TITUS
Pancatantra
Part No. 20
Previous part

Chapter: 21  Kathā 21


Sentence: 1    asti kasmiṃścid adʰiṣṭʰāne jīrṇadʰano nāma vaṇikputraḥ \
   
asti kasmiṃś-cid+ adʰiṣṭʰāne jīrṇadʰano+ nāma vaṇik-putraḥ \

Sentence: 2    
sa ca dravyakṣayād deśāntaragamanamanā vyacintayat \
   
sa ca dravya-kṣayād+ deśa-antara-gamana-manā+ vyacintayat \


Strophe: 410 
Verse: a    
yatra deśe atʰa stʰāne bʰogān bʰuktvā svavīryataḥ \
   
yatra deśe +atʰa stʰāne bʰogān bʰuktvā sva-vīryataḥ \

Verse: b    
tasmin vibʰavahīno yo vaset sa puruṣādʰamaḥ \\410\\
   
tasmin vibʰava-hīno+ yo+ vaset sa puruṣa-adʰamaḥ \\410\\
Strophe:   Verse:  


Sentence: 3    
tatʰā ca \
   
tatʰā ca \


Strophe: 411 
Verse: a    
yenāhaṃkārayuktena ciraṃ vilasitaṃ purā \
   
yena_ahaṃ-kāra-yuktena ciraṃ+ vilasitaṃ+ purā \

Verse: b    
dīnaṃ vadati tatraiva yaḥ pareṣāṃ sa ninditaḥ \\411\\
   
dīnaṃ+ vadati tatra_eva yaḥ pareṣāṃ+ sa ninditaḥ \\411\\
Strophe:   Verse:  


Sentence: 4    
tasya ca gr̥he lohabʰāragʰaṭitā pūrvapuruṣopārjitā tulāsīt \
   
tasya ca gr̥he loha-bʰāra-gʰaṭitā pūrva-puruṣa-upārjitā tulā_āsīt \

Sentence: 5    
tāṃ ca kasyacid vaṇijo gr̥he nikṣepabʰūtāṃ kr̥tvā deśāntaraṃ prastʰitaḥ \
   
tāṃ+ ca kasya-cid+ vaṇijo+ gr̥he nikṣepa-bʰūtāṃ+ kr̥tvā deśa-antaraṃ+ prastʰitaḥ \

Sentence: 6    
tataḥ suciraṃ kālaṃ deśāntaraṃ bʰrāntvā punas tad eva svapuram āgatya taṃ śreṣṭʰinam uvāca \
   
tataḥ su-ciraṃ+ kālaṃ+ deśa-antaraṃ+ bʰrāntvā punas+ tad+ eva sva-puram āgatya taṃ+ śreṣṭʰinam uvāca \

Sentence: 7    
bʰoḥ śreṣṭʰin dīyatāṃ me nikṣepatulā \
   
bʰoḥ śreṣṭʰin dīyatāṃ+ me nikṣepa-tulā \

Sentence: 8    
sa āha \
   
sa+ āha \

Sentence: 9    
bʰo nāsti tvadīyā tulā \
   
bʰo+ na_asti tvadīyā tulā \

Sentence: 10    
mūṣikair bʰakṣitā \
   
mūṣikair+ bʰakṣitā \

Sentence: 11    
jīrṇadʰana āha \
   
jīrṇadʰana+ āha \

Sentence: 12    
bʰoḥ śreṣṭʰin nāsti doṣas te yadi mūṣikair bʰakṣiteti \
   
bʰoḥ śreṣṭʰin na_asti doṣas+ te yadi mūṣikair+ bʰakṣitā_iti \

Sentence: 13    
īdr̥g eva saṃsāraḥ \
   
īdr̥g+ eva saṃsāraḥ \

Sentence: 14    
na kiṃcid atra śāśvatam asti \
   
na kiṃ-cid+ atra śāśvatam asti \

Sentence: 15    
param ahaṃ nadyāṃ snānārtʰaṃ gamiṣyāmi \
   
param ahaṃ+ nadyāṃ+ snāna-artʰaṃ+ gamiṣyāmi \

Sentence: 16    
tat tvam ātmīyaṃ śiśum etaṃ mayā saha snānopakaraṇahastaṃ preṣayeti \
   
tat tvam ātmīyaṃ+ śiśum etaṃ+ mayā saha snāna-upakaraṇa-hastaṃ+ preṣaya_iti \

Sentence: 17    
so 'pi cauryabʰayāt tasya śaṅkitaḥ svaputram uvāca \
   
so+ +api caurya-bʰayāt tasya śaṅkitaḥ sva-putram uvāca \

Sentence: 18    
vatsa pitr̥vyo 'yaṃ tava snānārtʰaṃ nadyāṃ yāsyati \
   
vatsa pitr̥vyo+ +ayaṃ+ tava snāna-artʰaṃ+ nadyāṃ+ yāsyati \

Sentence: 19    
tad gamyatām anena sārdʰaṃ snānopakaraṇam ādāyeti \
   
tad+ gamyatām anena sārdʰaṃ+ snāna-upakaraṇam ādāya_iti \

Sentence: 20    
aho sādʰv idam ucyate \
   
aho sādʰv+ idam ucyate \


Strophe: 412 
Verse: a    
na bʰaktyā kasyacit ko 'pi priyaṃ prakurute naraḥ \
   
na bʰaktyā kasya-cit ko+ +api priyaṃ+ prakurute naraḥ \

Verse: b    
muktvā bʰayaṃ pralobʰaṃ kāryakāraṇam eva \\412\\
   
muktvā bʰayaṃ+ pralobʰaṃ+ kārya-kāraṇam eva \\412\\
Strophe:   Verse:  


Sentence: 21    
tatʰā ca \
   
tatʰā ca \


Strophe: 413 
Verse: a    
atyādaro bʰaved yatra kāryakāraṇavarjitaḥ \
   
atyādaro+ bʰaved+ yatra kārya-kāraṇa-varjitaḥ \

Verse: b    
tatra śaṅkā prakartavyā pariṇāme sukʰāvahā \\413\\
   
tatra śaṅkā prakartavyā pariṇāme sukʰa-āvahā \\413\\
Strophe:   Verse:  


Sentence: 22    
atʰāsau vaṇikśiśuḥ snānopakaraṇam ādāya prahr̥ṣṭamanās tenābʰyāgatena saha prastʰitaḥ \
   
atʰa_asau vaṇik-śiśuḥ snāna-upakaraṇam ādāya prahr̥ṣṭa-manās+ tena_abʰyāgatena saha prastʰitaḥ \

Sentence: 23    
tatʰānuṣṭʰite vaṇik snātvā taṃ śiśuṃ nadīguhāyāṃ prakṣipya taddvāraṃ br̥haccʰilayā āccʰādya satvaraṃ gr̥ham āgataḥ \
   
tatʰā_anuṣṭʰite vaṇik snātvā taṃ+ śiśuṃ+ nadī-guhāyāṃ+ prakṣipya tad-dvāraṃ+ br̥hac-cʰilayā_ āccʰādya sa-tvaraṃ+ gr̥ham āgataḥ \

Sentence: 24    
pr̥ṣṭaś ca tena vaṇijā bʰo 'bʰyāgata tat katʰyatāṃ kutra me śiśur yas tvayā saha nadīṃ gata iti \
   
pr̥ṣṭaś+ ca tena vaṇijā bʰo+ abʰyāgata tat katʰyatāṃ+ kutra me śiśur+ yas+ tvayā saha nadīṃ+ gata+ iti \

Sentence: 25    
sa āha \
   
sa+ āha \

Sentence: 26    
nadītaṭāt sa śyenena hr̥ta iti \
   
nadī-taṭāt sa śyenena hr̥ta+ iti \

Sentence: 27    
śreṣṭʰy āha \
   
śreṣṭʰy=+ āha \

Sentence: 28    
mitʰyāvādin kiṃ kvacic cʰyeno bālaṃ hartuṃ śaknoti \
   
mitʰyā-vādin kiṃ+ kva-cic+ cʰyeno+ bālaṃ+ hartuṃ+ śaknoti \

Sentence: 29    
tat samarpaya me sutam anyatʰā rājakule nivedayiṣyāmīti \
   
tat samarpaya me sutam anyatʰā rāja-kule nivedayiṣyāmi_iti \

Sentence: 30    
sa āha \
   
sa+ āha \

Sentence: 31    
bʰoḥ satyavādin yatʰā śyeno bālaṃ na nayati tatʰā mūṣikā api lohabʰāragʰaṭitāṃ tulāṃ na bʰakṣayanti \
   
bʰoḥ satya-vādin yatʰā śyeno+ bālaṃ+ na nayati tatʰā mūṣikā+ api loha-bʰāra-gʰaṭitāṃ+ tulāṃ+ na bʰakṣayanti \

Sentence: 32    
tad arpaya me tulāṃ yadi dārakeṇa prayojanaṃ \
   
tad+ arpaya me tulāṃ+ yadi dārakeṇa prayojanaṃ+ \

Sentence: 33    
evaṃ vivadamānau dvāv api rājakulaṃ gatau \
   
evaṃ+ vivadamānau dvāv+ api rāja-kulaṃ+ gatau \

Sentence: 34    
tatra śreṣṭʰī tārasvareṇa provāca \
   
tatra śreṣṭʰī tāra-svareṇa provāca \

Sentence: 35    
bʰo 'brahmaṇyam abrahmaṇyaṃ \
   
bʰo+ a-brahmaṇyam a-brahmaṇyaṃ+ \

Sentence: 36    
mama śiśur anena caureṇāpahr̥taḥ \
   
mama śiśur+ anena caureṇa_apahr̥taḥ \

Sentence: 37    
atʰa dʰarmādʰikāriṇas tam ūcuḥ \
   
atʰa dʰarma-adʰikāriṇas+ tam ūcuḥ \

Sentence: 38    
bʰoḥ samarpyatāṃ śreṣṭʰisutaḥ \
   
bʰoḥ samarpyatāṃ+ śreṣṭʰi-sutaḥ \

Sentence: 39    
sa āha \
   
sa+ āha \

Sentence: 40    
kiṃ karomi \
   
kiṃ+ karomi \

Sentence: 41    
paśyato me nadītaṭāc cʰyenenāpahr̥taḥ śiśuḥ \
   
paśyato+ me nadī-taṭāc+ cʰyenena_apahr̥taḥ śiśuḥ \

Sentence: 42    
tac cʰrutvā te procuḥ \
   
tac+ +cʰrutvā te procuḥ \

Sentence: 43    
bʰo na satyam abʰihitaṃ bʰavatā \
   
bʰo+ na satyam abʰihitaṃ+ bʰavatā \

Sentence: 44    
kiṃ śyenaḥ śiśuṃ hartuṃ samartʰo bʰavati \
   
kiṃ+ śyenaḥ śiśuṃ+ hartuṃ+ samartʰo+ bʰavati \

Sentence: 45    
sa āha \
   
sa+ āha \

Sentence: 46    
bʰo bʰoḥ śrūyatāṃ madvacaḥ \
   
bʰo+ bʰoḥ śrūyatāṃ+ mad-vacaḥ \


Strophe: 414 
Verse: a    
tulāṃ lohasahasrasya yatra kʰādanti mūṣikāḥ \
   
tulāṃ+ loha-sahasrasya yatra kʰādanti mūṣikāḥ \

Verse: b    
rājaṃs tatra harec cʰyeno bālakaṃ nātra saṃśayaḥ \\414\\
   
rājaṃs+ tatra harec+ cʰyeno+ bālakaṃ+ na_atra saṃśayaḥ \\414\\
Strophe:   Verse:  


Sentence: 47    
te procuḥ \
   
te procuḥ \

Sentence: 48    
katʰam etat \
   
katʰam etat \

Sentence: 49    
tataḥ śreṣṭʰī sabʰyānām āditaḥ sarvaṃ vr̥ttāntaṃ nivedayām āsa \
   
tataḥ śreṣṭʰī sabʰyānām āditaḥ sarvaṃ+ vr̥tta-antaṃ+ nivedayām āsa \

Sentence: 50    
tat tair vihasya dvāv api tau parasparaṃ saṃbodʰya tulāśiśupradānena saṃtoṣitau \\
   
tat tair+ vihasya dvāv+ api tau paras-paraṃ+ saṃbodʰya tulā-śiśu-pradānena saṃtoṣitau \\


Next part



This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.