TITUS
Pancatantra
Part No. 21
Previous part

Chapter: 22  Kathā 22



Sentence: 1    kasyacid rājño nityaṃ vānaro 'tibʰaktiparo 'ṅgasevako 'ntaḥpure 'py apratiṣiddʰaprasaro 'tiviśvāsastʰānam abʰūt \
   
kasya-cid+ rājño+ nityaṃ+ vānaro+ +atibʰakti-paro+ +aṅga-sevako+ +antaḥ-pure +apy+ a-pratiṣiddʰa-prasaro+ +ativiśvāsa-stʰānam abʰūt \

Sentence: 2    
ekadā rājño nidrāṃ gatasya vānare vyajanaṃ nītvā vāyuṃ vidadʰati rājño vakṣaḥstʰalopari makṣikopaviṣṭā \
   
ekadā rājño+ nidrāṃ+ gatasya vānare vyajanaṃ+ nītvā vāyuṃ+ vidadʰati rājño+ vakṣaḥ-stʰala-upari makṣikā_upaviṣṭā \

Sentence: 3    
vyajanena muhur muhur niṣidʰyamānāpi punaḥ punas tatra evopaviśati \
   
vyajanena muhur+ muhur+ niṣidʰyamānā_api punaḥ punas+ tatra_ eva_upaviśati \

Sentence: 4    
tatas tena svabʰāvacapalena mūrkʰeṇa vānareṇa kruddʰena satā tīvraṃ kʰaḍgam ādāya tasyā upari prahāro vihitaḥ \
   
tatas+ tena sva-bʰāva-capalena mūrkʰeṇa vānareṇa kruddʰena satā tīvraṃ+ kʰaḍgam ādāya tasyā+ upari prahāro+ vihitaḥ \

Sentence: 5    
tato makṣikoḍḍīya gatā paraṃ tena śatadʰāreṇa asinā rājño vakṣo dvidʰā jātaṃ rājā mr̥taś ca \
   
tato+ makṣikā_uḍḍīya gatā paraṃ+ tena śata-dʰāreṇa_ asinā rājño+ vakṣo+ dvidʰā jātaṃ+ rājā mr̥taś+ ca \

Sentence: 6    
tasmāc cirāyuriccʰatā nr̥peṇa mūrkʰo 'nucaro na rakṣaṇīyaḥ \\
   
tasmāc+ cira-āyur-iccʰatā nr̥-peṇa mūrkʰo+ +anucaro+ na rakṣaṇīyaḥ \\

Sentence: 7    
aparam ekasmin nagare ko 'pi vipro mahāvidvān paraṃ pūrvajanmayogena cauro vartate \
   
a-param ekasmin+ nagare ko+ +api vipro+ mahā-vidvān paraṃ+ pūrva-janma-yogena cauro+ vartate \

Sentence: 8    
tasmin pure 'nyadeśād āgatāṃś caturo viprān bahūni vastūni vikrīṇato dr̥ṣṭvā cintitavān \
   
tasmin pure +anya-deśād+ āgatāṃś+ caturo+ viprān bahūni vastūni vikrīṇato+ dr̥ṣṭvā cintitavān \

Sentence: 9    
aho kenopāyenaiṣāṃ dʰanaṃ labʰe \
   
aho kena_upāyena_eṣāṃ+ dʰanaṃ+ labʰe \

Sentence: 10    
iti vicintya teṣāṃ puro 'nekāni śāstroktāni subʰāṣitāni cātipriyāṇi madʰurāṇi vacanāni jalpatā teṣāṃ manasi viśvāsam utpādya sevā kartum ārabdʰā \
   
iti vicintya teṣāṃ+ puro+ +an-ekāni śāstra-uktāni su-bʰāṣitāni ca_atipriyāṇi madʰurāṇi vacanāni jalpatā teṣāṃ+ manasi viśvāsam utpādya sevā kartum ārabdʰā \

Sentence: 11    
atʰa sādʰv idam ucyate \
   
atʰa sādʰv+ idam ucyate \


Strophe: 418 
Verse: a    
asatī bʰavati salajjā kṣāraṃ nīraṃ ca śītalaṃ bʰavati \
   
a-satī bʰavati sa-lajjā kṣāraṃ+ nīraṃ+ ca śītalaṃ+ bʰavati \

Verse: b    
dambʰo bʰavati vivekī priyavaktā bʰavati dʰūrtajanaḥ \\418\\
   
dambʰo+ bʰavati vivekī priya-vaktā bʰavati dʰūrta-janaḥ \\418\\
Strophe:   Verse:  


Sentence: 12    
atʰa tasmin sevāṃ kurvati tair vipraiḥ sarvavastūni vikrīya bahumūlyāni ratnāni krītāni \
   
atʰa tasmin sevāṃ+ kurvati tair+ vipraiḥ sarva-vastūni vikrīya bahu-mūlyāni ratnāni krītāni \

Sentence: 13    
tatas tāni jaṅgʰāmadʰye tatsamakṣaṃ prakṣipya svadeśaṃ prati gantum udyamo vihitaḥ \
   
tatas+ tāni jaṅgʰā-madʰye tat-samakṣaṃ+ prakṣipya sva-deśaṃ+ prati gantum udyamo+ vihitaḥ \

Sentence: 14    
tataḥ sa dʰūrtavipras tān viprān gantum udyatān prekṣya cintāvyākulitamanāḥ saṃjātaḥ \
   
tataḥ sa dʰūrta-vipras+ tān viprān gantum udyatān prekṣya cintā-vyākulita-manāḥ saṃjātaḥ \

Sentence: 15    
aho dʰanam etan na kiṃcin mama caṭitaṃ \
   
aho dʰanam etan+ na kiṃ-cin+ mama caṭitaṃ+ \

Sentence: 16    
atʰaibʰiḥ saha yāmi \
   
atʰa_ebʰiḥ saha yāmi \

Sentence: 17    
patʰi kvāpi viṣaṃ datvaitān nihatya sarvaratnāni gr̥hṇāmi \
   
patʰi kva_api viṣaṃ+ datvā_etān nihatya sarva-ratnāni gr̥hṇāmi \

Sentence: 18    
iti vicintya teṣām agre sakaruṇaṃ vilapyedam āha \
   
iti vicintya teṣām agre sa-karuṇaṃ+ vilapya_idam āha \

Sentence: 19    
bʰo mitrāṇi yūyaṃ mām ekākinaṃ muktvā gantum udyatāḥ \
   
bʰo+ mitrāṇi yūyaṃ+ mām ekākinaṃ+ muktvā gantum udyatāḥ \

Sentence: 20    
tan me mano bʰavadbʰiḥ saha snehapāśena baddʰaṃ bʰavadvirahanāmnaivākulaṃ saṃjātaṃ yatʰā dʰr̥tiṃ kvāpi na dʰatte \
   
tan+ me mano+ bʰavadbʰiḥ saha sneha-pāśena baddʰaṃ+ bʰavad-viraha-nāmnā_eva_ākulaṃ+ saṃjātaṃ+ yatʰā dʰr̥tiṃ+ kva_api na dʰatte \

Sentence: 21    
tato yūyam anugrahaṃ vidʰāya sahāyabʰūtaṃ mām api sahaiva nayata \
   
tato+ yūyam anugrahaṃ+ vidʰāya sahāya-bʰūtaṃ+ mām api saha_eva nayata \

Sentence: 22    
tadvacaḥ śrutvā te karuṇārdracittās tena samam eva svadeśaṃ prati prastʰitāḥ \
   
tad-vacaḥ śrutvā te karuṇa-ārdra-cittās+ tena samam eva sva-deśaṃ+ prati prastʰitāḥ \

Sentence: 23    
atʰādʰvani teṣāṃ pañcānām api pallīpuramadʰye vrajatāṃ dʰvāṅkṣāḥ katʰayitum ārabdʰāḥ \
   
atʰa_adʰvani teṣāṃ+ pañcānām api pallī-pura-madʰye vrajatāṃ+ dʰvāṅkṣāḥ katʰayitum ārabdʰāḥ \

Sentence: 24    
re re kirātā dʰāvata dʰāvata \
   
re re kirātā+ dʰāvata dʰāvata \

Sentence: 25    
sapādalakṣadʰanino yānti \
   
sa-pāda-lakṣa-dʰanino+ yānti \

Sentence: 26    
etān nihatya dʰanaṃ nayata \
   
etān nihatya dʰanaṃ+ nayata \

Sentence: 27    
tataḥ kirātair dʰvāṅkṣavacanam ākarṇya satvaraṃ gatvā te viprā laguḍaprahārair jarjarīkr̥tya vastrāṇi mocayitvā vilokitāḥ paraṃ dʰanaṃ kiṃcin na labdʰaṃ \
   
tataḥ kirātair+ dʰvāṅkṣa-vacanam ākarṇya sa-tvaraṃ+ gatvā te viprā+ laguḍa-prahārair+ jarjarī-kr̥tya vastrāṇi mocayitvā vilokitāḥ paraṃ+ dʰanaṃ+ kiṃ-cin+ na labdʰaṃ+ \

Sentence: 28    
tadā taiḥ kirātair abʰihitaṃ \
   
tadā taiḥ kirātair+ abʰihitaṃ+ \

Sentence: 29    
bʰoḥ pāntʰāḥ purā kadāpi dʰvāṅkṣavacanam anr̥taṃ nāsīt \
   
bʰoḥ pāntʰāḥ purā kadā_api dʰvāṅkṣa-vacanam an-r̥taṃ+ na_āsīt \

Sentence: 30    
tato bʰavatāṃ saṃnidʰau kvāpi dʰanaṃ vidyate tad arpayata \
   
tato+ bʰavatāṃ+ saṃnidʰau kva_api dʰanaṃ+ vidyate tad+ arpayata \

Sentence: 31    
anyatʰā sarveṣām api vadʰaṃ vidʰāya carma vidārya pratyaṅgaṃ prekṣya dʰanaṃ neṣyāmaḥ \
   
anyatʰā sarveṣām api vadʰaṃ+ vidʰāya carma vidārya pratyaṅgaṃ+ prekṣya dʰanaṃ+ neṣyāmaḥ \

Sentence: 32    
tadā teṣām īdr̥śaṃ vacanam ākarṇya cauravipreṇa manasi cintitaṃ \
   
tadā teṣām īdr̥śaṃ+ vacanam ākarṇya caura-vipreṇa manasi cintitaṃ+ \

Sentence: 33    
yadaiṣāṃ viprāṇāṃ vadʰaṃ vidʰāyāṅgaṃ vilokya ratnāni neṣyanti tadāpi māṃ vadʰiṣyanti tato 'haṃ pūrvam evātmānam aratnaṃ samarpyaitān muñcāmi \
   
yadā_eṣāṃ+ viprāṇāṃ+ vadʰaṃ+ vidʰāya_aṅgaṃ+ vilokya ratnāni neṣyanti tadā_api māṃ+ vadʰiṣyanti tato+ +ahaṃ+ pūrvam eva_ātmānam a-ratnaṃ+ samarpya_etān muñcāmi \

Sentence: 34    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 419 
Verse: a    
mr̥tyor bibʰeṣi kiṃ bāla na sa bʰītaṃ vimuñcati \
   
mr̥tyor+ bibʰeṣi kiṃ+ bāla na sa bʰītaṃ+ vimuñcati \

Verse: b    
adya vābdaśatānte mr̥tyur vai prāṇināṃ dʰruvaḥ \\419\\
   
adya _ab-da-śata-ante mr̥tyur+ vai prāṇināṃ+ dʰruvaḥ \\419\\
Strophe:   Verse:  


Sentence: 35    
tatʰā ca \
   
tatʰā ca \


Strophe: 420 
Verse: a    
gavārtʰe brāhmaṇārtʰe ca prāṇatyāgaṃ karoti yaḥ \
   
gava-artʰe brāhmaṇa-artʰe ca prāṇa-tyāgaṃ+ karoti yaḥ \

Verse: b    
sūryasya maṇḍalaṃ bʰittvā sa yāti paramāṃ gatiṃ \\420\\
   
sūryasya maṇḍalaṃ+ bʰittvā sa yāti paramāṃ+ gatiṃ+ \\420\\
Strophe:   Verse:  


Sentence: 36    
iti niścityābʰihitaṃ \
   
iti niścitya_abʰihitaṃ+ \

Sentence: 37    
bʰoḥ kirātā yady evaṃ tato māṃ pūrvaṃ nihatya vilokayata \
   
bʰoḥ kirātā+ yady+ evaṃ+ tato+ māṃ+ pūrvaṃ+ nihatya vilokayata \

Sentence: 38    
tatas tais tatʰānuṣṭʰite taṃ dʰanarahitam avalokya apare catvāro 'pi muktāḥ \\
   
tatas+ tais+ tatʰā_anuṣṭʰite taṃ+ dʰana-rahitam avalokya_ a-pare catvāro+ +api muktāḥ \\





Next part



This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.