TITUS
Pancatantra
Part No. 16
Previous part

Chapter: 16  Kathā 16


Sentence: 1    asti kasmiṃścid vanoddeśe vajradaṃṣṭro nāma siṃhaḥ \
   
asti kasmiṃś-cid+ vana-uddeśe vajradaṃṣṭro+ nāma siṃhaḥ \

Sentence: 2    
tasya caturakakravyamukʰanāmānau śr̥gālavr̥kau sadā anugatau tatraiva prativasataḥ \
   
tasya caturaka-kravyamukʰa-nāmānau śr̥gāla-vr̥kau sadā_ anugatau tatra_eva prativasataḥ \

Sentence: 3    
atʰānyadine siṃhena kadācid āsannaprasavā prasavavedanayā svayūtʰād bʰraṣṭoṣṭracy upaviṣṭā kasmiṃścid vanoddeśe samāsāditā \
   
atʰa_anya-dine siṃhena kadā-cid+ āsanna-prasavā prasava-vedanayā sva-yūtʰād+ bʰraṣṭā_uṣṭracy=+ upaviṣṭā kasmiṃś-cid+ vana-uddeśe samāsāditā \

Sentence: 4    
atʰa tāṃ vyāpādya yāvad udaraṃ spʰāṭayati tāvaj jīvaṃl lagʰudāserakaśiśur niṣkrāntaḥ \
   
atʰa tāṃ+ vyāpādya yāvad+ udaraṃ+ spʰāṭayati tāvaj+ jīvaṃl+ lagʰu-dāseraka-śiśur+ niṣkrāntaḥ \

Sentence: 5    
siṃho 'pi dāserakyāḥ piśitena saparivāraḥ parāṃ tr̥ptim upāgataḥ paraṃ snehāt sa dāserakaṃ gr̥ham ānīyedam uvāca \
   
siṃho+ +api dāserakyāḥ piśitena sa-parivāraḥ parāṃ+ tr̥ptim upāgataḥ paraṃ+ snehāt sa dāserakaṃ+ gr̥ham ānīya_idam uvāca \

Sentence: 6    
bʰadra na te 'sti mr̥tyor bʰayaṃ matto nānyasmād api \
   
bʰadra na te +asti mr̥tyor+ bʰayaṃ+ matto+ na_anyasmād+ api \

Sentence: 7    
tataḥ sveccʰayātra vane bʰramyatām iti \
   
tataḥ sva-iccʰayā_atra vane bʰramyatām iti \

Sentence: 8    
yatas te śaṅkusadr̥śau karṇāv ataḥ śaṅkukarṇo nāma bʰaviṣyasi \
   
yatas+ te śaṅku-sadr̥śau karṇāv+ ataḥ śaṅkukarṇo+ nāma bʰaviṣyasi \

Sentence: 9    
evam anuṣṭʰite catvāro 'pi ta ekastʰāne vihāriṇaḥ parasparam anekaprakāragoṣṭʰīsukʰam anubʰavantas tiṣṭʰanti \
   
evam anuṣṭʰite catvāro+ +api tae+ eka-stʰāne vihāriṇaḥ paras-param an-eka-prakāra-go-ṣṭʰī-sukʰam anubʰavantas+ tiṣṭʰanti \

Sentence: 10    
śaṅkukarṇo 'pi yauvanapadavīm ārūḍʰaḥ kṣaṇam api na taṃ siṃhaṃ muñcati \
   
śaṅkukarṇo+ +api yauvana-padavīm ārūḍʰaḥ kṣaṇam api na taṃ+ siṃhaṃ+ muñcati \

Sentence: 11    
atʰa kadācid vajradaṃṣṭrasya kenacid vanyena mattagajena saha yuddʰam abʰavat \
   
atʰa kadā-cid+ vajradaṃṣṭrasya kena-cid+ vanyena matta-gajena saha yuddʰam abʰavat \

Sentence: 12    
tena madavīryāt sa dantaprahārais tatʰā kṣataśarīro vihito yatʰā pracalituṃ na śaknoti \
   
tena mada-vīryāt sa danta-prahārais+ tatʰā kṣata-śarīro+ vihito+ yatʰā pracalituṃ+ na śaknoti \

Sentence: 13    
tatkṣutkṣāmas tān provāca \
   
tat-kṣut-kṣāmas+ tān provāca \

Sentence: 14    
bʰo bʰavantaḥ \
   
bʰo+ bʰavantaḥ \

Sentence: 15    
anviṣyatāṃ kiṃcit sattvaṃ yenāham evaṃstʰito 'pi tad vyāpādyātmano yuṣmākaṃ ca kṣutpraṇāśaṃ karomi \
   
anviṣyatāṃ+ kiṃ-cit sattvaṃ+ yena_aham evaṃ-stʰito+ +api tad+ vyāpādya_ātmano+ yuṣmākaṃ+ ca kṣut-praṇāśaṃ+ karomi \

Sentence: 16    
tac cʰrutvā te trayo 'pi vane saṃdʰyākālaṃ yāvad bʰrāntāḥ paraṃ na kiṃcit sattvam āsāditaṃ \
   
tac+ +cʰrutvā te trayo+ +api vane saṃdʰyā-kālaṃ+ yāvad+ bʰrāntāḥ paraṃ+ na kiṃ-cit sattvam āsāditaṃ+ \

Sentence: 17    
atʰa caturakaś cintayām āsa \
   
atʰa caturakaś+ cintayām āsa \

Sentence: 18    
yadi śaṅkukarṇo 'yaṃ vyāpādyate tataḥ sarveṣāṃ katicid dināni tr̥ptir bʰavati paraṃ nainaṃ svāmī mitratvād āśrayasamāśritatvāc ca vināśayiṣyati \
   
yadi śaṅkukarṇo+ +ayaṃ+ vyāpādyate tataḥ sarveṣāṃ+ kati-cid+ dināni tr̥ptir+ bʰavati paraṃ+ na_enaṃ+ svāmī mitratvād+ āśraya-samāśritatvāc+ ca vināśayiṣyati \

Sentence: 19    
atʰa buddʰiprabʰāveṇa svāminaṃ pratibodʰya tatʰā kariṣye yatʰā vyāpādayiṣyati \
   
atʰa buddʰi-prabʰāveṇa svāminaṃ+ pratibodʰya tatʰā kariṣye yatʰā vyāpādayiṣyati \

Sentence: 20    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 369 
Verse: a    
avadʰyaṃ cātʰa vāgamyam akr̥tyaṃ nāsti kiṃcana \
   
a-vadʰyaṃ+ ca_atʰa _a-gamyam a-kr̥tyaṃ+ na_asti kiṃ-cana \

Verse: b    
loke buddʰimatāṃ buddʰes tasmāt tāṃ viniyojayet \\369\\
   
loke buddʰimatāṃ+ buddʰes+ tasmāt tāṃ+ viniyojayet \\369\\
Strophe:   Verse:  


Sentence: 21    
evaṃ vicintya śaṅkukarṇam idam āha \
   
evaṃ+ vicintya śaṅkukarṇam idam āha \

Sentence: 22    
bʰoḥ śaṅkukarṇa svāmī tāvat patʰyaṃ vinā kṣudʰayā pīḍyate \
   
bʰoḥ śaṅkukarṇa svāmī tāvat patʰyaṃ+ vinā kṣudʰayā pīḍyate \

Sentence: 23    
svāmyabʰāvād asmākam api dʰruvaṃ vināśa eva \
   
svāmy-a-bʰāvād+ asmākam api dʰruvaṃ+ vināśa+ eva \

Sentence: 24    
tato vākyaṃ kiṃcit svāmyartʰe vadiṣyāmi \
   
tato+ vākyaṃ+ kiṃ-cit svāmy-artʰe vadiṣyāmi \

Sentence: 25    
tac cʰrūyatāṃ \
   
tac+ +cʰrūyatāṃ+ \

Sentence: 26    
śaṅkukarṇa āha \
   
śaṅkukarṇa+ āha \

Sentence: 27    
bʰoḥ śīgʰraṃ nivedyatāṃ yena te vacanaṃ śīgʰraṃ nirvikalpaṃ karomi \
   
bʰoḥ śīgʰraṃ+ nivedyatāṃ+ yena te vacanaṃ+ śīgʰraṃ+ nirvikalpaṃ+ karomi \

Sentence: 28    
aparaṃ svāmino hite kr̥te mayā sukr̥taśataṃ kr̥taṃ bʰaviṣyati \
   
a-paraṃ+ svāmino+ hite kr̥te mayā su-kr̥ta-śataṃ+ kr̥taṃ+ bʰaviṣyati \

Sentence: 29    
atʰa caturaka āha \
   
atʰa caturaka+ āha \

Sentence: 30    
bʰo bʰadra ātmaśarīraṃ dviguṇalābʰena prayaccʰa yena te dviguṇaṃ śarīraṃ bʰavati svāminaḥ punaḥ prāṇayātrā bʰavati \
   
bʰo+ bʰadra ātma-śarīraṃ+ dvi-guṇa-lābʰena prayaccʰa yena te dvi-guṇaṃ+ śarīraṃ+ bʰavati svāminaḥ punaḥ prāṇa-yātrā bʰavati \

Sentence: 31    
tad ākarṇya śaṅkukarṇaḥ prāha \
   
tad ākarṇya śaṅkukarṇaḥ prāha \

Sentence: 32    
bʰadra yady evaṃ tan madīyaprayojanam etad ucyatāṃ \
   
bʰadra yady+ evaṃ+ tan+ madīya-prayojanam etad+ ucyatāṃ+ \

Sentence: 33    
svāmyartʰaḥ kriyatām iti \
   
svāmy-artʰaḥ kriyatām iti \

Sentence: 34    
param atra dʰarmaḥ pratibʰūr iti te vicintya sarve siṃhasakāśam ājagmuḥ \
   
param atra dʰarmaḥ pratibʰūr+ iti te vicintya sarve siṃha-sakāśam ājagmuḥ \

Sentence: 35    
tataś caturaka āha \
   
tataś+ caturaka+ āha \

Sentence: 36    
deva na kiṃcit sattvaṃ prāptaṃ \
   
deva na kiṃ-cit sattvaṃ+ prāptaṃ+ \

Sentence: 37    
bʰagavān ādityo 'py astaṃgataḥ \
   
bʰagavān ādityo+ +apy+ astaṃ-gataḥ \

Sentence: 38    
tad yadi svāmī dviguṇaṃ śarīraṃ prayaccʰati tataḥ śaṅkukarṇo 'yaṃ dviguṇavr̥ddʰyā svaśarīraṃ prayaccʰati dʰarmapratibʰuvā \
   
tad+ yadi svāmī dvi-guṇaṃ+ śarīraṃ+ prayaccʰati tataḥ śaṅkukarṇo+ +ayaṃ+ dvi-guṇa-vr̥ddʰyā sva-śarīraṃ+ prayaccʰati dʰarma-pratibʰuvā \

Sentence: 39    
siṃha āha \
   
siṃha+ āha \

Sentence: 40    
bʰo yady evaṃ tat sundarataraṃ \
   
bʰo+ yady+ evaṃ+ tat sundarataraṃ+ \

Sentence: 41    
vyavahārasyāsya dʰarmaḥ pratibʰūḥ kriyatām iti \
   
vyavahārasya_asya dʰarmaḥ pratibʰūḥ kriyatām iti \

Sentence: 42    
atʰa siṃhavacanānantaraṃ vr̥kaśr̥gālābʰyāṃ vidāritobʰayakukṣiḥ śaṅkukarṇaḥ pañcatvam upagataḥ \
   
atʰa siṃha-vacana-an-antaraṃ+ vr̥ka-śr̥gālābʰyāṃ+ vidārita-ubʰaya-kukṣiḥ śaṅkukarṇaḥ pañcatvam upagataḥ \

Sentence: 43    
atʰa vajradaṃṣṭraś caturakam āha \
   
atʰa vajradaṃṣṭraś+ caturakam āha \

Sentence: 44    
bʰoś caturaka yāvad ahaṃ nadīṃ gatvā snānadevatārcanavidʰiṃ kr̥tvāgaccʰāmi tāvat tvayātrāpramattena bʰāvyam ity uktvā nadyāṃ gataḥ \
   
bʰoś+ caturaka yāvad+ ahaṃ+ nadīṃ+ gatvā snāna-devatā-arcana-vidʰiṃ+ kr̥tvā_āgaccʰāmi tāvat tvayā_atra_a-pramattena bʰāvyam ity+ uktvā nadyāṃ+ gataḥ \

Sentence: 45    
atʰa tasmin gate caturakaś cintayām āsa \
   
atʰa tasmin gate caturakaś+ cintayām āsa \

Sentence: 46    
katʰaṃ mamaikākino bʰojyo 'yam uṣṭro bʰaviṣyati iti vicintya kravyamukʰam āha \
   
katʰaṃ+ mama_ekākino+ bʰojyo+ +ayam uṣṭro+ bʰaviṣyati_ iti vicintya kravyamukʰam āha \

Sentence: 47    
bʰoḥ kravyamukʰa kṣudʰālur bʰavān \
   
bʰoḥ kravyamukʰa kṣudʰālur+ bʰavān \

Sentence: 48    
tad yāvad asau svāmī nāgaccʰati tāvat tvam asya uṣṭrasya māṃsaṃ bʰakṣaya \
   
tad+ yāvad+ asau svāmī na_āgaccʰati tāvat tvam asya_ uṣṭrasya māṃsaṃ+ bʰakṣaya \

Sentence: 49    
ahaṃ tvāṃ svāmino nirdoṣaṃ pratipādayiṣyāmi \
   
ahaṃ+ tvāṃ+ svāmino+ nirdoṣaṃ+ pratipādayiṣyāmi \

Sentence: 50    
so 'pi tac cʰrutvā yāvat kiṃcin māṃsam āsvādayati tāvac caturakeṇoktaṃ \
   
so+ +api tac+ +cʰrutvā yāvat kiṃ-cin+ māṃsam āsvādayati tāvac+ caturakeṇa_uktaṃ+ \

Sentence: 51    
bʰoḥ kravyamukʰa samāgaccʰati svāmī \
   
bʰoḥ kravyamukʰa samāgaccʰati svāmī \

Sentence: 52    
tat tyaktvainaṃ dūre tiṣṭʰa yenāsya bʰakṣaṇaṃ na vikalpayati \
   
tat tyaktvā_enaṃ+ dūre tiṣṭʰa yena_asya bʰakṣaṇaṃ+ na vikalpayati \

Sentence: 53    
tatʰānuṣṭʰite siṃhaḥ samāyāto yāvad uṣṭraṃ paśyati tāvad riktīkr̥tahr̥dayo dāserakaḥ \
   
tatʰā_anuṣṭʰite siṃhaḥ samāyāto+ yāvad+ uṣṭraṃ+ paśyati tāvad+ riktī-kr̥ta-hr̥dayo+ dāserakaḥ \

Sentence: 54    
tato bʰrūkuṭiṃ kr̥tvā paruṣataram āha \
   
tato+ bʰrū-kuṭiṃ+ kr̥tvā paruṣataram āha \

Sentence: 55    
aho kenaiṣa uṣṭra uccʰiṣṭatāṃ nīto yena tam api vyāpādayāmi \
   
aho kena_eṣa uṣṭra+ uccʰiṣṭatāṃ+ nīto+ yena tam api vyāpādayāmi \

Sentence: 56    
evam abʰihite kravyamukʰaś caturakamukʰam avalokayati \
   
evam abʰihite kravyamukʰaś+ caturaka-mukʰam avalokayati \

Sentence: 57    
kila tad vada kiṃcid yena mama śāntir bʰavati \
   
kila tad+ vada kiṃ-cid+ yena mama śāntir+ bʰavati \

Sentence: 58    
atʰa caturako vihasyovāca \
   
atʰa caturako+ vihasya_uvāca \

Sentence: 59    
bʰo mām anādr̥tya piśitaṃ bʰakṣayitvādʰunā manmukʰam avalokayasi \
   
bʰo+ mām an-ādr̥tya piśitaṃ+ bʰakṣayitvā_adʰunā man-mukʰam avalokayasi \

Sentence: 60    
tad āsvādayāsya durnayataroḥ pʰalam iti \
   
tad+ āsvādaya_asya dur-naya-taroḥ pʰalam iti \

Sentence: 61    
tad ākarṇya kravyamukʰo jīvanāśabʰayād dūradeśaṃ gataḥ \
   
tad+ ākarṇya kravyamukʰo+ jīva-nāśa-bʰayād+ dūra-deśaṃ+ gataḥ \

Sentence: 62    
etasminnantare tena mārgeṇa dāserakasārtʰo bʰārākrantaḥ samāyātaḥ \
   
etasminn-antare tena mārgeṇa dāseraka-sa-artʰo+ bʰāra-ākrantaḥ samāyātaḥ \

Sentence: 63    
tasyāgrasaroṣṭrasya kaṇṭʰe mahatī gʰaṇṭā baddʰā \
   
tasya_agra-sara-uṣṭrasya kaṇṭʰe mahatī gʰaṇṭā baddʰā \

Sentence: 64    
tasyāḥ śabdaṃ dūrato 'py ākarṇya siṃho jambukam āha \
   
tasyāḥ śabdaṃ+ dūrato+ +apy+ ākarṇya siṃho+ jambukam āha \

Sentence: 65    
bʰadra jñāyatāṃ kim eṣa raudraḥ śabdaḥ śrūyate 'śrutapūrvaḥ \
   
bʰadra jñāyatāṃ+ kim eṣa raudraḥ śabdaḥ śrūyate +a-śruta-pūrvaḥ \

Sentence: 66    
tac cʰrutvā caturakaḥ kiṃcid vanāntaraṃ gatvā satvaram abʰyupetya provāca \
   
tac+ +cʰrutvā caturakaḥ kiṃ-cid+ vana-antaraṃ+ gatvā sa-tvaram abʰyupetya provāca \

Sentence: 67    
svāmin gamyatāṃ yadi śaknoṣi gantuṃ \
   
svāmin gamyatāṃ+ yadi śaknoṣi gantuṃ+ \

Sentence: 68    
so 'bravīt \
   
so+ +abravīt \

Sentence: 69    
bʰadra kim evaṃ vyākulo dr̥śyase \
   
bʰadra kim evaṃ+ vyākulo+ dr̥śyase \

Sentence: 70    
tat katʰaya kim etad iti \
   
tat katʰaya kim etad+ iti \

Sentence: 71    
caturaka āha \
   
caturaka+ āha \

Sentence: 72    
svāminn eṣa dʰarmarājas tavopari kupito yad anenākāle dāserako 'yaṃ madīyo vyāpāditas tat sahasraguṇam uṣṭram asya sakāśād grahīṣyāmīti niścitya br̥hanmānam ādāyāgresarasyoṣṭrasya grīvāyāṃ gʰaṇṭāṃ baddʰvā vadʰyadāserakasaktān api pitr̥pitāmahān ādāya vairaniryātanārtʰam āyāta eva \
   
svāminn+ eṣa dʰarma-rājas+ tava_upari kupito+ yad+ anena_a-kāle dāserako+ +ayaṃ+ madīyo+ vyāpāditas+ tat sahasra-guṇam uṣṭram asya sakāśād+ grahīṣyāmi_iti niścitya br̥han-mānam ādāya_agre-sarasya_uṣṭrasya grīvāyāṃ+ gʰaṇṭāṃ+ baddʰvā vadʰya-dāseraka-saktān api pitr̥-pitāmahān ādāya vaira-niryātana-artʰam āyāta+ eva \

Sentence: 73    
siṃho 'pi tac cʰrutvā sarvato dūrād evāvalokya mr̥tam uṣṭraṃ parityajya prāṇabʰayāt pranaṣṭaḥ \
   
siṃho+ +api tac+ +cʰrutvā sarvato+ dūrād eva_avalokya mr̥tam uṣṭraṃ+ parityajya prāṇa-bʰayāt pranaṣṭaḥ \

Sentence: 74    
caturako 'pi śanaiḥ śanais tasyoṣṭrasya māṃsaṃ bʰakṣayām āsa \\
   
caturako+ +api śanaiḥ śanais+ tasya_uṣṭrasya māṃsaṃ+ bʰakṣayām āsa \\


Next part



This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.