TITUS
Pancatantra
Part No. 22
Previous part

Tantra: 2  II.

Chapter: 1 
Kathā 1


Sentence: 1    asti dākṣiṇātye janapade mahilāropyaṃ nāma nagaraṃ \
   
asti dākṣiṇātye janapade mahilāropyaṃ+ nāma nagaraṃ+ \

Sentence: 2    
tasya nātidūre maṭʰāyatanaṃ bʰagavataḥ śrīmahādevasya \
   
tasya na_atidūre maṭʰa-āyatanaṃ+ bʰagavataḥ śrī-mahā-devasya \

Sentence: 3    
tatra ca tāmracūḍo nāma parivrājakaḥ prativasati sma \
   
tatra ca tāmracūḍo+ nāma parivrājakaḥ prativasati sma \

Sentence: 4    
sa ca nagare bʰikṣāṭanaṃ kr̥tvā prāṇayātrāṃ samācarati \
   
sa ca nagare bʰikṣā-aṭanaṃ+ kr̥tvā prāṇa-yātrāṃ+ samācarati \

Sentence: 5    
bʰikṣāśeṣaṃ ca tatraiva bʰikṣāpātre nidʰāya tad bʰikṣāpātraṃ nāgadante vilambya paścād rātrau svapiti \
   
bʰikṣā-śeṣaṃ+ ca tatra_eva bʰikṣā-pātre nidʰāya tad+ bʰikṣā-pātraṃ+ nāga-dante vilambya paścād+ rātrau svapiti \

Sentence: 6    
pratyūṣe ca tad annaṃ karmakarāṇāṃ datvā samyak tatraiva devatāyatane saṃmārjanopalepanamaṇḍanādikaṃ samājñāpayati \
   
pratyūṣe ca tad+ annaṃ+ karma-karāṇāṃ+ datvā samyak tatra_eva devatā-āyatane saṃmārjana-upalepana-maṇḍana-ādikaṃ+ samājñāpayati \

Sentence: 7    
anyasminn ahani mama bāndʰavair veditaṃ \
   
anyasminn+ ahani mama bāndʰavair+ veditaṃ+ \

Sentence: 8    
svāmin maṭʰāyatane siddʰam annaṃ mūṣakabʰayāt tatra eva bʰikṣāpātre nihitaṃ nāgadante 'valambitaṃ tiṣṭʰati sadaiva \
   
svāmin maṭʰa-āyatane siddʰam annaṃ+ mūṣaka-bʰayāt tatra_ eva bʰikṣā-pātre nihitaṃ+ nāga-dante_avalambitaṃ+ tiṣṭʰati sadā_eva \

Sentence: 9    
tad vayaṃ bʰakṣayituṃ na śaknumaḥ \
   
tad+ vayaṃ+ bʰakṣayituṃ+ na śaknumaḥ \

Sentence: 10    
svāminaḥ punar agamyaṃ kim api nāsti \
   
svāminaḥ punar+ a-gamyaṃ+ kim api na_asti \

Sentence: 11    
tat kiṃ vr̥tʰāṭanenānyatra \
   
tat kiṃ+ vr̥tʰā-aṭanena_anyatra \

Sentence: 12    
adya tatra gatvā yatʰeccʰaṃ bʰuñjmahe tava prasādāt \
   
adya tatra gatvā yatʰā-iccʰaṃ+ bʰuñjmahe tava prasādāt \

Sentence: 13    
tad ākarṇyāhaṃ sakalayūtʰaparivr̥tas tatkṣaṇād eva tatra gataḥ \
   
tad+ ākarṇya_ahaṃ+ sakala-yūtʰa-parivr̥tas+ tat-kṣaṇād+ eva tatra gataḥ \

Sentence: 14    
utpatya ca tasmin bʰikṣāpātre samārūḍʰaḥ \
   
utpatya ca tasmin bʰikṣā-pātre samārūḍʰaḥ \

Sentence: 15    
tatra bʰakṣyaviśeṣāṇi sevakānāṃ dattvā paścāt svayam eva bʰakṣayāmi \
   
tatra bʰakṣya-viśeṣāṇi sevakānāṃ+ dattvā paścāt svayam eva bʰakṣayāmi \

Sentence: 16    
sarveṣāṃ tr̥ptau jātāyāṃ bʰūyaḥ svagr̥haṃ gaccʰāmaḥ \
   
sarveṣāṃ+ tr̥ptau jātāyāṃ+ bʰūyaḥ sva-gr̥haṃ+ gaccʰāmaḥ \

Sentence: 17    
evaṃ nityam eva tad annaṃ bʰakṣayāmi \
   
evaṃ+ nityam eva tad+ annaṃ+ bʰakṣayāmi \

Sentence: 18    
parivrājako 'pi yatʰāśakti rakṣati \
   
parivrājako+ +api yatʰā-śakti rakṣati \

Sentence: 19    
paraṃ yadaiva nidrāntarito bʰavati tadāhaṃ tatrārūhyātmakr̥tyaṃ karomi \
   
paraṃ+ yadā_eva nidrā-antarito+ bʰavati tadā_ahaṃ+ tatra_ārūhya_ātma-kr̥tyaṃ+ karomi \

Sentence: 20    
atʰa kadācit tena mama rakṣaṇārtʰaṃ mahān yatnaḥ kr̥taḥ \
   
atʰa kadā-cit tena mama rakṣaṇa-artʰaṃ+ mahān yatnaḥ kr̥taḥ \

Sentence: 21    
jarjaravaṃśaḥ samānītaḥ \
   
jarjara-vaṃśaḥ samānītaḥ \

Sentence: 22    
tena supto 'pi mama bʰayād bʰikṣāpātraṃ tāḍayati \
   
tena supto+ +api mama bʰayād+ bʰikṣā-pātraṃ+ tāḍayati \

Sentence: 23    
aham apy abʰakṣite 'py anne prahārabʰayād apasarpāmi \
   
aham apy+ a-bʰakṣite_apy+ anne prahāra-bʰayād+ apasarpāmi \

Sentence: 24    
evaṃ tena saha sakalāṃ rātriṃ vigrahaparasya kālo vrajati \
   
evaṃ+ tena saha sakalāṃ+ rātriṃ+ vigraha-parasya kālo+ vrajati \

Sentence: 25    
atʰānyasminn ahani tasya maṭʰe br̥hatspʰiṅ nāmā parivrājakas tasya suhr̥t tīrtʰayātrāprasaṅgena pāntʰaḥ prāgʰūrṇakaḥ samāyātaḥ \
   
atʰa_anyasminn+ ahani tasya maṭʰe br̥hatspʰiṅ+ nāmā parivrājakas+ tasya su-hr̥t tīrtʰa-yātrā-prasaṅgena pāntʰaḥ prāgʰūrṇakaḥ samāyātaḥ \

Sentence: 26    
taṃ dr̥ṣṭvā pratyuttʰānavidʰinā saṃbʰāvya pratipattipūrvakam abʰyāgatakriyayā niyojitaḥ \
   
taṃ+ dr̥ṣṭvā pratyuttʰāna-vidʰinā saṃbʰāvya pratipatti-pūrvakam abʰyāgata-kriyayā niyojitaḥ \

Sentence: 27    
tataś ca rātrāv ekatra kuśasaṃstare dvāv api prasuptau dʰarmakatʰāṃ katʰayitum ārabdʰau \
   
tataś+ ca rātrāv+ ekatra kuśa-saṃstare dvāv+ api prasuptau dʰarma-katʰāṃ+ katʰayitum ārabdʰau \

Sentence: 28    
atʰa br̥hatspʰikkatʰāgoṣṭʰīṣu sa tāmracūḍo mūṣakatrāsād vyākṣiptamanā jarjaravaṃśena bʰikṣāpātraṃ tāḍayaṃs tasya śūnyaṃ prativacanaṃ prayaccʰati \
   
atʰa br̥hatspʰik-katʰā-go-ṣṭʰīṣu sa tāmracūḍo+ mūṣaka-trāsād+ vyākṣipta-manā+ jarjara-vaṃśena bʰikṣā-pātraṃ+ tāḍayaṃs+ tasya śūnyaṃ+ prativacanaṃ+ prayaccʰati \

Sentence: 29    
tanmanā na kiṃcid udāharati \
   
tan-manā+ na kiṃ-cid+ udāharati \

Sentence: 30    
atʰāsāv abʰyāgataḥ paraṃ kopam upāgatas tam uvāca \
   
atʰa_asāv+ abʰyāgataḥ paraṃ+ kopam upāgatas+ tam uvāca \

Sentence: 31    
bʰos tāmracūḍa parijñātas tvaṃ samyaṅ na suhr̥t \
   
bʰos+ tāmracūḍa parijñātas+ tvaṃ+ samyaṅ+ na su-hr̥t \

Sentence: 32    
tena mayā saha sāhlādaṃ na jalpasi \
   
tena mayā saha sa-āhlādaṃ+ na jalpasi \

Sentence: 33    
tad rātrāv api tvadīyaṃ maṭʰaṃ tyaktvānyatra maṭʰe yāsyāmi \
   
tad+ rātrāv+ api tvadīyaṃ+ maṭʰaṃ+ tyaktvā_anyatra maṭʰe yāsyāmi \

Sentence: 34    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 60 
Verse: a    
ehy āgaccʰa samāśrayāsanam idaṃ kasmāc cirād dr̥śyase vārtā atidurbalo 'si kuśalaṃ prīto 'smi te darśanāt \
   
ehy+ āgaccʰa samāśraya-āsanam idaṃ+ kasmāc+ cirād+ dr̥śyase vārtā atidur-balo+ +asi kuśalaṃ+ prīto+ +asmi te darśanāt \

Verse: b    
evaṃ ye samupāgatān praṇayinaḥ prahlādayanty ādarāt teṣāṃ yuktam aśaṅkitena manasā harmyāṇi gantuṃ sadā \\60\\
   
evaṃ+ ye samupāgatān praṇayinaḥ prahlādayanty+ ādarāt teṣāṃ+ yuktam a-śaṅkitena manasā harmyāṇi gantuṃ+ sadā \\60\\

Strophe: 61  
Verse: a    
gr̥hī yatrāgataṃ dr̥ṣṭvā diśo vīkṣeta vāpy adʰaḥ \
   
gr̥hī yatra_āgataṃ+ dr̥ṣṭvā diśo+ vīkṣeta _apy+ adʰaḥ \

Verse: b    
tatra ye sadane yānti te śr̥ṅgarahitā vr̥ṣāḥ \\61\\
   
tatra ye sadane yānti te śr̥ṅga-rahitā+ vr̥ṣāḥ \\61\\

Strophe: 62  
Verse: a    
nābʰyuttʰānakriyā yatra nālāpā madʰurākṣarāḥ \
   
na_abʰyuttʰāna-kriyā+ yatra na_ālāpā+ madʰura-akṣarāḥ \

Verse: b    
guṇadoṣakatʰā naiva tatra harmye na gamyate \\62\\
   
guṇa-doṣa-katʰā+ na_eva tatra harmye na gamyate \\62\\
Strophe:   Verse:  


Sentence: 35    
tad ekamaṭʰaprāptyāpi tvaṃ garvitaḥ \
   
tad+ eka-maṭʰa-prāptyā_api tvaṃ+ garvitaḥ \

Sentence: 36    
tyaktaḥ suhr̥tsnehaḥ \
   
tyaktaḥ su-hr̥t-snehaḥ \

Sentence: 37    
naitad vetsi yat tvayā maṭʰāśrayavyājena narakopārjanā kr̥tā \
   
na_etad+ vetsi yat tvayā maṭʰa-āśraya-vyājena naraka-upārjanā kr̥tā \

Sentence: 38    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 63 
Verse: a    
narakāya matis te cet paurohityaṃ samācara \
   
narakāya matis+ te cet paurohityaṃ+ samācara \

Verse: b    
varṣaṃ yāvat kim anyena maṭʰacintāṃ dinatrayaṃ \\63\\
   
varṣaṃ+ yāvat kim anyena maṭʰa-cintāṃ+ dina-trayaṃ+ \\63\\
Strophe:   Verse:  


Sentence: 39    
tan mūrkʰa śocitavyas tvaṃ garvaṃ gataḥ \
   
tan+ mūrkʰa śocitavyas+ tvaṃ+ garvaṃ+ gataḥ \

Sentence: 40    
tad ahaṃ tvadīyaṃ maṭʰaṃ parityajya yāsyāmi \
   
tad+ ahaṃ+ tvadīyaṃ+ maṭʰaṃ+ parityajya yāsyāmi \

Sentence: 41    
atʰa tac cʰrutvā bʰayatrastamanās tāmracūḍas tam uvāca \
   
atʰa tac+ +cʰrutvā bʰaya-trasta-manās+ tāmracūḍas+ tam uvāca \

Sentence: 42    
bʰo bʰagavan maivaṃ vada \
   
bʰo+ bʰagavan _evaṃ+ vada \

Sentence: 43    
na tvatsamo 'nyo mama suhr̥t kaścid asti \
   
na tvat-samo+ +anyo+ mama su-hr̥t kaś-cid+ asti \

Sentence: 44    
paraṃ tac cʰrūyatāṃ goṣṭʰīśaitʰilyakāraṇaṃ \
   
paraṃ+ tac+ +cʰrūyatāṃ+ go-ṣṭʰī-śaitʰilya-kāraṇaṃ+ \

Sentence: 45    
eṣa durātmā mūṣakaḥ pronnatastʰāne dʰr̥tam api bʰikṣāpātram utplutyārohati bʰikṣāśeṣaṃ ca tatrastʰaṃ bʰakṣayati \
   
eṣa dur-ātmā mūṣakaḥ pronnata-stʰāne dʰr̥tam api bʰikṣā-pātram utplutya_ārohati bʰikṣā-śeṣaṃ+ ca tatra-stʰaṃ+ bʰakṣayati \

Sentence: 46    
tadabʰāvād eva maṭʰe mārjanakriyāpi na bʰavati \
   
tad-a-bʰāvād+ eva maṭʰe mārjana-kriyā_api na bʰavati \

Sentence: 47    
tan mūṣakatrāsārtʰam etena vaṃśena bʰikṣāpātraṃ muhur muhus tāḍayāmi \
   
tan+ mūṣaka-trāsa-artʰam etena vaṃśena bʰikṣā-pātraṃ+ muhur+ muhus+ tāḍayāmi \

Sentence: 48    
nānyat kāraṇam iti \
   
na_anyat kāraṇam iti \

Sentence: 49    
aparam etat kutūhalaṃ paśyāsya durātmano yan mārjāramarkaṭādayo 'pi tiraskr̥tā asyotpatanena \
   
a-param etat kutūhalaṃ+ paśya_asya dur-ātmano+ yan+ mārjāra-markaṭa-ādayo+ +api tiras-kr̥tā+ asya_utpatanena \

Sentence: 50    
br̥hatspʰig āha \
   
br̥hatspʰig+ āha \

Sentence: 51    
atʰa jñāyate tasya bilaṃ kasmiṃs tatpradeśe \
   
atʰa jñāyate tasya bilaṃ+ kasmiṃs+ tat-pradeśe \

Sentence: 52    
tāmracūḍa āha \
   
tāmracūḍa+ āha \

Sentence: 53    
bʰagavan na vedmi samyak \
   
bʰagavan na vedmi samyak \

Sentence: 54    
sa āha \
   
sa+ āha \

Sentence: 55    
nūnaṃ nidʰānasyopari tasya bilaṃ \
   
nūnaṃ+ nidʰānasya_upari tasya bilaṃ+ \

Sentence: 56    
nidʰānoṣmaṇā prakūrdate \
   
nidʰāna-ūṣmaṇā prakūrdate \

Sentence: 57    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 64 
Verse: a    
ūṣmāpi vittajo vr̥ddʰiṃ tejo nayati dehināṃ \
   
ūṣmā_api vitta-jo+ vr̥ddʰiṃ+ tejo+ nayati dehināṃ+ \

Verse: b    
kiṃ punas tasya saṃbʰogas tyāgakarmasamanvitaḥ \\64\\
   
kiṃ+ punas+ tasya saṃbʰogas+ tyāga-karma-samanvitaḥ \\64\\
Strophe:   Verse:  


Sentence: 58    
tatʰā ca \
   
tatʰā ca \


Strophe: 65 
Verse: a    
nākasmāc cʰāṇḍilīmātā vikrīṇāti tilais tilān \
   
na_a-kasmāc+ +cʰāṇḍilī-mātā vikrīṇāti tilais+ tilān \

Verse: b    
luñcitān itarair yena kāryam atra bʰaviṣyati \\65\\
   
luñcitān itarair+ yena kāryam atra bʰaviṣyati \\65\\
Strophe:   Verse:  


Sentence: 59    
tāmracūḍa āha \
   
tāmracūḍa+ āha \

Sentence: 60    
katʰam etat \
   
katʰam etat \

Sentence: 61    
sa āha \
   
sa+ āha \


Next part



This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.