TITUS
Pancatantra
Part No. 24
Previous part

Chapter: 3  Kathā 3


Sentence: 1    asti kasmiṃścid vanoddeśe pulindaḥ \
   
asti kasmiṃś-cid+ vana-uddeśe pulindaḥ \

Sentence: 2    
sa ca pāparddʰiṃ kartuṃ prastʰitaḥ \
   
sa ca pāpa-rddʰiṃ+ kartuṃ+ prastʰitaḥ \

Sentence: 3    
atʰa tena prasarpatā mahān añjanaparvataśikʰarākāraḥ kroḍaḥ samāsāditaḥ \
   
atʰa tena prasarpatā mahān añjana-parvata-śikʰara-ākāraḥ kroḍaḥ samāsāditaḥ \

Sentence: 4    
taṃ dr̥ṣṭvā karṇāntākr̥ṣṭaniśitasāyakena samāhataḥ \
   
taṃ+ dr̥ṣṭvā karṇa-anta-ākr̥ṣṭa-niśita-sāyakena samāhataḥ \

Sentence: 5    
tenāpi kopāviṣṭena cetasā bālendudyutinā daṃṣṭrāgreṇa pāṭitodaraḥ pulindo gatāsur bʰūtale 'patat \
   
tena_api kopa-āviṣṭena cetasā bāla-indu-dyutinā daṃṣṭra-agreṇa pāṭita-udaraḥ pulindo+ gata-asur+ bʰū-tale_apatat \

Sentence: 6    
atʰa lubdʰakaṃ vyāpādya sūkaro 'pi śaraprahāravedanayā pañcatvaṃ gataḥ \
   
atʰa lubdʰakaṃ+ vyāpādya sūkaro+ +api śara-prahāra-vedanayā pañcatvaṃ+ gataḥ \

Sentence: 7    
etasminn antare kaścid āsannamr̥tyuḥ śr̥gāla itas tataḥ paribʰramaṃs taṃ pradeśam ājagāma \
   
etasminn antare kaś-cid+ āsanna-mr̥tyuḥ śr̥gāla+ itas+ tataḥ paribʰramaṃs+ taṃ+ pradeśam ājagāma \

Sentence: 8    
yāvad varāhapulindau dvāv api paśyati tāvat prahr̥ṣṭo vyacintayat \
   
yāvad+ varāha-pulindau dvāv+ api paśyati tāvat prahr̥ṣṭo+ vyacintayat \

Sentence: 9    
bʰoḥ sānukūlo me vidʰiḥ \
   
bʰoḥ sa-anukūlo+ me vidʰiḥ \

Sentence: 10    
tenaitad apy acintitaṃ bʰojanam upastʰitaṃ \
   
tena_etad+ apy+ a-cintitaṃ+ bʰojanam upastʰitaṃ+ \

Sentence: 11    
atʰa sādʰv idam ucyate \
   
atʰa sādʰv+ idam ucyate \


Strophe: 73 
Verse: a    
akr̥te 'py udyame puṃsām anyajanmakr̥taṃ pʰalaṃ \
   
a-kr̥te_apy+ udyame puṃsām anya-janma-kr̥taṃ+ pʰalaṃ+ \

Verse: b    
śubʰāśubʰaṃ samabʰyeti vidʰinā saṃniyojitaṃ \\73\\
   
śubʰa-a-śubʰaṃ+ samabʰyeti vidʰinā saṃniyojitaṃ+ \\73\\
Strophe:   Verse:  


Sentence: 12    
tatʰā ca \
   
tatʰā ca \


Strophe: 74 
Verse: a    
yasmin deśe ca kāle ca vayasā yādr̥śena ca \
   
yasmin deśe ca kāle ca vayasā yādr̥śena ca \

Verse: b    
kr̥taṃ śubʰāśubʰaṃ karma tat tatʰā tena bʰujyate \\74\\
   
kr̥taṃ+ śubʰa-a-śubʰaṃ+ karma tat tatʰā tena bʰujyate \\74\\
Strophe:   Verse:  


Sentence: 13    
tad ahaṃ tatʰā bʰakṣayāmi yatʰā bahūny ahāni me prāṇayātrā bʰavati \
   
tad+ ahaṃ+ tatʰā bʰakṣayāmi yatʰā bahūny+ ahāni me prāṇa-yātrā bʰavati \

Sentence: 14    
tat tāvad evaṃ snāyupāśaṃ dʰanuṣkoṭigataṃ bʰakṣayāmi \
   
tat tāvad+ evaṃ+ snāyu-pāśaṃ+ dʰanuṣ-koṭi-gataṃ+ bʰakṣayāmi \

Sentence: 15    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 75 
Verse: a    
śanaiḥ śanaiś ca bʰoktavyaṃ svayaṃ vittam upārjitaṃ \
   
śanaiḥ śanaiś+ ca bʰoktavyaṃ+ svayaṃ+ vittam upārjitaṃ+ \

Verse: b    
rasāyanam iva prājñair helayā na kadācana \\75\\
   
rasāyanam iva prājñair+ helayā na kadā-cana \\75\\
Strophe:   Verse:  


Sentence: 16    
evaṃ manasā niścitya cāpacaṭitakoṭiṃ mukʰe prakṣipya snāyuṃ bʰakṣituṃ pravr̥ttaḥ \
   
evaṃ+ manasā niścitya cāpa-caṭita-koṭiṃ+ mukʰe prakṣipya snāyuṃ+ bʰakṣituṃ+ pravr̥ttaḥ \

Sentence: 17    
tataś ca kartite pāśe tāludeśaṃ vidārya cāpakoṭir mastakamadʰyena niṣkrāntā \
   
tataś+ ca kartite pāśe tālu-deśaṃ+ vidārya cāpa-koṭir+ mastaka-madʰyena niṣkrāntā \

Sentence: 18    
so 'pi mr̥taḥ \
   
so+ +api mr̥taḥ \

Sentence: 19    
ato 'haṃ bravīmi \
   
ato+ +ahaṃ+ bravīmi \


Strophe: 76 
Verse: a    
atitr̥ṣṇā na kartavyā tr̥ṣṇāṃ naiva parityajet \
   
atitr̥ṣṇā na kartavyā tr̥ṣṇāṃ+ na_eva parityajet \

Verse: b    
atitr̥ṣṇābʰibʰūtasya cūḍā bʰavati mastake \\76\\
   
atitr̥ṣṇā-abʰibʰūtasya cūḍā bʰavati mastake \\76\\
Strophe:   Verse:  


Sentence: 20    
atʰaivaṃ tena prabodʰitā brāhmaṇy āha \
   
atʰa_evaṃ+ tena prabodʰitā brāhmaṇy=+ āha \

Sentence: 21    
yady evaṃ tad asti me gr̥he stokatilarāśiḥ \
   
yady+ evaṃ+ tad+ asti me gr̥he stoka-tila-rāśiḥ \

Sentence: 22    
tatas tilāṃl luñcitvā tilacūrṇena brāhmaṇaṃ bʰojayiṣyāmīti \
   
tatas+ tilāṃl+ luñcitvā tila-cūrṇena brāhmaṇaṃ+ bʰojayiṣyāmi_iti \

Sentence: 23    
tatas tad vacanaṃ śrutvā brāhmaṇo grāmaṃ gataḥ \
   
tatas+ tad+ vacanaṃ+ śrutvā brāhmaṇo+ grāmaṃ+ gataḥ \

Sentence: 24    
sāpi tilānuṣṇodakena saṃmardya kuṭitvā sūryātape dattavatī \
   
_api tila-an-uṣṇa-udakena saṃmardya kuṭitvā sūrya-ātape dattavatī \

Sentence: 25    
atrāntare tasyā gr̥hakarmavyagrāyās tilānāṃ madʰye kaścit sārameyo mūtrotsargaṃ cakāra \
   
atra-antare tasyā+ gr̥ha-karma-vyagrāyās+ tilānāṃ+ madʰye kaś-cit sārameyo+ mūtra-utsargaṃ+ cakāra \

Sentence: 26    
taṃ dr̥ṣṭvā cintitavatī \
   
taṃ+ dr̥ṣṭvā cintitavatī \

Sentence: 27    
aho naipuṇyaṃ paśya parāṅmukʰībʰūtasya vidʰer yad ete tilā abʰojyāḥ kr̥tāḥ \
   
aho naipuṇyaṃ+ paśya parāṅ-mukʰī-bʰūtasya vidʰer+ yad+ ete tilā+ a-bʰojyāḥ kr̥tāḥ \

Sentence: 28    
tad aham etān samādāya kasyacid gr̥haṃ gatvā luñcitair aluñcitān ānayāmi \
   
tad+ aham etān samādāya kasya-cid+ gr̥haṃ+ gatvā luñcitair+ a-luñcitān ānayāmi \

Sentence: 29    
sarvo 'pi jano 'nena vidʰinā pradāsyatīti \
   
sarvo+ +api jano+ +anena vidʰinā pradāsyati_iti \

Sentence: 30    
atʰa yasmin gr̥he 'haṃ bʰikṣārtʰaṃ praviṣṭas tatra gr̥he sāpi tilān ādāya praviṣṭā vikrayaṃ kartuṃ \
   
atʰa yasmin gr̥he_ahaṃ+ bʰikṣā-artʰaṃ+ praviṣṭas+ tatra gr̥he _api tilān ādāya praviṣṭā vikrayaṃ+ kartuṃ+ \

Sentence: 31    
āha ca \
   
āha ca \

Sentence: 32    
gr̥hṇātu kaścid aluñcitair luñcitāṃs tilān \
   
gr̥hṇātu kaś-cid+ a-luñcitair+ luñcitāṃs+ tilān \

Sentence: 33    
atʰa tadgr̥hagr̥hiṇī gr̥haṃ praviṣṭā yāvad aluñcitair luñcitān gr̥hṇāti tāvad asyāḥ putreṇa kāmandakiśāstraṃ dr̥ṣṭvā vyāhr̥taṃ \
   
atʰa tad-gr̥ha-gr̥hiṇī gr̥haṃ+ praviṣṭā yāvad+ a-luñcitair+ luñcitān gr̥hṇāti tāvad+ asyāḥ putreṇa kāmandaki-śāstraṃ+ dr̥ṣṭvā vyāhr̥taṃ+ \

Sentence: 34    
mātaḥ agrāhyāḥ kʰalv ime tilāḥ \
   
mātaḥ a-grāhyāḥ kʰalv+ ime tilāḥ \

Sentence: 35    
nāsyā aluñcitair luñcitā grāhyāḥ \
   
na_asyā+ aluñcitair+ luñcitā+ grāhyāḥ \

Sentence: 36    
kāraṇaṃ kiṃcid bʰaviṣyati \
   
kāraṇaṃ+ kiṃ-cid+ bʰaviṣyati \

Sentence: 37    
tenaiṣāluñcitair luñcitān prayaccʰati \
   
tena_eṣa_a-luñcitair+ luñcitān prayaccʰati \

Sentence: 38    
tac cʰrutvā tayā parityaktās te tilāḥ \
   
tac+ +cʰrutvā tayā parityaktās+ te tilāḥ \

Sentence: 39    
ato 'haṃ bravīmi \
   
ato+ +ahaṃ+ bravīmi \


Strophe: 78 
Verse: a    
nākasmāc cʰāṇḍilīmātā vikrīṇāti tilais tilān \
   
na_akasmāc+ +cʰāṇḍilī-mātā vikrīṇāti tilais+ tilān \

Verse: b    
luñcitān itarair yena kāryam atra bʰaviṣyati \\78\\
   
luñcitān itarair+ yena kāryam atra bʰaviṣyati \\78\\
Strophe:   Verse:  


Sentence: 40    
etad uktvā sa bʰūyo 'pi prāha \
   
etad+ uktvā sa bʰūyo+ +api prāha \

Sentence: 41    
atʰa jñāyate tasya kramaṇamārgaḥ \
   
atʰa jñāyate tasya kramaṇa-mārgaḥ \

Sentence: 42    
tāmracūḍa āha \
   
tāmracūḍa+ āha \

Sentence: 43    
bʰagavan jñāyate yata ekākī na samāgaccʰati \
   
bʰagavan jñāyate yata+ ekākī na samāgaccʰati \

Sentence: 44    
kiṃtv asaṃkʰyayūtʰaparivr̥taḥ paśyato me paribʰramann itas tataḥ sarvajanena sahāgaccʰati yāti ca \
   
kiṃ-tv+ a-saṃkʰya-yūtʰa-parivr̥taḥ paśyato+ me paribʰramann+ itas+ tataḥ sarva-janena saha_āgaccʰati yāti ca \

Sentence: 45    
abʰyāgata āha \
   
abʰyāgata+ āha \

Sentence: 46    
asti kiṃcit kʰanitrakaṃ \
   
asti kiṃ-cit kʰanitrakaṃ+ \

Sentence: 47    
sa āha \
   
sa+ āha \

Sentence: 48    
bāḍʰam asti \
   
bāḍʰam asti \

Sentence: 49    
eṣā sarvalohamayī svahastikā \
   
eṣā sarva-loha-mayī sva-hastikā \

Sentence: 50    
abʰyāgata āha \
   
abʰyāgata+ āha \

Sentence: 51    
tarhi pratyūṣe tvayā mayaā saha boddʰavyaṃ yena dvāv api janacaraṇāmalināyāṃ bʰūmau tatpadānusāreṇa gaccʰāvaḥ \
   
tarhi pratyūṣe tvayā mayaā saha boddʰavyaṃ+ yena dvāv+ api jana-caraṇa-a-malināyāṃ+ bʰūmau tat-pada-anusāreṇa gaccʰāvaḥ \

Sentence: 52    
mayāpi tadvacanam ākarṇya cintitaṃ \
   
mayā_api tad-vacanam ākarṇya cintitaṃ+ \

Sentence: 53    
aho vinaṣṭo 'smi yato 'sya sābʰiprāyavacāṃsi śrūyante \
   
aho vinaṣṭo+ +asmi yato+ +asya sa-abʰiprāya-vacāṃsi śrūyante \

Sentence: 54    
nūnaṃ yatʰānidʰānaṃ jñātaṃ tatʰā durgam apy asmākaṃ jñāsyati \
   
nūnaṃ+ yatʰā-nidʰānaṃ+ jñātaṃ+ tatʰā dur-gam apy+ asmākaṃ+ jñāsyati \

Sentence: 55    
etad abʰiprāyād eva jñāyate \
   
etad+ abʰiprāyād+ eva jñāyate \

Sentence: 56    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 79 
Verse: a    
sakr̥d api dr̥ṣṭvā puruṣaṃ vibudʰā jānanti sāratāṃ tasya \
   
sakr̥d+ api dr̥ṣṭvā puruṣaṃ+ vibudʰā+ jānanti sāratāṃ+ tasya \

Verse: b    
hastatulayāpi nipuṇāḥ palapramāṇaṃ vijānanti \\79\\
   
hasta-tulayā_api nipuṇāḥ pala-pramāṇaṃ+ vijānanti \\79\\

Strophe: 80  
Verse: a    
vāñcʰeva sūcayati pūrvataraṃ bʰaviṣyaṃ puṃsāṃ yad anyat anujaṃ tv aśubʰaṃ śubʰaṃ \
   
vāñcʰā_iva sūcayati pūrvataraṃ+ bʰaviṣyaṃ+ puṃsāṃ+ yad+ anyat+ anu-jaṃ+ tv+ a-śubʰaṃ+ śubʰaṃ+ \

Verse: b    
vijñāyate śiśur ajātakalāpacihnaḥ pratyudgatair apasaran sarasaḥ kalāpī \\80\\
   
vijñāyate śiśur+ a-jāta-kalā-āpacihnaḥ pratyudgatair+ apasaran sarasaḥ kalā-āpī \\80\\
Strophe:   Verse:  


Sentence: 57    
tato 'haṃ bʰayatrastamanāḥ saparivāro durgamārgaṃ parityajyānyamārgeṇa gantuṃ pravr̥ttaḥ \
   
tato+ +ahaṃ+ bʰaya-trasta-manāḥ sa-parivāro+ dur-ga-mārgaṃ+ parityajya_anya-mārgeṇa gantuṃ+ pravr̥ttaḥ \

Sentence: 58    
saparijano yāvad agrato gaccʰāmi tāvat saṃmukʰo br̥hatkāyo mārjāraḥ samāyāti \
   
sa-parijano+ yāvad+ agrato+ gaccʰāmi tāvat saṃmukʰo+ br̥hat-kāyo+ mārjāraḥ samāyāti \

Sentence: 59    
sa ca mūṣakavr̥ndam avalokya tanmadʰye sahasotpapāta \
   
sa ca mūṣaka-vr̥ndam avalokya tan-madʰye sahasā_utpapāta \

Sentence: 60    
atʰa te mūṣakā māṃ kumārgagāminam avalokya garhayanto hataśeṣā rudʰiraplāvitavasuṃdʰarās tam eva durgaṃ praviṣṭāḥ \
   
atʰa te mūṣakā+ māṃ+ ku-mārga-gāminam avalokya garhayanto+ hata-śeṣā+ rudʰira-plāvita-vasuṃ-dʰarās+ tam eva dur-gaṃ+ praviṣṭāḥ \

Sentence: 61    
atʰa sādʰv idam ucyate \
   
atʰa sādʰv+ idam ucyate \


Strophe: 81 
Verse: a    
cʰitvā pāśam apāsya kūṭaracanāṃ bʰaṅktvā balād vāgurāṃ paryantāgniśikʰākalāpajaṭilān nirgatya dūraṃ vanāt \
   
cʰitvā pāśam apāsya kūṭa-racanāṃ+ bʰaṅktvā balād+ vāgurāṃ+ paryanta-agni-śikʰā-kalā-āpa-jaṭilān nirgatya dūraṃ+ vanāt \

Verse: b    
vyādʰānāṃ śaragocarād api javenotpatya dʰāvan mr̥gaḥ kūpāntaḥ patitaḥ karotu vidʰure kiṃ vidʰau pauruṣaṃ \\81\\
   
vyādʰānāṃ+ śara-go-carād+ api javena_utpatya dʰāvan mr̥gaḥ kūpa-antaḥ patitaḥ karotu vidʰure kiṃ vidʰau pauruṣaṃ+ \\81\\
Strophe:   Verse:  


Sentence: 62    
atʰāham eko 'nyatra gataḥ \
   
atʰa_aham eko+ +anyatra gataḥ \

Sentence: 63    
śeṣā mūḍʰatayā tatraiva durge praviṣṭāḥ \
   
śeṣā+ mūḍʰatayā tatra_eva dur-ge praviṣṭāḥ \

Sentence: 64    
atrāntare sa duṣṭaparivrājako rudʰirabinducarcitāṃ bʰūmim avalokya tenaiva durgamārgeṇāgatyopastʰitaḥ \
   
atra-antare sa duṣṭa-parivrājako+ rudʰira-bindu-carcitāṃ+ bʰūmim avalokya tena_eva dur-ga-mārgeṇa_āgatya_upastʰitaḥ \

Sentence: 65    
tataś ca svahastikayā kʰanitum ārabdʰaḥ \
   
tataś+ ca sva-hastikayā kʰanitum ārabdʰaḥ \

Sentence: 66    
atʰa tena kʰanatā prāptaṃ tan nidʰānaṃ yasyopari sadaivāhaṃ kr̥tavasatir yasyoṣmaṇā mahādurgam api gaccʰāmi \
   
atʰa tena kʰanatā prāptaṃ+ tan nidʰānaṃ+ yasya_upari sadā_eva_ahaṃ+ kr̥ta-vasatir+ yasya_uṣmaṇā mahā-dur-gam api gaccʰāmi \

Sentence: 67    
tato hr̥ṣṭamanās tāmracūḍam idam ūce 'bʰyāgataḥ \
   
tato+ hr̥ṣṭa-manās+ tāmracūḍam idam ūce_abʰyāgataḥ \

Sentence: 68    
bʰo bʰagavan idānīṃ svapihi niḥśaṅkaḥ \
   
bʰo+ bʰagavan idānīṃ+ svapihi niḥśaṅkaḥ \

Sentence: 69    
asyoṣmaṇā mūṣakas te jāgaraṇaṃ karoti \
   
asya_uṣmaṇā+ mūṣakas+ te jāgaraṇaṃ+ karoti \

Sentence: 70    
evam uktvā nidʰānam ādāya maṭʰābʰimukʰaṃ prastʰitau dvāv api \
   
evam uktvā nidʰānam ādāya maṭʰa-abʰimukʰaṃ+ prastʰitau dvāv+ api \

Sentence: 71    
aham api yāvan nidʰānam āgaccʰāmi tāvad aramaṇīyam udvegakārakaṃ tat stʰānaṃ vīkṣitum api na śaknomi \
   
aham api yāvan+ nidʰānam āgaccʰāmi tāvad+ a-ramaṇīyam udvega-kārakaṃ+ tat stʰānaṃ+ vīkṣitum api na śaknomi \

Sentence: 72    
acintayaṃ ca \
   
acintayaṃ+ ca \

Sentence: 73    
kiṃ karomi \
   
kiṃ+ karomi \

Sentence: 74    
kva gaccʰāmi \
   
kva gaccʰāmi \

Sentence: 75    
katʰaṃ me syān manasaḥ praśāntiḥ \
   
katʰaṃ+ me syān+ manasaḥ praśāntiḥ \

Sentence: 76    
evaṃ cintayato mahākaṣṭena sa divaso vyatikrāntaḥ \
   
evaṃ+ cintayato+ mahā-kaṣṭena sa divaso+ vyatikrāntaḥ \

Sentence: 77    
atʰāstamite 'rke sodvego nirutsāhas tasmin maṭʰe saparivāraḥ praviṣṭaḥ \
   
atʰa_astam-ite_arke sa-udvego+ nirutsāhas+ tasmin maṭʰe sa-parivāraḥ praviṣṭaḥ \

Sentence: 78    
atʰāsmatparigrahaśabdam ākarṇya tāmracūḍo 'pi bʰūyo bʰikṣāpātraṃ jarjaravaṃśena tāḍayituṃ pravr̥ttaḥ \
   
atʰa_asmat-parigraha-śabdam ākarṇya tāmracūḍo+ +api bʰūyo+ bʰikṣā-pātraṃ+ jarjara-vaṃśena tāḍayituṃ+ pravr̥ttaḥ \

Sentence: 79    
atʰāsāv abʰyāgataḥ prāha \
   
atʰa_asāv+ abʰyāgataḥ prāha \

Sentence: 80    
sakʰe kim adyāpi niḥśaṅko na nidrāṃ gaccʰasi \
   
sakʰe kim adya_api niḥśaṅko+ na nidrāṃ+ gaccʰasi \

Sentence: 81    
sa āha \
   
sa+ āha \

Sentence: 82    
bʰagavan bʰūyo 'pi samāyātaḥ saparivāraḥ sa duṣṭātmā mūṣakaḥ \
   
bʰagavan bʰūyo+ +api samāyātaḥ sa-parivāraḥ sa duṣṭa-ātmā mūṣakaḥ \

Sentence: 83    
tadbʰayāj jarjaravaṃśena bʰikṣāpātraṃ tāḍayāmi \
   
tad-bʰayāj+ jarjara-vaṃśena bʰikṣā-pātraṃ+ tāḍayāmi \

Sentence: 84    
tato vihasyābʰyāgataḥ prāha \
   
tato+ vihasya_abʰyāgataḥ prāha \

Sentence: 85    
sakʰe bʰaiṣīḥ \
   
sakʰe bʰaiṣīḥ \

Sentence: 86    
vittena saha gato 'sya kūrdanotsāhaḥ \
   
vittena saha gato+ +asya kūrdana-utsāhaḥ \

Sentence: 87    
sarveṣām api jantūnām iyam eva stʰitiḥ \
   
sarveṣām api jantūnām iyam eva stʰitiḥ \

Sentence: 88    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 82 
Verse: a    
yad utsāhī sadā martyaḥ parābʰavati yaj janān \
   
yad+ utsāhī sadā martyaḥ parābʰavati yaj+ janān \

Verse: b    
yad uddʰataṃ vaded vākyaṃ tat sarvaṃ vittajaṃ balaṃ \\82\\
   
yad+ uddʰataṃ+ vaded+ vākyaṃ+ tat sarvaṃ+ vitta-jaṃ+ balaṃ+ \\82\\
Strophe:   Verse:  


Sentence: 89    
atʰāhaṃ tac cʰrutvā kopāviṣṭo bʰikṣāpātram uddiśya viśeṣād utkūrdito 'prāpta eva bʰūmau nipatitaḥ \
   
atʰa_ahaṃ+ tac+ +cʰrutvā kopa-āviṣṭo+ bʰikṣā-pātram uddiśya viśeṣād+ utkūrdito+ +a-prāpta+ eva bʰūmau nipatitaḥ \

Sentence: 90    
tac cʰrutvāsau me śatrur vihasya tāmracūḍam uvāca \
   
tac+ +cʰrutvā_asau me śatrur+ vihasya tāmracūḍam uvāca \

Sentence: 91    
bʰoḥ paśya paśya kautūhalaṃ \
   
bʰoḥ paśya paśya kautūhalaṃ+ \

Sentence: 92    
āha ca \
   
āha ca \


Strophe: 83 
Verse: a    
artʰena balavān sarvo 'rtʰayuktaḥ sa paṇḍitaḥ \
   
artʰena balavān sarvo+ artʰa-yuktaḥ sa paṇḍitaḥ \

Verse: b    
paśyainaṃ mūṣakaṃ vyartʰaṃ svajāteḥ samatāṃ gataṃ \\83\\
   
paśya_enaṃ+ mūṣakaṃ+ vyartʰaṃ+ sva-jāteḥ samatāṃ+ gataṃ+ \\83\\
Strophe:   Verse:  


Sentence: 93    
tat svapihi tvaṃ gataśaṅkaḥ \
   
tat svapihi tvaṃ+ gata-śaṅkaḥ \

Sentence: 94    
yad asyotpatanakāraṇaṃ tad āvayor hastagataṃ jātaṃ \
   
yad+ asya_utpatana-kāraṇaṃ+ tad āvayor+ hasta-gataṃ+ jātaṃ+ \

Sentence: 95    
atʰa sādʰv idam ucyate \
   
atʰa sādʰv+ idam ucyate \


Strophe: 84 
Verse: a    
daṃṣṭrāvirahitaḥ sarpo madahīno yatʰā gajaḥ \
   
daṃṣṭrā-virahitaḥ sarpo+ mada-hīno+ yatʰā gajaḥ \

Verse: b    
tatʰārtʰena vihīno 'tra puruṣo nāmadʰārakaḥ \\84\\
   
tatʰā_artʰena vihīno+ +atra puruṣo+ nāma-dʰārakaḥ \\84\\
Strophe:   Verse:  


Sentence: 96    
tac cʰrutvāhaṃ manasā vicintitavān \
   
tac+ +cʰrutvā_ahaṃ+ manasā vicintitavān \

Sentence: 97    
yato 'ṅgulimātram api kūrdanaśaktir nāsti tad dʰig artʰahīnasya puruṣasya jīvitaṃ \
   
yato+ +aṅguli-mātram api kūrdana-śaktir+ na_asti tad+ dʰig+ artʰa-hīnasya puruṣasya jīvitaṃ+ \

Sentence: 98    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 85 
Verse: a    
artʰena ca vihīnasya puruṣasyālpamedʰasaḥ \
   
artʰena ca vihīnasya puruṣasya_alpa-medʰasaḥ \

Verse: b    
uccʰidyante kriyāḥ sarvā grīṣme kusarito yatʰā \\85\\
   
uccʰidyante kriyāḥ sarvā+ grīṣme ku-sarito+ yatʰā \\85\\

Strophe: 86  
Verse: a    
yatʰā kākayavāḥ proktā yatʰāraṇyabʰavās tilāḥ \
   
yatʰā kāka-yavāḥ proktā+ yatʰā_araṇya-bʰavās+ tilāḥ \

Verse: b    
nāmamātrā na siddʰau hi dʰanahīnās tatʰā narāḥ \\86\\
   
nāma-mātrā+ na siddʰau hi dʰana-hīnās+ tatʰā narāḥ \\86\\

Strophe: 87  
Verse: a    
santo 'pi na hi rājante daridrasyetare guṇāḥ \
   
santo+ +api na hi rājante daridrasya_itare guṇāḥ \

Verse: b    
āditya iva bʰūtānāṃ śrīr guṇānāṃ prakāśinī \\87\\
   
āditya+ iva bʰūtānāṃ+ śrīr+ guṇānāṃ+ prakāśinī \\87\\

Strophe: 88  
Verse: a    
na tatʰā bādʰyate loke prakr̥tyā nirdʰano janaḥ \
   
na tatʰā bādʰyate loke prakr̥tyā nirdʰano+ janaḥ \

Verse: b    
yatʰā dravyāṇi saṃprāpya tair vihīnaḥ sukʰaidʰitaḥ \\88\\
   
yatʰā dravyāṇi saṃprāpya tair+ vihīnaḥ sukʰa-edʰitaḥ \\88\\

Strophe: 89  
Verse: a    
śuṣkasya kīṭakʰātasya vahnidagdʰasya sarvataḥ \
   
śuṣkasya kīṭa-kʰātasya vahni-dagdʰasya sarvataḥ \

Verse: b    
taror apy ūṣarastʰasya varaṃ janma na cārtʰinaḥ \\89\\
   
taror+ apy+ ūṣara-stʰasya varaṃ+ janma na ca_artʰinaḥ \\89\\

Strophe: 90  
Verse: a    
śaṅkanīyā hi sarvatra niṣpratāpā daridratā \
   
śaṅkanīyā hi sarvatra niṣpratāpā daridratā \

Verse: b    
upakartum api prāptaṃ niḥsvaṃ saṃtyajya gaccʰati \\90\\
   
upakartum api prāptaṃ+ niḥsvaṃ+ saṃtyajya gaccʰati \\90\\

Strophe: 91  
Verse: a    
unnamyonnasya tatraiva nirdʰanānāṃ manoratʰāḥ \
   
unnamya_unnasya tatra_eva nirdʰanānāṃ+ mano-ratʰāḥ \

Verse: b    
hr̥dayeṣv eva līyante vidʰavāstrīs tanāv iva \\91\\
   
hr̥dayeṣv+ eva līyante vidʰavā-strīs+ tanāv+ iva \\91\\

Strophe: 92  
Verse: a    
vyakte 'pi vāsare nityaṃ daurgatyatamasāvr̥taḥ \
   
vyakte_api vāsare nityaṃ+ daurgatya-tamasā_āvr̥taḥ \

Verse: b    
agrato 'pi stʰito yatnān na kenāpīha dr̥śyate \\92\\
   
agrato+ +api stʰito+ yatnān+ na kena_api_iha dr̥śyate \\92\\
Strophe:   Verse:  


Sentence: 99    
evaṃ vilapyāhaṃ bʰagnotsāhas tan nidʰānaṃ gaṇḍopadʰānīyakr̥taṃ dr̥ṣṭvā svaṃ durgaṃ prabʰāte gataḥ \
   
evaṃ+ vilapya_ahaṃ+ bʰagna-utsāhas+ tan+ nidʰānaṃ+ gaṇḍa-upadʰānīya-kr̥taṃ+ dr̥ṣṭvā svaṃ+ dur-gaṃ+ prabʰāte gataḥ \

Sentence: 100    
tataś ca madbʰr̥tyāḥ prabʰāte gaccʰanto mitʰo jalpanti \
   
tataś+ ca mad-bʰr̥tyāḥ prabʰāte gaccʰanto+ mitʰo+ jalpanti \

Sentence: 101    
aho 'samartʰo 'yam udarapūraṇe 'smākaṃ \
   
aho a-samartʰo+ +ayam udara-pūraṇe_asmākaṃ+ \

Sentence: 102    
kevalam asya pr̥ṣṭʰalagnānāṃ viḍālādivipattayaḥ \
   
kevalam asya pr̥ṣṭʰa-lagnānāṃ+ viḍāla-ādi-vipattayaḥ \

Sentence: 103    
tat kim anenārādʰitena \
   
tat kim anena_ārādʰitena \

Sentence: 104    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 93 
Verse: a    
yat sakāśān na lābʰaḥ syāt kevalāḥ syur vipattayaḥ \
   
yat sakāśān+ na lābʰaḥ syāt kevalāḥ syur+ vipattayaḥ \

Verse: b    
sa svāmī dūratas tyājyo viśeṣād anujīvibʰiḥ \\93\\
   
sa svāmī dūratas+ tyājyo+ viśeṣād+ anujīvibʰiḥ \\93\\
Strophe:   Verse:  


Sentence: 105    
evaṃ teṣāṃ vacāṃsi śrutvā svadurgaṃ praviṣṭo 'haṃ \
   
evaṃ+ teṣāṃ+ vacāṃsi śrutvā sva-dur-gaṃ+ praviṣṭo+ +ahaṃ+ \

Sentence: 106    
yāvan na kaścin mama saṃmukʰo 'bʰyeti tāvan mayā cintitaṃ \
   
yāvan+ na kaś-cin+ mama saṃmukʰo+ +abʰyeti tāvan+ mayā cintitaṃ+ \

Sentence: 107    
dʰig iyaṃ daridratā \
   
dʰig+ iyaṃ+ daridratā \

Sentence: 108    
atʰa sādʰv idam ucyate \
   
atʰa sādʰv+ idam ucyate \


Strophe: 94 
Verse: a    
mr̥to daridraḥ puruṣo mr̥taṃ maitʰunam aprajaṃ \
   
mr̥to+ daridraḥ puruṣo+ mr̥taṃ+ maitʰunam a-prajaṃ+ \

Verse: b    
mr̥tam aśrotriyaṃ śrāddʰaṃ mr̥to yajñas tv adakṣiṇaḥ \\94\\
   
mr̥tam a-śrotriyaṃ+ śrāddʰaṃ+ mr̥to+ yajñas+ tv+ a-dakṣiṇaḥ \\94\\
Strophe:   Verse:  


Sentence: 109    
evaṃ me cintayatas te bʰr̥tyā mama śatrūṇāṃ sevakā jātāḥ \
   
evaṃ+ me cintayatas+ te bʰr̥tyā+ mama śatrūṇāṃ+ sevakā+ jātāḥ \

Sentence: 110    
te ca mām ekākinaṃ dr̥ṣṭvā viḍambanāṃ kurvanti \
   
te ca mām ekākinaṃ+ dr̥ṣṭvā viḍambanāṃ+ kurvanti \

Sentence: 111    
atʰa mayaikākinā yoganidrāṃ gatena bʰūyo vicintitaṃ \
   
atʰa mayā_ekākinā yoga-nidrāṃ+ gatena bʰūyo+ vicintitaṃ+ \

Sentence: 112    
yat tasya kutapasvinaḥ samāśrayaṃ gatvā tadgaṇḍopadʰānavartikr̥tāṃ vittapeṭāṃ śanaiḥ śanair vidārya tasya nidrāvaśaṃ gatasya svadurge tadvittam ānayāmi yena bʰūyo 'pi me vittaprabʰāvena ādʰipatyaṃ pūrvavad bʰavati \
   
yat tasya ku-tapasvinaḥ samāśrayaṃ+ gatvā tad-gaṇḍa-upadʰāna-varti-kr̥tāṃ+ vitta-peṭāṃ+ śanaiḥ śanair+ vidārya tasya nidrā-vaśaṃ+ gatasya sva-dur-ge tad-vittam ānayāmi yena bʰūyo+ +api me vitta-prabʰāvena_ ādʰipatyaṃ+ pūrva-vad+ bʰavati \

Sentence: 113    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 95 
Verse: a    
vyatʰayanti paraṃ ceto manoratʰaśatair janāḥ \
   
vyatʰayanti paraṃ+ ceto+ mano-ratʰa-śatair+ janāḥ \

Verse: b    
nānuṣṭʰānair dʰanair hīnāḥ kulajā vidʰavā iva \\95\\
   
na_anuṣṭʰānair+ dʰanair+ hīnāḥ kula-jā+ vidʰavā+ iva \\95\\

Strophe: 96  
Verse: a    
daurgatyaṃ dehināṃ duḥkʰam apamānakaraṃ paraṃ \
   
daurgatyaṃ+ dehināṃ+ duḥkʰam apamāna-karaṃ+ paraṃ+ \

Verse: b    
yena svair api manyante jīvanto 'pi mr̥tā iva \\96\\
   
yena svair+ api manyante jīvanto+ +api mr̥tā+ iva \\96\\

Strophe: 97  
Verse: a    
dainyasya pātratām eti parābʰūteḥ paraṃ padaṃ \
   
dainyasya pātratām eti parā-bʰūteḥ paraṃ+ padaṃ+ \

Verse: b    
vipadām āśrayaḥ śaśvad daurgatyakaluṣīkr̥taḥ \\97\\
   
vipadām āśrayaḥ śaśvad+ daurgatya-kaluṣī-kr̥taḥ \\97\\

Strophe: 98  
Verse: a    
lajjante bāndʰavās tena saṃbandʰaṃ gopayanti ca \
   
lajjante bāndʰavās+ tena saṃbandʰaṃ+ gopayanti ca \

Verse: b    
mitrāṇy amitratāṃ yānti yasya na syuḥ kapardakāḥ \\98\\
   
mitrāṇy+ a-mitratāṃ+ yānti yasya na syuḥ kapardakāḥ \\98\\

Strophe: 99  
Verse: a    
mūrtaṃ lāgʰavam evaitad apāyānām idaṃ gr̥haṃ \
   
mūrtaṃ+ lāgʰavam eva_etad+ apāyānām idaṃ+ gr̥haṃ+ \

Verse: b    
paryāyo maraṇasyāyaṃ nirdʰanatvaṃ śarīriṇāṃ \\99\\
   
paryāyo+ maraṇasya_ayaṃ+ nirdʰanatvaṃ+ śarīriṇāṃ+ \\99\\

Strophe: 100  
Verse: a    
ajādʰūlir iva trastair mārjanīreṇuvaj janaiḥ \
   
ajā-dʰūlir+ iva trastair+ mārjanī-reṇu-vaj+ janaiḥ \

Verse: b    
dīpakʰaṭvottʰaccʰāyeva tyajyate nirdʰano janaiḥ \\100\\
   
dīpa-kʰaṭvā-uttʰa-ccʰāyā_iva tyajyate nirdʰano+ janaiḥ \\100\\

Strophe: 101  
Verse: a    
śaucāvaśiṣṭayāpy asti kiṃcit kāryaṃ kvacin mr̥dā \
   
śauca-avaśiṣṭayā_apy+ asti kiṃ-cit kāryaṃ+ kva-cin+ mr̥dā \

Verse: b    
nirdʰanena janenaiva na tu kiṃcit prayojanaṃ \\101\\
   
nirdʰanena janena_eva na tu kiṃ-cit prayojanaṃ+ \\101\\

Strophe: 102  
Verse: a    
adʰano dātukāmo 'pi saṃprāpto dʰanināṃ gr̥haṃ \
   
a-dʰano+ dātu-kāmo+ +api saṃprāpto+ dʰanināṃ+ gr̥haṃ+ \

Verse: b    
manyate yācako 'yaṃ dʰig dāridryaṃ kʰalu dehināṃ \\102\\
   
manyate yācako+ +ayaṃ+ dʰig+ dāridryaṃ+ kʰalu dehināṃ+ \\102\\
Strophe:   Verse:  


Sentence: 114    
ato vittāpahāraṃ vidadʰato yadi me mr̥tyuḥ syāt tatʰā api śobʰanaṃ \
   
ato+ vitta-apahāraṃ+ vidadʰato+ yadi me mr̥tyuḥ syāt tatʰā_ api śobʰanaṃ+ \

Sentence: 115    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 103 
Verse: a    
svavittaharaṇaṃ dr̥ṣṭvā yo na rakṣaty asau naraḥ \
   
sva-vitta-haraṇaṃ+ dr̥ṣṭvā yo+ na rakṣaty+ asau naraḥ \

Verse: b    
pitaro 'pi na gr̥hṇanti taddattaṃ salilāñjaliṃ \\103\\
   
pitaro+ +api na gr̥hṇanti tad-dattaṃ+ salila-añjaliṃ+ \\103\\
Strophe:   Verse:  


Sentence: 116    
tatʰā ca \
   
tatʰā ca \


Strophe: 104 
Verse: a    
gavārtʰe brāhmaṇārtʰe ca strīvittaharaṇe tatʰā \
   
gava-artʰe brāhmaṇa-artʰe ca strī-vitta-haraṇe tatʰā \

Verse: b    
prāṇāṃs tyajati yo yuddʰe tasya lokāḥ sanātanāḥ \\104\\
   
prāṇāṃs+ tyajati yo+ yuddʰe tasya lokāḥ sanātanāḥ \\104\\
Strophe:   Verse:  


Sentence: 117    
evaṃ niścitya rātrau tatra gatvā nidrāvaśam upāgatasya peṭāyāṃ mayā cʰidraṃ kr̥taṃ yāvat tāvat prabuddʰo duṣṭatāpasaḥ \
   
evaṃ+ niścitya rātrau tatra gatvā nidrā-vaśam upāgatasya peṭāyāṃ+ mayā cʰidraṃ+ kr̥taṃ+ yāvat tāvat prabuddʰo+ duṣṭa-tāpasaḥ \

Sentence: 118    
tataś ca jarjaravaṃśaprahāreṇa śirasi tāḍitaḥ katʰaṃcid āyuḥśeṣatayā nirgato 'haṃ na mr̥taś ca \
   
tataś+ ca jarjara-vaṃśa-prahāreṇa śirasi tāḍitaḥ katʰaṃ-cid+ āyuḥ-śeṣatayā nirgato+ +ahaṃ+ na mr̥taś+ ca \

Sentence: 119    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 105 
Verse: a    
prāptavyam artʰaṃ labʰate manuṣyo devo 'pi taṃ laṅgʰayituṃ na śaktaḥ \
   
prāptavyam artʰaṃ+ labʰate manuṣyo+ devo+ +api taṃ+ laṅgʰayituṃ+ na śaktaḥ \

Verse: b    
tasmān na śocāmi na vismayo me yad asmadīyaṃ na hi tatpareṣāṃ \\105\\
   
tasmān+ na śocāmi na vismayo+ me yad+ asmadīyaṃ+ na hi tat-pareṣāṃ+ \\105\\
Strophe:   Verse:  


Sentence: 120    
kākakūrmau pr̥ccʰataḥ \
   
kāka-kūrmau pr̥ccʰataḥ \

Sentence: 121    
katʰam etat \
   
katʰam etat \

Sentence: 122    
hiraṇyaka āha \
   
hiraṇyaka+ āha \


Next part



This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.