TITUS
Pancatantra
Part No. 27
Previous part

Chapter: 6  Kathā 6



Sentence: 1    kasmiṃścid adʰiṣṭʰāne tīkṣṇaviṣāṇo nāma mahāvr̥ṣabʰo vasati \
   
kasmiṃś-cid+ adʰiṣṭʰāne tīkṣṇaviṣāṇo+ nāma mahā-vr̥ṣabʰo+ vasati \

Sentence: 2    
sa ca madātirekāt parityaktanijayūṭʰaḥ śr̥ṅgābʰyāṃ nadītaṭāni vidārayan sveccʰayā marakatasadr̥śāni śaṣpāṇi bʰakṣayann araṇyacaro babʰūva \
   
sa ca mada-atirekāt parityakta-nija-yūṭʰaḥ śr̥ṅgābʰyāṃ+ nadī-taṭāni vidārayan sva-iccʰayā marakata-sadr̥śāni śaṣpāṇi bʰakṣayann+ araṇya-caro+ babʰūva \

Sentence: 3    
atʰa tatraiva vane pralobʰako nāma śr̥gālaḥ prativasati sma \
   
atʰa tatra_eva vane pralobʰako+ nāma śr̥gālaḥ prativasati sma \

Sentence: 4    
sa kadācit svabʰāryayā saha nadītīre sukʰopaviṣṭas tiṣṭʰati \
   
sa kadā-cit sva-bʰāryayā saha nadī-tīre sukʰa-upaviṣṭas+ tiṣṭʰati \

Sentence: 5    
atrāntare sa tīkṣṇaviṣāṇo jalārtʰaṃ tad eva pulinam avatīrṇaḥ \
   
atra-antare sa tīkṣṇaviṣāṇo+ jala-artʰaṃ+ tad+ eva pulinam avatīrṇaḥ \

Sentence: 6    
tataś ca tasya lambamānau vr̥ṣaṇāv ālokya śr̥gālyā śr̥gālo 'bʰihitaḥ \
   
tataś+ ca tasya lambamānau vr̥ṣaṇāv+ ālokya śr̥gālyā śr̥gālo+ +abʰihitaḥ \

Sentence: 7    
svāmin paśyāsya vr̥ṣabʰasya māṃsapiṇḍau lambamānau yatʰā stʰitau \
   
svāmin paśya_asya vr̥ṣabʰasya māṃsa-piṇḍau lambamānau yatʰā stʰitau \

Sentence: 8    
tataḥ kṣaṇena prahareṇa patiṣyataḥ \
   
tataḥ kṣaṇena prahareṇa patiṣyataḥ \

Sentence: 9    
evaṃ jñātvā bʰavatā pr̥ṣṭʰayāyinā bʰāvyaṃ \
   
evaṃ+ jñātvā bʰavatā pr̥ṣṭʰa-yāyinā bʰāvyaṃ+ \

Sentence: 10    
śr̥gāla āha \
   
śr̥gāla+ āha \

Sentence: 11    
priye na jñāyate kadācid etayoḥ patanaṃ bʰaviṣyati na \
   
priye na jñāyate kadā-cid+ etayoḥ patanaṃ+ bʰaviṣyati na \

Sentence: 12    
tat kiṃ vr̥tʰā śramāya māṃ niyojayasi \
   
tat kiṃ+ vr̥tʰā śramāya māṃ+ niyojayasi \

Sentence: 13    
atrastʰas tāvaj jalārtʰam āgatān mūṣakān bʰakṣayiṣyāmi samaṃ tvayā mārgo 'yaṃ yatas teṣāṃ \
   
atra-stʰas+ tāvaj+ jala-artʰam āgatān mūṣakān bʰakṣayiṣyāmi samaṃ+ tvayā mārgo+ +ayaṃ+ yatas+ teṣāṃ+ \

Sentence: 14    
atʰa yadā tvāṃ muktvāsya tīkṣṇaviṣāṇasya vr̥ṣabʰasya pr̥ṣṭʰe gamiṣyāmi tadāgatyānyaḥ kaścid etat stʰānaṃ samāśrayiṣyati \
   
atʰa yadā tvāṃ+ muktvā_asya tīkṣṇaviṣāṇasya vr̥ṣabʰasya pr̥ṣṭʰe gamiṣyāmi tadā_āgatya_anyaḥ kaś-cid+ etat stʰānaṃ+ samāśrayiṣyati \

Sentence: 15    
naitad yujyate kartuṃ \
   
na_etad+ yujyate kartuṃ+ \

Sentence: 16    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 137 
Verse: a    
yo dʰruvāṇi parityajyādʰruvāṇi niṣevate \
   
yo+ dʰruvāṇi parityajya_a-dʰruvāṇi niṣevate \

Verse: b    
dʰruvāṇi tasya naśyanti adʰruvaṃ naṣṭam eva ca \\137\\
   
dʰruvāṇi tasya naśyanti a-dʰruvaṃ+ naṣṭam eva ca \\137\\
Strophe:   Verse:  


Sentence: 17    
śr̥gāly āha \
   
śr̥gāly=+ āha \

Sentence: 18    
bʰoḥ kāpuruṣas tvaṃ yat kiṃcit prāptaṃ tenāpi saṃtoṣaṃ karoṣi \
   
bʰoḥ kā-puruṣas+ tvaṃ+ yat kiṃ-cit prāptaṃ+ tena_api saṃtoṣaṃ+ karoṣi \

Sentence: 19    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 138 
Verse: a    
supūrā syāt kunadikā supūro mūṣikāñjaliḥ \
   
su-pūrā syāt ku-nadikā su-pūro+ mūṣika-añjaliḥ \

Verse: b    
susaṃtuṣṭaḥ kāpuruṣaḥ svalpakenāpi tuṣyati \\138\\
   
su-saṃtuṣṭaḥ kā-puruṣaḥ sv-alpakena_api tuṣyati \\138\\
Strophe:   Verse:  


Sentence: 20    
tasmāt puruṣeṇa sadaivotsāhavatā bʰāvyaṃ \
   
tasmāt puruṣeṇa sadā_eva_utsāhavatā bʰāvyaṃ+ \

Sentence: 21    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 139 
Verse: a    
yatrotsāhasamārambʰo yatrālasyavinigrahaḥ \
   
yatra_utsāha-samārambʰo+ yatra_ālasya-vinigrahaḥ \

Verse: b    
nayavikramasaṃyogas tatra śrīr acalā dʰruvaṃ \\139\\
   
naya-vikrama-saṃyogas+ tatra śrīr+ a-calā dʰruvaṃ+ \\139\\

Strophe: 140  
Verse: a    
tad daivam iti saṃcintya tyajen nodyogam ātmanaḥ \
   
tad+ daivam iti saṃcintya tyajen+ na_udyogam ātmanaḥ \

Verse: b    
anuyogaṃ vinā tailaṃ tilānāṃ nopajāyate \\140\\
   
anuyogaṃ+ vinā tailaṃ+ tilānāṃ+ na_upajāyate \\140\\
Strophe:   Verse:  


Sentence: 22    
anyac ca \
   
anyac+ ca \


Strophe: 141 
Verse: a    
yaḥ stokenāpi saṃtoṣaṃ kurute mandadʰīr janaḥ \
   
yaḥ stokena_api saṃtoṣaṃ+ kurute manda-dʰīr+ janaḥ \

Verse: b    
tasya bʰāgyavihīnasya dattā śrīr api mārjyate \\141\\
   
tasya bʰāgya-vihīnasya dattā śrīr+ api mārjyate \\141\\
Strophe:   Verse:  


Sentence: 23    
yac ca tvaṃ vadasi \
   
yac+ ca tvaṃ+ vadasi \

Sentence: 24    
etau patiṣyato na veti \
   
etau patiṣyato+ na _iti \

Sentence: 25    
tad apy ayuktaṃ \
   
tad+ apy+ a-yuktaṃ+ \

Sentence: 26    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 142 
Verse: a    
kr̥taniścayino vandyās tuṅgimā nopabʰujyate \
   
kr̥ta-niścayino+ vandyās+ tuṅgimā na_upabʰujyate \

Verse: b    
cātakaḥ ko varāko 'yaṃ yasyendro vārivāhakaḥ \\142\\
   
cātakaḥ ko varāko+ +ayaṃ+ yasya_indro+ vāri-vāhakaḥ \\142\\
Strophe:   Verse:  


Sentence: 27    
aparaṃ mūṣakamāṃsasya nirviṇṇāhaṃ \
   
a-paraṃ+ mūṣaka-māṃsasya nirviṇṇā_ahaṃ+ \

Sentence: 28    
etau ca māṃsapiṇḍau patanaprāyau dr̥śyete \
   
etau ca māṃsa-piṇḍau patana-prāyau dr̥śyete \

Sentence: 29    
tat sarvatʰā nānyatʰā kartavyam iti \
   
tat sarvatʰā na_anyatʰā kartavyam iti \

Sentence: 30    
atʰāsau tad ākarṇya mūṣakaprāptistʰānaṃ parityajya tīkṣṇaviṣāṇasya pr̥ṣṭʰam anvagaccʰat \
   
atʰa_asau tad+ ākarṇya mūṣaka-prāpti-stʰānaṃ+ parityajya tīkṣṇaviṣāṇasya pr̥ṣṭʰam anvagaccʰat \

Sentence: 31    
atʰa sādʰv idam ucyate \
   
atʰa sādʰv+ idam ucyate \


Strophe: 143 
Verse: a    
tāvat syāt sarvakr̥tyeṣu puruṣo 'tra svayaṃ prabʰuḥ \
   
tāvat syāt sarva-kr̥tyeṣu puruṣo+ +atra svayaṃ+ prabʰuḥ \

Verse: b    
strīvākyāṅkuśavikṣuṇṇo yāvan no dʰriyate balāt \\143\\
   
strī-vākya-aṅkuśa-vikṣuṇṇo+ yāvan+ no+ dʰriyate balāt \\143\\

Strophe: 144  
Verse: a    
akr̥tyaṃ manyate kr̥tyam agamyaṃ manyate sugaṃ \
   
a-kr̥tyaṃ+ manyate kr̥tyam a-gamyaṃ+ manyate su-gaṃ+ \

Verse: b    
abʰakṣyaṃ manyate bʰakṣyaṃ strīvākyaprerito naraḥ \\144\\
   
a-bʰakṣyaṃ+ manyate bʰakṣyaṃ+ strī-vākya-prerito+ naraḥ \\144\\
Strophe:   Verse:  


Sentence: 32    
evaṃ sa tasya pr̥ṣṭʰataḥ sabʰāryaḥ paribʰramaṃś cirakālam anayat \
   
evaṃ+ sa tasya pr̥ṣṭʰataḥ sa-bʰāryaḥ paribʰramaṃś+ cira-kālam anayat \

Sentence: 33    
na ca tayoḥ patanam abʰūt \
   
na ca tayoḥ patanam abʰūt \

Sentence: 34    
tataś ca nirvedāt pañcadaśe varṣe śr̥gālaḥ svabʰāryām āha \
   
tataś+ ca nirvedāt pañcadaśe varṣe śr̥gālaḥ sva-bʰāryām āha \


Strophe: 145 
Verse: a    
śitʰilau ca subaddʰau ca patataḥ patato na \
   
śitʰilau ca su-baddʰau ca patataḥ patato+ na \

Verse: b    
nirīkṣitau mayā bʰadre daśa varṣāṇi pañca ca \\145\\
   
nirīkṣitau mayā bʰadre daśa varṣāṇi pañca ca \\145\\
Strophe:   Verse:  


Sentence: 35    
tayos tatpaścād api pāto na bʰaviṣyati \
   
tayos+ tat-paścād+ api pāto+ na bʰaviṣyati \

Sentence: 36    
tat tad eva svastʰānaṃ gaccʰāvaḥ \
   
tat tad+ eva sva-stʰānaṃ+ gaccʰāvaḥ \

Sentence: 37    
ato 'haṃ bravīmi \
   
ato+ +ahaṃ+ bravīmi \


Strophe: 146 
Verse: a    
śitʰilau ca subaddʰau ca patataḥ patato na \
   
śitʰilau ca su-baddʰau ca patataḥ patato+ na \

Verse: b    
nirīkṣitau mayā bʰadre daśa varṣāṇi pañca ca \\146\\
   
nirīkṣitau mayā bʰadre daśa varṣāṇi pañca ca \\146\\
Strophe:   Verse:  


Sentence: 38    
puruṣa āha \
   
puruṣa+ āha \

Sentence: 39    
yady evaṃ tad gaccʰa bʰūyo 'pi vardʰamānapuraṃ \
   
yady+ evaṃ+ tad+ gaccʰa bʰūyo+ +api vardʰamāna-puraṃ+ \

Sentence: 40    
tatra dvau vaṇikputrau vasataḥ \
   
tatra dvau vaṇik-putrau vasataḥ \

Sentence: 41    
eko guptadʰanaḥ \
   
eko+ gupta-dʰanaḥ \

Sentence: 42    
dvitīya upabʰuktadʰanaḥ \
   
dvitīya+ upabʰukta-dʰanaḥ \

Sentence: 43    
tatas tayoḥ svarūpaṃ buddʰvaikasya varaḥ prārtʰanīyaḥ \
   
tatas+ tayoḥ sva-rūpaṃ+ buddʰvā_ekasya varaḥ prārtʰanīyaḥ \

Sentence: 44    
yadi te dʰanena prayojanam abʰakṣitena tatas tvām api guptadʰanaṃ karomi \
   
yadi te dʰanena prayojanam a-bʰakṣitena tatas+ tvām api gupta-dʰanaṃ+ karomi \

Sentence: 45    
atʰa dattabʰogyena dʰanena te prayojanaṃ tad upabʰuktadʰanaṃ karomīti \
   
atʰa datta-bʰogyena dʰanena te prayojanaṃ+ tad+ upabʰukta-dʰanaṃ+ karomi_iti \

Sentence: 46    
evam uktvādarśanaṃ gataḥ \
   
evam uktvā_a-darśanaṃ+ gataḥ \

Sentence: 47    
somilako 'pi vismitamanā bʰūyo 'pi vardʰamānapuraṃ gataḥ \
   
somilako+ +api vismita-manā+ bʰūyo+ +api vardʰamāna-puraṃ+ gataḥ \

Sentence: 48    
atʰa saṃdʰyāsamaye śrāntaḥ katʰam api tat puraṃ prāpto guptadʰanagr̥haṃ pr̥ccʰan kr̥ccʰrāl labdʰvāstamitasūrye praviṣṭaḥ \
   
atʰa saṃdʰyā-samaye śrāntaḥ katʰam api tat+ puraṃ+ prāpto+ gupta-dʰana-gr̥haṃ+ pr̥ccʰan kr̥ccʰrāl+ labdʰvā_astam-ita-sūrye praviṣṭaḥ \

Sentence: 49    
atʰāsau bʰāryāputrasametena guptadʰanena nirbʰartsyamāno haṭʰād gr̥haṃ praviśyopaviṣṭaḥ \
   
atʰa_asau bʰāryā-putra-sametena gupta-dʰanena nirbʰartsyamāno+ haṭʰād+ gr̥haṃ+ praviśya_upaviṣṭaḥ \

Sentence: 50    
tataś ca bʰojanavelāyāṃ tasyāpi bʰaktivarjitaṃ kiṃcid aśanaṃ dattaṃ \
   
tataś+ ca bʰojana-velāyāṃ+ tasya_api bʰakti-varjitaṃ+ kiṃ-cid+ aśanaṃ+ dattaṃ+ \

Sentence: 51    
tataś ca bʰutkvā tatraiva yāvat supto niśītʰe paśyati tāvat tāv api dvau puruṣau parasparaṃ mantrayataḥ \
   
tataś+ ca bʰutkvā tatra_eva yāvat supto+ niśītʰe paśyati tāvat tāv+ api dvau puruṣau paras-paraṃ+ mantrayataḥ \

Sentence: 52    
tatraika āha \
   
tatra_eka+ āha \

Sentence: 53    
bʰoḥ kartaḥ kiṃ tvayāsya guptadʰanasyānyo 'dʰiko vyayo nirmito yat somilakasyānena bʰojanaṃ dattaṃ \
   
bʰoḥ kartaḥ kiṃ+ tvayā_asya gupta-dʰanasya_anyo+ +adʰiko+ vyayo+ nirmito+ yat somilakasya_anena bʰojanaṃ+ dattaṃ+ \

Sentence: 54    
tad ayuktaṃ tvayā kr̥taṃ \
   
tad+ a-yuktaṃ+ tvayā kr̥taṃ+ \

Sentence: 55    
sa āha \
   
sa+ āha \

Sentence: 56    
bʰoḥ karman na mamātra doṣaḥ \
   
bʰoḥ karman na mama_atra doṣaḥ \

Sentence: 57    
mayā puruṣasya lābʰapra=ptir dātavyā \
   
mayā puruṣasya lābʰa-pra=ptir+ dātavyā \

Sentence: 58    
tat pariṇatiḥ punas tvad āyatteti \
   
tat pariṇatiḥ punas+ tvad+ āyattā_iti \

Sentence: 59    
atʰāsau yāvad uttiṣṭʰati tāvad guptadʰano visūcikayā kʰidyamāno rujābʰibʰūtaḥ kṣaṇaṃ tiṣṭʰati \
   
atʰa_asau yāvad+ uttiṣṭʰati tāvad+ gupta-dʰano+ visūcikayā kʰidyamāno+ rujā-abʰibʰūtaḥ kṣaṇaṃ+ tiṣṭʰati \

Sentence: 60    
tato dvitīye 'hni taddoṣeṇa kr̥topavāsaḥ saṃjātaḥ \
   
tato+ dvitīye_ahni tad-doṣeṇa kr̥ta-upavāsaḥ saṃjātaḥ \

Sentence: 61    
somilako 'pi prabʰāte tadgr̥hān niṣ-kramya upabʰuktadʰanagr̥haṃ gataḥ \
   
somilako+ +api prabʰāte tad-gr̥hān+ niṣ-kramya_ upabʰukta-dʰana-gr̥haṃ+ gataḥ \

Sentence: 62    
tenāpi cābʰyuttʰādinā satkr̥to vihitabʰojanāccʰādanasaṃmānas tasyaiva gr̥he bʰavyaśayyām āruhya suṣvāpa \
   
tena_api ca_abʰyuttʰā-ādinā sat-kr̥to+ vihita-bʰojana-āccʰādana-saṃmānas+ tasya_eva gr̥he bʰavya-śayyām āruhya suṣvāpa \

Sentence: 63    
tataś ca niśītʰe yāvat paśyati tāvat tāv eva dvau puruṣau mitʰo mantrayataḥ \
   
tataś+ ca niśītʰe yāvat paśyati tāvat tāv+ eva dvau puruṣau mitʰo+ mantrayataḥ \

Sentence: 64    
atra tayor eka āha \
   
atra tayor+ eka+ āha \

Sentence: 65    
bʰoḥ kartaḥ anena somilakasyopakāraṃ kurvatā prabʰūto vyayaḥ kr̥taḥ \
   
bʰoḥ kartaḥ anena somilakasya_upakāraṃ+ kurvatā prabʰūto+ vyayaḥ kr̥taḥ \

Sentence: 66    
tat katʰaya katʰam asyoddʰārakavidʰir bʰaviṣyati \
   
tat katʰaya katʰam asya_uddʰāraka-vidʰir+ bʰaviṣyati \

Sentence: 67    
anena sarvam etad vyavahārakagr̥hāt samānītaṃ \
   
anena sarvam etad+ vyavahāraka-gr̥hāt samānītaṃ+ \

Sentence: 68    
sa āha \
   
sa+ āha \

Sentence: 69    
bʰoḥ karman mama kr̥tyam etat \
   
bʰoḥ karman mama kr̥tyam etat \

Sentence: 70    
pariṇatis tvad āyatteti \
   
pariṇatis+ tvad+ āyattā_iti \

Sentence: 71    
atʰa prabʰātasamaye rājapuruṣo rājaprasādajaṃ vittam ādāya samāyāta upabʰuktadʰanāya samarpayām āsa \
   
atʰa prabʰāta-samaye rāja-puruṣo+ rāja-prasāda-jaṃ+ vittam ādāya samāyāta+ upabʰukta-dʰanāya samarpayām āsa \

Sentence: 72    
tad dr̥ṣṭvā somilakaś cintayām āsa \
   
tad+ dr̥ṣṭvā somilakaś+ cintayām āsa \

Sentence: 73    
saṃcayarahito 'pi varam eṣa upabʰuktadʰano nāsau guptadʰanaḥ \
   
saṃcaya-rahito+ +api varam eṣa upabʰukta-dʰano+ na_asau gupta-dʰanaḥ \

Sentence: 74    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 147 
Verse: a    
agnihotrapʰalā vedāḥ śīlavr̥ttapʰalaṃ śrutaṃ \
   
agni-hotra-pʰalā+ vedāḥ śīla-vr̥tta-pʰalaṃ+ śrutaṃ+ \

Verse: b    
ratiputrapʰalā dārā dattabʰuktapʰalaṃ dʰanaṃ \\147\\
   
rati-putra-pʰalā dārā datta-bʰukta-pʰalaṃ+ dʰanaṃ+ \\147\\
Strophe:   Verse:  


Sentence: 75    
tad vidʰātā māṃ dattabʰuktadʰanaṃ karotu \
   
tad+ vidʰātā māṃ+ datta-bʰukta-dʰanaṃ+ karotu \

Sentence: 76    
na kāryaṃ me guptadʰanena \
   
na kāryaṃ+ me gupta-dʰanena \

Sentence: 77    
tataḥ somilako dattabʰuktadʰanaḥ saṃjātaḥ \
   
tataḥ somilako+ datta-bʰukta-dʰanaḥ saṃjātaḥ \

Sentence: 78    
ato 'haṃ bravīmi \
   
ato+ +ahaṃ+ bravīmi \

Sentence: 79    
artʰasyopārjanaṃ kr̥tvā naiva bʰogaṃ samaśnute \
   
artʰasya_upārjanaṃ+ kr̥tvā na_eva bʰogaṃ+ samaśnute \

Sentence: 80    
araṇyaṃ mahad āsādya mūḍʰaḥ somilako yatʰā \\
   
araṇyaṃ+ mahad+ āsādya mūḍʰaḥ somilako+ yatʰā \\

Sentence: 81    
tad bʰadra hiraṇyakaivaṃ jñātvā dʰanaviṣaye saṃtāpo na kāryaḥ \
   
tad+ bʰadra hiraṇyaka_evaṃ+ jñātvā dʰana-viṣaye saṃtāpo+ na kāryaḥ \

Sentence: 82    
atʰa vidyamānam api dʰanaṃ bʰojyabandʰyatayā tadavidyamānaṃ mantavyaṃ \
   
atʰa vidyamānam api dʰanaṃ+ bʰojya-bandʰyatayā tad-a-vidyamānaṃ+ mantavyaṃ+ \

Sentence: 83    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 148 
Verse: a    
gr̥hamadʰyanikʰātena dʰanena dʰanino yadi \
   
gr̥ha-madʰya-nikʰātena dʰanena dʰanino+ yadi \

Verse: b    
bʰavāmaḥ kiṃ na tenaiva dʰanena dʰanino vayaṃ \\148\\
   
bʰavāmaḥ kiṃ+ na tena_eva dʰanena dʰanino+ vayaṃ+ \\148\\
Strophe:   Verse:  


Sentence: 84    
tatʰā ca \
   
tatʰā ca \


Strophe: 149 
Verse: a    
upārjitānām artʰānāṃ tyāga eva hi rakṣaṇaṃ \
   
upārjitānām artʰānāṃ+ tyāga+ eva hi rakṣaṇaṃ+ \

Verse: b    
taḍāgodarasaṃstʰānāṃ parivāha ivāmbʰasāṃ \\149\\
   
taḍāga-udara-saṃstʰānāṃ+ parivāha+ iva_ambʰasāṃ+ \\149\\
Strophe:   Verse:  


Sentence: 85    
anyac ca \
   
anyac+ ca \


Strophe: 150 
Verse: a    
dānaṃ bʰogo nāśas tisro gatayo bʰavanti vittasya \
   
dānaṃ+ bʰogo+ nāśas+ tisro+ gatayo+ bʰavanti vittasya \

Verse: b    
yo na dadāti na bʰuṅkte tasya tr̥tīyā gatir bʰavati \\150\\
   
yo+ na dadāti na bʰuṅkte tasya tr̥tīyā gatir+ bʰavati \\150\\
Strophe:   Verse:  


Sentence: 86    
evaṃ jñātvā vivekinā na stʰityartʰaṃ vittopārjanaṃ kartavyaṃ yato duḥkʰāya tat \
   
evaṃ+ jñātvā vivekinā na stʰity-artʰaṃ+ vitta-upārjanaṃ+ kartavyaṃ+ yato+ duḥkʰāya tat \

Sentence: 87    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 151 
Verse: a    
saṃtoṣāmr̥tatr̥ptānāṃ yat sukʰaṃ śāntacetasāṃ \
   
saṃtoṣa-a-mr̥ta-tr̥ptānāṃ+ yat sukʰaṃ+ śānta-cetasāṃ+ \

Verse: b    
kutas tad dʰanalubdʰānām itaś cetaś ca dʰāvatāṃ \\151\\
   
kutas+ tad+ dʰana-lubdʰānām itaś+ ca_itaś+ ca dʰāvatāṃ+ \\151\\

Strophe: 152  
Verse: a    
pīyūṣam iva saṃtoṣaṃ pibatāṃ nirvr̥tiḥ parā \
   
pīyūṣam iva saṃtoṣaṃ+ pibatāṃ+ nirvr̥tiḥ parā \

Verse: b    
duḥkʰaṃ nirantaraṃ puṃsām asaṃtoṣavatāṃ punaḥ \\152\\
   
duḥkʰaṃ+ nirantaraṃ+ puṃsām a-saṃtoṣavatāṃ+ punaḥ \\152\\

Strophe: 153  
Verse: a    
nirodʰāc cetaso 'kṣāṇi niruddʰāny akʰilāny api \
   
nirodʰāc+ cetaso+ +akṣāṇi niruddʰāny+ a-kʰilāny+ api \

Verse: b    
āccʰādite ravau megʰaiḥ saṃcʰannāḥ syur gabʰastayaḥ \\153\\
   
āccʰādite ravau megʰaiḥ saṃcʰannāḥ syur+ gabʰastayaḥ \\153\\

Strophe: 154  
Verse: a    
vāñcʰāviccʰedanaṃ prāhuḥ svāstʰyaṃ śāntā maharṣayaḥ \
   
vāñcʰā-viccʰedanaṃ+ prāhuḥ svāstʰyaṃ+ śāntā+ maha-rṣayaḥ \

Verse: b    
vāñcʰā nivartate nārtʰaiḥ pipāsevāgnisevanaiḥ \\154\\
   
vāñcʰā nivartate na_artʰaiḥ pipāsā_iva_agni-sevanaiḥ \\154\\

Strophe: 155  
Verse: a    
anindyam api nindanti stuvanty astutyam uccakaiḥ \
   
a-nindyam api nindanti stuvanty+ a-stutyam uccakaiḥ \

Verse: b    
svāpateyakr̥te martyāḥ kiṃ kiṃ nāma na kurvate \\155\\
   
svāpateya-kr̥te martyāḥ kiṃ+ kiṃ+ nāma na kurvate \\155\\

Strophe: 156  
Verse: a    
dʰarmārtʰaṃ yasya vittehā tasyāpi na śubʰāvahā \
   
dʰarma-artʰaṃ+ yasya vitta-īhā tasya_api na śubʰa-āvahā \

Verse: b    
prakṣālanādd hi paṅkasya dūrād asparśanaṃ varaṃ \\156\\
   
prakṣālanādd+ hi paṅkasya dūrād+ a-sparśanaṃ+ varaṃ+ \\156\\

Strophe: 157  
Verse: a    
dānena tulyo nidʰir asti nānyo lobʰāc ca nānyo 'sti paraḥ pr̥tʰivyāṃ \
   
dānena tulyo+ nidʰir+ asti na_anyo+ lobʰāc+ ca na_anyo+ +asti paraḥ pr̥tʰivyāṃ+ \

Verse: b    
vibʰūṣaṇaṃ śīlasamaṃ na cānyat saṃtoṣatulyaṃ dʰanam asti nānyat \\157\\
   
vibʰūṣaṇaṃ+ śīla-samaṃ+ na ca_anyat saṃtoṣa-tulyaṃ+ dʰanam asti na_anyat \\157\\

Strophe: 158  
Verse: a    
dāridryasya parā mūrtir yan mānadraviṇālpatā \
   
dāridryasya parā mūrtir+ yan+ māna-draviṇa-alpatā \

Verse: b    
jaradgavadʰanaḥ śarvas tatʰāpi parameśvaraḥ \\158\\
   
jarad-gava-dʰanaḥ śarvas+ tatʰā_api parama-īśvaraḥ \\158\\
Strophe:   Verse:  


Sentence: 88    
evaṃ jñātvā bʰadra tvayā saṃtoṣaḥ kārya iti \
   
evaṃ+ jñātvā bʰadra tvayā saṃtoṣaḥ kārya+ iti \

Sentence: 89    
mantʰarakavacanam ākarṇya vāyasa āha \
   
mantʰaraka-vacanam ākarṇya vāyasa+ āha \

Sentence: 90    
bʰadra mantʰarako yad evaṃ vadati tat tvayā citte kartavyaṃ \
   
bʰadra mantʰarako+ yad+ evaṃ+ vadati tat tvayā citte kartavyaṃ+ \

Sentence: 91    
atʰa sādʰv idam ucyate \
   
atʰa sādʰv+ idam ucyate \


Strophe: 159 
Verse: a    
sulabʰāḥ puruṣā rājan satataṃ priyavādinaḥ \
   
su-labʰāḥ puruṣā+ rājan satataṃ+ priya-vādinaḥ \

Verse: b    
apriyasya ca patʰyasya vaktā śrotā ca durlabʰaḥ \\159\\
   
a-priyasya ca patʰyasya vaktā śrotā ca dur-labʰaḥ \\159\\

Strophe: 160  
Verse: a    
apriyāṇy api patʰyāni ye vadanti nr̥ṇām iha \
   
a-priyāṇy+ api patʰyāni ye vadanti nr̥ṇām iha \

Verse: b    
ta eva suhr̥daḥ proktā anye syur nāmadʰārakāḥ \\160\\
   
tae+ eva su-hr̥daḥ proktā+ anye syur+ nāma-dʰārakāḥ \\160\\
Strophe:   Verse:  


Sentence: 92    
atʰaivaṃ jalpatāṃ teṣāṃ citrāṅgo nāma hariṇo lubdʰakatrāsitas tasminn eva sarasi praviṣṭaḥ \
   
atʰa_evaṃ+ jalpatāṃ+ teṣāṃ+ citrāṅgo+ nāma hariṇo+ lubdʰaka-trāsitas+ tasminn+ eva sarasi praviṣṭaḥ \

Sentence: 93    
atʰāyāntaṃ sasaṃbʰramam avalokya lagʰupatanako vr̥kṣam ārūḍʰaḥ \
   
atʰa_āyāntaṃ+ sa-saṃbʰramam avalokya lagʰupatanako+ vr̥kṣam ārūḍʰaḥ \

Sentence: 94    
hiraṇyakaḥ śarastambaṃ praviṣṭaḥ \
   
hiraṇyakaḥ śara-stambaṃ+ praviṣṭaḥ \

Sentence: 95    
mantʰarakaḥ salilāśayam āstʰitaḥ \
   
mantʰarakaḥ salila-āśayam āstʰitaḥ \

Sentence: 96    
atʰa lagʰupatanako mr̥gaṃ samyak parijñāya mantʰarakam uvāca \
   
atʰa lagʰupatanako+ mr̥gaṃ+ samyak parijñāya mantʰarakam uvāca \

Sentence: 97    
ehy ehi sakʰe mantʰaraka mr̥go 'yaṃ tr̥ṣārtto 'tra samāyātaḥ sarasi praviṣṭaḥ \
   
ehy+ ehi sakʰe mantʰaraka mr̥go+ +ayaṃ+ tr̥ṣā-ārtto+ +atra samāyātaḥ sarasi praviṣṭaḥ \

Sentence: 98    
tasya śabdo 'yaṃ na mānuṣasaṃbʰava iti \
   
tasya śabdo+ +ayaṃ+ na mānuṣa-saṃbʰava+ iti \

Sentence: 99    
tac cʰrutvā mantʰarako deśakālocitam āha \
   
tac+ +cʰrutvā mantʰarako+ deśa-kāla-ucitam āha \

Sentence: 100    
bʰo lagʰupatanaka yatʰāyaṃ mr̥go dr̥śyate prabʰūtam uccʰvāsam udvahann udbʰrāntadr̥ṣṭyā pr̥ṣṭʰato 'valokayati tan na tr̥ṣārtta eṣa nūnaṃ lubdʰakatrāsitaḥ \
   
bʰo+ lagʰupatanaka yatʰā_ayaṃ+ mr̥go+ dr̥śyate prabʰūtam uccʰvāsam udvahann+ udbʰrānta-dr̥ṣṭyā pr̥ṣṭʰato+ +avalokayati tan+ na tr̥ṣā-ārtta+ eṣa nūnaṃ+ lubdʰaka-trāsitaḥ \

Sentence: 101    
taj jñāyatām asya pr̥ṣṭʰe lubdʰakā āgaccʰanti na veti \
   
taj+ jñāyatām asya pr̥ṣṭʰe lubdʰakā+ āgaccʰanti na _iti \

Sentence: 102    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 161 
Verse: a    
bʰayatrasto naraḥ śvāsaṃ prabʰūtaṃ kurute muhuḥ \
   
bʰaya-trasto+ naraḥ śvāsaṃ+ prabʰūtaṃ+ kurute muhuḥ \

Verse: b    
diśo 'valokayaty eva na svāstʰyaṃ vrajati kvacit \\161\\
   
diśo+ +avalokayaty+ eva na svāstʰyaṃ+ vrajati kva-cit \\161\\
Strophe:   Verse:  


Sentence: 103    
tac cʰrutvā citrāṅga āha \
   
tac+ +cʰrutvā citrāṅga+ āha \

Sentence: 104    
bʰo mantʰaraka jñātaṃ tvayā samyaṅ me trāsakāraṇaṃ \
   
bʰo+ mantʰaraka jñātaṃ+ tvayā samyaṅ+ me trāsa-kāraṇaṃ+ \

Sentence: 105    
ahaṃ lubdʰakaśaraprahārād uddʰāritaḥ kr̥ccʰreṇātra samāyātaḥ \
   
ahaṃ+ lubdʰaka-śara-prahārād+ uddʰāritaḥ kr̥ccʰreṇa_atra samāyātaḥ \

Sentence: 106    
mama yūtʰaṃ tair lubdʰakair vyāpāditaṃ bʰaviṣyati \
   
mama yūtʰaṃ+ tair+ lubdʰakair+ vyāpāditaṃ+ bʰaviṣyati \

Sentence: 107    
tac cʰaraṇāgatasya me darśaya kiṃcid agamyaṃ stʰānaṃ lubdʰakānāṃ \
   
tac+ +cʰaraṇa-āgatasya me darśaya kiṃ-cid+ a-gamyaṃ+ stʰānaṃ+ lubdʰakānāṃ+ \

Sentence: 108    
tad ākarṇya mantʰaraka āha \
   
tad+ ākarṇya mantʰaraka+ āha \

Sentence: 109    
bʰoś citrāṅga śrūyatāṃ nītiśāstraṃ \
   
bʰoś+ citrāṅga śrūyatāṃ+ nīti-śāstraṃ+ \


Strophe: 162 
Verse: a    
dvāv upāyāv iha proktau vimuktau śatrudarśane \
   
dvāv+ upāyāv+ iha proktau vimuktau śatru-darśane \

Verse: b    
hastayoś cālanād eko dvitīyaḥ pādavegajaḥ \\162\\
   
hastayoś+ cālanād+ eko+ dvitīyaḥ pāda-vega-jaḥ \\162\\
Strophe:   Verse:  


Sentence: 110    
tad gamyatāṃ śīgʰraṃ gʰanaṃ vanaṃ yāvad adyāpi nāgaccʰanti te durātmāno lubdʰakāḥ \
   
tad+ gamyatāṃ+ śīgʰraṃ+ gʰanaṃ+ vanaṃ+ yāvad+ adya_api na_āgaccʰanti te dur-ātmāno+ lubdʰakāḥ \

Sentence: 111    
atrāntare lagʰupatanakaḥ satvaram abʰyupetyovāca \
   
atra-antare lagʰupatanakaḥ sa-tvaram abʰyupetya_uvāca \

Sentence: 112    
bʰo mantʰaraka gatās te lubdʰakāḥ svagr̥honmukʰāḥ pracuramāṃsapiṇḍadʰāriṇaḥ \
   
bʰo+ mantʰaraka gatās+ te lubdʰakāḥ sva-gr̥ha-unmukʰāḥ pracura-māṃsa-piṇḍa-dʰāriṇaḥ \

Sentence: 113    
tac citrāṅga tvaṃ viśrabdʰo jalād bahir bʰava \
   
tac+ citrāṅga tvaṃ+ viśrabdʰo+ jalād+ bahir+ bʰava \

Sentence: 114    
tatas te catvāro 'pi mitrabʰāvam āśritās tasmin sarasi madʰyāhnasamaye vr̥kṣaccʰāyādʰastāt subʰāṣitagoṣṭʰīsukʰam anubʰavantaḥ sukʰena kālaṃ nayanti \
   
tatas+ te catvāro+ +api mitra-bʰāvam āśritās+ tasmin sarasi madʰya-ahna-samaye vr̥kṣa-ccʰāyā-adʰastāt su-bʰāṣita-go-ṣṭʰī-sukʰam anubʰavantaḥ sukʰena kālaṃ+ nayanti \

Sentence: 115    
atʰa yuktam etad ucyate \
   
atʰa yuktam etad+ ucyate \


Strophe: 163 
Verse: a    
subʰāṣitarasāsvādabaddʰaromāñcakañcukaṃ \
   
su-bʰāṣita-rasa-āsvāda-baddʰa-roma-añca-kañcukaṃ+ \

Verse: b    
vināpi saṃgamaṃ strīṇāṃ kavīnāṃ sukʰam edʰate \\163\\
   
vinā_api saṃgamaṃ+ strīṇāṃ+ kavīnāṃ+ sukʰam edʰate \\163\\
Strophe:   Verse:  


Sentence: 116    
tatʰā ca \
   
tatʰā ca \


Strophe: 164 
Verse: a    
sakr̥d uktaṃ na gr̥hṇāti svayaṃ na karoti yaḥ \
   
sakr̥d+ uktaṃ+ na gr̥hṇāti svayaṃ+ na karoti yaḥ \

Verse: b    
yasya saṃpuṭikā nāsti kutas tasya subʰāṣitaṃ \\164\\
   
yasya saṃpuṭikā na_asti kutas+ tasya su-bʰāṣitaṃ+ \\164\\
Strophe:   Verse:  


Sentence: 117    
atʰaikasminn ahani goṣṭʰīsamaye mr̥go nāyātaḥ \
   
atʰa_ekasminn+ ahani go-ṣṭʰī-samaye mr̥go+ na_āyātaḥ \

Sentence: 118    
atʰa te vyākulībʰūtāḥ parasparaṃ jalpitum ārabdʰāḥ \
   
atʰa te vyākulī-bʰūtāḥ paras-paraṃ+ jalpitum ārabdʰāḥ \

Sentence: 119    
aho kim adya suhr̥n na samāyātaḥ \
   
aho kim adya su-hr̥n+ na samāyātaḥ \

Sentence: 120    
kiṃ siṃhādibʰiḥ kvacid vyāpādita uta lubdʰakair atʰa vānale prapatito gartāviṣame navatr̥ṇalaulyād iti \
   
kiṃ+ siṃha-ādibʰiḥ kva-cid+ vyāpādita+ uta lubdʰakair+ atʰa _anale prapatito+ gartā-viṣame nava-tr̥ṇa-laulyād+ iti \

Sentence: 121    
atʰa sādʰv idam ucyate \
   
atʰa sādʰv+ idam ucyate \


Strophe: 165 
Verse: a    
svagr̥hodyānagate 'pi snigdʰaiḥ pāpaṃ viśaṅkyate mohāt \
   
sva-gr̥ha-udyāna-gate_api snigdʰaiḥ pāpaṃ+ viśaṅkyate mohāt \

Verse: b    
kim u dr̥ṣṭabahvapāyapratibʰayakāntāramadʰyastʰe \\165\\
   
kim u dr̥ṣṭa-bahv-apāya-pratibʰaya-kāntāra-madʰya-stʰe \\165\\
Strophe:   Verse:  


Sentence: 122    
atʰa mantʰarako vāyasam āha \
   
atʰa mantʰarako+ vāyasam āha \

Sentence: 123    
bʰo lagʰupatanakāhaṃ hiraṇyakaś ca tāvad dvāv apy aśaktau tasyānveṣaṇaṃ kartuṃ mandagatitvāt \
   
bʰo+ lagʰupatanaka_ahaṃ+ hiraṇyakaś+ ca tāvad+ dvāv+ apy+ a-śaktau tasya_anveṣaṇaṃ+ kartuṃ+ manda-gatitvāt \

Sentence: 124    
tad gatvā tvam araṇyaṃ śodʰaya yadi kutracit taṃ jīvantaṃ paśyasīti \
   
tad+ gatvā tvam araṇyaṃ+ śodʰaya yadi kutra-cit taṃ+ jīvantaṃ+ paśyasi_iti \

Sentence: 125    
tad ākarṇya lagʰupatanako nātidūre yāvad gaccʰati tāvat palvalatīre citrāṅgaḥ kūṭapāśaniyantritas tiṣṭʰati \
   
tad+ ākarṇya lagʰupatanako+ na_atidūre yāvad+ gaccʰati tāvat palvala-tīre citrāṅgaḥ kūṭa-pāśa-niyantritas+ tiṣṭʰati \

Sentence: 126    
taṃ dr̥ṣṭvā śokavyākulitamanās tam avocat \
   
taṃ+ dr̥ṣṭvā śoka-vyākulita-manās+ tam avocat \

Sentence: 127    
bʰadra kim idaṃ \
   
bʰadra kim idaṃ+ \

Sentence: 128    
citrāṅgo 'pi vāyasam avalokya viśeṣeṇa duḥkʰitamanā babʰūva \
   
citrāṅgo+ +api vāyasam avalokya viśeṣeṇa duḥkʰita-manā+ babʰūva \

Sentence: 129    
atʰa yuktam etat \
   
atʰa yuktam etat \


Strophe: 166 
Verse: a    
api mandatvam āpanno naṣṭo vāpīṣṭadarśanāt \
   
api mandatvam āpanno+ naṣṭo+ _api_iṣṭa-darśanāt \

Verse: b    
prāyeṇa prāṇināṃ bʰūyo duḥkʰāvego 'dʰiko bʰavet \\166\\
   
prāyeṇa prāṇināṃ+ bʰūyo+ duḥkʰa-āvego+ +adʰiko+ bʰavet \\166\\
Strophe:   Verse:  


Sentence: 130    
tataś ca vāṣpāvasāne citrāṅgo lagʰupatanakam āha \
   
tataś+ ca vāṣpa-avasāne citrāṅgo+ lagʰupatanakam āha \

Sentence: 131    
bʰo mitra saṃjāto 'yaṃ tāvan mama mr̥tyuḥ \
   
bʰo+ mitra saṃjāto+ +ayaṃ+ tāvan+ mama mr̥tyuḥ \

Sentence: 132    
tad yuktaṃ saṃpannaṃ yad bʰavatā saha me darśanaṃ saṃjātaṃ \
   
tad+ yuktaṃ+ saṃpannaṃ+ yad+ bʰavatā saha me darśanaṃ+ saṃjātaṃ+ \

Sentence: 133    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 167 
Verse: a    
prāṇātyaye samutpanne yadi syān mitradarśanaṃ \
   
prāṇa-atyaye samutpanne yadi syān+ mitra-darśanaṃ+ \

Verse: b    
tad dvābʰyāṃ sukʰadaṃ paścāj jīvato 'pi mr̥tasya ca \\167\\
   
tad+ dvābʰyāṃ+ sukʰa-daṃ+ paścāj+ jīvato+ +api mr̥tasya ca \\167\\
Strophe:   Verse:  


Sentence: 134    
tat kṣantavyaṃ yan mayā praṇayāt subʰāṣitagoṣṭʰīṣv abʰihitaṃ \
   
tat kṣantavyaṃ+ yan+ mayā praṇayāt su-bʰāṣita-go-ṣṭʰīṣv+ abʰihitaṃ+ \

Sentence: 135    
tatʰā hiraṇyakamantʰarakau mama vākyād vācyau \
   
tatʰā hiraṇyaka-mantʰarakau mama vākyād+ vācyau \


Strophe: 168 
Verse: a    
ajñānāj jñānato vāpi duruktaṃ yad udāhr̥taṃ \
   
a-jñānāj+ jñānato+ _api dur-uktaṃ+ yad+ udāhr̥taṃ+ \

Verse: b    
mayā tat kṣamyatām adya dvābʰyām api prasādataḥ \\168\\
   
mayā tat kṣamyatām adya dvābʰyām api prasādataḥ \\168\\
Strophe:   Verse:  


Sentence: 136    
tac cʰrutvā lagʰupatanaka āha \
   
tac+ +cʰrutvā lagʰupatanaka+ āha \

Sentence: 137    
bʰadra na bʰetavyam asmadvidʰair mitrair vidyamānaiḥ \
   
bʰadra na bʰetavyam asmad-vidʰair+ mitrair+ vidyamānaiḥ \

Sentence: 138    
yāvad ahaṃ drutataraṃ hiraṇyakaṃ gr̥hītvāgaccʰāmi \
   
yāvad+ ahaṃ+ drutataraṃ+ hiraṇyakaṃ+ gr̥hītvā_āgaccʰāmi \

Sentence: 139    
aparaṃ ye satpuruṣā bʰavanti te vyasane na vyākulatvam upayānti \
   
a-paraṃ+ ye sat-puruṣā+ bʰavanti te vyasane na vyākulatvam upayānti \

Sentence: 140    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 169 
Verse: a    
saṃpadi yasya na harṣo vipadi viṣādo raṇe na bʰīrutvaṃ \
   
saṃpadi yasya na harṣo+ vipadi viṣādo+ raṇe na bʰīrutvaṃ+ \

Verse: b    
taṃ bʰuvanatrayatilakaṃ janayati jananī sutaṃ viralaṃ \\169\\
   
taṃ+ bʰuvana-traya-tilakaṃ+ janayati jananī sutaṃ+ viralaṃ+ \\169\\
Strophe:   Verse:  


Sentence: 141    
evam uktvā lagʰupatanakaś citrāṅgam āśvāsya yatra hiraṇyakamantʰarakau tiṣṭʰatas tatra gatvā sarvaṃ citrāṅgapāśapatanaṃ katʰitavān \
   
evam uktvā lagʰupatanakaś+ citrāṅgam āśvāsya yatra hiraṇyaka-mantʰarakau tiṣṭʰatas+ tatra gatvā sarvaṃ+ citrāṅga-pāśa-patanaṃ+ katʰitavān \

Sentence: 142    
hiraṇyakaṃ ca citrāṅgapāśamokṣaṇaṃ prati kr̥taniścayaṃ pr̥ṣṭʰam āropya bʰūyo 'pi satvaraṃ citrāṅgasamīpe gataḥ \
   
hiraṇyakaṃ+ ca citrāṅga-pāśa-mokṣaṇaṃ+ prati kr̥ta-niścayaṃ+ pr̥ṣṭʰam āropya bʰūyo+ +api sa-tvaraṃ+ citrāṅga-samīpe gataḥ \

Sentence: 143    
so 'pi mūṣakam avalokya kiṃcij jīvitāśayā saṃśliṣṭa āha \
   
so+ +api mūṣakam avalokya kiṃ-cij+ jīvita-āśayā saṃśliṣṭa+ āha \


Strophe: 170 
Verse: a    
āpannāśāya vibudʰaiḥ kartavyāḥ suhr̥do 'malāḥ \
   
āpanna-āśāya vibudʰaiḥ kartavyāḥ su-hr̥do+ +a-malāḥ \

Verse: b    
na taraty āpadaṃ kaścid yo 'tra mitravivarjitaḥ \\170\\
   
na taraty+ āpadaṃ+ kaś-cid+ yo+ +atra mitra-vivarjitaḥ \\170\\
Strophe:   Verse:  


Sentence: 144    
hiraṇyaka āha \
   
hiraṇyaka+ āha \

Sentence: 145    
bʰadra tvaṃ tāvan nītiśāstrajño dakṣa iti \
   
bʰadra tvaṃ+ tāvan+ nīti-śāstra-jño+ dakṣa+ iti \

Sentence: 146    
tat katʰam atra kūṭapāśe patitaḥ \
   
tat katʰam atra kūṭa-pāśe patitaḥ \

Sentence: 147    
sa āha \
   
sa+ āha \

Sentence: 148    
bʰo na kālo 'yaṃ vivādasya \
   
bʰo+ na kālo+ +ayaṃ+ vivādasya \

Sentence: 149    
tan na yāvat sa pāpātmā lubdʰakaḥ samabʰyeti tāvad drutataraṃ kartayemaṃ matpādapāśaṃ \
   
tan+ na yāvat sa pāpa-ātmā lubdʰakaḥ samabʰyeti tāvad+ drutataraṃ+ kartaya_imaṃ+ mat-pāda-pāśaṃ+ \

Sentence: 150    
tad ākarṇya vihasyāha hiraṇyakaḥ \
   
tad+ ākarṇya vihasya_āha hiraṇyakaḥ \

Sentence: 151    
kiṃ mayy api samāyāte lubdʰakād bibʰeṣi tataḥ śāstraṃ prati mahatī me viraktiḥ saṃpannā yad bʰavadvidʰā api nītiśāstravida etām avastʰāṃ prāpnuvanti \
   
kiṃ+ mayy+ api samāyāte lubdʰakād+ bibʰeṣi tataḥ śāstraṃ+ prati mahatī me viraktiḥ saṃpannā yad+ bʰavad-vidʰā+ api nīti-śāstra-vida+ etām avastʰāṃ+ prāpnuvanti \

Sentence: 152    
tena tvāṃ pr̥ccʰāmi \
   
tena tvāṃ+ pr̥ccʰāmi \

Sentence: 153    
sa āha \
   
sa+ āha \

Sentence: 154    
bʰadra karmaṇā buddʰir api hanyate \
   
bʰadra karmaṇā buddʰir+ api hanyate \

Sentence: 155    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 171 
Verse: a    
kr̥tāntapāśabaddʰānāṃ daivopahatacetasāṃ \
   
kr̥ta-anta-pāśa-baddʰānāṃ+ daiva-upahata-cetasāṃ+ \

Verse: b    
buddʰayaḥ kubjagāminyo bʰavanti mahatām api \\171\\
   
buddʰayaḥ kubja-gāminyo+ bʰavanti mahatām api \\171\\

Strophe: 172  
Verse: a    
vidʰātrā racitā lalāṭe 'kṣaramālikā \
   
vidʰātrā racitā lalāṭe_a-kṣara-mālikā \

Verse: b    
na tāṃ mārjayituṃ śaktāḥ svaśaktyāpy atipaṇḍitāḥ \\172\\
   
na tāṃ+ mārjayituṃ+ śaktāḥ sva-śaktyā_apy+ atipaṇḍitāḥ \\172\\
Strophe:   Verse:  


Sentence: 156    
evaṃ tayoḥ pravadatoḥ suhr̥dvyasanasaṃtaptahr̥dayo mantʰarakaḥ śanaiḥ śanais taṃ pradeśam ājagāma \
   
evaṃ+ tayoḥ pravadatoḥ su-hr̥d-vyasana-saṃtapta-hr̥dayo+ mantʰarakaḥ śanaiḥ śanais+ taṃ+ pradeśam ājagāma \

Sentence: 157    
taṃ dr̥ṣṭvā lagʰupatanako hiraṇyakam āha \
   
taṃ+ dr̥ṣṭvā lagʰupatanako+ hiraṇyakam āha \

Sentence: 158    
aho na śobʰanam āpatitaṃ \
   
aho na śobʰanam āpatitaṃ+ \

Sentence: 159    
hiraṇyaka āha \
   
hiraṇyaka+ āha \

Sentence: 160    
kiṃ sa lubdʰakaḥ samāyāti \
   
kiṃ+ sa lubdʰakaḥ samāyāti \

Sentence: 161    
sa āha \
   
sa+ āha \

Sentence: 162    
āstāṃ tāval lubdʰakavārttā \
   
āstāṃ+ tāval+ lubdʰaka-vārttā \

Sentence: 163    
eṣa mantʰarakaḥ samāgaccʰati \
   
eṣa mantʰarakaḥ samāgaccʰati \

Sentence: 164    
tad anītir anuṣṭʰitānena yato vayam apy asya kāraṇān nūnaṃ vyāpādanaṃ yāsyāmo yadi sa pāpātmā lubdʰakaḥ samāgamiṣyati \
   
tad+ a-nītir+ anuṣṭʰitā_anena yato+ vayam apy+ asya kāraṇān+ nūnaṃ+ vyāpādanaṃ+ yāsyāmo+ yadi sa pāpa-ātmā lubdʰakaḥ samāgamiṣyati \

Sentence: 165    
tad ahaṃ tāvat kʰam utpatiṣyāmi \
   
tad+ ahaṃ+ tāvat kʰam utpatiṣyāmi \

Sentence: 166    
tvaṃ punar bilaṃ praviṣyātmānaṃ rakṣayiṣyasi \
   
tvaṃ+ punar+ bilaṃ+ praviṣya_ātmānaṃ+ rakṣayiṣyasi \

Sentence: 167    
citrāṅgo 'pi vegena digantaraṃ yāsyati \
   
citrāṅgo+ +api vegena dig-antaraṃ+ yāsyati \

Sentence: 168    
eṣa punar jalacaraḥ stʰale katʰaṃ bʰaviṣyatīti vyākulo 'smi \
   
eṣa punar+ jala-caraḥ stʰale katʰaṃ+ bʰaviṣyati_iti vyākulo+ +asmi \

Sentence: 169    
atrāntare prāpto 'yaṃ mantʰarakaḥ \
   
atra-antare prāpto+ +ayaṃ+ mantʰarakaḥ \

Sentence: 170    
hiraṇyaka āha \
   
hiraṇyaka+ āha \

Sentence: 171    
bʰadra na yuktam anuṣṭʰitaṃ bʰavatā yad atra samāyātaḥ \
   
bʰadra na yuktam anuṣṭʰitaṃ+ bʰavatā yad+ atra samāyātaḥ \

Sentence: 172    
tad bʰūyo 'pi drutataraṃ gamyatāṃ yāvad asau lubdʰako na samāyāti \
   
tad+ bʰūyo+ +api drutataraṃ+ gamyatāṃ+ yāvad+ asau lubdʰako+ na samāyāti \

Sentence: 173    
mantʰaraka āha \
   
mantʰaraka+ āha \

Sentence: 174    
bʰadra kiṃ karomi \
   
bʰadra kiṃ+ karomi \

Sentence: 175    
na śaknomi tatrastʰo mitravyasanāgnidāgʰaṃ soḍʰuṃ \
   
na śaknomi tatra-stʰo+ mitra-vyasana-agni-dāgʰaṃ+ soḍʰuṃ+ \

Sentence: 176    
tenāham atrāgataḥ \
   
tena_aham atra_āgataḥ \

Sentence: 177    
atʰa sādʰv idam ucyate \
   
atʰa sādʰv+ idam ucyate \


Strophe: 173 
Verse: a    
dayitajanaviprayogo vittaviyogaś ca sahyāḥ syuḥ \
   
dayita-jana-viprayogo+ vitta-viyogaś+ ca sahyāḥ syuḥ \

Verse: b    
yadi sumahauṣadʰakalpo vayasyajanasaṃgamo na syāt \\173\\
   
yadi su-mahā-oṣadʰa-kalpo+ vayasya-jana-saṃgamo+ na syāt \\173\\
Strophe:   Verse:  


Sentence: 178    
evaṃ tasya pravadata ākarṇapūritaśarāsano lubdʰako 'py upāgataḥ \
   
evaṃ+ tasya pravadata+ ākarṇa-pūrita-śara-asano+ lubdʰako+ +apy+ upāgataḥ \

Sentence: 179    
taṃ dr̥ṣṭvā mūṣakeṇa tasya snāyupāśas tatkṣaṇāt kʰaṇḍitaḥ \
   
taṃ+ dr̥ṣṭvā mūṣakeṇa tasya snāyu-pāśas+ tat-kṣaṇāt kʰaṇḍitaḥ \

Sentence: 180    
atrāntare citrāṅgaḥ satvaraṃ pr̥ṣṭʰam avalokayan pradʰāvitaḥ \
   
atra-antare citrāṅgaḥ sa-tvaraṃ+ pr̥ṣṭʰam avalokayan pradʰāvitaḥ \

Sentence: 181    
lagʰupatanako vr̥kṣam ārūḍʰaḥ \
   
lagʰupatanako+ vr̥kṣam ārūḍʰaḥ \

Sentence: 182    
hiraṇyakaś ca samīpavarti bilaṃ praviṣṭaḥ \
   
hiraṇyakaś+ ca samīpa-varti bilaṃ+ praviṣṭaḥ \

Sentence: 183    
atʰāsau lubdʰako mr̥gagamanād viṣaṇṇavadano vyartʰaśramas taṃ mantʰarakaṃ mandaṃ mandaṃ stʰalamadʰye gaccʰantaṃ dr̥ṣṭavān \
   
atʰa_asau lubdʰako+ mr̥ga-gamanād+ viṣaṇṇa-vadano+ vyartʰa-śramas+ taṃ+ mantʰarakaṃ+ mandaṃ+ mandaṃ+ stʰala-madʰye gaccʰantaṃ+ dr̥ṣṭavān \

Sentence: 184    
acintayac ca \
   
acintayac+ ca \

Sentence: 185    
yady api kuraṃgo dʰātrāpahr̥tas tatʰāpy ayaṃ kūrma āhārārtʰaṃ saṃpāditaḥ \
   
yady+ api kuraṃ-go+ dʰātrā_apahr̥tas+ tatʰā_apy+ ayaṃ+ kūrma+ āhāra-artʰaṃ+ saṃpāditaḥ \

Sentence: 186    
tad adyāsyāmiṣeṇa me kuṭumbasyāhāranirvr̥ttir bʰaviṣyati \
   
tad+ adya_asya_āmiṣeṇa me kuṭumbasya_āhāra-nirvr̥ttir+ bʰaviṣyati \

Sentence: 187    
evaṃ vicintya taṃ darbʰaiḥ saṃcʰādya dʰanuṣu samāropya skandʰe kr̥tvā gr̥haṃ prati prastʰitaḥ \
   
evaṃ+ vicintya taṃ+ darbʰaiḥ saṃcʰādya dʰanuṣu samāropya skandʰe kr̥tvā gr̥haṃ+ prati prastʰitaḥ \

Sentence: 188    
atrāntare taṃ nīyamānam avalokya hiraṇyako duḥkʰākulaḥ paryadevayat \
   
atra-antare taṃ+ nīyamānam avalokya hiraṇyako+ duḥkʰa-ākulaḥ paryadevayat \

Sentence: 189    
kaṣṭaṃ bʰoḥ kaṣṭam āpatitaṃ \
   
kaṣṭaṃ+ bʰoḥ kaṣṭam āpatitaṃ+ \


Strophe: 174 
Verse: a    
ekasya duḥkʰasya na yāvad antaṃ gaccʰāmy ahaṃ pāram ivārṇasya \
   
ekasya duḥkʰasya na yāvad+ antaṃ+ gaccʰāmy+ ahaṃ+ pāram iva_arṇasya \

Verse: b    
tāvad dvitīyaṃ samupastʰitaṃ me cʰidreṣv anartʰā bahulībʰavanti \\174\\
   
tāvad+ dvitīyaṃ+ samupastʰitaṃ+ me cʰidreṣv+ an-artʰā+ bahulī-bʰavanti \\174\\
Strophe:   Verse:  


Sentence: 190    
yadi tāvat kr̥tāntena me dʰananāśo vihitas tanmārgaśrāntasya me viśrāmabʰūtaṃ mitraṃ kasmād apahr̥taṃ \
   
yadi tāvat kr̥ta-antena me dʰana-nāśo+ vihitas+ tan-mārga-śrāntasya me viśrāma-bʰūtaṃ+ mitraṃ+ kasmād+ apahr̥taṃ+ \

Sentence: 191    
aparam api mitraṃ paraṃ mantʰarakasamaṃ na syāt \
   
a-param api mitraṃ+ paraṃ+ mantʰaraka-samaṃ+ na syāt \

Sentence: 192    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 175 
Verse: a    
asaṃpattau paro lābʰo guhyasya katʰanaṃ tatʰā \
   
a-saṃpattau paro+ lābʰo+ guhyasya katʰanaṃ+ tatʰā \

Verse: b    
āpadvimokṣaṇaṃ caiva mitrasyaitat pʰalatrayaṃ \\175\\
   
āpad-vimokṣaṇaṃ+ ca_eva mitrasya_etat pʰala-trayaṃ+ \\175\\
Strophe:   Verse:  


Sentence: 193    
tad asya paścān nānyaḥ suhr̥n me \
   
tad+ asya paścān+ na_anyaḥ su-hr̥n+ me \

Sentence: 194    
tat kiṃ mamopary anavarataṃ vyasanaśarair varṣati hanta vidʰiḥ \
   
tat kiṃ+ mama_upary+ an-avarataṃ+ vyasana-śarair+ varṣati hanta vidʰiḥ \

Sentence: 195    
yata ādau tāvad vittanāśas tataḥ parivārabʰraṃśas tato deśatyāgas tato mitraviyoga iti \
   
yata+ ādau tāvad+ vitta-nāśas+ tataḥ parivāra-bʰraṃśas+ tato+ deśa-tyāgas+ tato+ mitra-viyoga+ iti \

Sentence: 196    
atʰa svarūpam etat sarveṣām eva jantūnāṃ jīvitadʰarmasya \
   
atʰa sva-rūpam etat sarveṣām eva jantūnāṃ+ jīvita-dʰarmasya \

Sentence: 197    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 176 
Verse: a    
kāyaḥ saṃnihitāpāyaḥ saṃpadaḥ padam āpadāṃ \
   
kāyaḥ saṃnihita-apāyaḥ saṃpadaḥ padam āpadāṃ+ \

Verse: b    
samāgamāḥ sāpagamāḥ sarvam utpādabʰaṅguraṃ \\176\\
   
samāgamāḥ sa-apagamāḥ sarvam utpāda-bʰaṅguraṃ+ \\176\\
Strophe:   Verse:  


Sentence: 198    
tatʰā ca \
   
tatʰā ca \


Strophe: 177 
Verse: a    
kṣate prahārā nipatanty abʰīkṣṇaṃ dʰanakṣaye vardʰati jāṭʰarāgniḥ \
   
kṣate prahārā+ nipatanty+ abʰīkṣṇaṃ+ dʰana-kṣaye vardʰati jāṭʰara-agniḥ \

Verse: b    
āpatsu vairāṇi samudbʰavanti ccʰidreṣv anartʰā bahulībʰavanti \\177\\
   
āpatsu vairāṇi samudbʰavanti ccʰidreṣv+ an-artʰā+ bahulī-bʰavanti \\177\\
Strophe:   Verse:  


Sentence: 199    
aho sādʰūktaṃ kenāpi \
   
aho sādʰu_uktaṃ+ kena_api \


Strophe: 178 
Verse: a    
prāpte bʰaye paritrāṇaṃ prītiviśrambʰabʰājanaṃ \
   
prāpte bʰaye paritrāṇaṃ+ prīti-viśrambʰa-bʰājanaṃ+ \

Verse: b    
kena ratnam idaṃ sr̥ṣṭaṃ mitram ity akṣaradvayaṃ \\178\\
   
kena ratnam idaṃ+ sr̥ṣṭaṃ+ mitram ity+ a-kṣara-dvayaṃ+ \\178\\
Strophe:   Verse:  


Sentence: 200    
atrāntara ākrandaparau citrāṅgalagʰupatanakau tatraiva samāyātau \
   
atra-antarae+ ākranda-parau citrāṅga-lagʰupatanakau tatra_eva samāyātau \

Sentence: 201    
atʰa hiraṇyaka āha \
   
atʰa hiraṇyaka+ āha \

Sentence: 202    
aho kiṃ vr̥tʰāpralapitena \
   
aho kiṃ+ vr̥tʰā-pralapitena \

Sentence: 203    
tad yāvad eṣa mantʰarako dr̥ṣṭigocarān na nīyate tāvad asya mokṣopāyaś cintyatām iti \
   
tad+ yāvad+ eṣa mantʰarako+ dr̥ṣṭi-gocarān+ na nīyate tāvad+ asya mokṣa-upāyaś+ cintyatām iti \

Sentence: 204    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 179 
Verse: a    
vyasanaṃ prāpya yo mohāt kevalaṃ paridevayet \
   
vyasanaṃ+ prāpya yo+ mohāt kevalaṃ+ paridevayet \

Verse: b    
krandanaṃ vardʰayaty eva tasyāntaṃ nādʰigaccʰati \\179\\
   
krandanaṃ+ vardʰayaty+ eva tasya_antaṃ+ na_adʰigaccʰati \\179\\

Strophe: 180  
Verse: a    
kevalaṃ vyasanasyoktaṃ bʰeṣajaṃ nayapaṇḍitaiḥ \
   
kevalaṃ+ vyasanasya_uktaṃ+ bʰeṣajaṃ+ naya-paṇḍitaiḥ \

Verse: b    
tasyoccʰedasamārambʰo viṣādaparivarjanaṃ \\180\\
   
tasya_uccʰeda-samārambʰo+ viṣāda-parivarjanaṃ+ \\180\\
Strophe:   Verse:  


Sentence: 205    
anyac ca \
   
anyac+ ca \


Strophe: 181 
Verse: a    
atītalābʰasya ca rakṣaṇārtʰaṃ bʰaviṣyalābʰasya ca saṃgamārtʰaṃ \
   
atīta-lābʰasya ca rakṣaṇa-artʰaṃ+ bʰaviṣya-lābʰasya ca saṃgama-artʰaṃ+ \

Verse: b    
āpatprapannasya ca mokṣaṇārtʰaṃ yan mantryate 'sau paramo hi mantraḥ \\181\\
   
āpat-prapannasya ca mokṣaṇa-artʰaṃ+ yan+ mantryate_asau paramo+ hi mantraḥ \\181\\
Strophe:   Verse:  


Sentence: 206    
tac cʰrutvā vāyasa āha \
   
tac+ +cʰrutvā vāyasa+ āha \

Sentence: 207    
bʰo yady evaṃ tat kriyatāṃ madvacaḥ \
   
bʰo+ yady+ evaṃ+ tat kriyatāṃ+ mad-vacaḥ \

Sentence: 208    
eṣa citrāṅgo 'sya mārge gatvā kiṃcit palvalam āsādya tasya tīre niścetano bʰūtvā patatu \
   
eṣa citrāṅgo+ +asya mārge gatvā kiṃ-cit palvalam āsādya tasya tīre niścetano+ bʰūtvā patatu \

Sentence: 209    
aham apy asya śirasi samāruhya mandaiś cañcuprahāraiḥ śira ullekʰiṣyāmi yenāsau lubdʰako 'muṃ mr̥taṃ matvā mama cañcuprahārapratyayena mantʰarakaṃ bʰūmau kṣiptvā mr̥gārtʰe dʰāvati \
   
aham apy+ asya śirasi samāruhya mandaiś+ cañcu-prahāraiḥ śirae+ ullekʰiṣyāmi yena_asau lubdʰako+ +amuṃ+ mr̥taṃ+ matvā mama cañcu-prahāra-pratyayena mantʰarakaṃ+ bʰūmau kṣiptvā mr̥ga-artʰe dʰāvati \

Sentence: 210    
atrāntare tvayā darbʰamayabandʰanaveṣṭanāni kʰaṇḍanīyāni yenāsau mantʰarako drutataraṃ palvalaṃ praviśati \
   
atra-antare tvayā darbʰa-maya-bandʰana-veṣṭanāni kʰaṇḍanīyāni yena_asau mantʰarako+ drutataraṃ+ palvalaṃ+ praviśati \

Sentence: 211    
citrāṅgaḥ prāha \
   
citrāṅgaḥ prāha \

Sentence: 212    
bʰo bʰadro 'yaṃ dr̥ṣṭo mantras tvayā \
   
bʰo+ bʰadro+ +ayaṃ+ dr̥ṣṭo+ mantras+ tvayā \

Sentence: 213    
nūnaṃ mantʰarako mukto mantavyaḥ \
   
nūnaṃ+ mantʰarako+ mukto+ mantavyaḥ \

Sentence: 214    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 182 
Verse: a    
siddʰiṃ yadi vāsiddʰiṃ cittotsāho nivedayet \
   
siddʰiṃ+ yadi _a-siddʰiṃ+ citta-utsāho+ nivedayet \

Verse: b    
pratʰamaṃ sarvajantūnāṃ prājño vetti na cetaraḥ \\182\\
   
pratʰamaṃ+ sarva-jantūnāṃ+ prājño+ vetti na ca_itaraḥ \\182\\
Strophe:   Verse:  


Sentence: 215    
tat tad evaṃ kriyatāṃ \
   
tat tad+ evaṃ+ kriyatāṃ+ \

Sentence: 216    
tatʰānuṣṭʰite sa lubdʰakas tatʰā eva mārgāsannapalvalatīrastʰaṃ citrāṅgaṃ vāyasasanātʰam adrākṣīt \
   
tatʰā_anuṣṭʰite sa lubdʰakas+ tatʰā_ eva mārga-āsanna-palvala-tīra-stʰaṃ+ citrāṅgaṃ+ vāyasa-sa-nātʰam adrākṣīt \

Sentence: 217    
taṃ dr̥ṣṭvā harṣitamanā vyacintayat \
   
taṃ+ dr̥ṣṭvā harṣita-manā+ vyacintayat \

Sentence: 218    
nūnaṃ pāśavedanayā varāko 'yaṃ mr̥go gatvā āyuḥśeṣajīvitaḥ pāśaṃ troṭayitvā katʰam apy etad vanāntaraṃ praviṣṭo yāvan mr̥taḥ \
   
nūnaṃ+ pāśa-vedanayā varāko+ +ayaṃ+ mr̥go+ gatvā_ āyuḥ-śeṣa-jīvitaḥ pāśaṃ+ troṭayitvā katʰam apy+ etad+ vana-antaraṃ+ praviṣṭo+ yāvan+ mr̥taḥ \

Sentence: 219    
tad vaśyo 'yaṃ me kaccʰapaḥ suyantritatvāt \
   
tad+ vaśyo+ +ayaṃ+ me kaccʰapaḥ su-yantritatvāt \

Sentence: 220    
tad enam api tāvad gr̥hṇāmīty avardʰāya kaccʰapaṃ bʰūtale prakṣipya mr̥gam upādravat \
   
tad+ enam api tāvad+ gr̥hṇāmi_ity+ avardʰāya kaccʰapaṃ+ bʰū-tale prakṣipya mr̥gam upādravat \

Sentence: 221    
atrāntare hiraṇyakena vajropamadaṃṣṭrāprahāreṇa tad darbʰaveṣṭanaṃ tat-kṣaṇāt kʰaṇḍaśaḥ kr̥taṃ \
   
atra-antare hiraṇyakena vajra-upama-daṃṣṭrā-prahāreṇa tad+ darbʰa-veṣṭanaṃ+ tat-kṣaṇāt kʰaṇḍaśaḥ kr̥taṃ+ \

Sentence: 222    
mantʰarako 'pi tr̥ṇamadʰyān niṣkramya palvalaṃ praviṣṭaḥ \
   
mantʰarako+ +api tr̥ṇa-madʰyān+ niṣkramya palvalaṃ+ praviṣṭaḥ \

Sentence: 223    
citrāṅgo 'py aprāptasyāpi tasyottʰāya vāyasena saha drutaṃ pranaṣṭaḥ \
   
citrāṅgo+ +apy+ a-prāptasya_api tasya_uttʰāya vāyasena saha drutaṃ+ pranaṣṭaḥ \

Sentence: 224    
atrāntare vilakṣo viṣādaparo nivr̥tto lubdʰako yāvat paśyati tāvat kaccʰapo 'pi gataḥ \
   
atra-antare vilakṣo+ viṣāda-paro+ nivr̥tto+ lubdʰako+ yāvat paśyati tāvat kaccʰapo+ +api gataḥ \

Sentence: 225    
tataś ca tatropaviśyemaṃ ślokam apaṭʰat \
   
tataś+ ca tatra_upaviśya_imaṃ+ ślokam apaṭʰat \


Strophe: 183 
Verse: a    
prāpto bandʰanam apy ayaṃ guru mr̥gas tāvat tvayā me hr̥taḥ saṃprāptaḥ kamaṭʰaḥ sa cāpi niyataṃ naṣṭas tavādeśataḥ \
   
prāpto bandʰanam apy+ ayaṃ+ guru mr̥gas+ tāvat tvayā me hr̥taḥ saṃprāptaḥ kamaṭʰaḥ sa ca_api niyataṃ+ naṣṭas+ tava_ādeśataḥ \

Verse: b    
kṣutkṣāmo 'tra vane bʰramāmi śiśukais tyaktaḥ samaṃ bʰāryayā yat svāmin na kr̥taṃ kr̥tānta kuru re tatra api sajjo 'smy ahaṃ \\183\\
   
kṣut-kṣāmo+ +atra vane bʰramāmi śiśukais+ tyaktaḥ samaṃ+ bʰāryayā yat svāmin na kr̥taṃ+ kr̥ta-anta kuru re tatra_ api sajjo+ +asmy+ ahaṃ+ \\183\\
Strophe:   Verse:  


Sentence: 226    
evaṃ bahuvidʰaṃ vilapya svagr̥haṃ gataḥ \
   
evaṃ+ bahu-vidʰaṃ+ vilapya sva-gr̥haṃ+ gataḥ \

Sentence: 227    
atʰa tasmin dūrībʰūte sarve 'pi te kākakūrmamr̥gākʰavaḥ paramānandabʰājo militvā parasparam āliṅgya punar jātān ivātmano manyamānas tad eva saraḥ pra=pya mahāsukʰena subʰāṣitagoṣṭʰīvinodaṃ kurvantaḥ kālaṃ nayanti sma \
   
atʰa tasmin dūrī-bʰūte sarve_api te kāka-kūrma-mr̥ga-ākʰavaḥ parama-ānanda-bʰājo+ militvā paras-param āliṅgya punar+ jātān iva_ātmano+ manyamānas+ tad+ eva saraḥ pra=pya mahā-sukʰena su-bʰāṣita-go-ṣṭʰī-vinodaṃ+ kurvantaḥ kālaṃ+ nayanti sma \

Sentence: 228    
evaṃ jñātvā vivekinā mitrasaṃgrahaḥ kāryaḥ \
   
evaṃ+ jñātvā vivekinā mitra-saṃgrahaḥ kāryaḥ \

Sentence: 229    
tatʰā mitreṇa sahāvyājena vartitavyaṃ \
   
tatʰā mitreṇa saha_a-vyājena vartitavyaṃ+ \

Sentence: 230    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 184 
Verse: a    
yo mitrāṇi karoty anyat kauṭilyena na vartate \
   
yo mitrāṇi karoty+ anyat kauṭilyena na vartate \

Verse: b    
sa duḥkʰaṃ na parābʰūteḥ prāpnoti hi katʰaṃcana \\184\\
   
sa duḥkʰaṃ+ na parā-bʰūteḥ prāpnoti hi katʰaṃ-cana \\184\\
Strophe:   Verse:  


Sentence: 231    
\\ samāptaṃ cedaṃ mitrasaṃprāptyabʰidʰānaṃ dvitīyaṃ tantraṃ \\
   
\\ samāptaṃ+ ca_idaṃ+ mitra-saṃprāpty-abʰidʰānaṃ+ dvitīyaṃ+ tantraṃ+ \\


This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.