TITUS
Pancatantra
Part No. 19
Previous part

Chapter: 20  Kathā 20


Sentence: 1    asti kasmiṃścid vanoddeśe bahubakasanātʰo vaṭapādapaḥ \
   
asti kasmiṃś-cid+ vana-uddeśe bahu-baka-sa-nātʰo+ vaṭa-pāda-paḥ \

Sentence: 2    
tasya koṭare kr̥ṣṇasarpaḥ prativasati sma \
   
tasya koṭare kr̥ṣṇa-sarpaḥ prativasati sma \

Sentence: 3    
sa ca bakabālakān ajātapakṣān api sadaiva bʰakṣayan kālaṃ nayati \
   
sa ca baka-bālakān a-jāta-pakṣān api sadā_eva bʰakṣayan kālaṃ+ nayati \

Sentence: 4    
atʰaiko bako bʰakṣitaśiśuvairāgyāt sarastīram āsādya bāṣpapūraplutalocano 'dʰomukʰas tiṣṭʰati \
   
atʰa_eko+ bako+ bʰakṣita-śiśu-vairāgyāt saras-tīram āsādya bāṣpa-pūra-pluta-locano+ +adʰo-mukʰas+ tiṣṭʰati \

Sentence: 5    
taṃ ca tādr̥kceṣṭitam avalokya kulīrakaḥ provāca \
   
taṃ+ ca tādr̥k-ceṣṭitam avalokya kulīrakaḥ provāca \

Sentence: 6    
māma kim evaṃ rudyate bʰavatādya \
   
māma kim evaṃ+ rudyate bʰavatā_adya \

Sentence: 7    
sa āha \
   
sa+ āha \

Sentence: 8    
bʰadra kiṃ karomi \
   
bʰadra kiṃ+ karomi \

Sentence: 9    
mama mandabʰāgyasya bālakāḥ koṭaranivāsinā sarpeṇa bʰakṣitāḥ \
   
mama manda-bʰāgyasya bālakāḥ koṭara-nivāsinā sarpeṇa bʰakṣitāḥ \

Sentence: 10    
duḥkʰito 'haṃ tadduḥkʰena \
   
duḥkʰito+ +ahaṃ+ tad-duḥkʰena \

Sentence: 11    
tat katʰaya me yady asti kaścid upāyas tadvināśāya \
   
tat katʰaya me yady+ asti kaś-cid+ upāyas+ tad-vināśāya \

Sentence: 12    
tad ākarṇya kulīrakaś cintayām āsa \
   
tad+ ākarṇya kulīrakaś+ cintayām āsa \

Sentence: 13    
ayaṃ tāvad asmatsahajavairī \
   
ayaṃ+ tāvad+ asmat-saha-ja-vairī \

Sentence: 14    
tatʰopadeśaṃ prayaccʰāmi satyānr̥taṃ yatʰānye 'pi bakāḥ sarve saṃkṣayam āyānti \
   
tatʰā_upadeśaṃ+ prayaccʰāmi satya-an-r̥taṃ+ yatʰā_anye +api bakāḥ sarve saṃkṣayam āyānti \

Sentence: 15    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 407 
Verse: a    
navanītasamāṃ vāṇīṃ kr̥tvā cittaṃ sunirdayaṃ \
   
nava-nīta-samāṃ+ vāṇīṃ+ kr̥tvā cittaṃ+ su-nirdayaṃ+ \

Verse: b    
tatʰā prabodʰyate śatruḥ sānvayo mriyate yatʰā \\407\\
   
tatʰā prabodʰyate śatruḥ sa-anvayo+ mriyate yatʰā \\407\\
Strophe:   Verse:  


Sentence: 16    
āha ca \
   
āha ca \

Sentence: 17    
māma yady evaṃ tan matsyamāṃsaśakalāni nakulasya biladvārāt sarpakoṭaraṃ yāvat prakṣipa yatʰā nakulas tanmārgeṇa gatvā taṃ duṣṭasarpaṃ vināśayati \
   
māma yady+ evaṃ+ tan+ matsya-māṃsa-śakalāni nakulasya bila-dvārāt sarpa-koṭaraṃ+ yāvat prakṣipa yatʰā nakulas+ tan-mārgeṇa gatvā taṃ+ duṣṭa-sarpaṃ+ vināśayati \

Sentence: 18    
atʰa tatʰānuṣṭʰite matsyamāṃsānusāriṇā nakulena taṃ kr̥ṣṇasarpaṃ nihatya te 'pi tadvr̥kṣāśrayāḥ sarve bakāś ca śanaiḥ śanair bʰakṣitāḥ \
   
atʰa tatʰā_anuṣṭʰite matsya-māṃsa-anusāriṇā nakulena taṃ+ kr̥ṣṇa-sarpaṃ+ nihatya te+ +api tad-vr̥kṣa-āśrayāḥ sarve bakāś+ ca śanaiḥ śanair+ bʰakṣitāḥ \

Sentence: 19    
ato vayaṃ brūmaḥ \
   
ato vayaṃ+ brūmaḥ \

Sentence: 20    
upāyaṃ cintayed iti \
   
upāyaṃ+ cintayed+ iti \


Next part



This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.