāṃ+ pitr̥-paitāmahikam etat saras+ tyaktuṃ+ yujyate \

Sentence: 19    
tad yady āyuḥkṣayo 'sti tad anyatra gatānām api mr̥tyur bʰaviṣyaty eva \
   
tad+ yady+ āyuḥ-kṣayo+ +asti tad+ anyatra gatānām api mr̥tyur+ bʰaviṣyaty+ eva \

Sentence: 20    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 323 
Verse: a    
arakṣitaṃ tiṣṭʰati daivarakṣitaṃ surakṣitaṃ daivahataṃ vinaśyati \
   
a-rakṣitaṃ+ tiṣṭʰati daiva-rakṣitaṃ+ su-rakṣitaṃ+ daiva-hataṃ+ vinaśyati \

Verse: b    
jīvaty anātʰo 'pi vane visarjitaḥ kr̥taprayatno 'pi gr̥he vinaśyati \\323\\
   
jīvaty+ a-nātʰo+ +api vane visarjitaḥ kr̥ta-prayatno+ +api gr̥he vinaśyati \\323\\
Strophe:   Verse:  


Sentence: 21    
tad ahaṃ na yāsyāmi \
   
tad+ ahaṃ+ na yāsyāmi \

Sentence: 22    
bʰavadbʰyāṃ ca yat pratibʰāti tat kāryaṃ \
   
bʰavadbʰyāṃ+ ca yat+ pratibʰāti tat kāryaṃ+ \

Sentence: 23    
atʰa tasya taṃ niścayaṃ jñātvānāgatavidʰātā pratyutpannamatiś ca niṣkrāntau saha parijanena \
   
atʰa tasya taṃ+ niścayaṃ+ jñātvā_an-āgata-vidʰātā pratyutpanna-matiś+ ca niṣkrāntau saha parijanena \

Sentence: 24    
atʰa prabʰāte tair matsyajīvibʰir jālais taj jalāśayam āloḍya yadbʰaviṣyeṇa saha jalāśayo nirmatsyatāṃ nītaḥ \
   
atʰa prabʰāte tair+ matsya-jīvibʰir+ jālais+ taj+ jala-āśayam āloḍya yad-bʰaviṣyeṇa saha jala-āśayo+ nirmatsyatāṃ+ nītaḥ \

Sentence: 25    
ato 'haṃ bravīmi \
   
ato +ahaṃ+ bravīmi \

Sentence: 26    
anāgatavidʰātā ceti \
   
an-āgata-vidʰātā ca_iti \

Sentence: 27    
tac cʰrutvā ṭiṭṭibʰa āha \
   
tac+ +cʰrutvā ṭiṭṭibʰa+ āha \

Sentence: 28    
bʰadre kiṃ māṃ yadbʰaviṣyasadr̥śaṃ saṃbʰāvayiṣyasi \
   
bʰadre kiṃ+ māṃ+ yad-bʰaviṣya-sadr̥śaṃ+ saṃbʰāvayiṣyasi \

Sentence: 29    
tat paśya me buddʰiprabʰāvaṃ yāvad enaṃ duṣṭasamudraṃ śoṣayāmi \
   
tat paśya me buddʰi-prabʰāvaṃ+ yāvad+ enaṃ+ duṣṭa-samudraṃ+ śoṣayāmi \

Sentence: 30    
ṭiṭṭibʰy āha \
   
ṭiṭṭibʰy=+ āha \

Sentence: 31    
aho kas te samudreṇa saha vigrahaḥ \
   
aho kas+ te samudreṇa saha vigrahaḥ \

Sentence: 32    
tan na yuktam asyopari kopaṃ kartuṃ \
   
tan+ na yuktam asya_upari kopaṃ+ kartuṃ+ \

Sentence: 33    
uktaṃ ca yataḥ \
   
uktaṃ+ ca yataḥ \


Strophe: 324 
Verse: a    
puṃsām asamartʰānām upadravāyātmano bʰavet kopaḥ \
   
puṃsām a-samartʰānām upadravāya_ātmano+ bʰavet kopaḥ \

Verse: b    
piṭʰaraṃ kvatʰad atimātraṃ nijapārśvān eva dahatitarāṃ \\324\\
   
piṭʰaraṃ+ kvatʰad+ atimātraṃ+ nija-pārśvān eva dahati-tarāṃ+ \\324\\
Strophe:   Verse:  


Sentence: 34    
tatʰā ca \
   
tatʰā ca \


Strophe: 325 
Verse: a    
aviditvātmanaḥ śaktiṃ parasya ca samutsukaḥ \
   
a-viditvā_ātmanaḥ śaktiṃ+ parasya ca samutsukaḥ \

Verse: b    
gaccʰann abʰimukʰo nāśaṃ yāti vahnau pataṅgavat \\325\\
   
gaccʰann+ abʰimukʰo+ nāśaṃ+ yāti vahnau pataṅ-ga-vat \\325\\
Strophe:   Verse:  


Sentence: 35    
ṭiṭṭibʰa āha \
   
ṭiṭṭibʰa+ āha \

Sentence: 36    
priye maivaṃ vada \
   
priye _evaṃ+ vada \

Sentence: 37    
yeṣām utsāhaśaktir bʰavati te svalpā api gurūn api vikramante \
   
yeṣām utsāha-śaktir+ bʰavati te sv-alpā+ api gurūn api vikramante \

Sentence: 38    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 326 
Verse: a    
viśeṣāt paripūrṇasya yāti śatror amarṣaṇaḥ \
   
viśeṣāt paripūrṇasya yāti śatror+ a-marṣaṇaḥ \

Verse: b    
ābʰimukʰyaṃ śaśāṅkasya yatʰādyāpi vidʰuṃtudaḥ \\326\\
   
ābʰimukʰyaṃ+ śaśa-aṅkasya yatʰā_adya_api vidʰuṃ-tudaḥ \\326\\
Strophe:   Verse:  


Sentence: 39    
tatʰā ca \
   
tatʰā ca \


Strophe: 327 
Verse: a    
pramāṇād adʰikasyāpi gaṇḍaśyāmamadacyuteḥ \
   
pramāṇād+ adʰikasya_api gaṇḍa-śyāma-mada-cyuteḥ \

Verse: b    
padaṃ mūrdʰni samādʰatte kesarī mattadantinaḥ \\327\\
   
padaṃ+ mūrdʰni samādʰatte kesarī matta-dantinaḥ \\327\\
Strophe:   Verse:  


Sentence: 40    
tatʰā ca \
   
tatʰā ca \


Strophe: 328 
Verse: a    
bālasyāpi raveḥ pādāḥ patanty upari bʰūbʰr̥tāṃ \
   
bālasya_api raveḥ pādāḥ patanty+ upari bʰū-bʰr̥tāṃ+ \

Verse: b    
tejasā saha jātānāṃ vayaḥ kutropayujyate \\328\\
   
tejasā saha jātānāṃ+ vayaḥ kutra_upayujyate \\328\\
Strophe:   Verse:  


Sentence: 41    
tad anayā cañcvāsya sakalaṃ toyaṃ śuṣkastʰalatāṃ nayāmi \
   
tad+ anayā cañcvā_asya sakalaṃ+ toyaṃ+ śuṣka-stʰalatāṃ+ nayāmi \

Sentence: 42    
ṭiṭṭibʰy āha \
   
ṭiṭṭibʰy=+ āha \

Sentence: 43    
bʰoḥ kānta yatra jāhnavī navanadīśatāni gr̥hītvā nityam eva praviśati tatʰā sindʰuś ca tat katʰaṃ tvam aṣṭādaśanadīśataiḥ pūryamāṇaṃ taṃ vipruṣavāhinyā cañcvā śoṣayiṣyasi \
   
bʰoḥ kānta yatra jāhnavī nava-nadī-śatāni gr̥hītvā nityam eva praviśati tatʰā sindʰuś+ ca tat katʰaṃ+ tvam aṣṭādaśa-nadī-śataiḥ pūryamāṇaṃ+ taṃ+ vipruṣa-vāhinyā cañcvā śoṣayiṣyasi \

Sentence: 44    
tat kim aśraddʰeyenoktena \
   
tat kim a-śraddʰeyena_uktena \

Sentence: 45    
ṭiṭṭibʰa āha \
   
ṭiṭṭibʰa+ āha \

Sentence: 46    
priye \
   
priye \


Strophe: 329 
Verse: a    
anirvedaḥ śriyo mūlaṃ cañcur me lohasaṃnibʰā \
   
a-nirvedaḥ śriyo+ mūlaṃ+ cañcur+ me loha-saṃnibʰā \

Verse: b    
ahorātrāṇi dīrgʰāṇi samudraḥ kiṃ na śuṣyati \\329\\
   
aho-rātrāṇi dīrgʰāṇi samudraḥ kiṃ+ na śuṣyati \\329\\

Strophe: 330  
Verse: a    
duradʰigamaḥ parabʰāgo yāvat puruṣeṇa paurūṣaṃ na kr̥taṃ \
   
dur-adʰigamaḥ para-bʰāgo+ yāvat puruṣeṇa paurūṣaṃ+ na kr̥taṃ+ \

Verse: b    
jayati tulām adʰirūḍʰo bʰāsvān api jaladapaṭalāni \\330\\
   
jayati tulām adʰirūḍʰo+ bʰāsvān api jala-da-paṭalāni \\330\\
Strophe:   Verse:  


Sentence: 47    
ṭiṭṭibʰy āha \
   
ṭiṭṭibʰy=+ āha \

Sentence: 48    
yadi tvayāvaśyaṃ samudreṇa saha vairānuṣṭʰānaṃ kāryaṃ tad anyān api vihagān āhūya suhr̥jjanasahita evaṃ samācara \
   
yadi tvayā_āvaśyaṃ+ samudreṇa saha vaira-anuṣṭʰānaṃ+ kāryaṃ+ tad+ anyān api vihagān āhūya su-hr̥j-jana-sahita+ evaṃ+ samācara \

Sentence: 49    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 331 
Verse: a    
bahūnām apy asārāṇāṃ samavāyo hi durjayaḥ \
   
bahūnām apy+ a-sārāṇāṃ+ samavāyo+ hi dur-jayaḥ \

Verse: b    
tr̥ṇair āveṣṭyate rajjur yayā nāgo 'pi badʰyate \\331\\
   
tr̥ṇair+ āveṣṭyate rajjur+ yayā nāgo+ +api badʰyate \\331\\
Strophe:   Verse:  


Sentence: 50    
tatʰā ca \
   
tatʰā ca \


Strophe: 332 
Verse: a    
caṭakākāṣṭʰakūṭena makṣikādardurais tatʰā \
   
caṭakā-kāṣṭʰa-kūṭena makṣikā-dardurais+ tatʰā \

Verse: b    
mahājanavirodʰena kuñjaraḥ pralayaṃ gataḥ \\332\\
   
mahā-jana-virodʰena kuñjaraḥ pralayaṃ+ gataḥ \\332\\
Strophe:   Verse:  


Sentence: 51    
ṭiṭṭibʰa āha \
   
ṭiṭṭibʰa+ āha \

Sentence: 52    
katʰam etat \
   
katʰam etat \

Sentence: 53    
prāha \
   
prāha \


Next part



This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.