TITUS
Pancatantra
Part No. 15
Previous part

Chapter: 15  Kathā 15



Sentence: 1    kasmiṃścid vanoddeśe caṭakadaṃpatī tamālatarukr̥tanilayau prativasataḥ \
   
kasmiṃś-cid+ vana-uddeśe caṭaka-daṃ-patī tamāla-taru-kr̥ta-nilayau prativasataḥ \

Sentence: 2    
atʰa gaccʰatā kālena saṃtatir abʰavat \
   
atʰa gaccʰatā kālena saṃtatir+ abʰavat \

Sentence: 3    
anyasminn ahani pramatto gajaḥ kaścit taṃ tamālavr̥kṣaṃ gʰarmārtaś cʰāyārtʰī samāśritaḥ \
   
anyasminn+ ahani pramatto+ gajaḥ kaś-cit taṃ+ tamāla-vr̥kṣaṃ+ gʰarma-ārtaś+ cʰāyā-artʰī samāśritaḥ \

Sentence: 4    
tato madotkarṣāt tāṃ tasya śākʰāṃ caṭakākrāntāṃ puṣkarāgreṇākr̥ṣya babʰañja \
   
tato+ mada-utkarṣāt tāṃ+ tasya śākʰāṃ+ caṭaka-ākrāntāṃ+ puṣkara-agreṇa_ākr̥ṣya babʰañja \

Sentence: 5    
tasyā bʰaṅgena caṭakāṇḍāni sarvāṇi viśīrṇāni \
   
tasyā+ bʰaṅgena caṭaka-aṇḍāni sarvāṇi viśīrṇāni \

Sentence: 6    
āyuḥśeṣatayā ca caṭakā katʰam api prāṇair na viyuktā \
   
āyuḥ-śeṣatayā ca caṭakā katʰam api prāṇair+ na viyuktā \

Sentence: 7    
atʰa sāṇḍabʰaṅgābʰibʰūtā pralāpān kurvāṇā na katʰaṃcid atiṣṭʰat \
   
atʰa _aṇḍa-bʰaṅga-abʰibʰūtā pralāpān kurvāṇā na katʰaṃ-cid+ atiṣṭʰat \

Sentence: 8    
atrāntare tasyā tān pralāpāñ śrutvā kāṣṭʰakūṭo nāma pakṣī tasyāḥ paramasuhr̥t tadduḥkʰaduḥkʰito 'bʰyetya tām uvāca \
   
atra-antare tasyā+ tān pralāpāñ+ śrutvā kāṣṭʰakūṭo+ nāma pakṣī tasyāḥ parama-su-hr̥t tad-duḥkʰa-duḥkʰito+ +abʰyetya tām uvāca \

Sentence: 9    
bʰavati kiṃ vr̥tʰā pralāpena \
   
bʰavati kiṃ+ vr̥tʰā pralāpena \

Sentence: 10    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 333 
Verse: a    
naṣṭaṃ mr̥tam atikrāntaṃ nānuśocanti paṇḍitāḥ \
   
naṣṭaṃ+ mr̥tam atikrāntaṃ+ na_anuśocanti paṇḍitāḥ \

Verse: b    
paṇḍitānāṃ ca mūrkʰāṇāṃ viśeṣo 'yaṃ yataḥ smr̥taḥ \\333\\
   
paṇḍitānāṃ+ ca mūrkʰāṇāṃ+ viśeṣo+ +ayaṃ+ yataḥ smr̥taḥ \\333\\
Strophe:   Verse:  


Sentence: 11    
tatʰā ca \
   
tatʰā ca \


Strophe: 334 
Verse: a    
aśocyānīha bʰūtāni yo mūḍʰas tāni śocati \
   
a-śocyāni_iha bʰūtāni yo+ mūḍʰas+ tāni śocati \

Verse: b    
sa duḥkʰe labʰate duḥkʰaṃ dvāv anartʰau niṣevate \\334\\
   
sa duḥkʰe labʰate duḥkʰaṃ+ dvāv+ an-artʰau niṣevate \\334\\
Strophe:   Verse:  


Sentence: 12    
anyac ca \
   
anyac+ ca \


Strophe: 335 
Verse: a    
śleṣmāśru bāndʰavair muktaṃ preto bʰuṅkte yato 'vaśaḥ \
   
śleṣma-aśru bāndʰavair+ muktaṃ+ preto+ bʰuṅkte yato+ +a-vaśaḥ \

Verse: b    
tasmān na roditavyaṃ hi kriyāḥ kāryāḥ prayatnataḥ \\335\\
   
tasmān+ na roditavyaṃ+ hi kriyāḥ kāryāḥ prayatnataḥ \\335\\
Strophe:   Verse:  


Sentence: 13    
caṭakā prāha \
   
caṭakā prāha \

Sentence: 14    
astv etat \
   
astv+ etat \

Sentence: 15    
paraṃ duṣṭagajena madān mama saṃtānakṣayaḥ kr̥taḥ \
   
paraṃ+ duṣṭa-gajena madān+ mama saṃtāna-kṣayaḥ kr̥taḥ \

Sentence: 16    
tad yadi mama tvaṃ suhr̥t satyas tad asya gajāpasadasya ko 'pi vadʰopāyaś cintyo yasyānuṣṭʰānena me saṃtatināśaduḥkʰam apasarati \
   
tad+ yadi mama tvaṃ+ su-hr̥t satyas+ tad+ asya gaja-apasadasya ko+ +api vadʰa-upāyaś+ cintyo+ yasya_anuṣṭʰānena me saṃtati-nāśa-duḥkʰam apasarati \

Sentence: 17    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 336 
Verse: a    
āpadi yenopakr̥taṃ yena ca hasitaṃ daśāsu cāntyāsu \
   
āpadi yena_upakr̥taṃ+ yena ca hasitaṃ+ daśāsu ca_antyāsu \

Verse: b    
upakr̥d apakr̥d api ca tayor yas taṃ puruṣaṃ paraṃ manye \\336\\
   
upakr̥d+ apakr̥d+ api ca tayor+ yas+ taṃ+ puruṣaṃ+ paraṃ+ manye \\336\\
Strophe:   Verse:  


Sentence: 18    
kāṣṭʰakūṭa āha \
   
kāṣṭʰakūṭa+ āha \

Sentence: 19    
bʰavati satyam abʰihitaṃ bʰavatyā \
   
bʰavati satyam abʰihitaṃ+ bʰavatyā \

Sentence: 20    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 337 
Verse: a    
sa suhr̥d vyasane yaḥ syāt sa putro yas tu bʰaktimān \
   
sa su-hr̥d+ vyasane yaḥ syāt sa putro+ yas+ tu bʰaktimān \

Verse: b    
sa bʰr̥tyo yo vidʰeyajñaḥ bʰāryā yatra nirvr̥tiḥ \\337\\
   
sa bʰr̥tyo+ yo+ vidʰeya-jñaḥ bʰāryā yatra nirvr̥tiḥ \\337\\
Strophe:   Verse:  


Sentence: 21    
tat paśya me buddʰiprabʰāvaṃ \
   
tat paśya me buddʰi-prabʰāvaṃ+ \

Sentence: 22    
paraṃ mamāpi suhr̥dbʰūtā vīṇāravā nāma makṣikāsti \
   
paraṃ+ mama_api su-hr̥d-bʰūtā vīṇāravā nāma makṣikā_asti \

Sentence: 23    
tat tām āhūyāgaccʰāmi yena sa durātmā duṣṭagajo hanyate \
   
tat tām āhūya_āgaccʰāmi yena sa dur-ātmā duṣṭa-gajo+ hanyate \

Sentence: 24    
atʰāsau saha caṭakayā makṣikām āsādya provāca \
   
atʰa_asau saha caṭakayā makṣikām āsādya provāca \

Sentence: 25    
bʰadre mameṣṭeyaṃ caṭakā kenacid duṣṭagajena parābʰūtāṇḍaspʰoṭakena \
   
bʰadre mama_iṣṭā_iyaṃ+ caṭakā kena-cid+ duṣṭa-gajena parābʰūta-aṇḍa-spʰoṭakena \

Sentence: 26    
tat tasya vadʰopāyam anutiṣṭʰato me sāhāyyaṃ kartum arhasi \
   
tat tasya vadʰa-upāyam anutiṣṭʰato+ me sāhāyyaṃ+ kartum arhasi \

Sentence: 27    
makṣikāpy āha \
   
makṣikā_apy+ āha \

Sentence: 28    
bʰadra kim ucyate 'tra viṣaye \
   
bʰadra kim ucyate +atra viṣaye \

Sentence: 29    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 338 
Verse: a    
punaḥ pratyupakārāya mitrāṇāṃ kriyate priyaṃ \
   
punaḥ pratyupakārāya mitrāṇāṃ+ kriyate priyaṃ+ \

Verse: b    
yat punar mitramitrasya kāryaṃ mitrair na kiṃ kr̥taṃ \\338\\
   
yat punar+ mitra-mitrasya kāryaṃ+ mitrair+ na kiṃ+ kr̥taṃ+ \\338\\
Strophe:   Verse:  


Sentence: 30    
satyam etat \
   
satyam etat \

Sentence: 31    
paraṃ mamāpi bʰeko megʰanādo nāma mitraṃ tiṣṭʰati \
   
paraṃ+ mama_api bʰeko+ megʰanādo nāma mitraṃ+ tiṣṭʰati \

Sentence: 32    
tam apy āhūya yatʰocitaṃ kurmaḥ \
   
tam apy+ āhūya yatʰā-ucitaṃ+ kurmaḥ \

Sentence: 33    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 339 
Verse: a    
hitaiḥ sādʰusamācāraiḥ śāstrajñair matiśālibʰiḥ \
   
hitaiḥ sādʰu-samācāraiḥ śāstra-jñair+ mati-śālibʰiḥ \

Verse: b    
katʰaṃcin na vikalpante vidvadbʰiś cintitā nayāḥ \\339\\
   
katʰaṃ-cin+ na vikalpante vidvadbʰiś+ cintitā+ nayāḥ \\339\\
Strophe:   Verse:  


Sentence: 34    
atʰa te trayo 'pi gatvā megʰanādasyāgre pūrvaṃ vr̥ttāntaṃ nivedya tastʰuḥ \
   
atʰa te trayo+ +api gatvā megʰanādasya_agre pūrvaṃ+ vr̥tta-antaṃ+ nivedya tastʰuḥ \

Sentence: 35    
atʰa sa provāca \
   
atʰa sa provāca \

Sentence: 36    
kiyanmātro gajo varāko mahājanasya kupitasya \
   
kiyan-mātro+ gajo+ varāko+ mahā-janasya kupitasya \

Sentence: 37    
tan madīyo mantraḥ kartavyaḥ \
   
tan+ madīyo+ mantraḥ kartavyaḥ \

Sentence: 38    
makṣike tvaṃ gatvā madʰyāhnasamaye tasya madotkaṭasya gajasya karṇe vīṇāravasadr̥śaṃ śabdaṃ kuru yena śravaṇasukʰalālaso nimīlitanayano bʰavati \
   
makṣike tvaṃ+ gatvā madʰya-ahna-samaye tasya mada-utkaṭasya gajasya karṇe vīṇā-rava-sadr̥śaṃ+ śabdaṃ+ kuru yena śravaṇa-sukʰa-lālaso+ nimīlita-nayano+ bʰavati \

Sentence: 39    
tataś ca kāṣṭʰakūṭacañcvā spʰoṭitanayano 'ndʰībʰūtas tr̥ṣārto mama gartataṭāśritasya saparikarasya śabdaṃ śrutvā jalāśayaṃ matvābʰyeti \
   
tataś+ ca kāṣṭʰa-kūṭa-cañcvā spʰoṭita-nayano+ +andʰī-bʰūtas+ tr̥ṣā-ārto+ mama garta-taṭa-āśritasya sa-parikarasya śabdaṃ+ śrutvā jala-āśayaṃ+ matvā_abʰyeti \

Sentence: 40    
tato gartam āsādya patiṣyati pañcatvaṃ yāsyati ceti \
   
tato+ gartam āsādya patiṣyati pañcatvaṃ+ yāsyati ca_iti \

Sentence: 41    
evaṃ samavāyaḥ kartavyo yatʰā vairasādʰanaṃ bʰavati \
   
evaṃ+ samavāyaḥ kartavyo+ yatʰā vaira-sādʰanaṃ+ bʰavati \

Sentence: 42    
atʰa tatʰānuṣtʰite sa mattagajo makṣikāgeyaśravaṇasukʰān nimīlitanayanaḥ paścāt kāṣṭʰakūṭahr̥tacakṣur madʰyāhnasamaye bʰrāmyan maṇḍūkaśabdānusārī gaccʰan mahatīṃ gartām āsādya patito mr̥taś ca \\
   
atʰa tatʰā_anuṣtʰite sa matta-gajo+ makṣikā-geya-śravaṇa-sukʰān+ nimīlita-nayanaḥ paścāt kāṣṭʰa-kūṭa-hr̥ta-cakṣur+ madʰya-ahna-samaye bʰrāmyan maṇḍūka-śabda-anusārī gaccʰan mahatīṃ+ gartām āsādya patito+ mr̥taś+ ca \\

Sentence: 43    
ato 'haṃ bravīmi \
   
ato+ +ahaṃ+ bravīmi \

Sentence: 44    
caṭakākāṣtʰakūṭeneti \
   
caṭakā-kāṣtʰa-kūṭena_iti \

Sentence: 45    
ṭiṭṭibʰa āha \
   
ṭiṭṭibʰa+ āha \

Sentence: 46    
bʰadre evaṃ bʰavatu \
   
bʰadre evaṃ+ bʰavatu \

Sentence: 47    
suhr̥dvargasamudāyena samudraṃ śoṣayiṣyāmīti niścitya bakasārasamayūrādīn samāhūya provāca \
   
su-hr̥d-varga-samudāyena samudraṃ+ śoṣayiṣyāmi_iti niścitya baka-sārasa-mayūra-ādīn samāhūya provāca \

Sentence: 48    
bʰoḥ parābʰūto 'haṃ samudreṇāṇḍakāpahāreṇa tac cintyatām asya śoṣaṇopāyaḥ \
   
bʰoḥ parābʰūto+ +ahaṃ+ samudreṇa_aṇḍaka-apahāreṇa tac+ cintyatām asya śoṣaṇa-upāyaḥ \

Sentence: 49    
te saṃmantrya procuḥ \
   
te saṃmantrya procuḥ \

Sentence: 50    
aśaktā vayaṃ samudraśoṣaṇe tat kiṃ vr̥tʰā prayāsena \
   
a-śaktā+ vayaṃ+ samudra-śoṣaṇe tat kiṃ+ vr̥tʰā prayāsena \

Sentence: 51    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 340 
Verse: a    
abalaḥ pronnataṃ śatruṃ yo yāti madamohitaḥ \
   
a-balaḥ pronnataṃ+ śatruṃ+ yo+ yāti mada-mohitaḥ \

Verse: b    
yuddʰārtʰaṃ sa nivarteta śīrṇadanto gajo yatʰā \\340\\
   
yuddʰa-artʰaṃ+ sa nivarteta śīrṇa-danto+ gajo+ yatʰā \\340\\
Strophe:   Verse:  


Sentence: 52    
tad asmākaṃ svāmī vainateyo 'sti \
   
tad+ asmākaṃ+ svāmī vainateyo+ +asti \

Sentence: 53    
tat tasmai sarvam etat paribʰavastʰānaṃ nivedyate yena svajātiparibʰavakupito vairānr̥ṇyaṃ gaccʰati \
   
tat tasmai sarvam etat paribʰava-stʰānaṃ+ nivedyate yena sva-jāti-paribʰava-kupito+ vaira-ānr̥ṇyaṃ+ gaccʰati \

Sentence: 54    
atʰa vātrāvalepaṃ kariṣyati tatʰāpi nāsti vo duḥkʰaṃ \
   
atʰa _atra_avalepaṃ+ kariṣyati tatʰā_api na_asti vo+ duḥkʰaṃ+ \

Sentence: 55    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 341 
Verse: a    
suhr̥di nirantaracitte guṇavati bʰr̥tye anuvartini kalatre \
   
su-hr̥di niranta-racitte guṇavati bʰr̥tye +anuvartini kalatre \

Verse: b    
svāmini śaktisamete nivedya duḥkʰaṃ sukʰībʰavati \\341\\
   
svāmini śakti-samete nivedya duḥkʰaṃ+ sukʰī-bʰavati \\341\\
Strophe:   Verse:  


Sentence: 56    
tad yāmo vainateyasakāśaṃ yato 'sāv asmākaṃ svāmī \
   
tad+ yāmo+ vainateya-sakāśaṃ+ yato+ +asāv+ asmākaṃ+ svāmī \

Sentence: 57    
tatʰānuṣṭʰite sarve te pakṣiṇo vivarṇavadanā bāṣpapūritadr̥śo vainateyasakāśam upetya karuṇasvareṇa pʰūtkartum ārabdʰāḥ \
   
tatʰā_anuṣṭʰite sarve te pakṣiṇo+ vivarṇa-vadanā+ bāṣpa-pūrita-dr̥śo+ vainateya-sakāśam upetya karuṇa-svareṇa pʰūt-kartum ārabdʰāḥ \

Sentence: 58    
aho 'brahmaṇyam abrahmaṇyaṃ \
   
aho a-brahmaṇyam a-brahmaṇyaṃ+ \

Sentence: 59    
adʰunā sadācārasya ṭiṭṭibʰasya bʰavati nātʰe sati samudreṇāṇḍāny apahr̥tāni \
   
adʰunā sad-ācārasya ṭiṭṭibʰasya bʰavati nātʰe sati samudreṇa_aṇḍāny+ apahr̥tāni \

Sentence: 60    
tat pranaṣṭam adʰunā pakṣikulaṃ \
   
tat pranaṣṭam adʰunā pakṣi-kulaṃ+ \

Sentence: 61    
anye 'pi sveccʰayā samudreṇa vyāpādayiṣyante \
   
anye +api sva-iccʰayā samudreṇa vyāpādayiṣyante \

Sentence: 62    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 342 
Verse: a    
ekasya karma saṃvīkṣya karoty anyo 'pi garhitaṃ \
   
ekasya karma saṃvīkṣya karoty+ anyo+ +api garhitaṃ+ \

Verse: b    
gatānugatiko loko na lokaḥ pāramārtʰikaḥ \\342\\
   
gata-anugatiko+ loko+ na lokaḥ pāramārtʰikaḥ \\342\\
Strophe:   Verse:  


Sentence: 63    
tatʰā ca \
   
tatʰā ca \


Strophe: 343 
Verse: a    
cāṭataskaradurvr̥ttais tatʰā sāhasikādibʰiḥ \
   
cāṭa-taskara-dur-vr̥ttais+ tatʰā sāhasika-ādibʰiḥ \

Verse: b    
pīḍyamānāḥ prajā rakṣyāḥ kūṭaccʰadmādibʰis tatʰā \\343\\
   
pīḍyamānāḥ prajā+ rakṣyāḥ kūṭa-ccʰadma-ādibʰis+ tatʰā \\343\\

Strophe: 344  
Verse: a    
prajānāṃ dʰarmaṣaḍbʰāgo rājño bʰavati rakṣituḥ \
   
prajānāṃ+ dʰarma-ṣaḍ-bʰāgo+ rājño+ bʰavati rakṣituḥ \

Verse: b    
adʰarmād api ṣaḍbʰāgo jāyate yo na rakṣati \\344\\
   
a-dʰarmād+ api ṣaḍ-bʰāgo+ jāyate yo+ na rakṣati \\344\\

Strophe: 345  
Verse: a    
prajāpīḍanasaṃtāpāt samudbʰūto hutāśanaḥ \
   
prajā-pīḍana-saṃtāpāt samudbʰūto+ huta-aśanaḥ \

Verse: b    
rājñaḥ śriyaṃ kulaṃ prāṇānn ādagdʰvā vinivartate \\345\\
   
rājñaḥ śriyaṃ+ kulaṃ+ prāṇānn+ ādagdʰvā vinivartate \\345\\

Strophe: 346  
Verse: a    
rājā bandʰur abandʰūnāṃ rājā cakṣur acakṣuṣāṃ \
   
rājā bandʰur+ a-bandʰūnāṃ+ rājā cakṣur+ a-cakṣuṣāṃ+ \

Verse: b    
rājā pitā ca mātā ca sarveṣāṃ nyāyavartināṃ \\346\\
   
rājā pitā ca mātā ca sarveṣāṃ+ nyāya-vartināṃ+ \\346\\

Strophe: 347  
Verse: a    
pʰalārtʰī pārtʰivo lokān pālayed yatnam āstʰitaḥ \
   
pʰala-artʰī pārtʰivo+ lokān pālayed+ yatnam āstʰitaḥ \

Verse: b    
dānamānāditoyena mālākāro 'ṅkurān iva \\347\\
   
dāna-māna-ādi-toyena mālā-kāro+ +aṅkurān iva \\347\\

Strophe: 348  
Verse: a    
yatʰā bījāṅkuraḥ sūkṣmaḥ prayatnenābʰirakṣitaḥ \
   
yatʰā bīja-aṅkuraḥ sūkṣmaḥ prayatnena_abʰirakṣitaḥ \

Verse: b    
pʰalaprado bʰavet kāle tadval lokaḥ surakṣitaḥ \\348\\
   
pʰala-prado+ bʰavet kāle tad-val+ lokaḥ su-rakṣitaḥ \\348\\

Strophe: 349  
Verse: a    
hiraṇyadʰānyaratnāni yānāni vividʰāni ca \
   
hiraṇya-dʰānya-ratnāni yānāni vividʰāni ca \

Verse: b    
tatʰānyad api yat kiṃcit prajābʰyaḥ syān nr̥pasya tat \\349\\
   
tatʰā_anyad+ api yat kiṃ-cit prajābʰyaḥ syān+ nr̥pasya tat \\349\\
Strophe:   Verse:  


Sentence: 64    
atʰaivaṃ garuḍaḥ samākarṇya tadduḥkʰaduḥkʰitaḥ kopāviṣṭaś ca vyacintayat satyam uktam etaiḥ pakṣibʰiḥ \
   
atʰa_evaṃ+ garuḍaḥ samākarṇya tad-duḥkʰa-duḥkʰitaḥ kopa-āviṣṭaś+ ca vyacintayat satyam uktam etaiḥ pakṣibʰiḥ \

Sentence: 65    
aho tad adya gatvā taṃ samudraṃ śoṣayāmaḥ \
   
aho tad+ adya gatvā taṃ+ samudraṃ+ śoṣayāmaḥ \

Sentence: 66    
evaṃ cintayatas tasya viṣṇudūtaḥ samāgatyāha \
   
evaṃ+ cintayatas+ tasya viṣṇu-dūtaḥ samāgatya_āha \

Sentence: 67    
bʰo garutman bʰagavatā nārāyaṇenāhaṃ tava pārśve preṣitaḥ \
   
bʰo+ garutman bʰagavatā nārāyaṇena_ahaṃ+ tava pārśve preṣitaḥ \

Sentence: 68    
devakāryeṇa śrībʰagavān amarāvatyāṃ yāsyatīti \
   
deva-kāryeṇa śrī-bʰagavān amarāvatyāṃ+ yāsyati_iti \

Sentence: 69    
tat satvaram āgamyatāṃ \
   
tat sa-tvaram āgamyatāṃ+ \

Sentence: 70    
tac cʰrutvā garuḍaḥ sābʰimānaṃ prāha \
   
tac+ +cʰrutvā garuḍaḥ sa-abʰimānaṃ+ prāha \

Sentence: 71    
bʰo dūta kiṃ mayā kubʰr̥tyena bʰagavān kariṣyati \
   
bʰo+ dūta kiṃ+ mayā ku-bʰr̥tyena bʰagavān kariṣyati \

Sentence: 72    
tad gatvā taṃ vada yad anyo bʰr̥tyo vāhanāyāsmatstʰāne kriyatāṃ \
   
tad+ gatvā taṃ+ vada yad+ anyo+ bʰr̥tyo+ vāhanāya_asmat-stʰāne kriyatāṃ+ \

Sentence: 73    
madīyo namaskāro vācyo bʰagavataḥ \
   
madīyo+ namas-kāro+ vācyo+ bʰagavataḥ \

Sentence: 74    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 350 
Verse: a    
yo na vetti guṇāny asya na taṃ seveta paṇḍitaḥ \
   
yo+ na vetti guṇāny+ asya na taṃ+ seveta paṇḍitaḥ \

Verse: b    
na hi tasmāt pʰalaṃ kiṃcit sukr̥ṣṭād ūṣarād iva \\350\\
   
na hi tasmāt pʰalaṃ+ kiṃ-cit su-kr̥ṣṭād+ ūṣarād+ iva \\350\\
Strophe:   Verse:  


Sentence: 75    
dūta āha \
   
dūta+ āha \

Sentence: 76    
bʰo vainateya kadācid api bʰagavantaṃ prati tvayā vai etad abʰihitam īdr̥k \
   
bʰo+ vainateya kadā-cid+ api bʰagavantaṃ+ prati tvayā vai_ etad+ abʰihitam īdr̥k \

Sentence: 77    
tat katʰaya kiṃ te bʰagavatāpamānastʰānaṃ kr̥taṃ \
   
tat katʰaya kiṃ+ te bʰagavatā_apamāna-stʰānaṃ+ kr̥taṃ+ \

Sentence: 78    
garuḍa āha \
   
garuḍa+ āha \

Sentence: 79    
bʰagavadāśrayabʰūtena samudreṇāsmaṭṭiṭṭibʰāṇḍāny apahr̥tāni \
   
bʰagavad-āśraya-bʰūtena samudreṇa_asmaṭ-ṭiṭṭibʰa-aṇḍāny+ apahr̥tāni \

Sentence: 80    
tad yadi nigrahaṃ na karoti tad ahaṃ bʰagavato na bʰr̥tya ity eṣa niścayas tvayā vācyaḥ \
   
tad+ yadi nigrahaṃ+ na karoti tad+ ahaṃ+ bʰagavato+ na bʰr̥tya+ ity+ eṣa niścayas+ tvayā vācyaḥ \

Sentence: 81    
tad drutataraṃ gatvā bʰavatā bʰagavataḥ samīpe gantavyaṃ \
   
tad+ drutataraṃ+ gatvā bʰavatā bʰagavataḥ samīpe gantavyaṃ+ \

Sentence: 82    
atʰa dūtamukʰena praṇayakupitaṃ vainateyaṃ vijñāya bʰagavāṃś cintayām āsa \
   
atʰa dūta-mukʰena praṇaya-kupitaṃ+ vainateyaṃ+ vijñāya bʰagavāṃś+ cintayām āsa \

Sentence: 83    
aho stʰāne kopo vainateyasya \
   
aho stʰāne kopo+ vainateyasya \

Sentence: 84    
tat svayam eva gatvā saṃmānapuraḥsaraṃ tam ānayāmi \
   
tat svayam eva gatvā saṃmāna-puraḥ-saraṃ+ tam ānayāmi \

Sentence: 85    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 351 
Verse: a    
bʰaktaṃ śaktaṃ kulīnaṃ ca na bʰr̥tyam apamānayet \
   
bʰaktaṃ+ śaktaṃ+ kulīnaṃ+ ca na bʰr̥tyam apamānayet \

Verse: b    
putraval lālayen nityaṃ ya iccʰec cʰreya ātmanaḥ \\351\\
   
putra-val+ lālayen+ nityaṃ+ ya+ iccʰec+ +cʰreya+ ātmanaḥ \\351\\
Strophe:   Verse:  


Sentence: 86    
anyac ca \
   
anyac+ ca \


Strophe: 352 
Verse: a    
rājā tuṣṭo 'pi bʰr̥tyānām artʰamātraṃ prayaccʰati \
   
rājā tuṣṭo+ +api bʰr̥tyānām artʰa-mātraṃ+ prayaccʰati \

Verse: b    
te tu saṃmānamātreṇa prāṇair apy upakurvate \\352\\
   
te tu saṃmāna-mātreṇa prāṇair+ apy+ upakurvate \\352\\
Strophe:   Verse:  


Sentence: 87    
ity evaṃ saṃpradʰārya rukmapure vainateyasakāśaṃ satvaram agamat \
   
ity+ evaṃ+ saṃpradʰārya rukma-pure vainateya-sakāśaṃ+ sa-tvaram agamat \

Sentence: 88    
vainateyo 'pi gr̥hāgataṃ bʰagavantam avalokya trapādʰomukʰaḥ praṇamyovāca \
   
vainateyo+ +api gr̥ha-āgataṃ+ bʰagavantam avalokya trapa-adʰo-mukʰaḥ praṇamya_uvāca \

Sentence: 89    
bʰagavaṃs tvadāśrayonmattena samudreṇa mama bʰr̥tyasya aṇḍāny apahr̥tya me 'pamānastʰānaṃ kr̥taṃ \
   
bʰagavaṃs+ tvad-āśraya-unmattena samudreṇa mama bʰr̥tyasya_ aṇḍāny+ apahr̥tya me +apamāna-stʰānaṃ+ kr̥taṃ+ \

Sentence: 90    
paraṃ yuṣmallajjayāhaṃ taṃ stʰalatāṃ na nayāmi iti yataḥ svāmibʰayāc cʰuno 'pi prahāro na dīyate \
   
paraṃ+ yuṣmal-lajjayā_ahaṃ+ taṃ+ stʰalatāṃ+ na nayāmi_ iti yataḥ svāmi-bʰayāc+ +cʰuno+ +api prahāro+ na dīyate \

Sentence: 91    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 353 
Verse: a    
yena syāl lagʰutā vātʰa pīḍā citte prabʰoḥ kvacit \
   
yena syāl+ lagʰutā _atʰa pīḍā citte prabʰoḥ kva-cit \

Verse: b    
prāṇatyāge api tat karma na kuryāt kulasevakaḥ \\353\\
   
prāṇa-tyāge +api tat karma na kuryāt kula-sevakaḥ \\353\\
Strophe:   Verse:  


Sentence: 92    
tac cʰrutvā bʰagavān āha \
   
tac+ +cʰrutvā bʰagavān āha \

Sentence: 93    
bʰo vainateya satyam abʰihitaṃ bʰavatā \
   
bʰo+ vainateya satyam abʰihitaṃ+ bʰavatā \

Sentence: 94    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 354 
Verse: a    
bʰr̥tyāparādʰajo daṇḍaḥ svāmino jāyate yataḥ \
   
bʰr̥tya-aparādʰa-jo+ daṇḍaḥ svāmino+ jāyate yataḥ \

Verse: b    
tena lajjāpi tasyottʰā na bʰr̥tyasya tatʰā punaḥ \\354\\
   
tena lajjā_api tasya_uttʰā na bʰr̥tyasya tatʰā punaḥ \\354\\
Strophe:   Verse:  


Sentence: 95    
tad āgaccʰa yenāṇḍāni samudrād ādāya ṭiṭṭibʰaṃ saṃbʰāvayāvo 'marāvatīṃ ca gaccʰāvaḥ \
   
tad+ āgaccʰa yena_aṇḍāni samudrād ādāya ṭiṭṭibʰaṃ+ saṃbʰāvayāvo+ +amarāvatīṃ+ ca gaccʰāvaḥ \

Sentence: 96    
tatʰānuṣṭʰite samudro bʰagavatā nirbʰartsyāgneyaṃ śaraṃ saṃdʰāyābʰihitaḥ \
   
tatʰā_anuṣṭʰite samudro+ bʰagavatā nirbʰartsya_āgneyaṃ+ śaraṃ+ saṃdʰāya_abʰihitaḥ \

Sentence: 97    
bʰo durātman dīyantāṃ ṭiṭṭibʰāṇḍāni no cet stʰalatāṃ tvāṃ nayāmi \
   
bʰo+ dur-ātman dīyantāṃ+ ṭiṭṭibʰa-aṇḍāni no+ cet stʰalatāṃ+ tvāṃ+ nayāmi \

Sentence: 98    
tataḥ samudreṇa sabʰayena ṭiṭṭibʰāṇḍāni tāni pradattāni ṭiṭṭibʰenāpi bʰāryāyai samarpitāni \\
   
tataḥ samudreṇa sa-bʰayena ṭiṭṭibʰa-aṇḍāni tāni pradattāni ṭiṭṭibʰena_api bʰāryāyai samarpitāni \\


Next part



This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.