TITUS
Pancatantra
Part No. 25
Previous part

Chapter: 4  Kathā 4


Sentence: 1    asti kasmiṃścin nagare sāgaradatto nāma vaṇik \
   
asti kasmiṃś-cin+ nagare sāgaradatto+ nāma vaṇik \

Sentence: 2    
tatsūnunā rūpakaśatena vikrīyamāṇaḥ pustako gr̥hītaḥ \
   
tat-sūnunā rūpaka-śatena vikrīyamāṇaḥ pustako+ gr̥hītaḥ \

Sentence: 3    
tasmiṃś ca likʰitam asti \
   
tasmiṃś+ ca likʰitam asti \


Strophe: 106 
Verse: a    
prāptavyam artʰaṃ labʰate manuṣyo devo 'pi taṃ laṅgʰayituṃ na śaktaḥ \
   
prāptavyam artʰaṃ+ labʰate manuṣyo+ devo+ +api taṃ+ laṅgʰayituṃ+ na śaktaḥ \

Verse: b    
tasmān na śocāmi na vismayo me yad asmadīyaṃ na hi tat pareṣāṃ \\106\\
   
tasmān+ na śocāmi na vismayo+ me yad+ asmadīyaṃ+ na hi tat pareṣāṃ+ \\106\\
Strophe:   Verse:  


Sentence: 4    
tad dr̥ṣṭvā sāgaradattena tanujaḥ pr̥ṣṭaḥ \
   
tad+ dr̥ṣṭvā sāgaradattena tanu-jaḥ pr̥ṣṭaḥ \

Sentence: 5    
putra kiyatā mūlyenaiṣa pustako gr̥hītaḥ \
   
putra kiyatā mūlyena_eṣa pustako+ gr̥hītaḥ \

Sentence: 6    
so 'bravīt \
   
so+ +abravīt \

Sentence: 7    
rūpakaśatena \
   
rūpaka-śatena \

Sentence: 8    
tac cʰrutvā sāgaradatto 'bravīt \
   
tac+ +cʰrutvā sāgaradatto+ +abravīt \

Sentence: 9    
dʰiṅ mūrkʰa tvaṃ likʰitaikaślokaṃ pustakaṃ rūpakaśatena yad gr̥hṇāsy etayā buddʰyā katʰaṃ dravyopārjanaṃ kariṣyasi \
   
dʰiṅ+ mūrkʰa tvaṃ+ likʰita-eka-ślokaṃ+ pustakaṃ+ rūpaka-śatena yad+ gr̥hṇāsy+ etayā buddʰyā katʰaṃ+ dravya-upārjanaṃ+ kariṣyasi \

Sentence: 10    
tad adyaprabʰr̥ti tvayā me gr̥he na praveṣṭavyaṃ \
   
tad+ adya-prabʰr̥ti tvayā me gr̥he na praveṣṭavyaṃ+ \

Sentence: 11    
evaṃ nirbʰartsya gr̥hān niḥsaritaḥ \
   
evaṃ+ nirbʰartsya gr̥hān+ niḥsaritaḥ \

Sentence: 12    
sa ca tena nirvedena viprakr̥ṣṭaṃ deśāntaraṃ gatvā kim api nagaram āsādyāvastʰitaḥ \
   
sa ca tena nirvedena viprakr̥ṣṭaṃ+ deśa-antaraṃ+ gatvā kim api nagaram āsādya_avastʰitaḥ \

Sentence: 13    
atʰa katipayadivasais tannagaranivāsinā kenacid asau pr̥ṣṭaḥ \
   
atʰa katipaya-divasais+ tan-nagara-nivāsinā kena-cid+ asau pr̥ṣṭaḥ \

Sentence: 14    
kuto bʰavān āgataḥ \
   
kuto+ bʰavān āgataḥ \

Sentence: 15    
kiṃnāmā tvaṃ \
   
kiṃ-nāmā tvaṃ+ \

Sentence: 16    
asāv abravīt \
   
asāv+ abravīt \

Sentence: 17    
prāptavyam artʰaṃ labʰate manuṣyaḥ \
   
prāptavyam artʰaṃ+ labʰate manuṣyaḥ \

Sentence: 18    
atʰānyenāpi pr̥ṣṭenānena tatʰaivottaraṃ dattaṃ \
   
atʰa_anyena_api pr̥ṣṭena_anena tatʰā_eva_uttaraṃ+ dattaṃ+ \

Sentence: 19    
evaṃ ca tasya nagarasya madʰye prāptavyamartʰa iti tasya prasiddʰaṃ nāma jātaṃ \
   
evaṃ+ ca tasya nagarasya madʰye prāptavyamartʰa+ iti tasya prasiddʰaṃ+ nāma jātaṃ+ \

Sentence: 20    
atʰa rājakanyā candravatī nāmābʰinavarūpayauvanasaṃpannā sakʰīdvitīyaikasmin divase nagaraṃ nirīkṣamāṇāsti \
   
atʰa rāja-kanyā candravatī nāma_abʰinava-rūpa-yauvana-saṃpannā sakʰī-dvitīyā_ekasmin divase nagaraṃ+ nirīkṣamāṇā_asti \

Sentence: 21    
tatraiva ca kaścid rājaputro 'tīva rūpasaṃpanno manoramaś ca katʰam api tasyā dr̥ṣṭigocare gataḥ \
   
tatra_eva ca kaś-cid+ rāja-putro+ +atīva rūpa-saṃpanno+ mano-ramaś+ ca katʰam api tasyā+ dr̥ṣṭi-go-care gataḥ \

Sentence: 22    
taddarśanasamakālam eva kusumabāṇāhatayā tayā nijasakʰy abʰihitā \
   
tad-darśana-sama-kālam eva kusuma-bāṇa-āhatayā tayā nija-sakʰy=+ abʰihitā \

Sentence: 23    
sakʰi yatʰā kilānena saha samāgamo bʰavati tatʰā adya tvayā yatitavyaṃ \
   
sakʰi yatʰā kila_anena saha samāgamo+ bʰavati tatʰā_ adya tvayā yatitavyaṃ+ \

Sentence: 24    
evaṃ ca śrutvā sakʰī tatsakāśaṃ gatvā śīgʰram abravīt \
   
evaṃ+ ca śrutvā sakʰī tat-sakāśaṃ+ gatvā śīgʰram abravīt \

Sentence: 25    
yad ahaṃ candravatyā tavāntikaṃ preṣitā \
   
yad+ ahaṃ+ candravatyā tava_antikaṃ+ preṣitā \

Sentence: 26    
bʰaṇitaṃ ca tvāṃ prati tayā \
   
bʰaṇitaṃ+ ca tvāṃ+ prati tayā \

Sentence: 27    
yan mama tvaddarśanān manobʰavena paścimāvastʰā kr̥tā \
   
yan+ mama tvad-darśanān+ mano-bʰavena paścima-avastʰā kr̥tā \

Sentence: 28    
tad yadi śīgʰram eva madantike na sameṣyasi tadā me maraṇaṃ śaraṇaṃ \
   
tad+ yadi śīgʰram eva mad-antike na sameṣyasi tadā me maraṇaṃ+ śaraṇaṃ+ \

Sentence: 29    
iti śrutvā tenābʰihitaṃ \
   
iti śrutvā tena_abʰihitaṃ+ \

Sentence: 30    
yady avaśyaṃ mayā tatrāgantavyaṃ tat katʰaya kena upāyena praveṣṭavyaṃ \
   
yady+ avaśyaṃ+ mayā tatra_āgantavyaṃ+ tat katʰaya kena_ upāyena praveṣṭavyaṃ+ \

Sentence: 31    
atʰa sakʰyābʰihitaṃ \
   
atʰa sakʰyā_abʰihitaṃ+ \

Sentence: 32    
rātrau saudʰāvalambitayā dr̥ḍʰavaratrayā tvayā tatra āroḍʰavyaṃ \
   
rātrau saudʰa-avalambitayā dr̥ḍʰa-varatrayā tvayā tatra_ āroḍʰavyaṃ+ \

Sentence: 33    
so 'bravīt \
   
so+ +abravīt \

Sentence: 34    
yady evaṃ niścayo bʰavatyās tad aham evaṃ kariṣyāmi \
   
yady+ evaṃ+ niścayo+ bʰavatyās+ tad+ aham evaṃ+ kariṣyāmi \

Sentence: 35    
iti niścitya sakʰī candravatīsakāśaṃ gatā \
   
iti niścitya sakʰī candravatī-sakāśaṃ+ gatā \

Sentence: 36    
atʰāgatāyāṃ rajanyāṃ sa rājaputraḥ svacetasā vyacintayat \
   
atʰa_āgatāyāṃ+ rajanyāṃ+ sa rāja-putraḥ sva-cetasā vyacintayat \

Sentence: 37    
aho mahad akr̥tyam etat \
   
aho mahad+ a-kr̥tyam etat \

Sentence: 38    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 107 
Verse: a    
guroḥ sutāṃ mitrabʰāryāṃ svāmisevakagehinīṃ \
   
guroḥ sutāṃ+ mitra-bʰāryāṃ+ svāmi-sevaka-gehinīṃ+ \

Verse: b    
yo gaccʰati pumāṃl loke tam āhur brahmagʰātinaṃ \\107\\
   
yo+ gaccʰati pumāṃl+ loke tam āhur+ brahma-gʰātinaṃ+ \\107\\
Strophe:   Verse:  


Sentence: 39    
aparaṃ ca \
   
a-paraṃ+ ca \


Strophe: 108 
Verse: a    
ayaśaḥ prāpyate yena yena cāpagatir bʰavet \
   
a-yaśaḥ prāpyate yena yena ca_apagatir+ bʰavet \

Verse: b    
svargāc ca bʰraśyate yena tatkarma na samācaret \\108\\
   
svargāc+ ca bʰraśyate yena tat-karma na samācaret \\108\\
Strophe:   Verse:  


Sentence: 40    
iti samyag vicārya tatsakāśaṃ na jagāma \
   
iti samyag+ vicārya tat-sakāśaṃ+ na jagāma \

Sentence: 41    
atʰa prāptavyamartʰaḥ paryaṭan dʰavalagr̥hapārśve rātrāv avalambitavaratrāṃ dr̥ṣṭvā kautukāviṣṭahr̥dayas tām ālambyādʰirūḍʰaḥ \
   
atʰa prāptavyamartʰaḥ paryaṭan dʰavala-gr̥ha-pārśve rātrāv+ avalambita-varatrāṃ+ dr̥ṣṭvā kautuka-āviṣṭa-hr̥dayas+ tām ālambya_adʰirūḍʰaḥ \

Sentence: 42    
tayā ca rājaputryā sa evāyam ity āśvastacittayā snānakʰādanapānāccʰādanādinā saṃmānya tena saha śayanatalam āśritayā tadaṅgasaṃsparśasaṃjātaharṣaromāñcitagātrayoktaṃ \
   
tayā ca rāja-putryā sa eva_ayam ity+ āśvasta-cittayā snāna-kʰādana-pāna-āccʰādana-ādinā saṃmānya tena saha śayana-talam āśritayā tad-aṅga-saṃsparśa-saṃjāta-harṣa-roma-añcita-gātrayā_uktaṃ+ \

Sentence: 43    
yuṣmaddarśanamātrānuraktayā mayātmā pradatto 'yaṃ \
   
yuṣmad-darśana-mātra-anuraktayā mayā_ātmā pradatto+ +ayaṃ+ \

Sentence: 44    
tvadvarjam anyo bʰartā manasy api me na bʰaviṣyatīti \
   
tvad-varjam anyo+ bʰartā manasy+ api me na bʰaviṣyati_iti \

Sentence: 45    
tat kasmān mayā saha na bravīṣi \
   
tat kasmān+ mayā saha na bravīṣi \

Sentence: 46    
so 'bravīt \
   
so+ +abravīt \

Sentence: 47    
prāptavyam artʰaṃ labʰate manuṣyaḥ \
   
prāptavyam artʰaṃ+ labʰate manuṣyaḥ \

Sentence: 48    
ity ukte tayānyo 'yam iti matvā dʰavalagr̥hād uttārya muktaḥ \
   
ity+ ukte tayā_anyo+ +ayam iti matvā dʰavala-gr̥hād+ uttārya muktaḥ \

Sentence: 49    
sa tu kʰaṇḍadevakule gatvā suptaḥ \
   
sa tu kʰaṇḍa-deva-kule gatvā suptaḥ \

Sentence: 50    
atʰa tatra kayācit svairiṇyā dattasaṃketako yāvad daṇḍapāśakaḥ prāptas tāvad asau pūrvasuptas tena dr̥ṣṭo rahasyasaṃrakṣaṇārtʰam abʰihitaś ca \
   
atʰa tatra kayā-cit svairiṇyā datta-saṃketako+ yāvad+ daṇḍa-pāśakaḥ prāptas+ tāvad+ asau pūrva-suptas+ tena dr̥ṣṭo+ rahasya-saṃrakṣaṇa-artʰam abʰihitaś+ ca \

Sentence: 51    
ko bʰavān \
   
ko+ bʰavān \

Sentence: 52    
so 'bravīt \
   
so+ +abravīt \

Sentence: 53    
prāptavyam artʰaṃ labʰate manuṣyaḥ \
   
prāptavyam artʰaṃ+ labʰate manuṣyaḥ \

Sentence: 54    
iti śrutvā daṇḍapāśakenābʰihitaṃ \
   
iti śrutvā daṇḍa-pāśakena_abʰihitaṃ+ \

Sentence: 55    
yac cʰūnyaṃ devagr̥ham idaṃ \
   
yac+ +cʰūnyaṃ+ deva-gr̥ham idaṃ+ \

Sentence: 56    
tad atra madīyastʰāne gatvā svapihi \
   
tad+ atra madīya-stʰāne gatvā svapihi \

Sentence: 57    
tatʰā pratipadya sa mativiparyāsād anyaśayane suptaḥ \
   
tatʰā pratipadya sa mati-viparyāsād+ anya-śayane suptaḥ \

Sentence: 58    
atʰa tasya rakṣakasya br̥hatkanyā vinayavatī nāma rūpayauvanasaṃpannā kasyāpi puruṣasyānuraktā saṃketaṃ dattvā tatra śayane suptāsīt \
   
atʰa tasya rakṣakasya br̥hat-kanyā vinayavatī nāma rūpa-yauvana-saṃpannā kasya_api puruṣasya_anuraktā saṃketaṃ+ dattvā tatra śayane suptā_āsīt \

Sentence: 59    
atʰa tam āyātaṃ dr̥ṣṭvā sa evāyam asmadvallabʰa iti rātrau dʰanatarāndʰakāravyāmohitottʰāya bʰojanāccʰādanādikriyāṃ kārayitvā gāndʰarvavivāhena ātmānaṃ vivāhayitvā tena samaṃ śayane stʰitā vikasitavadanakamalā tam āha \
   
atʰa tam āyātaṃ+ dr̥ṣṭvā sa eva_ayam asmad-vallabʰa+ iti rātrau dʰana-tara-andʰa-kāra-vyāmohitā_uttʰāya bʰojana-āccʰādana-ādi-kriyāṃ+ kārayitvā gāndʰarva-vivāhena_ ātmānaṃ+ vivāhayitvā tena samaṃ+ śayane stʰitā vikasita-vadana-kamalā tam āha \

Sentence: 60    
kim adyāpi mayā saha viśrabdʰaṃ bʰavān na bravīti \
   
kim adya_api mayā saha viśrabdʰaṃ+ bʰavān na bravīti \

Sentence: 61    
so 'bravīt \
   
so+ +abravīt \

Sentence: 62    
prāptavyam artʰaṃ labʰate manuṣyaḥ \
   
prāptavyam artʰaṃ+ labʰate manuṣyaḥ \

Sentence: 63    
iti śrutvā tayā cintitaṃ \
   
iti śrutvā tayā cintitaṃ+ \

Sentence: 64    
yat kāryam asamīkṣitaṃ kriyate tasyedr̥k pʰalavipāko bʰavatīti \
   
yat kāryam a-samīkṣitaṃ+ kriyate tasya_īdr̥k pʰala-vipāko bʰavati_iti \

Sentence: 65    
evaṃ vimr̥śya saviṣādayā tayā niḥsārito 'sau \
   
evaṃ+ vimr̥śya sa-viṣādayā tayā niḥsārito+ +asau \

Sentence: 66    
sa ca yāvad vītʰīmārgeṇa gaccʰati \
   
sa ca yāvad+ vītʰī-mārgeṇa gaccʰati \

Sentence: 67    
tāvad anyaviṣayavāsī varakīrtir nāma varo mahatā vādyaśabdenāgaccʰati \
   
tāvad+ anya-viṣaya-vāsī varakīrtir+ nāma varo+ mahatā vādya-śabdena_āgaccʰati \

Sentence: 68    
prāptavyamartʰo 'pi taiḥ samaṃ gantum ārabdʰaḥ \
   
prāptavyamartʰo+ +api taiḥ samaṃ+ gantum ārabdʰaḥ \

Sentence: 69    
atʰa yāvat pratyāsanne lagnasamaye rājamārgāsannaśreṣṭʰigr̥hadvāri racitamaṇḍapavedikāyāṃ kr̥takautukamaṅgalaveṣā vaṇiksutāsti tāvan madamatto hasty ārohakaṃ hatvā praṇaśyajjanakolāhalena lokam ākulayaṃs tam evoddeśaṃ prāptaḥ \
   
atʰa yāvat pratyāsanne lagna-samaye rāja-mārga-āsanna-śreṣṭʰi-gr̥ha-dvāri racita-maṇḍapa-vedikāyāṃ+ kr̥ta-kautuka-maṅgala-veṣā vaṇik-sutā_asti tāvan+ mada-matto+ hasty=+ ārohakaṃ+ hatvā praṇaśyaj-jana-kolāhalena lokam ākulayaṃs+ tam eva_uddeśaṃ+ prāptaḥ \

Sentence: 70    
taṃ ca dr̥ṣṭvā sarve varānuyāyino vareṇa saha praṇaśya diśo jagmuḥ \
   
taṃ+ ca dr̥ṣṭvā sarve vara-anuyāyino+ vareṇa saha praṇaśya diśo+ jagmuḥ \

Sentence: 71    
atʰāsminn avasare bʰayataralalocanām ekākinīṃ kanyām avalokya bʰaiṣīr ahaṃ paritrāteti sudʰīraṃ stʰirīkr̥tya dakṣiṇapāṇau saṃgr̥hya mahāsāhasikatayā prāptavyamartʰaḥ paruṣavākyair hastinaṃ nirbʰartsitavān \
   
atʰa_asminn+ avasare bʰaya-tarala-locanām ekākinīṃ+ kanyām avalokya bʰaiṣīr+ ahaṃ+ paritrātā_iti su-dʰīraṃ+ stʰirī-kr̥tya dakṣiṇa-pāṇau saṃgr̥hya mahā-sāhasikatayā prāptavyamartʰaḥ paruṣa-vākyair+ hastinaṃ+ nirbʰartsitavān \

Sentence: 72    
tataḥ katʰam api daivayogād apayāte hastini yāvat sasuhr̥dbāndʰavo 'tikrānte lagnasamaye varakīrtir āgaccʰati tāvat tāṃ kanyām anyahastagatāṃ dr̥ṣṭvā abʰihitaṃ \
   
tataḥ katʰam api daiva-yogād+ apayāte hastini yāvat sa-su-hr̥d-bāndʰavo+ +atikrānte lagna-samaye varakīrtir+ āgaccʰati tāvat tāṃ+ kanyām anya-hasta-gatāṃ+ dr̥ṣṭvā_ abʰihitaṃ+ \

Sentence: 73    
bʰoḥ śvaśuraka viruddʰam idaṃ tvayānuṣṭʰitaṃ yan mahyaṃ pradāya kanyānyasmai pradatteti \
   
bʰoḥ śvaśuraka viruddʰam idaṃ+ tvayā_anuṣṭʰitaṃ+ yan+ mahyaṃ+ pradāya kanyā_anyasmai pradattā_iti \

Sentence: 74    
so 'bravīt \
   
so+ +abravīt \

Sentence: 75    
bʰo 'ham api hastibʰayapalāyito bʰavadbʰiḥ sahāyāto na jāne kim idaṃ vr̥ttaṃ \
   
bʰo+ aham api hasti-bʰaya-palāyito+ bʰavadbʰiḥ sahāyāto+ na jāne kim idaṃ+ vr̥ttaṃ+ \

Sentence: 76    
ity abʰidʰāya duhitaraṃ praṣṭum ārabdʰaḥ \
   
ity+ abʰidʰāya duhitaraṃ+ praṣṭum ārabdʰaḥ \

Sentence: 77    
vatse na tvayā sundaraṃ kr̥taṃ \
   
vatse na tvayā sundaraṃ+ kr̥taṃ+ \

Sentence: 78    
tat katʰyatāṃ ko 'yaṃ vr̥ttāntaḥ \
   
tat katʰyatāṃ+ ko+ +ayaṃ+ vr̥tta-antaḥ \

Sentence: 79    
sābravīt \
   
_abravīt \

Sentence: 80    
yad aham anena prāṇasaṃśayād rakṣitā tad enaṃ muktvā mama jīvantyā nānyaḥ pāṇiṃ grahīṣyatīti \
   
yad+ aham anena prāṇa-saṃśayād+ rakṣitā tad+ enaṃ+ muktvā mama jīvantyā+ na_anyaḥ pāṇiṃ+ grahīṣyati_iti \

Sentence: 81    
anena vārttāvyatikareṇa rajanī vyuṣṭā \
   
anena vārttā-vyatikareṇa rajanī vyuṣṭā \

Sentence: 82    
atʰa prātas tatra saṃjāte mahājanasamavāye vārttāvyatikaraṃ śrutvā rājaduhitā taddeśam āgatā \
   
atʰa prātas+ tatra saṃjāte mahā-jana-samavāye vārttā-vyatikaraṃ+ śrutvā rāja-duhitā tad-deśam āgatā \

Sentence: 83    
karṇaparaṃparayā śrutvā daṇḍapāśakasutāpi tatra evāgatā \
   
karṇa-paraṃ-parayā śrutvā daṇḍa-pāśaka-sutā_api tatra_ eva_āgatā \

Sentence: 84    
atʰa taṃ mahājanasamavāyaṃ śrutvā rājāpi tatra evājagāma \
   
atʰa taṃ+ mahā-jana-samavāyaṃ+ śrutvā rājā_api tatra_ eva_ājagāma \

Sentence: 85    
prāptavyamartʰaṃ prāha \
   
prāptavyamartʰaṃ+ prāha \

Sentence: 86    
yad viśrabdʰaṃ katʰaya kīdr̥śo 'sau vr̥ttāntaḥ \
   
yad+ viśrabdʰaṃ+ katʰaya kīdr̥śo+ +asau vr̥tta-antaḥ \

Sentence: 87    
atʰa so 'bravīt \
   
atʰa so+ +abravīt \

Sentence: 88    
prāptavyam artʰaṃ labʰate manuṣya iti \
   
prāptavyam artʰaṃ+ labʰate manuṣya+ iti \

Sentence: 89    
rājakanyā smr̥tvābravīt \
   
rāja-kanyā smr̥tvā_abravīt \

Sentence: 90    
devo 'pi taṃ laṅgʰayituṃ na śaktaḥ \
   
devo+ +api taṃ+ laṅgʰayituṃ+ na śaktaḥ \

Sentence: 91    
tato daṇḍapāśakasutābravīt \
   
tato+ daṇḍa-pāśaka-sutā_abravīt \

Sentence: 92    
tasmān na śocāmi na vismayo ma iti \
   
tasmān+ na śocāmi na vismayo+ mae+ iti \

Sentence: 93    
tam akʰilalokavr̥ttāntam ākarṇya vaṇiksutābravīt \
   
tam a-kʰila-loka-vr̥tta-antam ākarṇya vaṇik-sutā_abravīt \

Sentence: 94    
yad asmadīyaṃ na hi tat pareṣām iti \
   
yad+ asmadīyaṃ+ na hi tat pareṣām iti \

Sentence: 95    
abʰayadānaṃ dattvā rājñā pr̥tʰak pr̥tʰag vr̥ttāntāñ jñātvāvagatatattvas tasmai prāptavyamartʰāya svaduhitaraṃ sabahumānaṃ grāmasahasreṇa samaṃ sarvālaṃkāraparivārayutāṃ dattvā tvaṃ me putro 'sīti nagaraviditaṃ taṃ yauvarājye 'bʰiṣiktavān \
   
abʰaya-dānaṃ+ dattvā rājñā pr̥tʰak pr̥tʰag+ vr̥tta-antāñ+ jñātvā_avagata-tattvas+ tasmai prāptavyamartʰāya sva-duhitaraṃ+ sa-bahu-mānaṃ+ grāma-sahasreṇa samaṃ+ sarva-alaṃkāra-parivāra-yutāṃ+ dattvā tvaṃ+ me putro+ +asi_iti nagara-viditaṃ+ taṃ+ yauva-rājyae+ +abʰiṣiktavān \

Sentence: 96    
daṇḍapāśakenāpi svaduhitā svaśaktyā vastradānādinā saṃbʰāvya prāptavyamartʰāya pradattā \
   
daṇḍa-pāśakena_api sva-duhitā sva-śaktyā vastra-dāna-ādinā saṃbʰāvya prāptavyamartʰāya pradattā \

Sentence: 97    
atʰa prāptavyamartʰenāpi svīyapitr̥mātarau samastakuṭumbāvr̥tau tasmin nagare saṃmānapuraḥsaraṃ samānītau \
   
atʰa prāptavyamartʰena_api svīya-pitr̥-mātarau samasta-kuṭumba-āvr̥tau tasmin nagare saṃmāna-puraḥ-saraṃ+ samānītau \

Sentence: 98    
atʰa so 'pi svagotreṇa saha vividʰabʰogān upabʰuñjānaḥ sukʰenāvastʰitaḥ \
   
atʰa so+ +api sva-gotreṇa saha vividʰa-bʰogān upabʰuñjānaḥ sukʰena_avastʰitaḥ \

Sentence: 99    
ato 'haṃ bravīmi \
   
ato+ +ahaṃ+ bravīmi \


Strophe: 109 
Verse: a    
prāptavyam artʰaṃ labʰate manuṣyo devo 'pi taṃ laṅgʰayituṃ na śaktaḥ \
   
prāptavyam artʰaṃ+ labʰate manuṣyo+ devo+ +api taṃ+ laṅgʰayituṃ+ na śaktaḥ \

Verse: b    
tasmān na śocāmi na vismayo me yad asmadīyaṃ na hi tat pareṣāṃ \\109\\
   
tasmān+ na śocāmi na vismayo+ me yad+ asmadīyaṃ+ na hi tat pareṣāṃ+ \\109\\
Strophe:   Verse:  


Sentence: 100    
tad etat sakalaṃ sukʰaduḥkʰam anubʰūya paraṃ viṣādam āgato 'nena mitreṇa tvatsakāśam ānītaḥ \
   
tad+ etat sakalaṃ+ sukʰa-duḥkʰam anubʰūya paraṃ+ viṣādam āgato+ +anena mitreṇa tvat-sakāśam ānītaḥ \

Sentence: 101    
tad etan me vairāgyakāraṇaṃ \
   
tad+ etan+ me vairāgya-kāraṇaṃ+ \

Sentence: 102    
mantʰaraka āha \
   
mantʰaraka+ āha \

Sentence: 103    
bʰadra bʰavati suhr̥d ayam asaṃdigdʰaṃ yaḥ kṣutkṣāmo 'pi śatrubʰūtaṃ tvāṃ bʰakṣastʰāne stʰitam evaṃ pr̥ṣṭʰam āropyānayati na mārge 'pi bʰakṣayati \
   
bʰadra bʰavati su-hr̥d+ ayam a-saṃdigdʰaṃ+ yaḥ kṣut-kṣāmo+ +api śatru-bʰūtaṃ+ tvāṃ+ bʰakṣa-stʰāne stʰitam evaṃ+ pr̥ṣṭʰam āropya_ānayati na mārge_api bʰakṣayati \

Sentence: 104    
uktaṃ ca yataḥ \
   
uktaṃ+ ca yataḥ \


Strophe: 110 
Verse: a    
vikāraṃ yāti no cittaṃ vitte yasya kadācana \
   
vikāraṃ+ yāti no+ cittaṃ+ vitte yasya kadā-cana \

Verse: b    
mitrasya sukulīnasya kārayen mitram uttamaṃ \\110\\
   
mitrasya su-kulīnasya kārayen+ mitram uttamaṃ+ \\110\\

Strophe: 111  
Verse: a    
vidvadbʰiḥ suhr̥dām atra cihnair etair asaṃśayaṃ \
   
vidvadbʰiḥ su-hr̥dām atra cihnair+ etair+ a-saṃśayaṃ+ \

Verse: b    
parīkṣākaraṇaṃ proktaṃ homāgner iva paṇḍitaiḥ \\111\\
   
parīkṣā-karaṇaṃ+ proktaṃ+ homa-agner+ iva paṇḍitaiḥ \\111\\
Strophe:   Verse:  


Sentence: 105    
tatʰā ca \
   
tatʰā ca \


Strophe: 112 
Verse: a    
āpatkāle tu saṃprāpte yan mitraṃ mitram eva tat \
   
āpat-kāle tu saṃprāpte yan+ mitraṃ+ mitram eva tat \

Verse: b    
vr̥ddʰikāle tu saṃprāpte durjano 'pi suhr̥d bʰavet \\112\\
   
vr̥ddʰi-kāle tu saṃprāpte dur-jano+ +api su-hr̥d+ bʰavet \\112\\
Strophe:   Verse:  


Sentence: 106    
tan mamāpy adyāsya viṣaye viśvāsaḥ samutpanno yato nītiviruddʰeyaṃ maitrī māṃsāśibʰir vāyasaiḥ saha jalacarāṇāṃ \
   
tan+ mama_apy+ adya_asya viṣaye viśvāsaḥ samutpanno+ yato+ nīti-viruddʰā_iyaṃ+ maitrī māṃsa-aśibʰir+ vāyasaiḥ saha jala-carāṇāṃ+ \

Sentence: 107    
atʰa sādʰv idam ucyate \
   
atʰa sādʰv+ idam ucyate \


Strophe: 113 
Verse: a    
mitraṃ ko 'pi na kasyāpi nitāntaṃ na ca vairakr̥t \
   
mitraṃ+ ko+ +api na kasya_api nitāntaṃ+ na ca vaira-kr̥t \

Verse: b    
dr̥śyate mitravidʰvastaḥ kāryād vairiprarakṣitaḥ \\113\\
   
dr̥śyate mitra-vidʰvastaḥ kāryād+ vairi-prarakṣitaḥ \\113\\
Strophe:   Verse:  


Sentence: 108    
tat svāgataṃ bʰavataḥ \
   
tat+ sv-āgataṃ+ bʰavataḥ \

Sentence: 109    
svagr̥havad āsyatām atra sarastīre \
   
sva-gr̥ha-vad+ āsyatām atra saras-tīre \

Sentence: 110    
yac ca vittanāśo videśavāsaś ca te saṃjātas tatra viṣaye saṃtāpo na kartavyaḥ \
   
yac+ ca vitta-nāśo+ videśa-vāsaś+ ca te saṃjātas+ tatra viṣaye saṃtāpo+ na kartavyaḥ \

Sentence: 111    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 114 
Verse: a    
abʰraccʰāyā kʰalaprītiḥ siddʰam annaṃ ca yoṣitaḥ \
   
abʰra-ccʰāyā kʰala-prītiḥ siddʰam annaṃ+ ca yoṣitaḥ \

Verse: b    
kiṃcit kālopabʰogyāni yauvanāni dʰanāni ca \\114\\
   
kiṃ-cit kāla-upabʰogyāni yauvanāni dʰanāni ca \\114\\
Strophe:   Verse:  


Sentence: 112    
ata eva vivekino jitātmāno dʰanaspr̥hāṃ na kurvanti \
   
ata+ eva vivekino+ jita-ātmāno+ dʰana-spr̥hāṃ+ na kurvanti \

Sentence: 113    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 115 
Verse: a    
susaṃcitair jīvanavat surakṣitair nije 'pi dehe na viyojitaiḥ kvacit \
   
su-saṃcitair+ jīvana-vat surakṣitair+ nije_api dehe na viyojitaiḥ kva-cit \

Verse: b    
puṃso yamāntaṃ vrajato 'pi niṣṭʰurair etair dʰanaiḥ pañcapadī na dīyate \\115\\
   
puṃso+ yama-antaṃ+ vrajato+ +api niṣṭʰurair+ etair+ dʰanaiḥ pañca-padī na dīyate \\115\\
Strophe:   Verse:  


Sentence: 114    
anyac ca \
   
anyac+ ca \


Strophe: 116 
Verse: a    
yatʰāmiṣaṃ jale matsyair bʰakṣyate śvāpadair bʰuvi \
   
yatʰā_āmiṣaṃ+ jale matsyair+ bʰakṣyate śvā-padair+ bʰuvi \

Verse: b    
ākāśe pakṣibʰiś caiva tatʰā sarvatra vittavān \\116\\
   
ākāśe pakṣibʰiś+ ca_eva tatʰā sarvatra vittavān \\116\\

Strophe: 117  
Verse: a    
nirdoṣam api vittāḍʰyaṃ doṣair yojayate nr̥paḥ \
   
nirdoṣam api vitta-āḍʰyaṃ+ doṣair+ yojayate nr̥-paḥ \

Verse: b    
nirdʰanaḥ prāptadoṣo 'pi sarvatra nirupadravaḥ \\117\\
   
nirdʰanaḥ prāpta-doṣo+ +api sarvatra nirupadravaḥ \\117\\

Strophe: 118  
Verse: a    
artʰānām arjane duḥkʰam arjitānāṃ ca rakṣaṇe \
   
artʰānām arjane duḥkʰam arjitānāṃ+ ca rakṣaṇe \

Verse: b    
nāśe duḥkʰaṃ vyaye duḥkʰaṃ dʰig artʰāḥ kaṣṭasaṃśrayāḥ \\118\\
   
nāśe duḥkʰaṃ+ vyaye duḥkʰaṃ+ dʰig+ artʰāḥ kaṣṭa-saṃśrayāḥ \\118\\

Strophe: 119  
Verse: a    
artʰārtʰī yāni kaṣṭāni mūḍʰo 'yaṃ sahate janaḥ \
   
artʰa-artʰī yāni kaṣṭāni mūḍʰo+ +ayaṃ+ sahate janaḥ \

Verse: b    
śatāṃśenāpi mokṣārtʰī tāni cen mokṣam āpnuyāt \\119\\
   
śata-aṃśena_api mokṣa-artʰī tāni cen+ mokṣam āpnuyāt \\119\\
Strophe:   Verse:  


Sentence: 115    
aparaṃ videśavāsajam api vairāgyaṃ tvayā na kāryaṃ \
   
a-paraṃ+ videśa-vāsa-jam api vairāgyaṃ+ tvayā na kāryaṃ+ \

Sentence: 116    
yataḥ \
   
yataḥ \


Strophe: 120 
Verse: a    
ko dʰīrasya manasvinaḥ svaviṣayaḥ ko vai videśaḥ smr̥to yaṃ deśaṃ śrayate tam eva kurute bāhupratāpa-arjitaṃ \
   
ko+ dʰīrasya manasvinaḥ sva-viṣayaḥ ko+ vai videśaḥ smr̥to+ yaṃ+ deśaṃ+ śrayate tam eva kurute bāhu-pratāpa-arjitaṃ+ \

Verse: b    
yad daṃṣṭrānakʰalāṅgulapraharaṇaiḥ siṃho vanaṃ gāhate tasminn eva hatadvi-pa-indra-rudʰirais tr̥ṣṇāṃ cʰinatty ātmanaḥ \\120\\
   
yad+ daṃṣṭrā-nakʰa-lāṅgula-praharaṇaiḥ siṃho+ vanaṃ+ gāhate tasminn+ eva hata-dvi-pa-indra-rudʰirais+ tr̥ṣṇāṃ+ cʰinatty+ ātmanaḥ \\120\\
Strophe:   Verse:  


Sentence: 117    
artʰahīnaḥ pare deśe gato 'pi yaḥ prajñāvān bʰavati sa katʰaṃcid api na sīdati \
   
artʰa-hīnaḥ pare deśe gato+ +api yaḥ prajñāvān bʰavati sa katʰaṃ-cid+ api na sīdati \

Sentence: 118    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 121 
Verse: a    
kotibʰāraḥ samartʰānāṃ kiṃ dūraṃ vyavasāyināṃ \
   
koti-bʰāraḥ samartʰānāṃ+ kiṃ+ dūraṃ+ vyavasāyināṃ+ \

Verse: b    
ko videśaḥ suvidyānāṃ kaḥ paraḥ priyavādināṃ \\121\\
   
ko+ videśaḥ su-vidyānāṃ+ kaḥ paraḥ priya-vādināṃ+ \\121\\
Strophe:   Verse:  


Sentence: 119    
tat prajñānidʰir bʰavān na prākr̥tapuruṣatulyaḥ \
   
tat prajñā-nidʰir+ bʰavān na prākr̥ta-puruṣa-tulyaḥ \

Sentence: 120    
aparaṃ prāpto 'py artʰaḥ karmapra=ptyā naśyati \
   
a-paraṃ+ prāpto+ +apy+ artʰaḥ karma-pra=ptyā naśyati \

Sentence: 121    
tad etāvanti dināni tvadīyam āsīt \
   
tad+ etāvanti dināni tvadīyam āsīt \

Sentence: 122    
muhūrtam apy ātmīyaṃ bʰoktuṃ na labʰyate \
   
muhūrtam apy+ ātmīyaṃ+ bʰoktuṃ+ na labʰyate \

Sentence: 123    
svayam āgatam api vidʰināpahriyate \
   
svayam āgatam api vidʰinā_apahriyate \


Strophe: 122 
Verse: a    
artʰasyopārjanaṃ kr̥tvā naiva bʰogaṃ samaśnute \
   
artʰasya_upārjanaṃ+ kr̥tvā na_eva bʰogaṃ+ samaśnute \

Verse: b    
araṇyaṃ mahad āsādya mūḍʰaḥ somilako yatʰā \\122\\
   
araṇyaṃ+ mahad+ āsādya mūḍʰaḥ somilako+ yatʰā \\122\\
Strophe:   Verse:  


Sentence: 124    
hiraṇyaka āha \
   
hiraṇyaka+ āha \

Sentence: 125    
katʰam etat \
   
katʰam etat \

Sentence: 126    
sa āha \
   
sa+ āha \


Next part



This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.