TITUS
Pancatantra
Part No. 23
Previous part

Chapter: 2  Kathā 2



Sentence: 1    yad ahaṃ kasmiṃścit stʰāne prāvr̥ṭkāle vratagrahaṇanimittaṃ kaṃcid brāhmaṇaṃ vāsārtʰaṃ prārtʰitavān \
   
yad+ ahaṃ+ kasmiṃś-cit stʰāne prāvr̥ṭ-kāle vrata-grahaṇa-nimittaṃ+ kaṃ-cid+ brāhmaṇaṃ+ vāsa-artʰaṃ+ prārtʰitavān \

Sentence: 2    
tataś ca tadvacanāt tenāpi śuśrūṣitaḥ sukʰena devārcanaparas tiṣṭʰāmi \
   
tataś+ ca tad-vacanāt tena_api śuśrūṣitaḥ sukʰena deva-arcana-paras+ tiṣṭʰāmi \

Sentence: 3    
atʰānyasminn ahani pratyūṣe prabuddʰo 'haṃ brāhmaṇabrāhmaṇīsaṃvāde dattāvadʰānaḥ \
   
atʰa_anyasminn+ ahani pratyūṣe prabuddʰo+ +ahaṃ+ brāhmaṇa-brāhmaṇī-saṃvāde datta-avadʰānaḥ \

Sentence: 4    
śr̥ṇomi \
   
śr̥ṇomi \

Sentence: 5    
tatra brāhmaṇa āha \
   
tatra brāhmaṇa+ āha \

Sentence: 6    
brāhmaṇi prabʰāte dakṣiṇāyanasaṃkrāntir anantadānapʰaladā bʰaviṣyati \
   
brāhmaṇi prabʰāte dakṣiṇa-ayana-saṃkrāntir+ an-anta-dāna-pʰala-dā bʰaviṣyati \

Sentence: 7    
tad ahaṃ pratigrahārtʰaṃ grāmāntaraṃ yāsyāmi \
   
tad+ ahaṃ+ pratigraha-artʰaṃ+ grāma-antaraṃ+ yāsyāmi \

Sentence: 8    
tvayā brāhmaṇaikasya bʰagavataḥ sūryasyoddeśena kiṃcid bʰojanaṃ dātavyaṃ \
   
tvayā brāhmaṇa_ekasya bʰagavataḥ sūryasya_uddeśena kiṃ-cid+ bʰojanaṃ+ dātavyaṃ+ \

Sentence: 9    
atʰa tac cʰrutvā brāhmaṇī paruṣataravacanais taṃ bʰartsayamānā prāha \
   
atʰa tac+ +cʰrutvā brāhmaṇī paruṣatara-vacanais+ taṃ+ bʰartsayamānā prāha \

Sentence: 10    
kutas te dāridryopahatasya bʰojanaprāptiḥ \
   
kutas+ te dāridrya-upahatasya bʰojana-prāptiḥ \

Sentence: 11    
tat kiṃ na lajjasa evaṃ bruvāṇaḥ \
   
tat kiṃ+ na lajjasae+ evaṃ+ bruvāṇaḥ \

Sentence: 12    
kiṃ ca na mayā tava hastalagnayā kvacid api labdʰaṃ sukʰaṃ na miṣṭānnasyāsvādanaṃ na ca hastapādakaṇṭʰādibʰūṣaṇaṃ \
   
kiṃ+ ca na mayā tava hasta-lagnayā kva-cid+ api labdʰaṃ+ sukʰaṃ+ na miṣṭa-annasya_āsvādanaṃ+ na ca hasta-pāda-kaṇṭʰa-ādi-bʰūṣaṇaṃ+ \

Sentence: 13    
tac cʰrutvā bʰayatrasto 'pi vipro mandaṃ mandaṃ prāha \
   
tac+ +cʰrutvā bʰaya-trasto+ +api vipro+ mandaṃ+ mandaṃ+ prāha \

Sentence: 14    
brāhmaṇi naitad yujyate vaktuṃ \
   
brāhmaṇi na_etad+ yujyate vaktuṃ+ \

Sentence: 15    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 65 
Verse: a    
grāsād api tadardʰaṃ ca kasmān no dīyate 'rtʰiṣu \
   
grāsād+ api tad-ardʰaṃ+ ca kasmān+ no+ dīyate_artʰiṣu \

Verse: b    
iccʰānurūpo vibʰavaḥ kadā kasya bʰaviṣyati \\65\\
   
iccʰā-anurūpo+ vibʰavaḥ kadā kasya bʰaviṣyati \\65\\

Strophe: 66  
Verse: a    
īśvarā bʰūridānena yal labʰante pʰalaṃ kila \
   
īśvarā+ bʰūri-dānena yal+ labʰante pʰalaṃ+ kila \

Verse: b    
daridras tac ca kākiṇyā prāpnuyād iti naḥ śrutiḥ \\66\\
   
daridras+ tac+ ca kākiṇyā+ prāpnuyād+ iti naḥ śrutiḥ \\66\\

Strophe: 67  
Verse: a    
dātā lagʰur api sevyo bʰavati na kr̥paṇo mahān api samr̥dʰyā \
   
dātā lagʰur+ api sevyo+ bʰavati na kr̥paṇo+ mahān api samr̥dʰyā \

Verse: b    
kūpo 'ntaḥsvādujalaḥ prītyai lokasya na samudraḥ \\67\\
   
kūpo+ +antaḥ-svādu-jalaḥ prītyai lokasya na samudraḥ \\67\\
Strophe:   Verse:  


Sentence: 16    
tatʰā ca \
   
tatʰā ca \


Strophe: 68 
Verse: a    
akr̥tatyāgamahimnā mitʰyā kiṃ rājarājaśabdena \
   
a-kr̥ta-tyāga-mahimnā mitʰyā kiṃ+ rāja-rāja-śabdena \

Verse: b    
goptāraṃ na nidʰīnāṃ katʰayanti maheśvaraṃ vibudʰāḥ \\68\\
   
goptāraṃ+ na nidʰīnāṃ+ katʰayanti mahā-īśvaraṃ+ vibudʰāḥ \\68\\
Strophe:   Verse:  


Sentence: 17    
api ca \
   
api ca \


Strophe: 69 
Verse: a    
sadādānaḥ parikṣīṇaḥ śasta eva karīśvaraḥ \
   
sadā-dānaḥ parikṣīṇaḥ śastae+ eva karī-īśvaraḥ \

Verse: b    
adānaḥ pīnagātro 'pi nindya eva hi gardabʰaḥ \\69\\
   
a-dānaḥ pīna-gātro+ +api nindya+ eva hi gardabʰaḥ \\69\\

Strophe: 70  
Verse: a    
yaccʰañ jalam api jalado vallabʰatām eti sakalalokasya \
   
yaccʰañ+ jalam api jala-do+ vallabʰatām eti sakala-lokasya \

Verse: b    
nityaṃ prasāritakaro mitro 'pi na vīkṣituṃ śakyaḥ \\70\\
   
nityaṃ+ prasārita-karo+ mitro+ +api na vīkṣituṃ+ śakyaḥ \\70\\
Strophe:   Verse:  


Sentence: 18    
evaṃ jñātvā dāridryābʰibʰūtair api svalpāt svalpataraṃ kāle pātre ca deyaṃ \
   
evaṃ+ jñātvā dāridrya-abʰibʰūtair+ api sv-alpāt sv-alpataraṃ+ kāle pātre ca deyaṃ+ \

Sentence: 19    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 71 
Verse: a    
satpātraṃ mahatī śraddʰā deśakālaṃ yatʰocitaṃ \
   
sat-pātraṃ+ mahatī śraddʰā deśa-kālaṃ+ yatʰā-ucitaṃ+ \

Verse: b    
yad dīyate vivekajñais tad anantāya kalpate \\71\\
   
yad+ dīyate viveka-jñais+ tad+ an-antāya kalpate \\71\\
Strophe:   Verse:  


Sentence: 20    
tatʰā ca \
   
tatʰā ca \


Strophe: 72 
Verse: a    
atitr̥ṣṇā na kartavyā tr̥ṣṇāṃ naiva parityajet \
   
atitr̥ṣṇā na kartavyā tr̥ṣṇāṃ+ na_eva parityajet \

Verse: b    
atitr̥ṣṇābʰibʰūtasya cūḍā bʰavati mastake \\72\\
   
atitr̥ṣṇā-abʰibʰūtasya cūḍā bʰavati mastake \\72\\
Strophe:   Verse:  


Sentence: 21    
brāhmaṇy āha \
   
brāhmaṇy=+ āha \

Sentence: 22    
katʰam etat \
   
katʰam etat \

Sentence: 23    
sa āha \
   
sa+ āha \


Next part



This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.