TITUS
Pancatantra
Part No. 26
Previous part

Chapter: 5  Kathā 5


Sentence: 1    asti kasmiṃścid adʰiṣṭʰāne somilako nāma kauliko vasati sma \
   
asti kasmiṃś-cid+ adʰiṣṭʰāne somilako+ nāma kauliko+ vasati sma \

Sentence: 2    
so 'nekavidʰapaṭaracanārañjitāni pārtʰivocitāni sadaiva vastrāṇy utpādayati \
   
so+ +an-eka-vidʰa-paṭa-racana-ārañjitāni pārtʰiva-ucitāni sadā_eva vastrāṇy+ utpādayati \

Sentence: 3    
paraṃ tasya cānekavidʰapaṭṭaracananipuṇasyāpi na bʰojanāccʰādanābʰyadʰikaṃ katʰam apy artʰamātraṃ saṃpadyate \
   
paraṃ+ tasya ca_an-eka-vidʰa-paṭṭa-racana-nipuṇasya_api na bʰojana-āccʰādana-abʰyadʰikaṃ+ katʰam apy+ artʰa-mātraṃ+ saṃpadyate \

Sentence: 4    
atʰānye tatra sāmānyakaulikāḥ stʰūlavastrasaṃpādanavijñānino maharddʰisaṃpannāḥ \
   
atʰa_anye tatra sāmānya-kaulikāḥ stʰūla-vastra-saṃpādana-vijñānino+ maha-rddʰi-saṃpannāḥ \

Sentence: 5    
tān avalokya sa svabʰāryām āha \
   
tān avalokya sa sva-bʰāryām āha \

Sentence: 6    
priye paśyaitān stʰūlapaṭṭakārakān dʰanakanakasamr̥ddʰān \
   
priye paśya_etān stʰūla-paṭṭa-kārakān dʰana-kanaka-samr̥ddʰān \

Sentence: 7    
tad adʰāraṇakaṃ mamaitat stʰānaṃ \
   
tad+ a-dʰāraṇakaṃ+ mama_etat stʰānaṃ+ \

Sentence: 8    
tad anyatropārjanāya gaccʰāmi \
   
tad+ anyatra_upārjanāya gaccʰāmi \

Sentence: 9    
prāha \
   
prāha \

Sentence: 10    
bʰoḥ priyatama mitʰyā pralapitam etad yad anyatra gatānāṃ dʰanaṃ bʰavati svastʰāne na bʰavati \
   
bʰoḥ priyatama mitʰyā pralapitam etad+ yad+ anyatra gatānāṃ+ dʰanaṃ+ bʰavati sva-stʰāne na bʰavati \

Sentence: 11    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 123 
Verse: a    
utpatanti yad ākāśe nipatanti mahītale \
   
utpatanti yad+ ākāśe nipatanti mahī-tale \

Verse: b    
pakṣiṇāṃ tad api prāptyā nādattam upatiṣṭʰati \\123\\
   
pakṣiṇāṃ+ tad+ api prāptyā na_a-dattam upatiṣṭʰati \\123\\
Strophe:   Verse:  


Sentence: 12    
tatʰā ca \
   
tatʰā ca \


Strophe: 124 
Verse: a    
na hi bʰavati yan na bʰāvyaṃ bʰavati ca bʰāvyaṃ vināpi yatnena \
   
na hi bʰavati yan+ na bʰāvyaṃ+ bʰavati ca bʰāvyaṃ+ vinā_api yatnena \

Verse: b    
karatalagatam api naśyati yasya tu bʰavitavyatā nāsti \\124\\
   
kara-tala-gatam api naśyati yasya tu bʰavitavyatā na_asti \\124\\

Strophe: 125  
Verse: a    
yatʰā dʰenusahasreṣu vatso vindati mātaraṃ \
   
yatʰā dʰenu-sahasreṣu vatso+ vindati mātaraṃ+ \

Verse: b    
tatʰā pūrvakr̥taṃ karma kartāram anugaccʰati \\125\\
   
tatʰā pūrva-kr̥taṃ+ karma kartāram anugaccʰati \\125\\

Strophe: 126  
Verse: a    
śete saha śayānena gaccʰantam anugaccʰati \
   
śete saha śayānena gaccʰantam anugaccʰati \

Verse: b    
narāṇāṃ prāktanaṃ karma tiṣṭʰati tu sahātmanā \\126\\
   
narāṇāṃ+ prāktanaṃ+ karma tiṣṭʰati tu saha_ātmanā \\126\\

Strophe: 127  
Verse: a    
yatʰā cʰāyātapau nityaṃ susaṃbaddʰau parasparaṃ \
   
yatʰā cʰāyā-tapau nityaṃ+ su-saṃbaddʰau paras-paraṃ+ \

Verse: b    
evaṃ karma ca kartā ca saṃśliṣṭāv itaretaraṃ \\127\\
   
evaṃ+ karma ca kartā ca saṃśliṣṭāv+ itara-itaraṃ+ \\127\\
Strophe:   Verse:  


Sentence: 13    
tasmād atraiva vyavasāyaparo bʰava \
   
tasmād+ atra_eva vyavasāya-paro+ bʰava \

Sentence: 14    
kaulika āha \
   
kaulika+ āha \

Sentence: 15    
priye na samyag abʰihitaṃ bʰavatyā \
   
priye na samyag+ abʰihitaṃ+ bʰavatyā \

Sentence: 16    
vyavasāyaṃ vinā na karma pʰalati \
   
vyavasāyaṃ+ vinā na karma pʰalati \

Sentence: 17    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 128 
Verse: a    
yatʰaikena na hastena tālikā saṃprapadyate \
   
yatʰā_ekena na hastena tālikā saṃprapadyate \

Verse: b    
tatʰodyamaparityaktaṃ na pʰalaṃ karmaṇaḥ smr̥taṃ \\128\\
   
tatʰā_udyama-parityaktaṃ+ na pʰalaṃ+ karmaṇaḥ smr̥taṃ+ \\128\\

Strophe: 129  
Verse: a    
paśya karmavaśāt prāptaṃ bʰojyakāle 'pi bʰojanaṃ \
   
paśya karma-vaśāt prāptaṃ+ bʰojya-kāle_api bʰojanaṃ+ \

Verse: b    
hastodyamaṃ vinā vaktre praviśen na katʰaṃcana \\129\\
   
hasta-udyamaṃ+ vinā vaktre praviśen+ na katʰaṃ-cana \\129\\
Strophe:   Verse:  


Sentence: 18    
tatʰā ca \
   
tatʰā ca \


Strophe: 130 
Verse: a    
udyoginaṃ puruṣasiṃham upaiti lakṣmīr daivaṃ hi daivam iti kāpuruṣā vadanti \
   
udyoginaṃ+ puruṣa-siṃham upaiti lakṣmīr+ daivaṃ+ hi daivam iti kā-puruṣā+ vadanti \

Verse: b    
daivaṃ nihatya kuru pauruṣam ātmaśaktyā yatne kr̥te yadi na sidʰyati ko 'tra doṣaḥ \\130\\
   
daivaṃ+ nihatya kuru pauruṣam ātmaśaktyā yatne kr̥te yadi na sidʰyati ko+ +atra doṣaḥ \\130\\
Strophe:   Verse:  


Sentence: 19    
tatʰā ca \
   
tatʰā ca \


Strophe: 131 
Verse: a    
udyamena hi sidʰyanti kāryāṇi na manoratʰaiḥ \
   
udyamena hi sidʰyanti kāryāṇi na mano-ratʰaiḥ \

Verse: b    
na hi suptasya siṃhasya viśanti vadane mr̥gāḥ \\131\\
   
na hi suptasya siṃhasya viśanti vadane mr̥gāḥ \\131\\

Strophe: 132  
Verse: a    
udyamena vinā rājan na sidʰyanti manoratʰāḥ \
   
udyamena vinā rājan na sidʰyanti mano-ratʰāḥ \

Verse: b    
kātarā iti jalpanti yad bʰāvyaṃ tad bʰaviṣyati \\132\\
   
kātarā+ iti jalpanti yad+ bʰāvyaṃ+ tad+ bʰaviṣyati \\132\\

Strophe: 133  
Verse: a    
svaśaktyā kurvataḥ karma na cet siddʰiṃ prayaccʰati \
   
sva-śaktyā kurvataḥ karma na cet siddʰiṃ+ prayaccʰati \

Verse: b    
nopālabʰyaḥ pumāṃs tatra daivāntaritapauruṣaḥ \\133\\
   
na_upālabʰyaḥ pumāṃs+ tatra daiva-antarita-pauruṣaḥ \\133\\
Strophe:   Verse:  


Sentence: 20    
tan mayāvaśyaṃ deśāntaraṃ gantavyaṃ \
   
tan+ mayā_avaśyaṃ+ deśa-antaraṃ+ gantavyaṃ+ \

Sentence: 21    
iti niścitya vardʰamānapuraṃ gatvā tatra varṣatrayaṃ stʰitvā suvarṇaśatatrayopārjanaṃ kr̥tvā bʰūyaḥ svagr̥haṃ prastʰitaḥ \
   
iti niścitya vardʰamāna-puraṃ+ gatvā tatra varṣa-trayaṃ+ stʰitvā su-varṇa-śata-traya-upārjanaṃ+ kr̥tvā bʰūyaḥ sva-gr̥haṃ+ prastʰitaḥ \

Sentence: 22    
atʰārdʰapatʰe gaccʰatas tasya kadācid aṭavyāṃ paryaṭato bʰagavān ravir astam upāgataḥ \
   
atʰa_ardʰa-patʰe gaccʰatas+ tasya kadā-cid+ aṭavyāṃ+ paryaṭato+ bʰagavān ravir+ astam upāgataḥ \

Sentence: 23    
tatra ca vyālabʰayāt stʰūlataravaṭaskandʰa ārūhya prasupto yāvat tiṣṭʰati tāvan niśītʰe dvau puruṣau raudrākārau parasparaṃ jalpantāv aśr̥ṇot \
   
tatra ca vyāla-bʰayāt stʰūlatara-vaṭa-skandʰae+ ārūhya prasupto+ yāvat tiṣṭʰati tāvan+ niśītʰe dvau puruṣau raudra-ākārau paras-paraṃ+ jalpantāv+ aśr̥ṇot \

Sentence: 24    
tatraika āha \
   
tatra_eka+ āha \

Sentence: 25    
bʰoḥ kartaḥ tvaṃ kiṃ samyaṅ na vetsi yad asya somilakasya bʰojanāccʰādanād r̥te 'dʰikā samr̥ddʰir nāsti \
   
bʰoḥ kartaḥ tvaṃ+ kiṃ+ samyaṅ+ na vetsi yad+ asya somilakasya bʰojana-āccʰādanād+ r̥te_adʰikā samr̥ddʰir+ na_asti \

Sentence: 26    
tat kiṃ tvayāsya suvarṇaśatatrayaṃ dattaṃ \
   
tat kiṃ+ tvayā_asya su-varṇa-śata-trayaṃ+ dattaṃ+ \

Sentence: 27    
sa āha \
   
sa+ āha \

Sentence: 28    
bʰoḥ karman mayāvaśyaṃ dātavyaṃ vyavasāyināṃ tatra ca tasya pariṇatis tvad āyatteti \
   
bʰoḥ karman mayā_avaśyaṃ+ dātavyaṃ+ vyavasāyināṃ+ tatra ca tasya pariṇatis+ tvad+ āyattā_iti \

Sentence: 29    
atʰa yāvad asau kaulikaḥ prabuddʰaḥ suvarṇagrantʰim avalokayati tāvad riktaṃ paśyati \
   
atʰa yāvad+ asau kaulikaḥ prabuddʰaḥ su-varṇa-grantʰim avalokayati tāvad+ riktaṃ+ paśyati \

Sentence: 30    
tataḥ sākṣepaṃ cintayām āsa \
   
tataḥ sa-ākṣepaṃ+ cintayām āsa \

Sentence: 31    
aho kim etat \
   
aho kim etat \

Sentence: 32    
mahatā kaṣṭenopārjitaṃ vittaṃ helayā kvāpi gataṃ \
   
mahatā kaṣṭena_upārjitaṃ+ vittaṃ+ helayā kva_api gataṃ+ \

Sentence: 33    
yad vyartʰaśramo 'kiṃcanaḥ katʰaṃ svapatnyā mitrāṇāṃ ca mukʰaṃ darśayiṣyāmi \
   
yad+ vyartʰa-śramo+ +a-kiṃ-canaḥ katʰaṃ+ sva-patnyā+ mitrāṇāṃ+ ca mukʰaṃ+ darśayiṣyāmi \

Sentence: 34    
iti niścitya tad eva pattanaṃ gataḥ \
   
iti niścitya tad+ eva pattanaṃ+ gataḥ \

Sentence: 35    
tatra ca varṣamātreṇāpi suvarṇaśatapañcakam upārjya bʰūyo 'pi svastʰānaṃ prati prastʰitaḥ \
   
tatra ca varṣa-mātreṇa_api su-varṇa-śata-pañcakam upārjya bʰūyo+ +api sva-stʰānaṃ+ prati prastʰitaḥ \

Sentence: 36    
yāvad ardʰapatʰe bʰūyo 'ṭavīgatasya bʰagavān bʰānur astaṃjagāmātʰa suvarṇanāśabʰayāt suśrānto 'pi na viśrāmyati kevalaṃ kr̥tagr̥hotkaṇṭʰaḥ satvaraṃ vrajati \
   
yāvad+ ardʰa-patʰe bʰūyo+ +aṭavī-gatasya bʰagavān bʰānur+ astaṃ-jagāma_atʰa su-varṇa-nāśa-bʰayāt su-śrānto+ +api na viśrāmyati kevalaṃ+ kr̥ta-gr̥ha-utkaṇṭʰaḥ sa-tvaraṃ+ vrajati \

Sentence: 37    
atrāntare dvau puruṣau tādr̥ṣau dr̥ṣṭideśe samāgaccʰantau jalpantau ca śr̥ṇoti \
   
atra-antare dvau puruṣau tādr̥ṣau dr̥ṣṭi-deśe samāgaccʰantau jalpantau ca śr̥ṇoti \

Sentence: 38    
tatraikaḥ prāha \
   
tatra_ekaḥ prāha \

Sentence: 39    
bʰoḥ kartaḥ kiṃ tvayaitasya suvarṇaśatapañcakaṃ dattaṃ \
   
bʰoḥ kartaḥ kiṃ+ tvayā_etasya su-varṇa-śata-pañcakaṃ+ dattaṃ+ \

Sentence: 40    
tat kiṃ na vetsi yad bʰojanāccʰādanābʰyadʰikam asya kiṃcin nāsti \
   
tat kiṃ+ na vetsi yad+ bʰojana-āccʰādana-abʰyadʰikam asya kiṃ-cin+ na_asti \

Sentence: 41    
sa āha \
   
sa+ āha \

Sentence: 42    
bʰoḥ karman mayāvaśyaṃ deyaṃ vyavasāyināṃ \
   
bʰoḥ karman mayā_avaśyaṃ+ deyaṃ+ vyavasāyināṃ+ \

Sentence: 43    
tasya pariṇāmas tvad āyattaḥ \
   
tasya pariṇāmas+ tvad+ āyattaḥ \

Sentence: 44    
tat kiṃ mām upālambʰayasi \
   
tat kiṃ+ mām upālambʰayasi \

Sentence: 45    
tac cʰrutvā somilako yāvad grantʰim avalokayati tāvat suvarṇaṃ nāsti \
   
tac+ +cʰrutvā somilako+ yāvad+ grantʰim avalokayati tāvat su-varṇaṃ+ na_asti \

Sentence: 46    
tataḥ paraṃ duḥkʰam āpanno vyacintayat \
   
tataḥ paraṃ+ duḥkʰam āpanno+ vyacintayat \

Sentence: 47    
aho kiṃ mama dʰanarahitasya jīvitena \
   
aho kiṃ+ mama dʰana-rahitasya jīvitena \

Sentence: 48    
tad atra vaṭavr̥kṣa ātmānam udbadʰya prāṇāṃs tyajāmi \
   
tad+ atra vaṭa-vr̥kṣae+ ātmānam udbadʰya prāṇāṃs+ tyajāmi \

Sentence: 49    
evaṃ niścitya darbʰamayīṃ rajjuṃ vidʰāya svakaṇṭʰe pāśaṃ niyojya śākʰāyām ātmānaṃ nibadʰya yāvat prakṣipati tāvad ekaḥ pumān ākāśastʰa evedam āha \
   
evaṃ+ niścitya darbʰa-mayīṃ+ rajjuṃ+ vidʰāya sva-kaṇṭʰe pāśaṃ+ niyojya śākʰāyām ātmānaṃ+ nibadʰya yāvat prakṣipati tāvad+ ekaḥ pumān ākāśa-stʰa+ eva_idam āha \

Sentence: 50    
bʰo bʰoḥ somilaka maivaṃ sāhasaṃ kuru \
   
bʰo+ bʰoḥ somilaka _evaṃ+ sāhasaṃ+ kuru \

Sentence: 51    
ahaṃ te vittāpahārako na te bʰojanāccʰādanābʰyadʰikaṃ varāṭikām api sahāmi \
   
ahaṃ+ te vitta-apahārako+ na te bʰojana-āccʰādana-abʰyadʰikaṃ+ varāṭikām api sahāmi \

Sentence: 52    
tad gaccʰa svagr̥haṃ prati \
   
tad+ gaccʰa sva-gr̥haṃ+ prati \

Sentence: 53    
anyac ca bʰavadīyasāhasenāhaṃ tuṣṭaḥ \
   
anyac+ ca bʰavadīya-sāhasena_ahaṃ+ tuṣṭaḥ \

Sentence: 54    
tatʰā me na syād vyartʰaṃ darśanaṃ \
   
tatʰā me na syād+ vyartʰaṃ+ darśanaṃ+ \

Sentence: 55    
tat prārtʰyatām abʰīṣṭo varaḥ kaścit \
   
tat prārtʰyatām abʰīṣṭo+ varaḥ kaścit \

Sentence: 56    
somilaka āha \
   
somilaka+ āha \

Sentence: 57    
yady evaṃ tad dehi me prabʰūtaṃ dʰanaṃ \
   
yady+ evaṃ+ tad+ dehi me prabʰūtaṃ+ dʰanaṃ+ \

Sentence: 58    
sa āha \
   
sa+ āha \

Sentence: 59    
bʰoḥ kiṃ kariṣyasi bʰogarahitena dʰanena yatas tava bʰojanāccʰādanābʰyadʰikā prāptir api nāsti \
   
bʰoḥ kiṃ+ kariṣyasi bʰoga-rahitena dʰanena yatas+ tava bʰojana-āccʰādana-abʰyadʰikā prāptir+ api na_asti \

Sentence: 60    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 134 
Verse: a    
kiṃ tayā kriyate lakṣmyā vadʰūr iva kevalā \
   
kiṃ+ tayā kriyate lakṣmyā vadʰūr+ iva kevalā \

Verse: b    
na veśyeva sāmānyā patʰikair upabʰujyate \\134\\
   
na veśyā_iva sāmānyā patʰikair+ upabʰujyate \\134\\
Strophe:   Verse:  


Sentence: 61    
somilaka āha \
   
somilaka+ āha \

Sentence: 62    
yady api bʰogo nāsti tatʰāpi bʰavatu me dʰanaṃ \
   
yady+ api bʰogo+ na_asti tatʰā_api bʰavatu me dʰanaṃ+ \

Sentence: 63    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 135 
Verse: a    
kr̥paṇo 'py akulīno 'pi sadā saṃśritamānuṣaiḥ \
   
kr̥paṇo+ apy+ a-kulīno+ +api sadā saṃśrita-mānuṣaiḥ \

Verse: b    
sevyate sa naro loke yasya syād vittasaṃcayaḥ \\135\\
   
sevyate sa naro+ loke yasya syād+ vitta-saṃcayaḥ \\135\\
Strophe:   Verse:  


Sentence: 64    
tatʰā ca \
   
tatʰā ca \


Strophe: 136 
Verse: a    
śitʰilau ca subaddʰau ca patataḥ patato na \
   
śitʰilau ca su-baddʰau ca patataḥ patato+ na \

Verse: b    
nirīkṣitau mayā bʰadre daśa varṣāṇi pañca ca \\136\\
   
nirīkṣitau mayā bʰadre daśa varṣāṇi pañca ca \\136\\
Strophe:   Verse:  


Sentence: 65    
puruṣa āha \
   
puruṣa+ āha \

Sentence: 66    
kim etat \
   
kim etat \

Sentence: 67    
so 'bravīt \
   
so+ +abravīt \


Next part



This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.