TITUS
Pancatantra
Part No. 18
Previous part

Chapter: 19  Kathā 19



Sentence: 1    kasmiṃścid deśe dʰarmabuddʰiḥ pāpabuddʰiś ca dve mitre prativasataḥ \
   
kasmiṃś-cid+ deśe dʰarma-buddʰiḥ pāpa-buddʰiś+ ca dve mitre prativasataḥ \

Sentence: 2    
atʰa kadācit pāpabuddʰinā cintitaṃ yad ahaṃ tāvan mūrkʰo dāridropetaś ca \
   
atʰa kadā-cit pāpa-buddʰinā cintitaṃ+ yad+ ahaṃ+ tāvan+ mūrkʰo+ dāridra-upetaś+ ca \

Sentence: 3    
tad enaṃ dʰarmabuddʰim ādāya deśāntaraṃ gatvā asyāśrayeṇārtʰopārjanāṃ kr̥tvainam api vañcayitvā sukʰībʰavāmi \
   
tad+ enaṃ+ dʰarma-buddʰim ādāya deśa-antaraṃ+ gatvā_ asya_āśrayeṇa_artʰa-upārjanāṃ+ kr̥tvā_enam api vañcayitvā sukʰī-bʰavāmi \

Sentence: 4    
atʰānyasminn ahani pāpabuddʰir dʰarmabuddʰiṃ prāha \
   
atʰa_anyasminn+ ahani pāpa-buddʰir+ dʰarma-buddʰiṃ+ prāha \

Sentence: 5    
bʰo mitra vārddʰakabʰāve kim ātmanaś ceṣṭitaṃ smariṣyasi \
   
bʰo+ mitra vārddʰaka-bʰāve kim ātmanaś+ ceṣṭitaṃ+ smariṣyasi \

Sentence: 6    
deśāntaram adr̥ṣṭvā kāṃ śiṣṭajanavārttāṃ katʰayiṣyasi \
   
deśa-antaram a-dr̥ṣṭvā kāṃ+ śiṣṭa-jana-vārttāṃ+ katʰayiṣyasi \

Sentence: 7    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 397 
Verse: a    
deśāntareṣu bahuvidʰabʰāṣāveṣādi yena na jñātaṃ \
   
deśa-antareṣu bahu-vidʰa-bʰāṣā-āveṣa-ādi yena na jñātaṃ+ \

Verse: b    
bʰramatā dʰaraṇīpīṭʰe tasya pʰalaṃ janmano vyartʰaṃ \\397\\
   
bʰramatā dʰaraṇī-pīṭʰe tasya pʰalaṃ+ janmano+ vyartʰaṃ+ \\397\\
Strophe:   Verse:  


Sentence: 8    
tatʰā ca \
   
tatʰā ca \


Strophe: 398 
Verse: a    
vidyāṃ vittaṃ śilpaṃ tāvan nāpnoti mānavaḥ samyak \
   
vidyāṃ+ vittaṃ+ śilpaṃ+ tāvan+ na_āpnoti mānavaḥ samyak \

Verse: b    
yāvad vrajati na bʰūmau deśād deśāntaraṃ hr̥ṣṭaḥ \\398\\
   
yāvad+ vrajati na bʰūmau deśād+ deśa-antaraṃ+ hr̥ṣṭaḥ \\398\\
Strophe:   Verse:  


Sentence: 9    
atʰa tad vacanam ākarṇya prahr̥ṣṭamanās tenaiva saha gurujanānujñātaḥ śubʰe 'hani deśāntaraṃ prastʰitaḥ \
   
atʰa tad+ vacanam ākarṇya prahr̥ṣṭa-manās+ tena_eva saha guru-jana-anujñātaḥ śubʰe +ahani deśa-antaraṃ+ prastʰitaḥ \

Sentence: 10    
tatra ca dʰarmabuddʰiprabʰāveṇa bʰramatā pāpabuddʰinā prabʰūtataraṃ vittam āsāditaṃ \
   
tatra ca dʰarma-buddʰi-prabʰāveṇa bʰramatā pāpa-buddʰinā prabʰūtataraṃ+ vittam āsāditaṃ+ \

Sentence: 11    
tataś ca tau dvāv api prabʰūtopārjitavittau prahr̥ṣṭau svagr̥haṃ praty autsukyena prastʰitau \
   
tataś+ ca tau dvāv+ api prabʰūta-upārjita-vittau prahr̥ṣṭau sva-gr̥haṃ+ praty+ autsukyena prastʰitau \

Sentence: 12    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 399 
Verse: a    
prāptavidyārtʰaśilpānāṃ deśāntaranivāsināṃ \
   
prāpta-vidyā-artʰa-śilpānāṃ+ deśa-antara-nivāsināṃ+ \

Verse: b    
krośamātro 'pi bʰūbʰāgaḥ śatayojanavad bʰavet \\399\\
   
krośa-mātro+ +api bʰū-bʰāgaḥ śata-yojana-vad+ bʰavet \\399\\
Strophe:   Verse:  


Sentence: 13    
atʰa svastʰānasamīpavartinā pāpabuddʰinā dʰarmabuddʰir abʰihitaḥ \
   
atʰa sva-stʰāna-samīpa-vartinā pāpa-buddʰinā dʰarma-buddʰir+ abʰihitaḥ \

Sentence: 14    
bʰadra na sarvam etad dʰanaṃ gr̥haṃ netuṃ yujyate yataḥ kuṭumbino bāndʰavāś ca prārtʰayiṣyanti \
   
bʰadra na sarvam etad+ dʰanaṃ+ gr̥haṃ+ netuṃ+ yujyate yataḥ kuṭumbino+ bāndʰavāś+ ca prārtʰayiṣyanti \

Sentence: 15    
tad atra eva vanagahane kvāpi bʰūmau nikṣipya kiṃcin mātram ādāya gr̥haṃ praviśāvo bʰūyo 'pi prayojane saṃjāte tan mātraṃ sametyāsmāt stʰānān neṣyāvaḥ \
   
tad+ atra+ eva vana-gahane kva_api bʰūmau nikṣipya kiṃ-cin+ mātram ādāya gr̥haṃ+ praviśāvo+ bʰūyo+ +api prayojane saṃjāte tan+ mātraṃ+ sametya_asmāt stʰānān+ neṣyāvaḥ \

Sentence: 16    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 400 
Verse: a    
na vittaṃ darśayet prājñaḥ kasyacit svalpam apy aho \
   
na vittaṃ+ darśayet prājñaḥ kasya-cit sv-alpam apy+ aho \

Verse: b    
muner api yatas tasya darśanāc calate manaḥ \\400\\
   
muner+ api yatas+ tasya darśanāc+ calate manaḥ \\400\\
Strophe:   Verse:  


Sentence: 17    
tatʰā ca \
   
tatʰā ca \


Strophe: 401 
Verse: a    
yatʰāmiṣaṃ jale matsyair bʰakṣyate śvāpadair bʰuvi \
   
yatʰā_āmiṣaṃ+ jale matsyair+ bʰakṣyate śvā-padair+ bʰuvi \

Verse: b    
ākāśe pakṣibʰiś caiva tatʰā sarvatra vittavān \\401\\
   
ākāśe pakṣibʰiś+ ca_eva tatʰā sarvatra vittavān \\401\\
Strophe:   Verse:  


Sentence: 18    
tad ākarṇya dʰarmabuddʰir āha \
   
tad ākarṇya dʰarma-buddʰir+ āha \

Sentence: 19    
bʰadra evaṃ kriyatāṃ \
   
bʰadra evaṃ+ kriyatāṃ+ \

Sentence: 20    
tatʰānuṣṭʰite dvāv api tau svagr̥haṃ gatvā sukʰena stʰitavantau \
   
tatʰā_anuṣṭʰite dvāv+ api tau sva-gr̥haṃ+ gatvā sukʰena stʰitavantau \

Sentence: 21    
anyadā ca pāpabuddʰir niśītʰe tatrāgatya sarvaṃ vittam ādāya gartāṃ pūrayitvā svabʰavanaṃ jagāma \
   
anyadā ca pāpa-buddʰir+ niśītʰe tatra_āgatya sarvaṃ+ vittam ādāya gartāṃ+ pūrayitvā sva-bʰavanaṃ+ jagāma \

Sentence: 22    
atʰānyedyur dʰarmabuddʰiṃ sametya provāca \
   
atʰa_anye-dyur+ dʰarma-buddʰiṃ+ sametya provāca \

Sentence: 23    
sakʰe bahukuṭumbā vayaṃ vittābʰāvāt sīdāmaḥ \
   
sakʰe bahu-kuṭumbā+ vayaṃ+ vitta-a-bʰāvāt sīdāmaḥ \

Sentence: 24    
tad gatvā tataḥ stʰānāt kiṃcid vittam ānayāvaḥ \
   
tad+ gatvā tataḥ stʰānāt kiṃ-cid+ vittam ānayāvaḥ \

Sentence: 25    
so 'bravīt \
   
so+ +abravīt \

Sentence: 26    
bʰadra evaṃ kriyatām iti \
   
bʰadra evaṃ+ kriyatām iti \

Sentence: 27    
atʰa dvāv api gatvā yāvat stʰānaṃ kʰanatas tāvad riktabʰāṇḍaṃ dr̥ṣṭavantau \
   
atʰa dvāv+ api gatvā yāvat stʰānaṃ+ kʰanatas+ tāvad+ rikta-bʰāṇḍaṃ+ dr̥ṣṭavantau \

Sentence: 28    
atrāntare pāpabuddʰiḥ śiras tāḍayan provāca \
   
atra-antare pāpa-buddʰiḥ śiras+ tāḍayan provāca \

Sentence: 29    
bʰo dʰarmabuddʰe tvayā hr̥tam etad dʰanaṃ nānyena yato bʰūyo 'pi gartāpūraṇaṃ kr̥taṃ \
   
bʰo+ dʰarma-buddʰe tvayā hr̥tam etad+ dʰanaṃ+ na_anyena yato+ bʰūyo+ +api gartā-pūraṇaṃ+ kr̥taṃ+ \

Sentence: 30    
tat prayaccʰa me tasyārdʰaṃ \
   
tat prayaccʰa me tasya_ardʰaṃ+ \

Sentence: 31    
atʰa vāhaṃ rājakule nivedayiṣyāmi \
   
atʰa _ahaṃ+ rāja-kule nivedayiṣyāmi \

Sentence: 32    
sa āha \
   
sa+ āha \

Sentence: 33    
bʰo durātman maivaṃ vada \
   
bʰo+ dur-ātman _evaṃ+ vada \

Sentence: 34    
dʰarmabuddʰiḥ kʰalv ahaṃ \
   
dʰarma-buddʰiḥ kʰalv+ ahaṃ+ \

Sentence: 35    
naitac caurakarma karomi \
   
na_etac+ caura-karma karomi \

Sentence: 36    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 402 
Verse: a    
mātr̥vat paradārāṇi paradravyāṇi loṣṭavat \
   
mātr̥-vat para-dārāṇi para-dravyāṇi loṣṭa-vat \

Verse: b    
ātmavat sarvabʰūtāni yaḥ paśyati sa paśyati \\402\\
   
ātma-vat sarva-bʰūtāni yaḥ paśyati sa paśyati \\402\\
Strophe:   Verse:  


Sentence: 37    
evaṃ tau dvāv api vivadamānau dʰarmādʰikāriṇaṃ gatavantau procatuḥ parasparaṃ dūṣayantau \
   
evaṃ+ tau dvāv+ api vivadamānau dʰarma-adʰikāriṇaṃ+ gatavantau procatuḥ paras-paraṃ+ dūṣayantau \

Sentence: 38    
atʰa dʰarmādʰikaraṇādʰiṣṭʰitapuruṣair divyārtʰaṃ yāvan niyojitau tāvat pāpabuddʰir āha \
   
atʰa dʰarma-adʰikaraṇa-adʰiṣṭʰita-puruṣair+ divya-artʰaṃ+ yāvan+ niyojitau tāvat pāpa-buddʰir+ āha \

Sentence: 39    
aho na samyagdr̥ṣṭo nyāyaḥ \
   
aho na samyag-dr̥ṣṭo+ nyāyaḥ \

Sentence: 40    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 403 
Verse: a    
vivāde anviṣyate patraṃ patrābʰāve tu sākṣiṇaḥ \
   
vivāde +anviṣyate patraṃ+ patra-a-bʰāve tu sākṣiṇaḥ \

Verse: b    
sākṣyabʰāvāt tato divyaṃ pravadanti manīṣiṇaḥ \\403\\
   
sākṣy-a-bʰāvāt tato+ divyaṃ+ pravadanti manīṣiṇaḥ \\403\\
Strophe:   Verse:  


Sentence: 41    
atra viṣaye mama vr̥kṣadevatāḥ sākṣibʰūtāḥ santi \
   
atra viṣaye mama vr̥kṣa-devatāḥ sākṣi-bʰūtāḥ santi \

Sentence: 42    
tat evāvayor ekatamaṃ cauraṃ sādʰuṃ kariṣyanti \
   
tat tā+ eva_āvayor+ ekatamaṃ+ cauraṃ+ sādʰuṃ+ kariṣyanti \

Sentence: 43    
atʰa taiḥ sarvair abʰihitaṃ \
   
atʰa taiḥ sarvair+ abʰihitaṃ+ \

Sentence: 44    
bʰo yuktam uktaṃ bʰavatā \
   
bʰo+ yuktam uktaṃ+ bʰavatā \

Sentence: 45    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 404 
Verse: a    
antyajo 'pi yadā sākṣī vivāde saṃprajāyate \
   
antya-jo+ +api yadā sākṣī vivāde saṃprajāyate \

Verse: b    
na tatra vidyate divyaṃ kiṃ punar yatra devatāḥ \\404\\
   
na tatra vidyate divyaṃ+ kiṃ+ punar+ yatra devatāḥ \\404\\
Strophe:   Verse:  


Sentence: 46    
tad asmākam apy atra viṣaye mahat kautūhalam asti \
   
tad+ asmākam+ apy+ atra viṣaye mahat kautūhalam asti \

Sentence: 47    
tat pratyūṣasamaye dvābʰyām asmābʰiḥ saha tatra vanoddeśe gantavyam iti \
   
tat pratyūṣa-samaye dvābʰyām asmābʰiḥ saha tatra vana-uddeśe gantavyam iti \

Sentence: 48    
atʰa pāpabuddʰiḥ svagr̥haṃ gatvā svajanakam uvāca \
   
atʰa pāpa-buddʰiḥ sva-gr̥haṃ+ gatvā sva-janakam uvāca \

Sentence: 49    
tāta prabʰūto 'yaṃ mayārtʰo dʰarmabuddʰeś coritaḥ \
   
tāta prabʰūto+ +ayaṃ+ mayā_artʰo+ dʰarma-buddʰeś+ coritaḥ \

Sentence: 50    
sa ca tava vacanena pariṇatiṃ yāsyati \
   
sa ca tava vacanena pariṇatiṃ+ yāsyati \

Sentence: 51    
anyatʰā mama prāṇaiḥ saha yāsyati \
   
anyatʰā mama prāṇaiḥ saha yāsyati \

Sentence: 52    
sa āha \
   
sa+ āha \

Sentence: 53    
vatsa drutaṃ vada yena procya tad dravyaṃ stʰiratāṃ nayāmi \
   
vatsa drutaṃ+ vada yena procya tad+ dravyaṃ+ stʰiratāṃ+ nayāmi \

Sentence: 54    
pāpabuddʰir āha \
   
pāpa-buddʰir+ āha \

Sentence: 55    
tāta asti tatpradeśe mahāśamī \
   
tāta asti tat-pradeśe mahā-śamī \

Sentence: 56    
tasyāṃ mahat koṭaram asti \
   
tasyāṃ+ mahat koṭaram asti \

Sentence: 57    
tatra tvaṃ sāṃpratam eva praviśa \
   
tatra tvaṃ+ sāṃpratam eva praviśa \

Sentence: 58    
tataḥ prabʰāte 'haṃ yadā satyaśrāvaṇaṃ karomi tadā tvayā vācyaṃ yad dʰarmabuddʰiś cora iti \
   
tataḥ prabʰāte +ahaṃ+ yadā satya-śrāvaṇaṃ+ karomi tadā tvayā vācyaṃ+ yad+ dʰarma-buddʰiś+ cora+ iti \

Sentence: 59    
tatʰānuṣṭʰite pratyūṣe pāpabuddʰiḥ snātvā dʰarmabuddʰipuraḥsaro rājapuruṣaiḥ saha tāṃ śamīm abʰyetya tārasvareṇa provāca \
   
tatʰā_anuṣṭʰite pratyūṣe pāpa-buddʰiḥ snātvā dʰarma-buddʰi-puraḥ-saro+ rāja-puruṣaiḥ saha tāṃ+ śamīm abʰyetya tāra-svareṇa provāca \


Strophe: 405 
Verse: a    
ādityacandrāv anilo 'nalaś ca dyaur bʰūmir āpo hr̥dayaṃ yamaś ca \
   
āditya-candrāv+ anilo+ +analaś+ ca dyaur+ bʰūmir+ āpo+ hr̥dayaṃ+ yamaś+ ca \

Verse: b    
ahaś ca rātriś ca ubʰe ca saṃdʰye dʰarmo hi jānāti narasya vr̥ttaṃ \\405\\
   
ahaś+ ca rātriś+ ca ubʰe ca saṃdʰye dʰarmo+ hi jānāti narasya vr̥ttaṃ+ \\405\\
Strophe:   Verse:  


Sentence: 60    
tat katʰayata vanadevatā āvayor yaś caura iti \
   
tat katʰayata vana-devatā+ āvayor+ yaś+ caura+ iti \

Sentence: 61    
atʰa pāpabuddʰipitā śamīkoṭarastʰaḥ provāca \
   
atʰa pāpa-buddʰi-pitā śamī-koṭara-stʰaḥ provāca \

Sentence: 62    
bʰo dʰarmabuddʰinā hr̥tam etad dʰanaṃ \
   
bʰo+ dʰarma-buddʰinā hr̥tam etad+ dʰanaṃ+ \

Sentence: 63    
tad ākarṇya sarve rājapuruṣā vismayotpʰullalocanā yāvad dʰarmabuddʰer vittaharaṇocitaṃ nigrahaṃ śāstradr̥ṣṭyāvalokayanti tāvad dʰarmabuddʰinā tac cʰamīkoṭaraṃ vahnibʰojyadravyaiḥ parivārya vahninā saṃdīpitaṃ \
   
tad ākarṇya sarve rāja-puruṣā+ vismaya-utpʰulla-locanā+ yāvad+ dʰarma-buddʰer+ vitta-haraṇa-ucitaṃ+ nigrahaṃ+ śāstra-dr̥ṣṭyā_avalokayanti tāvad+ dʰarma-buddʰinā tac+ +cʰamī-koṭaraṃ+ vahni-bʰojya-dravyaiḥ parivārya vahninā saṃdīpitaṃ+ \

Sentence: 64    
atʰa jvalati tasmiñ śamīkoṭare 'rdʰadagdʰaśarīraḥ spʰuṭitekṣaṇaḥ karuṇaṃ paridevayan pāpabuddʰipitā niścakrāma \
   
atʰa jvalati tasmiñ+ śamī-koṭare +ardʰa-dagdʰa-śarīraḥ spʰuṭita-īkṣaṇaḥ karuṇaṃ+ paridevayan pāpa-buddʰi-pitā niścakrāma \

Sentence: 65    
tatas taiḥ sarvaiḥ pr̥ṣṭaḥ sarvaṃ pāpabuddʰiceṣṭitaṃ nivedayām āsa \
   
tatas+ taiḥ sarvaiḥ pr̥ṣṭaḥ sarvaṃ+ pāpa-buddʰi-ceṣṭitaṃ+ nivedayām āsa \

Sentence: 66    
atʰa te rājapuruṣāḥ pāpabuddʰiṃ śamīśākʰāyāṃ pratilambya dʰarmabuddʰiṃ praśasyedam ūcuḥ \
   
atʰa te rāja-puruṣāḥ pāpa-buddʰiṃ+ śamī-śākʰāyāṃ+ pratilambya dʰarma-buddʰiṃ+ praśasya_idam ūcuḥ \

Sentence: 67    
aho sādʰv idam ucyate \
   
aho sādʰv+ idam ucyate \


Strophe: 406 
Verse: a    
upāyaṃ cintayet prājñas tatʰāpāyaṃ ca cintayet \
   
upāyaṃ+ cintayet prājñas+ tatʰā_apāyaṃ+ ca cintayet \

Verse: b    
paśyato bakamūrkʰasya nakulena hatā bakāḥ \\406\\
   
paśyato+ baka-mūrkʰasya nakulena hatā+ bakāḥ \\406\\
Strophe:   Verse:  


Sentence: 68    
dʰarmabuddʰiḥ prāha \
   
dʰarma-buddʰiḥ prāha \

Sentence: 69    
katʰam etat \
   
katʰam etat \

Sentence: 70    
te procuḥ \
   
te procuḥ \


Next part



This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.