TITUS
Pancatantra
Part No. 17
Previous part

Chapter: 18  Kathā 18



Sentence: 1    kasmiṃścid vane śamīvr̥kṣaśākʰālambitavasatʰaṃ kr̥tvāraṇyacaṭakadaṃpatī prativasataḥ sma \
   
kasmiṃś-cid+ vane śamī-vr̥kṣa-śākʰā-ālambita-vasatʰaṃ+ kr̥tvā_araṇya-caṭaka-daṃ-patī prativasataḥ sma \

Sentence: 2    
atʰa kadācit tayoḥ sukʰasaṃstʰayor hemantamegʰo mandaṃ mandaṃ varṣitum ārabdʰaḥ \
   
atʰa kadā-cit tayoḥ sukʰa-saṃstʰayor+ hemanta-megʰo+ mandaṃ+ mandaṃ+ varṣitum ārabdʰaḥ \

Sentence: 3    
atrāntare kaścic cʰākʰāmr̥go vātāsārasamāhataḥ proddʰūṣitaśarīro dantavīṇāṃ vādayan vepamānas tasyāḥ śamyā mūlam āsādyopaviṣṭaḥ \
   
atra-antare kaś-cic+ +cʰākʰā-mr̥go+ vātā-sāra-samāhataḥ proddʰūṣita-śarīro+ danta-vīṇāṃ+ vādayan vepamānas+ tasyāḥ śamyā+ mūlam āsādya_upaviṣṭaḥ \

Sentence: 4    
atʰa taṃ tādr̥ṣam avalokya caṭakā prāha \
   
atʰa taṃ+ tādr̥ṣam avalokya caṭakā prāha \

Sentence: 5    
bʰo bʰadra \
   
bʰo+ bʰadra \


Strophe: 391 
Verse: a    
hastapādasamopeto dr̥śyase puruṣākr̥tiḥ \
   
hasta-pāda-samopeto+ dr̥śyase puruṣa-ākr̥tiḥ \

Verse: b    
śītena bʰidyase mūḍʰa katʰaṃ na kuruṣe gr̥haṃ \\391\\
   
śītena bʰidyase mūḍʰa katʰaṃ+ na kuruṣe gr̥haṃ+ \\391\\
Strophe:   Verse:  


Sentence: 6    
etac cʰrutvā vānaraḥ sakopam āha yat tvaṃ kasmān maunavratā na bʰavasi \
   
etac+ +cʰrutvā vānaraḥ sa-kopam āha yat tvaṃ+ kasmān+ mauna-vratā na bʰavasi \

Sentence: 7    
aho dʰārṣṭyam asyāḥ \
   
aho dʰārṣṭyam asyāḥ \

Sentence: 8    
adya mām upahasati \
   
adya mām upahasati \


Strophe: 392 
Verse: a    
sūcīmukʰi durācāre re re paṇḍitavādini \
   
sūcī-mukʰi dur-ācāre re re paṇḍita-vādini \

Verse: b    
nāśaṅkase prajalpantī tat kim enāṃ na hanmy ahaṃ \\392\\
   
na_āśaṅkase prajalpantī tat kim enāṃ+ na hanmy+ ahaṃ+ \\392\\
Strophe:   Verse:  


Sentence: 9    
evaṃ pralapya tām āha \
   
evaṃ+ pralapya tām āha \

Sentence: 10    
mugdʰe kiṃ tava mamopari cintayā \
   
mugdʰe kiṃ+ tava mama_upari cintayā \

Sentence: 11    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 393 
Verse: a    
vācyaṃ śraddʰāsametasya pr̥ccʰataś ca viśeṣataḥ \
   
vācyaṃ+ śraddʰā-sametasya pr̥ccʰataś+ ca viśeṣataḥ \

Verse: b    
proktaṃ śraddʰāvihīnasya araṇyaruditopamaṃ \\393\\
   
proktaṃ+ śraddʰā-vihīnasya araṇya-rudita-upamaṃ+ \\393\\
Strophe:   Verse:  


Sentence: 12    
tat kiṃ bahunā tāvat \
   
tat kiṃ+ bahunā tāvat \

Sentence: 13    
sa kulāyastʰitayā tayābʰihito yāvat tāvac cʰamīm āruhya taṃ kulāyaṃ śatadʰā bʰaṅgam anayat \\
   
sa kulāya-stʰitayā tayā_abʰihito+ yāvat tāvac+ +cʰamīm āruhya taṃ+ kulāyaṃ+ śatadʰā bʰaṅgam anayat \\


Next part



This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.