TITUS
Vagbhata, Astangahrdayasamhita
Part No. 5
Previous part

Sutra: 5    
Adhyaya: 1 


Kalpastʰāna 1


Verse: 1 
Halfverse: ab    vamane madanaṃ śreṣṭʰaṃ trivr̥n-mūlaṃ virecane \
Halfverse: cd    
nityam anyasya tu vyādʰi-viśeṣeṇa viśiṣṭa-tā \\ 1 \\

Verse: 2 
Halfverse: ab    
pʰalāni nāti-pāṇḍūni na cāti-haritāny api \
Halfverse: cd    
ādāyāhni praśatarkṣe madʰye grīṣma-vasantayoḥ \\ 2 \\

Halfverse: aV       
pʰalāni tāni pāṇḍūni
Halfverse: bV2       
na cāti-haritāni ca
Halfverse: bV3       
na cāti-haritāny atʰa


Verse: 3 
Halfverse: ab    
pramr̥jya kuśa-muttolyāṃ kṣiptvā baddʰvā pralepayet \
Halfverse: cd    
go-mayenānu muttolīṃ dʰānya-madʰye nidʰāpayet \\ 3 \\

Halfverse: aV       
pramr̥jya kuśa-pūtolyāṃ
Halfverse: cV2       
go-mayenānu pūtolīṃ


Verse: 4 
Halfverse: ab    
mr̥du-bʰūtāni madʰv-iṣṭa-gandʰāni kuśa-veṣṭanāt \
Halfverse: cd    
niṣkr̥ṣṭāni gate 'ṣṭāhe śoṣayet tāny atʰātape \\ 4 \\

Halfverse: aV       
mr̥du-bʰūtāni madyeṣṭa-
Halfverse: cV2       
niṣkr̥ṣṭāni gatāṣṭāhe
Halfverse: cV3       
niṣkr̥ṣya nirgate 'ṣṭāhe


Halfverse: cV       
niṣkr̥ṣya vigate 'ṣṭāhe


Verse: 5 
Halfverse: ab    
teṣāṃ tataḥ su-śuṣkāṇām uddʰr̥tya pʰala-pippalīḥ \
Halfverse: cd    
dadʰi-madʰv-ājya-palalair mr̥ditvā śoṣayet punaḥ \\ 5 \\

Halfverse: cV       
dadʰi-madʰv-āmbu-palalair


Verse: 6 
Halfverse: ab    
tataḥ su-guptaṃ saṃstʰāpya kārya-kāle prayojayet \
Halfverse: cd    
atʰādāya tato mātrāṃ jarjarī-kr̥tya vāsayet \\ 6 \\

Verse: 7 
Halfverse: ab    
śarvarīṃ madʰuyaṣṭyā kovidārasya jale \
Halfverse: cd    
karbudārasya bimbyā nīpasya vidulasya \\ 7 \\

Halfverse: cV       
jīmūtakasya bimbyā


Verse: 8 
Halfverse: ab    
śaṇapuṣpyāḥ sadāpuṣpyāḥ pratyakpuṣpy-udake 'tʰa-vā \
Halfverse: cd    
tataḥ pibet kaṣāyaṃ taṃ prātar mr̥dita-gālitam \\ 8 \\

Halfverse: bV       
pratyakpuṣpodake 'tʰa-vā
Halfverse: bV2       
pratyakpuṣpodakena


Verse: 9 
Halfverse: ab    
sūtroditena vidʰinā sādʰu tena tatʰā vamet \
Halfverse: cd    
śleṣma-jvara-pratiśyāya-gulmāntar-vidradʰīṣu ca \\ 9 \\

Halfverse: bV       
sādʰu tena yatʰā vamet
Halfverse: bV2       
sādʰu tena tato vamet


Verse: 10 
Halfverse: ab    
praccʰardayed viśeṣeṇa yāvat pittasya darśanam \
Halfverse: cd    
pʰala-pippalī-cūrṇaṃ kvātʰena svena bʰāvitam \\ 10 \\

Verse: 11 
Halfverse: ab    
tri-bʰāga-tri-pʰalā-cūrṇaṃ kovidārādi-vāriṇā \
Halfverse: cd    
pibej jvarā-ruci-ṣṭʰeva-grantʰy-apacy-arbudodarī \\ 11 \\

Halfverse: cV       
pibej jvara-gara-ṣṭʰīva-
Halfverse: cV2       
pibej jvara-gara-ṣṭʰeva-
Halfverse: cV3       
pibej jvara-gara-sveda-


Halfverse: cV       
pibej jvarā-ruci-ṣṭʰīva-
Halfverse: cV2       
pibej jvarā-ruciṣv evaṃ
Halfverse: dV3       
grantʰy-apacy-arbudodarī


Verse: 12 
Halfverse: ab    
pitte kapʰa-stʰāna-gate jīmūtādi-jalena tat \
Halfverse: cd    
hr̥d-dāhe 'dʰo-'sra-pitte ca kṣīraṃ tat-pippalī-śr̥tam \\ 12 \\

Verse: 13 
Halfverse: ab    
kṣaireyīṃ kapʰa-ccʰardi-praseka-tamakeṣu tu \
Halfverse: cd    
dadʰy-uttaraṃ dadʰi tac-cʰr̥ta-kṣīra-saṃbʰavam \\ 13 \\

Halfverse: bV       
-praseka-tamakeṣu ca


Verse: 14 
Halfverse: ab    
pʰalādi-kvātʰa-kalkābʰyāṃ siddʰaṃ tat-siddʰa-dugdʰa-jam \
Halfverse: cd    
sarpiḥ kapʰābʰibʰūte 'gnau śuṣyad-dehe ca vāmanam \\ 14 \\

Halfverse: dv       
śuṣka-dehe ca vāmanam
Halfverse: dV2       
śuṣyad-dehe tu vāmanam


Verse: 15 
Halfverse: ab    
sva-rasaṃ pʰala-majjño bʰallātaka-vidʰi-śr̥tam \
Halfverse: cd    
ā-darvī-lepanāt siddʰaṃ līḍʰvā praccʰardayet sukʰam \\ 15 \\

Verse: 16 
Halfverse: ab    
taṃ lehaṃ bʰakṣya-bʰojyeṣu tat-kaṣāyāṃś ca yojayet \
Halfverse: cd    
vatsakādi-pratīvāpaḥ kaṣāyaḥ pʰala-majja-jaḥ \\ 16 \\

Verse: 17 
Halfverse: ab    
nimbārkānya-tara-kvātʰa-samāyukto niyaccʰati \
Halfverse: cd    
baddʰa-mūlān api vyādʰīn sarvān saṃtarpaṇodbʰavān \\ 17 \\

Halfverse: dV       
śleṣma-saṃtarpaṇodbʰavān


Verse: 18 
Halfverse: ab    
rāṭʰa-puṣpa-pʰala-ślakṣṇa-cūrṇair mālyaṃ su-rūkṣitam \
Halfverse: cd    
vamen maṇḍa-rasādīnāṃ tr̥pto jigʰran sukʰaṃ sukʰī \\ 18 \\

Halfverse: bV       
-cūrṇair mālyaṃ virūkṣitam
Halfverse: bV2       
-cūrṇair mālyaṃ su-rūṣitam
Halfverse: bV3       
-cūrṇair mālāṃ su-rūṣitām


Halfverse: cV       
vamen naro rasādīnāṃ


Verse: 19 
Halfverse: ab    
evam eva pʰalā-bʰāve kalpyaṃ puṣpaṃ śalāṭu \
Halfverse: cd    
jīmūtādyāś ca pʰala-vaj jīmūtaṃ tu viśeṣataḥ \\ 19 \\

Halfverse: aV       
evam eva pʰalā-lābʰe


Verse: 20 
Halfverse: ab    
prayoktavyaṃ jvara-śvāsa-kāsa-hidʰmādi-rogiṇām \
Halfverse: cd    
payaḥ puṣpe 'sya nirvr̥tte pʰale peyā payas-kr̥tā \\ 20 \\

Verse: 21 
Halfverse: ab    
romaśe kṣīra-saṃtānaṃ dadʰy-uttaram a-romaśe \
Halfverse: cd    
śr̥te payasi dadʰy-amlaṃ jātaṃ harita-pāṇḍuke \\ 21 \\

Halfverse: dV       
jāte harita-pāṇḍuke
Halfverse: dV2       
jāte harita-pāṇḍure
Halfverse: dV3       
jātaṃ harita-pāṇḍure


Verse: 22 
Halfverse: ab    
āsutya vāruṇī-maṇḍaṃ piben mr̥dita-gālitam \
Halfverse: cd    
kapʰād a-rocake kāse pāṇḍu-tve rāja-yakṣmaṇi \\ 22 \\

Verse: 23 
Halfverse: ab    
iyaṃ ca kalpanā kāryā tumbī-kośātakīṣv api \
Halfverse: cd    
paryāgatānāṃ śuṣkāṇāṃ pʰalānāṃ veṇi-janmanām \\ 23 \\

Halfverse: dV       
pʰalānāṃ veṇu-janmanām
Halfverse: dV2       
pʰalānāṃ coṇi-janmanām


Verse: 24 
Halfverse: ab    
cūrṇasya payasā śuktiṃ vāta-pittārditaḥ pibet \
Halfverse: cd    
dve trīṇy api vāpotʰya kvātʰe tiktottamasya \\ 24 \\

Halfverse: cV       
dve trīṇy atʰa-vāpotʰya


Verse: 25 
Halfverse: ab    
āragvadʰādi-navakād āsutyānya-tamasya \
Halfverse: cd    
vimr̥dya pūtaṃ taṃ kvātʰaṃ pitta-śleṣma-jvarī pibet \\ 25 \\

Halfverse: cV       
vimr̥jya pūtaṃ taṃ kvātʰaṃ


Verse: 26 
Halfverse: ab    
jīmūta-kalkaṃ cūrṇaṃ pibec cʰītena vāriṇā \
Halfverse: cd    
jvare paitte kavoṣṇena kapʰa-vātāt kapʰād api \\ 26 \\

Halfverse: aV       
jīmūta-cūrṇaṃ kalkaṃ


Verse: 27 
Halfverse: ab    
kāsa-śvāsa-viṣa-ccʰardi-jvarārte kapʰa-karśite \
Halfverse: cd    
ikṣvākur vamane śastaḥ pratāmyati ca mānave \\ 27 \\

Halfverse: bV       
-jvarārte kapʰa-karṣite
Halfverse: cV2       
ikṣvākur vamane śreṣṭʰaḥ


Verse: 28 
Halfverse: ab    
pʰala-puṣpa-vihīnasya pravālais tasya sādʰitam \
Halfverse: cd    
pitta-śleṣma-jvare kṣīraṃ pittodrikte prayojayet \\ 28 \\

Halfverse: bV       
pravālais tena sādʰitam
Halfverse: dV2       
pittodreke prayojayet


Verse: 29 
Halfverse: ab    
hr̥ta-madʰye pʰale jīrṇe stʰitaṃ kṣīraṃ yadā dadʰi \
Halfverse: cd    
syāt tadā kapʰa-je kāse śvāse vamyaṃ ca pāyayet \\ 29 \\

Halfverse: aV       
hr̥ta-madʰye pʰale pakve
Halfverse: dV2       
śvāse vamyāṃ ca pāyayet


Verse: 30 
Halfverse: ab    
mastunā pʰalān madʰyaṃ pāṇḍu-kuṣṭʰa-viṣārditaḥ \
Halfverse: cd    
tena takraṃ vipakvaṃ pibet sa-madʰu-saindʰavam \\ 30 \\

Halfverse: bV       
pāṇduḥ kuṣṭʰī viṣārditaḥ


Verse: 31 
Halfverse: ab    
bʰāvayitvāja-dugdʰena bījaṃ tenaiva pibet \
Halfverse: cd    
viṣa-gulmodara-grantʰi-gaṇḍeṣu ślīpadeṣu ca \\ 31 \\

Verse: 32 
Halfverse: ab    
saktubʰir piben mantʰaṃ tumbī-sva-rasa-bʰāvitaiḥ \
Halfverse: cd    
kapʰodbʰave jvare kāse gala-rogeṣv a-rocake \\ 32 \\

Verse: 33 
Halfverse: ab    
gulme jvare prasakte ca kalkaṃ māṃsa-rasaiḥ pibet \
Halfverse: cd    
naraḥ sādʰu vamaty evaṃ na ca daurbalyam aśnute \\ 33 \\

Halfverse: aV       
gulme jvare praseke ca


Verse: 34 
Halfverse: ab    
tumbyāḥ pʰala-rasaiḥ śuṣkaiḥ sa-puṣpair avacūrṇitam \
Halfverse: cd    
cʰardayen mālyam āgʰrāya gandʰa-saṃpat-sukʰocitaḥ \\ 34 \\

Halfverse: aV       
tumbyāḥ pʰala-rasaiḥ śuṣkaṃ
Halfverse: dV2       
gandʰaṃ samyak sukʰocitaḥ
Halfverse: dV3       
gandʰa-saṃpat-sukʰocitam


Halfverse: dV       
gandʰaṃ samyak sukʰocitam


Verse: 35 
Halfverse: ab    
kāsa-gulmodara-gare vāte śleṣmāśaya-stʰite \
Halfverse: cd    
kapʰe ca kaṇṭʰa-vaktra-stʰe kapʰa-saṃcaya-jeṣu ca \\ 35 \\

Halfverse: dV       
kapʰa-saṃcaya-jeṣu tu


Verse: 36 
Halfverse: ab    
dʰāmārgavo gadeṣv iṣṭaḥ stʰireṣu ca mahatsu ca \
Halfverse: cd    
jīvakarṣabʰakau vīrā kapikaccʰūḥ śatāvarī \\ 36 \\

Verse: 37 
Halfverse: ab    
kākolī śrāvaṇī medā mahāmedā madʰūlikā \
Halfverse: cd    
tad-rajobʰiḥ pr̥tʰag lehā dʰāmārgava-rajo-'nvitāḥ \\ 37 \\

Verse: 38 
Halfverse: ab    
kāse hr̥daya-dāhe ca śastā madʰu-sitā-drutāḥ \
Halfverse: cd    
te sukʰāmbʰo-'nu-pānāḥ syuḥ pittoṣma-sahite kapʰe \\ 38 \\

Halfverse: bV       
śastā madʰu-sitā-yutāḥ
Halfverse: bV2       
śastā madʰu-sitānvitāḥ


Verse: 39 
Halfverse: ab    
dʰānya-tumburu-yūṣeṇa kalkas tasya viṣāpahaḥ \
Halfverse: cd    
bimbyāḥ punarnavāyā kāsamardasya rase \\ 39 \\

Halfverse: cV       
bimbyāḥ punarnavāyāś ca


Verse: 40 
Halfverse: ab    
ekaṃ dʰāmārgavaṃ dve mānase mr̥ditaṃ pibet \
Halfverse: cd    
tac-cʰr̥ta-kṣīra-jaṃ sarpiḥ sādʰitaṃ pʰalādibʰiḥ \\ 40 \\

Verse: 41 
Halfverse: ab    
kṣveḍo 'ti-kaṭu-tīkṣṇoṣṇaḥ pragāḍʰeṣu praśasyate \
Halfverse: cd    
kuṣṭʰa-pāṇḍv-āmaya-plīha-śopʰa-gulma-garādiṣu \\ 41 \\

Halfverse: bV       
pragāḍʰeṣu ca śasyate


Verse: 42 
Halfverse: ab    
pr̥tʰak pʰalādi-ṣaṭkasya kvātʰe māṃsam anūpa-jam \
Halfverse: cd    
kośātakyā samaṃ siddʰaṃ tad-rasaṃ lavaṇaṃ pibet \\ 42 \\

Halfverse: cV       
kośātakyāḥ samaṃ siddʰaṃ


Verse: 43 
Halfverse: ab    
pʰalādi-pippalī-tulyaṃ siddʰaṃ kṣveḍa-rase 'tʰa-vā \
Halfverse: cd    
kṣveḍa-kvātʰaṃ pibet siddʰaṃ miśram ikṣu-rasena \\ 43 \\

Halfverse: bV       
siddʰaṃ kṣveḍa-rasena
Halfverse: cV2       
kṣveḍa-kvātʰe pibet siddʰaṃ


Verse: 44 
Halfverse: ab    
kauṭajaṃ su-kumāreṣu pitta-rakta-kapʰodaye \
Halfverse: cd    
jvare visarpe hr̥d-roge kʰuḍe kuṣṭʰe ca pūjitam \\ 44 \\

Halfverse: aV       
kuṭajaṃ su-kumāreṣu


Verse: 45 
Halfverse: ab    
sarṣapāṇāṃ madʰūkānāṃ toyena lavaṇasya \
Halfverse: cd    
pāyayet kauṭajaṃ bījaṃ yuktaṃ kr̥śarayātʰa-vā \\ 45 \\

Verse: 46 
Halfverse: ab    
saptāhaṃ vārka-dugdʰāktaṃ tac-cūrṇaṃ pāyayet pr̥tʰak \
Halfverse: cd    
pʰala-jīmūtakekṣvāku-jīvantī-jīvakodakaiḥ \\ 46 \\

Halfverse: aV       
saptāhaṃ cārka-dugʰāktaṃ


Verse: 47 
Halfverse: ab    
vamanauṣadʰa-mukʰyānām iti kalpa-dig īritā \
Halfverse: cd    
bījenānena mati-mān anyāny api ca kalpayet \\ 47 \\

Halfverse: cV       
vidʰinānena mati-mān
Halfverse: dV2       
anyān api ca kalpayet
Halfverse: dV3       
anyān api ca yojayet



Adhyaya: 2 


Kalpastʰāna 2


Verse: 1 
Halfverse: ab    
kaṣāya-madʰurā rūkṣā vipāke kaṭukā trivr̥t \
Halfverse: cd    
kapʰa-pitta-praśamanī raukṣyāc cānila-kopanī \\ 1 \\

Halfverse: aV       
kaṣāyā madʰurā rūkṣā
Halfverse: dV2       
raukṣyāt sānila-kopanī
Halfverse: dV3       
raukṣyād anila-kopanī


Verse: 2 
Halfverse: ab    
sedānīm auṣadʰair yuktā vāta-pitta-kapʰāpahaiḥ \
Halfverse: cd    
kalpa-vaiśeṣyam āsādya jāyate sarva-roga-jit \\ 2 \\

Verse: 3 
Halfverse: ab    
dvi-dʰā kʰyātaṃ ca tan-mūlaṃ śyāmaṃ śyāmāruṇaṃ trivr̥t \
Halfverse: cd    
trivr̥d-ākʰyaṃ vara-taraṃ nir-apāyaṃ sukʰaṃ tayoḥ \\ 3 \\

Verse: 4 
Halfverse: ab    
su-kumāre śiśau vr̥ddʰe mr̥du-koṣṭʰe ca tad dʰitam \
Halfverse: cd    
mūrcʰā-saṃmoha-hr̥t-kaṇṭʰa-kaṣaṇa-kṣaṇana-pradam \\ 4 \\

Halfverse: dV       
-karṣaṇa-kṣaṇana-pradam


Verse: 5 
Halfverse: ab    
śyāmaṃ tīkṣṇāśu-kāri-tvād atas tad api śasyate \
Halfverse: cd    
krūre koṣṭʰe bahau doṣe kleśa-kṣamiṇi cāture \\ 5 \\

Halfverse: cV       
krūre koṣṭʰe bahu-doṣe
Halfverse: cV2       
krūre koṣṭʰe mahā-doṣe


Verse: 6 
Halfverse: ab    
gambʰīrānugataṃ ślakṣṇam a-tiryag-visr̥taṃ ca yat \
Halfverse: cd    
gr̥hītvā visr̥jet kāṣṭʰaṃ tvacaṃ śuṣkāṃ nidʰāpayet \\ 6 \\

Halfverse: bV       
a-tiryag-vistr̥taṃ ca yat


Verse: 7 
Halfverse: ab    
atʰa kāle tataś cūrṇaṃ kiñ-cin nāgara-saindʰavam \
Halfverse: cd    
vātāmaye pibed amlaiḥ paitte sājya-sitā-madʰu \\ 7 \\

Halfverse: aV       
atʰa kāle ca tac-cūrṇaṃ
Halfverse: aV2       
atʰa kāle tu tac-cūrṇaṃ
Halfverse: aV3       
atʰa kāle trivr̥c-cūrṇaṃ


Halfverse: aV       
atʰa kālena tac-cūrṇaṃ
Halfverse: cV2       
vātāmayī pibed amlaiḥ
Halfverse: dV3       
pitte sājya-sitā-madʰu


Verse: 8 
Halfverse: ab    
kṣīra-drākṣekṣu-kāśmarya-svādu-skandʰa-varā-rasaiḥ \
Halfverse: cd    
kapʰāmaye pīlu-rasa-mūtra-madyāmla-kāñjikaiḥ \\ 8 \\

Verse: 9 
Halfverse: ab    
pañca-kolādi-cūrṇaiś ca yuktyā yuktaṃ kapʰāpahaiḥ \
Halfverse: cd    
trivr̥t-kalka-kaṣāyābʰyāṃ sādʰitaḥ sa-sito himaḥ \\ 9 \\

Halfverse: cV       
trivr̥t-kalka-kaṣāyeṇa
Halfverse: dV2       
yuktaṃ yuñjyāt kapʰāpahaiḥ


Verse: 10 
Halfverse: ab    
madʰu-tri-jāta-saṃyukto leho hr̥dyaṃ virecanam \
Halfverse: cd    
ajagandʰā tavakṣīrī vidārī śarkarā trivr̥t \\ 10 \\

Halfverse: cV       
ajagandʰā tukākṣīrī


Verse: 11 
Halfverse: ab    
cūrṇitaṃ madʰu-sarpirbʰyāṃ līḍʰvā sādʰu viricyate \
Halfverse: cd    
saṃnipāta-jvara-stambʰa-pipāsā-dāha-pīḍitaḥ \\ 11 \\

Halfverse: aV       
tac-cūrṇaṃ madʰu-sarpirbʰyāṃ


Verse: 12 
Halfverse: ab    
limped antas trivr̥tayā dvi-dʰā kr̥tvekṣu-gaṇḍikām \
Halfverse: cd    
ekī-kr̥tya ca tat svinnaṃ puṭa-pākena bʰakṣayet \\ 12 \\

Halfverse: bV       
dvi-dʰā kr̥tvekṣu-gaṇḍikāḥ
Halfverse: bV2       
dvi-dʰā kr̥tvekṣu-kaṇḍikām
Halfverse: bV3       
dvi-dʰā kr̥tvekṣu-kāṇḍikām


Halfverse: cV       
ekī-kr̥taṃ ca tat svinnaṃ
Halfverse: cV2       
ekī-kr̥tya ca su-svinnaṃ
Halfverse: cV3       
ekī-kr̥tya tu tat svinnaṃ


Verse: 13 
Halfverse: ab    
bʰr̥ṅgailābʰyāṃ samā nīlī tais trivr̥taiś ca śarkarā \
Halfverse: cd    
cūrṇaṃ pʰala-rasa-kṣaudra-saktubʰis tarpaṇaṃ pibet \\ 13 \\

Halfverse: aV       
tvag-elābʰyāṃ samā nīlī


Verse: 14 
Halfverse: ab    
vāta-pitta-kapʰottʰeṣu rogeṣv alpānaleṣu ca \
Halfverse: cd    
nareṣu su-kumāreṣu nir-apāyaṃ virecanam \\ 14 \\

Verse: 15 
Halfverse: ab    
viḍaṅga-taṇḍula-varā-yāva-śūka-kaṇās trivr̥t \
Halfverse: cd    
sarvato 'rdʰena tal līḍʰaṃ madʰv-ājyena guḍena \\ 15 \\

Verse: 16 
Halfverse: ab    
gulmaṃ plīhodaraṃ kāsaṃ halīmakam a-rocakam \
Halfverse: cd    
kapʰa-vāta-kr̥tāṃś cānyān parimārṣṭi gadān bahūn \\ 16 \\

Verse: 17 
Halfverse: ab    
viḍaṅga-pippalī-mūla-tri-pʰalā-dʰānya-citrakān \
Halfverse: cd    
marīcendrayavājājī-pippalī-hasti-pippalīḥ \\ 17 \\

Halfverse: bV       
-tri-pʰalā-dʰānya-citrakam
Halfverse: dV2       
-pippalī-hasti-pippali


Verse: 18 
Halfverse: ab    
dīpyakaṃ pañca-lavaṇaṃ cūrṇitaṃ kārṣikaṃ pr̥tʰak \
Halfverse: cd    
tila-taila-trivr̥c-cūrṇa-bʰāgau cāṣṭa-palonmitau \\ 18 \\

Halfverse: dV       
-bʰāgāv aṣṭa-palonmitau


Verse: 19 
Halfverse: ab    
dʰātrī-pʰala-rasa-prastʰāṃs trīn guḍārdʰa-tulānvitān \
Halfverse: cd    
paktvā mr̥dv-agninā kʰādet tato mātrām a-yantraṇaḥ \\ 19 \\

Halfverse: bV       
trīn guḍārdʰa-tulonmitān
Halfverse: dV2       
tato mātrām a-yantritaḥ


Verse: 19+1 
Halfverse: ab    
mandāgni-tvaṃ jvaraṃ mūrcʰāṃ mūtra-kr̥ccʰram a-rocakam \\ 19+1ab \\

Verse: 20 
Halfverse: ab    
kuṣṭʰārśaḥ-kāmalā-gulma-mehodara-bʰagandarān \
Halfverse: cd    
grahaṇī-pāṇḍu-rogāṃś ca hanti puṃ-savanaś ca saḥ \\ 20 \\

Verse: 21 
Halfverse: ab    
guḍaḥ kalyāṇako nāma sarveṣv r̥tuṣu yaugikaḥ \
Halfverse: cd    
vyoṣa-tri-jātakāmbʰoda-kr̥migʰnāmalakais trivr̥t \\ 21 \\

Verse: 22 
Halfverse: ab    
sarvaiḥ samā sama-sitā kṣaudreṇa guṭikāḥ kr̥tāḥ \
Halfverse: cd    
mūtra-kr̥ccʰra-jvara-ccʰardi-kāsa-śoṣa-bʰrama-kṣaye \\ 22 \\

Halfverse: aV       
sarvaiḥ samānā sa-sitā
Halfverse: bV2       
kṣaudreṇa guṭikī-kr̥tā


Verse: 22.1+1 
Halfverse: ab    
bʰakṣayet prātar uttʰāya śītaṃ cānu pibej jalam \\ 22.1+1ab \\

Verse: 23 
Halfverse: ab    
tāpe pāṇḍv-āmaye 'lpe 'gnau śastāḥ sarva-viṣeṣu ca \
Halfverse: cd    
a-vipattir ayaṃ yogaḥ praśastaḥ pitta-rogiṇām \\ 23 \\

Verse: 24 
Halfverse: ab    
trivr̥tā kauṭajaṃ bījaṃ pippalī viśva-bʰeṣajam \
Halfverse: cd    
kṣaudra-drākṣā-rasopetaṃ varṣā-kāle virecanam \\ 24 \\

Verse: 25 
Halfverse: ab    
trivr̥d-durālabʰā-musta-śarkarodīcya-candanam \
Halfverse: cd    
drākṣāmbunā sa-yaṣṭy-āhva-sātalaṃ jala-dātyaye \\ 25 \\

Halfverse: cV       
drākṣāmbunā sa-yaṣṭy-āhvaṃ
Halfverse: dV2       
-śītalaṃ jala-dātyaye
Halfverse: dV3       
śītalaṃ jala-dātyaye


Verse: 26 
Halfverse: ab    
trivr̥tāṃ citrakaṃ pāṭʰām ajājīṃ saralaṃ vacām \
Halfverse: cd    
svarṇakṣīrīṃ ca hemante cūrṇam uṣṇāmbunā pibet \\ 26 \\

Verse: 27 
Halfverse: ab    
trivr̥tā śarkarā-tulyā grīṣma-kāle virecanam \
Halfverse: cd    
trivr̥t-trāyanti-hapuṣā-sātalā-kaṭu-rohiṇīḥ \\ 27 \\

Verse: 28 
Halfverse: ab    
svarṇakṣīrīṃ ca saṃcūrṇya go-mūtre bʰāvayet try-aham \
Halfverse: cd    
eṣa sarvartuko yogaḥ snigdʰānāṃ mala-doṣa-hr̥t \\ 28 \\

Verse: 29 
Halfverse: ab    
śyāmā-trivr̥d-durālabʰā-hasti-pippalī-vatsakam \
Halfverse: cd    
nīlinī-kaṭukā-mustā-śreṣṭʰā-yuktaṃ su-cūrṇitam \\ 29 \\

Verse: 30 
Halfverse: ab    
rasājyoṣṇāmbubʰiḥ śastaṃ rūkṣāṇām api sarva-dā \
Halfverse: cd    
jvara-hr̥d-roga-vātāsr̥g-udāvartādi-rogiṣu \\ 30 \\

Verse: 30.1+1 
Halfverse: ab    
saindʰavaṃ pippalī-mūlam abʰayā dvi-guṇottaram \
Halfverse: cd    
cūrṇam uṣṇāmbunā peyaṃ svastʰe sukʰa-virecanam \\ 30.1+1 \\

Halfverse: cV       
cūrṇam uṣṇāmbunā pītaṃ


Verse: 31 
Halfverse: ab    
rājavr̥kṣo 'dʰikaṃ patʰyo mr̥dur madʰura-śītalaḥ \
Halfverse: cd    
bāle vr̥ddʰe kṣate kṣīṇe su-kumāre ca mānave \\ 31 \\

Verse: 32 
Halfverse: ab    
yojyo mr̥dv-an-apāyi-tvād viśeṣāc caturaṅgulaḥ \
Halfverse: cd    
pʰala-kāle pariṇataṃ pʰalaṃ tasya samāharet \\ 32 \\

Verse: 33 
Halfverse: ab    
teṣāṃ guṇa-vatāṃ bʰāraṃ sikatāsu vinikṣipet \
Halfverse: cd    
sapta-rātrāt samuddʰr̥tya śoṣayed ātape tataḥ \\ 33 \\

Halfverse: dV       
śoṣayec cātape tataḥ
Halfverse: dV2       
śoṣayed ātape punaḥ


Verse: 34 
Halfverse: ab    
tato majjānam uddʰr̥tya śucau pātre nidʰāpayet \
Halfverse: cd    
drākṣā-rasena taṃ dadyād dāhodāvarta-pīḍite \\ 34 \\

Verse: 35 
Halfverse: ab    
catur-varṣe sukʰaṃ bāle yāvad dvā-daśa-vārṣike \
Halfverse: cd    
caturaṅgula-majjño kaṣāyaṃ pāyayed dʰimam \\ 35 \\

Verse: 36 
Halfverse: ab    
dadʰi-maṇḍa-surā-maṇḍa-dʰātrī-pʰala-rasaiḥ pr̥tʰak \
Halfverse: cd    
sauvīrakeṇa yuktaṃ kalkena traivr̥tena \\ 36 \\

Verse: 37 
Halfverse: ab    
dantī-kaṣāye tan-majjño guḍaṃ jīrṇaṃ ca nikṣipet \
Halfverse: cd    
tam ariṣṭaṃ stʰitaṃ māsaṃ pāyayet pakṣam eva \\ 37 \\

Verse: 38 
Halfverse: ab    
tvacaṃ tilvaka-mūlasya tyaktvābʰyantara-valkalam \
Halfverse: cd    
viśoṣya cūrṇayitvā ca dvau bʰāgau gālayet tataḥ \\ 38 \\

Verse: 39 
Halfverse: ab    
lodʰrasyaiva kaṣāyeṇa tr̥tīyaṃ tena bʰāvayet \
Halfverse: cd    
kaṣāye daśa-mūlasya taṃ bʰāgaṃ bʰāvitaṃ punaḥ \\ 39 \\

Halfverse: aV       
lodʰrasya tu kaṣāyeṇa


Verse: 40 
Halfverse: ab    
śuṣkaṃ cūrṇaṃ punaḥ kr̥tvā tataḥ pāṇi-talaṃ pibet \
Halfverse: cd    
mastu-mūtra-surā-maṇḍa-kola-dʰātrī-pʰalāmbubʰiḥ \\ 40 \\

Halfverse: aV       
śuṣka-cūrṇaṃ tataḥ kuryāt
Halfverse: aV2       
śuṣka-cūrṇaṃ punaḥ kr̥tvā
Halfverse: aV3       
śuṣkaṃ cūrṇaṃ tataḥ kr̥tvā


Verse: 41 
Halfverse: ab    
tilvakasya kaṣāyeṇa kalkena ca sa-śarkaraḥ \
Halfverse: cd    
sa-gʰr̥taḥ sādʰito lehaḥ sa ca śreṣṭʰaṃ virecanam \\ 41 \\

Halfverse: dV       
sa ca śreṣṭʰo virecanam


Verse: 42 
Halfverse: ab    
sudʰā bʰinatti doṣāṇāṃ mahāntam api saṃcayam \
Halfverse: cd    
āśv eva kaṣṭa-vibʰraṃśān naiva tāṃ kalpayed ataḥ \\ 42 \\

Halfverse: cV       
āśv eva kaṣṭa-vibʰraṃśāṃ
Halfverse: cV2       
āśv eva koṣṭʰa-vibʰraṃśān
Halfverse: dV3       
naiva tāṃ kalpayet tataḥ


Verse: 43 
Halfverse: ab    
mr̥dau koṣṭʰe '-bale bāle stʰavire dīrgʰa-rogiṇi \
Halfverse: cd    
kalpyā gulmodara-gara-tvag-roga-madʰu-mehiṣu \\ 43 \\

Verse: 44 
Halfverse: ab    
pāṇḍau dūṣī-viṣe śopʰe doṣa-vibʰrānta-cetasi \
Halfverse: cd    
śreṣṭʰā kaṇṭakais tīkṣṇair bahubʰiś ca samācitā \\ 44 \\

Verse: 45 
Halfverse: ab    
dvi-varṣāṃ tri-varṣāṃ śiśirānte viśeṣataḥ \
Halfverse: cd    
tāṃ pāṭayitvā śastreṇa kṣīram uddʰārayet tataḥ \\ 45 \\

Verse: 46 
Halfverse: ab    
bilvādīnāṃ br̥hatyor kvātʰena samam eka-śaḥ \
Halfverse: cd    
miśrayitvā sudʰā-kṣīraṃ tato 'ṅgāreṣu śoṣayet \\ 46 \\

Verse: 47 
Halfverse: ab    
pibet kr̥tvā tu guṭikāṃ mastu-mūtra-surādibʰiḥ \
Halfverse: cd    
trivr̥tādīn nava varāṃ svarṇakṣīrīṃ sa-sātalām \\ 47 \\

Verse: 48 
Halfverse: ab    
saptāhaṃ snuk-payaḥ-pītān rasenājyena pibet \
Halfverse: cd    
tad-vad vyoṣottamā-kumbʰa-nikumbʰāgnīn guḍāmbunā \\ 48 \\

Halfverse: dV       
-nikumbʰādīn guḍāmbunā


Verse: 49 
Halfverse: ab    
nāti-śuṣkaṃ pʰalaṃ grāhyaṃ śaṅkʰinyā nis-tuṣī-kr̥tam \
Halfverse: cd    
saptalāyās tatʰā mūlaṃ te tu tīkṣṇa-vikāṣiṇī \\ 49 \\

Verse: 50 
Halfverse: ab    
śleṣmāmayodara-gara-śvayatʰv-ādiṣu kalpayet \
Halfverse: cd    
akṣa-mātraṃ tayoḥ piṇḍaṃ madirā-lavaṇānvitam \\ 50 \\

Verse: 51 
Halfverse: ab    
hr̥d-roge vāta-kapʰa-je tad-vad gulme 'pi yojayet \
Halfverse: cd    
danti-danta-stʰiraṃ stʰūlaṃ mūlaṃ dantī-dravanti-jam \\ 51 \\

Halfverse: bV       
tad-vad gulme prayojay et


Verse: 52 
Halfverse: ab    
ā-tāmra-śyāva-tīkṣṇoṣṇam āśu-kāri vikāśi ca \
Halfverse: cd    
guru prakopi vātasya pitta-śleṣma-vilāyanam \\ 52 \\

Halfverse: bV       
āśu-kāri vikāṣi ca


Verse: 53 
Halfverse: ab    
tat kṣaudra-pippalī-liptaṃ svedyaṃ mr̥d-darbʰa-veṣṭitam \
Halfverse: cd    
śoṣyaṃ mandātape 'gny-arkau hato hy asya vikāśi-tām \\ 53 \\

Halfverse: aV       
tat kṣaudra-pippalī-miśraṃ
Halfverse: aV2       
tat kṣaudra-pippalī-yuktaṃ
Halfverse: dV3       
hato hy asya vikāṣi-tām


Verse: 54 
Halfverse: ab    
tat piben mastu-madirā-takra-pīlu-rasāsavaiḥ \
Halfverse: cd    
abʰiṣyaṇṇa-tanur gulmī pramehī jaṭʰarī garī \\ 54 \\

Halfverse: cV       
abʰiṣyanda-tanur gulmī
Halfverse: cV2       
abʰiṣyandi-tanur gulmī


Verse: 55 
Halfverse: ab    
go-mr̥gāja-rasaiḥ pāṇḍuḥ kr̥mi-koṣṭʰī bʰagandarī \
Halfverse: cd    
siddʰaṃ tat kvātʰa-kalkābʰyāṃ daśa-mūla-rasena ca \\ 55 \\

Verse: 56 
Halfverse: ab    
visarpa-vidradʰy-alajī-kakṣā-dāhān jayed gʰr̥tam \
Halfverse: cd    
tailaṃ tu gulma-mehārśo-vibandʰa-kapʰa-mārutān \\ 56 \\

Verse: 57 
Halfverse: ab    
mahā-snehaḥ śakr̥c-cʰukra-vāta-saṅgānila-vyatʰāḥ \
Halfverse: cd    
virecane mukʰya-tamā navaite trivr̥tādayaḥ \\ 57 \\

Halfverse: aV       
mahā-snehaś ca viṭ-śukra-


Verse: 58 
Halfverse: ab    
harītakīm api trivr̥d-vidʰānenopakalpayet \
Halfverse: cd    
guḍasyāṣṭa-pale patʰyā viṃśatiḥ syāt palaṃ palam \\ 58 \\

Verse: 59 
Halfverse: ab    
dantī-citrakayoḥ karṣau pippalī-trivr̥tor daśa \
Halfverse: cd    
prakalpya modakān ekaṃ daśame daśame 'hani \\ 59 \\

Verse: 60 
Halfverse: ab    
uṣṇāmbʰo 'nupibet kʰādet tān sarvān vidʰināmunā \
Halfverse: cd    
ete niṣ-parihārāḥ syuḥ sarva-vyādʰi-nibarhaṇāḥ \\ 60 \\

Halfverse: aV       
uṣṇāmbʰo 'nupiban kʰādet


Verse: 61 
Halfverse: ab    
viśeṣād grahaṇī-pāṇḍu-kaṇḍū-koṭʰārśasāṃ hitāḥ \
Halfverse: cd    
alpasyāpi mahārtʰa-tvaṃ prabʰūtasyālpa-karma-tām \\ 61 \\

Halfverse: bV       
-kaṇḍū-koṣṭʰār̥śasāṃ hitāḥ
Halfverse: bV2       
-kaṇḍū-kuṣṭʰār̥śasāṃ hitāḥ


Verse: 61x 
Halfverse: ab    
kuryāt saṃśleṣa-viśleṣa-kāla-saṃskāra-yuktibʰiḥ \\ 61xab \\

Halfverse: bV       
-kāla-saṃskāra-yuktitaḥ


Verse: 62 
Halfverse: ab    
tvak-kesarāmrātaka-dāḍimailā-sitopalā-mākṣika-mātuluṅgaiḥ \
Halfverse: cd    
madyena tais taiś ca mano-'nukūlair yuktāni deyāni virecanāni \\ 62 \\

Halfverse: cV       
madyaiś ca tais taiś ca mano-'nukūlair



Adhyaya: 3 


Kalpastʰāna 3


Verse: 1 
Halfverse: ab    
vamanaṃ mr̥du-koṣṭʰena kṣud-vatālpa-kapʰena \
Halfverse: cd    
ati-tīkṣṇa-hima-stokam a-jīrṇe dur-balena \\ 1 \\

Verse: 2 
Halfverse: ab    
pītaṃ prayāty adʰas tasminn iṣṭa-hānir malodayaḥ \
Halfverse: cd    
vāmayet taṃ punaḥ snigdʰaṃ smaran pūrvam atikramam \\ 2 \\

Halfverse: dV       
smaran pūrvam anu-kramam


Verse: 3 
Halfverse: ab    
a-jīrṇinaḥ śleṣma-vato vrajaty ūrdʰvaṃ virecanam \
Halfverse: cd    
ati-tīkṣṇoṣṇa-lavaṇam a-hr̥dyam ati-bʰūri \\ 3 \\

Verse: 4 
Halfverse: ab    
tatra pūrvoditā vyāpat siddʰiś ca na tatʰāpi cet \
Halfverse: cd    
āśaye tiṣṭʰati tatas tr̥tīyaṃ nāvacārayet \\ 4 \\

Verse: 5 
Halfverse: ab    
anya-tra sātmyād dʰr̥dyād bʰeṣajān nir-apāyataḥ \
Halfverse: cd    
a-snigdʰa-svinna-dehasya purāṇaṃ rūkṣam auṣadʰam \\ 5 \\

Halfverse: aV       
anya-tra sātmyād dʰr̥dyād ca
Halfverse: cV2       
a-snigdʰā-svinna-dehasya


Verse: 6 
Halfverse: ab    
doṣān utkleśya nirhartum a-śaktaṃ janayed gadān \
Halfverse: cd    
vibʰraṃśaṃ śvayatʰuṃ hidʰmāṃ tamaso darśanaṃ tr̥ṣam \\ 6 \\

Halfverse: cV       
cid-bʰraṃśaṃ śvayatʰuṃ hidʰmāṃ


Verse: 7 
Halfverse: ab    
piṇḍikodveṣṭanaṃ kaṇḍūm ūrvoḥ sādaṃ vi-varṇa-tām \
Halfverse: cd    
snigdʰa-svinnasya vāty-alpaṃ dīptāgner jīrṇam auṣadʰam \\ 7 \\

Halfverse: cV       
snigdʰa-svinnasya cāty-alpaṃ


Verse: 8 
Halfverse: ab    
śītair stabdʰam āme samutkleśyāharan malān \
Halfverse: cd    
tān eva janayed rogān a-yogaḥ sarva eva saḥ \\ 8 \\

Halfverse: aV       
śītair stabdʰam āmair
Halfverse: bV2       
samutkleśyāharen malān
Halfverse: bV3       
samutkleśya haren malān


Verse: 9 
Halfverse: ab    
taṃ taila-lavaṇābʰyaktaṃ svinnaṃ prastara-saṃkaraiḥ \
Halfverse: cd    
nirūḍʰaḥ jāṅgala-rasair bʰojayitvānuvāsayet \\ 9 \\

Halfverse: bV       
svinnaṃ saṃstara-saṃkaraiḥ
Halfverse: bV2       
svinnaṃ saṃstara-śaṅkaraiḥ


Verse: 10 
Halfverse: ab    
pʰala-māgadʰikā-dāru-siddʰa-tailena mātrayā \
Halfverse: cd    
snigdʰaṃ vāta-haraiḥ snehaiḥ punas tīkṣṇena śodʰayet \\ 10 \\

Verse: 11 
Halfverse: ab    
bahu-doṣasya rūkṣasya mandāgner alpam auṣadʰam \
Halfverse: cd    
sodāvartasya cotkleśya doṣān mārgān nirudʰya taiḥ \\ 11 \\

Halfverse: dV       
doṣān mārgaṃ nirudʰya taiḥ


Verse: 12 
Halfverse: ab    
bʰr̥śam ādʰmāpayen nābʰiṃ pr̥ṣṭʰa-pārśva-śiro-rujam \
Halfverse: cd    
śvāsaṃ viṇ-mūtra-vātānāṃ saṅgaṃ kuryāc ca dāruṇam \\ 12 \\

Halfverse: aV       
bʰr̥śam ādʰmāpayen nābʰi-
Halfverse: bV2       
-pr̥ṣṭʰa-pārśva-śiro-rujam


Verse: 13 
Halfverse: ab    
abʰyaṅga-sveda-varty-ādi sa-nirūhānuvāsanam \
Halfverse: cd    
udāvarta-haram sarvaṃ karmādʰmātasya śasyate \\ 13 \\

Verse: 14 
Halfverse: ab    
pañca-mūla-yava-kṣāra-vacā-bʰūtika-saindʰavaiḥ \
Halfverse: cd    
yavāgūḥ su-kr̥tā śūla-vibandʰānāha-nāśanī \\ 14 \\

Halfverse: aV       
pañca-kola-yava-kṣāra-


Verse: 15 
Halfverse: ab    
pippalī-dāḍima-kṣāra-hiṅgu-śuṇṭʰy-amla-vetasān \
Halfverse: cd    
sa-saindʰavān piben madyaiḥ sarpiṣoṣṇodakena \\ 15 \\

Verse: 16 
Halfverse: ab    
pravāhikā-parisrāva-vedanā-parikartane \
Halfverse: cd    
pītauṣadʰasya vegānāṃ nigrahān mārutādayaḥ \\ 16 \\

Halfverse: aV       
pravāhikā-parisrāve
Halfverse: bV2       
vedanā-parikartane


Verse: 17 
Halfverse: ab    
kupitā hr̥dayaṃ gatvā gʰoraṃ kurvanti hr̥d-graham \
Halfverse: cd    
hidʰmā-pārśva-rujā-kāsa-dainya-lālākṣi-vibʰramaiḥ \\ 17 \\

Verse: 18 
Halfverse: ab    
jihvāṃ kʰādati niḥ-saṃjño dantān kaṭakaṭāyayan \
Halfverse: cd    
na gaccʰed vibʰramaṃ tatra vāmayed āśu taṃ bʰiṣak \\ 18 \\

Halfverse: bV       
dantān kaṭakaṭāyate


Verse: 19 
Halfverse: ab    
madʰuraiḥ pitta-mūrcʰārtaṃ kaṭubʰiḥ kapʰa-mūrcʰitam \
Halfverse: cd    
pācanīyais tataś cāsya doṣa-śeṣaṃ vipācayet \\ 19 \\

Halfverse: cV       
pācanīyais tataś cāśu
Halfverse: dV2       
doṣa-śeṣaṃ ca pācayet


Verse: 20 
Halfverse: ab    
kāyāgniṃ ca balaṃ cāsya krameṇābʰipravardʰayet \
Halfverse: cd    
pavanenāti-vamato hr̥dayaṃ yasya pīḍyate \\ 20 \\

Halfverse: bV       
krameṇābʰipravartayet


Verse: 21 
Halfverse: ab    
tasmai snigdʰāmla-lavaṇān dadyāt pitta-kapʰe 'nya-tʰā \
Halfverse: cd    
pītauṣadʰasya vegānāṃ nigraheṇa kapʰena \\ 21 \\

Halfverse: aV       
tasmai snigdʰāmla-lavaṇaṃ


Verse: 22 
Halfverse: ab    
ruddʰo 'ti viśuddʰasya gr̥hṇāty aṅgāni mārutaḥ \
Halfverse: cd    
stambʰa-vepatʰu-nistoda-sādodveṣṭārti-bʰedanaiḥ \\ 22 \\

Halfverse: aV       
ruddʰo vāti viśuddʰasya
Halfverse: dV2       
-sādodveṣṭādʰibʰedanaiḥ


Verse: 23 
Halfverse: ab    
tatra vāta-haraṃ sarvaṃ sneha-svedādi śasyate \
Halfverse: cd    
bahu-tīkṣṇaṃ kṣudʰārtasya mr̥du-koṣṭʰasya bʰeṣajam \\ 23 \\

Verse: 24 
Halfverse: ab    
hr̥tvāśu viṭ-pitta-kapʰān dʰātūn āsrāvayed dravān \
Halfverse: cd    
tatrāti-yoge madʰuraiḥ śeṣam auṣadʰam ullikʰet \\ 24 \\

Halfverse: bV       
dʰātūn prasrāvayed dravān


Verse: 25 
Halfverse: ab    
yojyo 'ti-vamane reko vireke vamanaṃ mr̥du \
Halfverse: cd    
pariṣekāvagāhādyaiḥ su-śītaiḥ stambʰayec ca tam \\ 25 \\

Halfverse: aV       
yojyo 'ti reko vamite


Verse: 26 
Halfverse: ab    
añjanaṃ candanośīram ajāsr̥k-śarkarodakam \
Halfverse: cd    
lāja-cūrṇaiḥ piben mantʰam ati-yoga-haraṃ param \\ 26 \\

Halfverse: aV       
añjanaṃ candanośīra-
Halfverse: bV2       
-majjāsr̥k-śarkarodakam


Verse: 27 
Halfverse: ab    
vamanasyāti-yoge tu śītāmbu-pariṣecitaḥ \
Halfverse: cd    
pibet pʰala-rasair mantʰaṃ sa-gʰr̥ta-kṣaudra-śarkaram \\ 27 \\

Verse: 28 
Halfverse: ab    
sodgārāyāṃ bʰr̥śaṃ cʰardyāṃ mūrvāyā dʰānya-mustayoḥ \
Halfverse: cd    
sa-madʰūkāñjanaṃ cūrṇaṃ lehayen madʰu-saṃyutam \\ 28 \\

Halfverse: bV       
mūrcʰāyāṃ dʰānya-mustayoḥ


Verse: 29 
Halfverse: ab    
vamato 'ntaḥ praviṣṭāyāṃ jihvāyāṃ kavaḍa-grahāḥ \
Halfverse: cd    
snigdʰāmla-lavaṇā hr̥dyā yūṣa-māṃsa-rasā hitāḥ \\ 29 \\

Halfverse: cV       
snigdʰāmla-lavaṇā hr̥dyāś
Halfverse: dV2       
cʰāga-māṃsa-rasā hitāḥ


Verse: 30 
Halfverse: ab    
pʰalāny amlāni kʰādeyus tasya cānye 'grato narāḥ \
Halfverse: cd    
niḥsr̥tāṃ tu tila-drākṣā-kalka-liptāṃ praveśayet \\ 30 \\

Halfverse: bV       
tasya cānye 'grato janāḥ
Halfverse: bV2       
tasya caivāgrato narāḥ
Halfverse: dV3       
-kalka-liptāṃ prayojayet


Verse: 31 
Halfverse: ab    
vāg-grahānila-rogeṣu gʰr̥ta-māṃsopasādʰitām \
Halfverse: cd    
yavāgūṃ tanukāṃ dadyāt sneha-svedau ca kāla-vit \\ 31 \\

Verse: 32 
Halfverse: ab    
ati-yogāc ca bʰaiṣajyaṃ jīvaṃ harati śoṇitam \
Halfverse: cd    
taj jīvādānam ity uktam ādatte jīvitaṃ yataḥ \\ 32 \\

Halfverse: dV       
ādʰatte jīvanaṃ nr̥ṇām


Verse: 33 
Halfverse: ab    
śune kākāya dadyāt tenānnam asr̥jā saha \
Halfverse: cd    
bʰukte '-bʰukte vadej jīvaṃ pittaṃ bʰeṣajeritam \\ 33 \\

Halfverse: cV       
bʰuktā-bʰuktaṃ vadej jīvaṃ
Halfverse: cV2       
bʰukte tasmin vadej jīvam
Halfverse: cV3       
bʰuktvā-bʰukte vadej jīvaṃ


Halfverse: dV       
a-bʰukte pittam ādiśet


Verse: 34 
Halfverse: ab    
śuklaṃ bʰāvitaṃ vastram āvānaṃ koṣṇa-vāriṇā \
Halfverse: cd    
prakṣālitaṃ vi-varṇaṃ syāt pitte śuddʰaṃ tu śoṇite \\ 34 \\

Halfverse: dV       
pittaṃ śuddʰaṃ tu śoṇitaṃ


Verse: 35 
Halfverse: ab    
tr̥ṣṇā-mūrcʰā-madārtasya kuryād ā-maraṇāt kriyām \
Halfverse: cd    
rakta-pittātisāra-gʰnīṃ tasyāśu prāṇa-rakṣaṇīm \\ 35 \\

Halfverse: bV       
kuryād ā-maraṇa-kriyām
Halfverse: dV2       
tasyāpi prāṇa-rakṣaṇīm


Verse: 36 
Halfverse: ab    
mr̥ga-go-mahiṣājānāṃ sadyaskaṃ jīvatām asr̥k \
Halfverse: cd    
pibej jīvābʰisaṃdʰānaṃ jīvaṃ tad dʰy āśu gaccʰati \\ 36 \\

Halfverse: dV       
jīvaṃ tad dʰy āśu yaccʰati


Verse: 37 
Halfverse: ab    
tad eva darbʰa-mr̥ditaṃ raktaṃ vastau niṣecayet \
Halfverse: cd    
śyāmā-kāśmarya-madʰuka-dūrvośīraiḥ śr̥taṃ payaḥ \\ 37 \\

Verse: 38 
Halfverse: ab    
gʰr̥ta-maṇḍāñjana-yutaṃ vastiṃ yojayed dʰimam \
Halfverse: cd    
piccʰā-vastiṃ su-śītaṃ gʰr̥ta-maṇḍānuvāsanam \\ 38 \\

Verse: 39 
Halfverse: ab    
gudaṃ bʰraṣṭaṃ kaṣāyaiś ca stambʰayitvā praveśayet \
Halfverse: cd    
vi-saṃjñaṃ śrāvayet sāma-veṇu-gītādi-nisvanam \\ 39 \\

Halfverse: bV       
stambʰayitvā prayojayet



Adhyaya: 4 


Kalpastʰāna 4


Verse: 1 
Halfverse: ab    
balāṃ guḍūcīṃ tri-pʰalāṃ sa-rāsnāṃ dvi-pañca-mūlaṃ ca palonmitāni \
Halfverse: cd    
aṣṭau pʰalāny ardʰa-tulāṃ ca māṃsāc cʰāgāt paced apsu caturtʰa-śeṣam \\ 1 \\

Verse: 2 
Halfverse: ab    
pūto yavānī-pʰala-bilva-kuṣṭʰa-vacā-śatāhvā-gʰana-pippalīnām \
Halfverse: cd    
kalkair guḍa-kṣaudra-gʰr̥taiḥ sa-tailair yuktaḥ sukʰoṣṇo lavaṇānvitaś ca \\ 2 \\

Halfverse: aV       
pūtaṃ yavānī-pʰala-bilva-kuṣṭʰa-


Verse: 3 
Halfverse: ab    
vastiḥ paraṃ sarva-gada-pramātʰī svastʰe hito jīvana-br̥ṃhaṇaś ca \
Halfverse: cd    
vastau ca yasmin paṭʰito na kalkaḥ sarva-tra dadyād amum eva tatra \\ 3 \\

Halfverse: cV       
vastau ca yasmin katʰito na kalkaḥ


Verse: 4 
Halfverse: ab    
dvi-pañca-mūlasya raso 'mla-yuktaḥ sa-ccʰāga-māṃsasya sa-pūrva-peṣyaḥ \
Halfverse: cd    
tri-sneha-yuktaḥ pravaro nirūhaḥ sarvānila-vyādʰi-haraḥ pradiṣṭaḥ \\ 4 \\

Halfverse: bV       
sa-ccʰāga-māṃsasya sa-pūrva-kalkaḥ


Verse: 5 
Halfverse: ab    
balā-paṭolī-lagʰu-pañca-mūla-trāyantikairaṇḍa-yavāt su-siddʰāt \
Halfverse: cd    
prastʰo rasāc cʰāga-rasārdʰa-yuktaḥ sādʰyaḥ punaḥ prastʰa-samaḥ sa yāvat \\ 5 \\

Verse: 6 
Halfverse: ab    
priyaṅgu-kr̥ṣṇā-gʰana-kalka-yuktaḥ sa-taila-sarpir-madʰu-saindʰavaś ca \
Halfverse: cd    
syād dīpano māṃsa-bala-pradaś ca cakṣur-balaṃ copadadʰāti sadyaḥ \\ 6 \\

Verse: 7 
Halfverse: ab    
eraṇḍa-mūlāt tri-palaṃ palāśāt tatʰā palāṃśaṃ lagʰu-pañca-mūlam \
Halfverse: cd    
rāsnā-balā-cʰinnaruhāśvagandʰā-punarnavāragvadʰa-devadāru \\ 7 \\

Halfverse: bV       
tatʰā palāṃśaṃ lagʰu-pañca-mūlāt


Verse: 8 
Halfverse: ab    
pʰalāni cāṣṭau salilāḍʰakābʰyāṃ vipācayed aṣṭama-śeṣite 'smin \
Halfverse: cd    
vacā-śatāhvā-hapuṣā-priyaṅgu-yaṣṭī-kaṇā-vatsaka-bīja-mustam \\ 8 \\

Verse: 9 
Halfverse: ab    
dadyāt su-piṣṭaṃ saha-tārkṣya-śailam akṣa-pramāṇaṃ lavaṇāṃśa-yuktam \
Halfverse: cd    
sa-mākṣikas taila-yutaḥ sa-mūtro vastir jayel lekʰana-dīpano 'sau \\ 9 \\

Halfverse: dV       
vastir jayed dīpana-pācano 'sau


Verse: 10 
Halfverse: ab    
jaṅgʰoru-pāda-trika-pr̥ṣṭʰa-koṣṭʰa-hr̥d-guhya-śūlaṃ guru-tāṃ vibandʰam \
Halfverse: cd    
gulmāśma-vardʰma-grahaṇī-gudottʰāṃs tās tāṃś ca rogān kapʰa-vāta-jātān \\ 10 \\

Halfverse: cV       
gulmāśma-vardʰma-grahaṇī-vikārāṃs
Halfverse: dV2       
tāṃs tāṃś ca rogān kapʰa-vāta-jāṃś ca


Verse: 11 
Halfverse: ab    
yaṣṭy-āhva-lodʰrābʰaya-candanaiś ca śr̥taṃ payo 'gryaṃ kamalotpalaiś ca \
Halfverse: cd    
sa-śarkarā-kṣaudra-gʰr̥taṃ su-śītaṃ pittāmayān hanti sa-jīvanīyam \\ 11 \\

Halfverse: cV       
sa-śarkaraṃ kṣaudra-yutaṃ su-śītaṃ
Halfverse: dV2       
pittāmayaṃ hanti sa-jīvanīyam


Verse: 12 
Halfverse: ab    
rāsnāṃ vr̥ṣaṃ lohitikām anantāṃ balāṃ kanīyas-tr̥ṇa-pañca-mūlyau \
Halfverse: cd    
gopāṅganā-candana-padmakarddʰi-yaṣṭy-āhva-lodʰrāṇi palārdʰakāni \\ 12 \\

Halfverse: cV       
gopāṅganā-candana-padmakāhva-


Verse: 13 
Halfverse: ab    
niḥkvātʰya toyena rasena tena śr̥taṃ payo 'rdʰāḍʰakam ambu-hīnam \
Halfverse: cd    
jīvanti-medarddʰi-varī-vidārī-vīrā-dvi-kākoli-kaserukābʰiḥ \\ 13 \\

Verse: 14 
Halfverse: ab    
sitopalā-jīvaka-padma-reṇu-prapauṇḍarīkotpala-puṇḍarīkaiḥ \
Halfverse: cd    
lodʰrātmaguptā-madʰuyaṣṭikābʰir nāgāhva-muñjātaka-candanaiś ca \\ 14 \\

Halfverse: cV       
lohātmaguptā-madʰuyaṣṭikābʰir


Verse: 15 
Halfverse: ab    
piṣṭair gʰr̥ta-kṣaudra-yutair nirūhaṃ sa-saindʰavaṃ śītalam eva dadyāt \
Halfverse: cd    
pratyāgate dʰanva-rasena śālīn kṣīreṇa vādyāt pariṣikta-gātraḥ \\ 15 \\

Verse: 16 
Halfverse: ab    
dāhātisāra-pradarāsra-pitta-hr̥t-pāṇḍu-rogān viṣama-jvaraṃ ca \
Halfverse: cd    
sa-gulma-mūtra-graha-kāmalādīn sarvāmayān pitta-kr̥tān nihanti \\ 16 \\

Halfverse: aV       
dāhātisāra-pradarāmla-pitta-
Halfverse: bV2       
-hr̥t-pāṇḍu-rogān viṣama-jvarāṃś ca


Halfverse: bV       
-hr̥t-pāṇḍu-rogān viṣamān jvarāṃś ca


Verse: 17 
Halfverse: ab    
kośātakāragvadʰa-devadāru-mūrvā-śvadaṃṣṭrā-kuṭajārka-pāṭʰāḥ \
Halfverse: cd    
paktvā kulattʰān br̥hatīṃ ca toye rasasya tasya prasr̥tā daśa syuḥ \\ 17 \\

Verse: 18 
Halfverse: ab    
tān sarṣapailā-madanaiḥ sa-kuṣṭʰair akṣa-pramāṇaiḥ prasr̥taiś ca yuktān \
Halfverse: cd    
kṣaudrasya tailasya pʰalāhvayasya kṣārasya tailasya ca sārṣapasya \\ 18 \\

Halfverse: dV       
kṣārasya tailasya ca sarṣapasya


Verse: 19 
Halfverse: ab    
dadyān nirūhaṃ kapʰa-rogitāya mandāgnaye cāśana-vidviṣe ca \
Halfverse: cd    
vakṣye mr̥dūn sneha-kr̥to nirūhān sukʰocitānāṃ prasr̥taiḥ pr̥tʰak tu \\ 19 \\

Verse: 20 
Halfverse: ab    
atʰemān su-kumārāṇāṃ nirūhān snehanān mr̥dūn \
Halfverse: cd    
karmaṇā viplutānāṃ ca vakṣyāmi prasr̥taiḥ pr̥tʰak \\ 20 \\

Halfverse: cV       
karmaṇā viplutānāṃ tu


Verse: 21 
Halfverse: ab    
kṣīrād dvau prasr̥tau kāryau madʰu-taila-gʰr̥tāt trayaḥ \
Halfverse: cd    
kʰajena matʰito vastir vāta-gʰno bala-varṇa-kr̥t \\ 21 \\

Verse: 22 
Halfverse: ab    
ekaikaḥ prasr̥tas taila-prasannā-kṣaudra-sarpiṣām \
Halfverse: cd    
bilvādi-mūla-kvātʰād dvau kaulattʰād dvau sa vāta-jit \\ 22 \\

Halfverse: aV       
ekaikaḥ prasr̥tis taila-


Verse: 23 
Halfverse: ab    
paṭola-nimba-bʰūtīka-rāsnā-saptaccʰadāmbʰasaḥ \
Halfverse: cd    
prasr̥taḥ pr̥tʰag ājyāc ca vastiḥ sarṣapa-kalka-vān \\ 23 \\

Halfverse: aV       
paṭola-nimba-pūtīka-
Halfverse: bV2       
-rāsnā-saptaccʰadāmbʰasām
Halfverse: cV3       
prasr̥tāḥ pr̥tʰag ājyāc ca


Verse: 24 
Halfverse: ab    
sa pañca-tikto 'bʰiṣyanda-kr̥mi-kuṣṭʰa-prameha-hā \
Halfverse: cd    
catvāras taila-go-mūtra-dadʰi-maṇḍāmla-kāñjikāt \\ 24 \\

Halfverse: bV       
-kr̥mi-kuṣṭʰa-pramoha-hā
Halfverse: bV2       
-kr̥mi-kuṣṭʰa-prameha-jit


Verse: 25 
Halfverse: ab    
prasr̥tāḥ sarṣapaiḥ piṣṭair viṭ-saṅgānāha-bʰedanaḥ \
Halfverse: cd    
payasyekṣu-stʰirā-rāsnā-vidārī-kṣaudra-sarpiṣām \\ 25 \\

Halfverse: bV       
viṭ-saṅgānāha-bʰedanāḥ
Halfverse: bV2       
viṭ-saṅgānāha-bʰedinaḥ
Halfverse: dV3       
-vidārī-kṣaudra-sarpiṣaḥ


Verse: 26 
Halfverse: ab    
ekaikaḥ prasr̥to vastiḥ kr̥ṣṇā-kalko vr̥ṣa-tva-kr̥t \
Halfverse: cd    
siddʰa-vastīn ato vakṣye sarva-dā yān prayojayet \\ 26 \\

Verse: 27 
Halfverse: ab    
nir-vyāpado bahu-pʰalān bala-puṣṭi-karān sukʰān \
Halfverse: cd    
madʰu-taile same karṣaḥ saindʰavād dvi-picur miśiḥ \\ 27 \\

Verse: 28 
Halfverse: ab    
eraṇḍa-mūla-kvātʰena nirūho mādʰutailikaḥ \
Halfverse: cd    
rasāyanaṃ pramehārśaḥ-kr̥mi-gulmāntra-vr̥ddʰi-nut \\ 28 \\

Halfverse: bV       
nirūho madʰu-tailikaḥ
Halfverse: dV2       
-kr̥mi-gulmāntra-vr̥ddʰi-hr̥t


Verse: 29 
Halfverse: ab    
sa-yaṣṭīmadʰukaś caiṣa cakṣuṣyo rakta-pitta-jit \
Halfverse: cd    
yāpano gʰana-kalkena madʰu-taila-rasājya-vān \\ 29 \\

Verse: 30 
Halfverse: ab    
pāyu-jānūru-vr̥ṣaṇa-vasti-mehana-śūla-jit \
Halfverse: cd    
prasr̥tāṃśair gʰr̥ta-kṣaudra-vasā-tailaiḥ prakalpayet \\ 30 \\

Halfverse: aV       
pāyu-jaṅgʰoru-vr̥ṣaṇa-


Verse: 31 
Halfverse: ab    
yāpanaṃ saindʰavārdʰākṣa-hapuṣārdʰa-palānvitam \
Halfverse: cd    
eraṇḍa-mūla-niḥkvātʰo madʰu-tailaṃ sa-saindʰavam \\ 31 \\

Halfverse: dV       
madʰu-tailaṃ sa-saindʰavaḥ


Verse: 32 
Halfverse: ab    
eṣa yukta-ratʰo vastiḥ sa-vacā-pillalī-pʰalaḥ \
Halfverse: cd    
sa kvātʰo madʰu-ṣaḍgrantʰā-śatāhvā-hiṅgu-saindʰavam \\ 32 \\

Halfverse: cV       
tat-kvātʰo madʰu-ṣaḍgrantʰā-
Halfverse: dV2       
-śatāhvā-hiṅgu-saindʰavaḥ


Verse: 33 
Halfverse: ab    
suradāru ca rāsnā ca vastir doṣa-haraḥ śivaḥ \
Halfverse: cd    
pañca-mūlasya niḥkvātʰas tailaṃ māgadʰikā madʰu \\ 33 \\

Halfverse: aV       
suradāru vacā rāsnā
Halfverse: bV2       
vastir doṣa-haraś ca saḥ
Halfverse: bV3       
vastir doṣa-haraḥ paraḥ


Verse: 34 
Halfverse: ab    
sa-saindʰavaḥ sa-madʰukaḥ siddʰa-vastir iti smr̥taḥ \
Halfverse: cd    
dvi-pañca-mūla-tri-pʰalā-pʰala-bilvāni pācayet \\ 34 \\

Verse: 35 
Halfverse: ab    
go-mūtre tena piṣṭaiś ca pāṭʰā-vatsaka-toyadaiḥ \
Halfverse: cd    
sa-pʰalaiḥ kṣaudra-tailābʰyāṃ kṣāreṇa lavaṇena ca \\ 35 \\

Halfverse: dV       
kṣāreṇa lavaṇena


Verse: 36 
Halfverse: ab    
yukto vastiḥ kapʰa-vyādʰi-pāṇḍu-roga-viṣūciṣu \
Halfverse: cd    
śukrānila-vibandʰeṣu vasty-āṭope ca pūjitaḥ \\ 36 \\

Halfverse: dV       
vasty-āṭopeṣu pūjitaḥ


Verse: 37 
Halfverse: ab    
mustā-pāṭʰāmr̥tairaṇḍa-balā-rāsnā-punarnavāḥ \
Halfverse: cd    
mañjiṣṭʰāragvadʰośīra-trāyamāṇākṣa-rohiṇīḥ \\ 37 \\

Halfverse: bV       
-balā-rāsnā-punarnavam
Halfverse: dV2       
-trāyamāṇākṣa-rohiṇi


Verse: 38 
Halfverse: ab    
kanīyaḥ pañca-mūlaṃ ca pālikaṃ madanāṣṭakam \
Halfverse: cd    
jalāḍʰake pacet tac ca pāda-śeṣaṃ parisrutam \\ 38 \\

Verse: 39 
Halfverse: ab    
kṣīra-dvi-prastʰa-saṃyuktaṃ kṣīra-śeṣaṃ punaḥ pacet \
Halfverse: cd    
sa-pāda-jāṅgala-rasaḥ sa-sarpir-madʰu-saindʰavaḥ \\ 39 \\

Verse: 40 
Halfverse: ab    
piṣṭair yaṣṭī-miśi-śyāmā-kaliṅgaka-rasāñjanaiḥ \
Halfverse: cd    
vastiḥ sukʰoṣṇo māṃsāgni-bala-śukra-vivardʰanaḥ \\ 40 \\

Verse: 41 
Halfverse: ab    
vātāsr̥ṅ-moha-mehārśo-gulma-viṇ-mūtra-saṃgrahān \
Halfverse: cd    
viṣama-jvara-vīsarpa-vardʰmādʰmāna-pravāhikāḥ \\ 41 \\

Halfverse: aV       
vāta-rakta-pramehārśo-
Halfverse: aV2       
vātāsr̥ṅ-meha-medo-'rśo-
Halfverse: bV3       
-gulma-viṇ-mūtra-saṃgraham


Verse: 42 
Halfverse: ab    
vaṅkṣaṇoru-kaṭī-kukṣi-manyā-śrotra-śiro-rujaḥ \
Halfverse: cd    
hanyād asr̥g-daronmāda-śopʰa-kāsāśma-kuṇḍalān \\ 42 \\

Verse: 43 
Halfverse: ab    
cakṣuṣyaḥ putra-do rājā yāpanānāṃ rasāyanam \
Halfverse: cd    
mr̥gāṇāṃ lagʰu-vadrāṇāṃ daśa-mūlasya cāmbʰasā \\ 43 \\

Halfverse: bV       
yāpanānāṃ rasāyanaḥ
Halfverse: cV2       
mr̥gāṇāṃ lagʰu-babʰrūṇāṃ
Halfverse: cV3       
mr̥gāṇāṃ lagʰu-barhāṇāṃ


Halfverse: cV       
mr̥gāṇāṃ lagʰu-vaḍrāṇāṃ
Halfverse: cV2       
mr̥gāṇāṃ lagʰu-vabʰrāṇāṃ
Halfverse: cV3       
mr̥gāṇāṃ lagʰu-babʰrāṇāṃ


Halfverse: cV       
mr̥gāṇāṃ lagʰu-vargāṇāṃ


Verse: 44 
Halfverse: ab    
hapuṣā-miśi-gāṅgeyī-kalkair vāta-haraḥ param \
Halfverse: cd    
nirūho 'ty-artʰa-vr̥ṣyaś ca mahā-sneha-samanvitaḥ \\ 44 \\

Halfverse: bV       
-kalkair vāta-haraiḥ param
Halfverse: bV2       
-kalko vāta-haraḥ param


Verse: 45 
Halfverse: ab    
mayūraṃ pakṣa-pittāntra-pāda-viṭ-tuṇḍa-varjitam \
Halfverse: cd    
lagʰunā pañca-mūlena pālikena samanvitam \\ 45 \\

Verse: 46 
Halfverse: ab    
paktvā kṣīra-jale kṣīra-śeṣaṃ sa-gʰr̥ta-mākṣikam \
Halfverse: cd    
tad vidārī-kaṇā-yaṣṭī-śatāhvā-pʰala-kalka-vat \\ 46 \\

Halfverse: dV       
-śatāhvā-pʰala-kalka-vān


Verse: 47 
Halfverse: ab    
vastir īṣat-paṭu-yutaḥ paramaṃ bala-śukra-kr̥t \
Halfverse: cd    
kalpaneyaṃ pr̥tʰak kāryā tittiri-prabʰr̥tiṣv api \\ 47 \\

Halfverse: bV       
paramaṃ bala-varṇa-kr̥t


Verse: 48 
Halfverse: ab    
viṣkireṣu samasteṣu pratuda-prasaheṣu ca \
Halfverse: cd    
jala-cāriṣu tad-vac ca matsyeṣu kṣīra-varjitā \\ 48 \\

Verse: 49 
Halfverse: ab    
godʰā-nakula-mārjāra-śalyakondura-jaṃ palam \
Halfverse: cd    
pr̥tʰag daśa-palaṃ kṣīre pañca-mūlaṃ ca sādʰayet \\ 49 \\

Verse: 50 
Halfverse: ab    
tat payaḥ pʰala-vaidehī-kalka-dvi-lavaṇānvitam \
Halfverse: cd    
sa-sitā-taila-madʰv-ājyo vastir yojyo rasāyanam \\ 50 \\

Halfverse: cV       
sa-sitā-taila-madʰv-ājyaṃ
Halfverse: cV2       
sa-sitā-taila-madʰv-ājyaṃ


Verse: 51 
Halfverse: ab    
vyāyāma-matʰitoraska-kṣīṇendriya-balaujasām \
Halfverse: cd    
vibaddʰa-śukra-viṇ-mūtra-kʰuḍa-vāta-vikāriṇām \\ 51 \\

Halfverse: cV       
vibandʰa-śukra-viṇ-mūtra-


Verse: 52 
Halfverse: ab    
gaja-vāji-ratʰa-kṣobʰa-bʰagna-jarjaritātmanām \
Halfverse: cd    
punar-nava-tvaṃ kurute vājī-karaṇam uttamam \\ 52 \\

Halfverse: dV       
vājī-karaṇa-sat-tamam


Verse: 53 
Halfverse: ab    
siddʰena payasā bʰojyam ātmaguptoccaṭekṣuraiḥ \
Halfverse: cd    
snehāṃś -yantraṇān siddʰān siddʰa-dravyaiḥ prakalpayet \\ 53 \\

Halfverse: cV       
snehāṃś cāḍʰya-guṇān siddʰān


Verse: 54 
Halfverse: ab    
doṣa-gʰnāḥ sa-parīhārā vakṣyante sneha-vastayaḥ \
Halfverse: cd    
daśa-mūlaṃ balāṃ rāsnām aśvagandʰāṃ punarnavām \\ 54 \\

Halfverse: aV       
doṣa-gʰnā niṣ-parīhārā


Verse: 55 
Halfverse: ab    
guḍūcyairaṇḍa-bʰūtīka-bʰārgī-vr̥ṣaka-rohiṣam \
Halfverse: cd    
śatāvarīṃ sahacaraṃ kākanāsāṃ palāṃśakam \\ 55 \\

Halfverse: aV       
guḍūcyairaṇḍa-pūtīka-
Halfverse: dV2       
kākanāsāṃ palāṃśikam
Halfverse: dV3       
kākanāsāṃ palāṃśikām


Verse: 56 
Halfverse: ab    
yava-māṣātasī-kola-kulattʰān prasr̥tonmitān \
Halfverse: cd    
vahe vipācya toyasya droṇa-śeṣeṇa tena ca \\ 56 \\

Verse: 57 
Halfverse: ab    
pacet tailāḍʰakaṃ peṣyair jīvanīyaiḥ palonmitaiḥ \
Halfverse: cd    
anuvāsanam ity etat sarva-vāta-vikāra-nut \\ 57 \\

Halfverse: aV       
pacet tailāḍḥakaṃ kalkair
Halfverse: dV2       
sarva-vāta-vikāra-jit


Verse: 58 
Halfverse: ab    
ānūpānāṃ vasā tad-vaj jīvanīyopasādʰitā \
Halfverse: cd    
śatāhvā-ciribilvāmlais tailaṃ siddʰaṃ samīraṇe \\ 58 \\

Halfverse: cV       
śatāhvā-yava-bilvāmlais
Halfverse: dV2       
tailaṃ tad-vat samīraṇe


Verse: 59 
Halfverse: ab    
saindʰavenāgni-varṇena taptaṃ cānila-jid gʰr̥tam \
Halfverse: cd    
jīvantīṃ madanaṃ medāṃ śrāvaṇīṃ madʰukaṃ balām \\ 59 \\

Verse: 60 
Halfverse: ab    
śatāhvarṣabʰakau kr̥ṣṇāṃ kākanāsāṃ śatāvarīm \
Halfverse: cd    
svaguptāṃ kṣīra-kākolīṃ karkaṭākʰyāṃ śaṭʰīṃ vacām \\ 60 \\

Verse: 61 
Halfverse: ab    
piṣṭvā taila-gʰr̥taṃ kṣīre sādʰayet tac-catur-guṇe \
Halfverse: cd    
br̥ṃhaṇaṃ vāta-pitta-gʰnaṃ bala-śukrāgni-vardʰanam \\ 61 \\

Halfverse: aV       
piṣṭvā tailaṃ gʰr̥taṃ kṣīre
Halfverse: bV2       
sādʰayet ca catur-guṇe


Verse: 62 
Halfverse: ab    
rajaḥ-śukrāmaya-haraṃ putrīyaṃ cānuvāsanam \
Halfverse: cd    
saindʰavaṃ madanaṃ kuṣṭʰaṃ śatāhvā niculo vacā \\ 62 \\

Halfverse: aV       
rajaḥ-śukrānila-haraṃ
Halfverse: bV2       
putrīyam anuvāsanam


Verse: 63 
Halfverse: ab    
hrīveraṃ madʰukaṃ bʰārgī devadāru sa-kaṭpʰalam \
Halfverse: cd    
nāgaraṃ puṣkaraṃ medā cavikā citrakaḥ śaṭʰī \\ 63 \\

Halfverse: aV       
hrīveraṃ padmakaṃ bʰārgī


Verse: 64 
Halfverse: ab    
viḍaṅgātiviṣe śyāmā hareṇur nīlinī stʰirā \
Halfverse: cd    
bilvājamoda-capalā dantī rāsnā ca taiḥ samaiḥ \\ 64 \\

Halfverse: aV       
viḍaṅgātiviṣā-śyāmā
Halfverse: cV2       
bilvājamodā-capalā
Halfverse: cV3       
bilvājamode capalā


Verse: 65 
Halfverse: ab    
sādʰyam eraṇḍa-tailaṃ tailaṃ kapʰa-roga-nut \
Halfverse: cd    
vardʰmodāvarta-gulmārśaḥ-plīha-mehāḍʰya-mārutān \\ 65 \\

Halfverse: aV       
sādʰyam eraṇḍa-jaṃ tailaṃ
Halfverse: bV2       
kapʰa-vāta-ja-roga-nut


Verse: 66 
Halfverse: ab    
ānāham aśmarīṃ cāśu hanyāt tad anuvāsanam \
Halfverse: cd    
sādʰitaṃ pañca-mūlena tailaṃ bilvādinātʰa-vā \\ 66 \\

Verse: 67 
Halfverse: ab    
kapʰa-gʰnaṃ kalpayet tailaṃ dravyair kapʰa-gʰātibʰiḥ \
Halfverse: cd    
pʰalair aṣṭa-guṇaiś cāmlaiḥ siddʰam anvāsanaṃ kapʰe \\ 67 \\

Halfverse: cV       
pʰalair aṣṭa-guṇe cāmle


Verse: 68 
Halfverse: ab    
mr̥du-vasti-jaḍī-bʰūte tīkṣṇo 'nyo vastir iṣyate \
Halfverse: cd    
tīkṣṇair vikarṣite snigdʰo madʰuraḥ śiśiro mr̥duḥ \\ 68 \\

Halfverse: aV       
mr̥du-vastau jaḍī-bʰūte


Verse: 69 
Halfverse: ab    
tīkṣṇa-tvaṃ mūtra-pīlv-agni-lavaṇa-kṣāra-sarṣapaiḥ \
Halfverse: cd    
prāpta-kālaṃ vidʰātavyaṃ kṣīrājyādyais tu mārdavam \\ 69 \\

Halfverse: aV       
tīkṣṇa-tvaṃ mūtra-bilvāgni-
Halfverse: dV2       
kṣīrājyādyaiś ca mārdavam
Halfverse: dV3       
kṣīrādyaiś caiva mārdavam


Halfverse: dV       
gʰr̥ta-kṣīrais tu mārdavam


Verse: 70 
Halfverse: ab    
bala-kāla-roga-doṣa-prakr̥tīḥ pravibʰajya yojito vastiḥ \
Halfverse: cd    
svaiḥ svair auṣadʰa-vargaiḥ svān svān rogān nivartayati \\ 70 \\

Halfverse: bV       
-prakr̥tīḥ pravivīkṣya yojito vastiḥ
Halfverse: dV2       
svān svān doṣān nivartayati


Verse: 71 
Halfverse: ab    
uṣṇārtānāṃ śītāñ cʰītārtānāṃ tatʰā sukʰoṣṇāṃś ca \
Halfverse: cd    
tad-yogyauṣadʰa-yuktān vastīn saṃtarkya yuñjīta \\ 71 \\

Verse: 72 
Halfverse: ab    
vastīn na br̥ṃhaṇīyān dadyād vyādʰiṣu viśodʰanīyeṣu \
Halfverse: cd    
medasvino viśodʰyā ye ca narāḥ kuṣṭʰa-mehārtāḥ \\ 72 \\

Halfverse: bV       
dadyād vyādʰiṣu ca śodʰanīyeṣu


Verse: 73 
Halfverse: ab    
na kṣīṇa-kṣata-dur-bala-mūrcʰita-kr̥śa-śuṣka-śuddʰa-dehānām \
Halfverse: cd    
dadyād viśodʰanīyān doṣa-nibaddʰāyuṣo ye ca \\ 73 \\


Adhyaya: 5 


Kalpastʰāna 5


Verse: 1 
Halfverse: ab    
a-snigdʰa-svinna-dehasya guru-koṣṭʰasya yojitaḥ \
Halfverse: cd    
śīto 'lpa-sneha-lavaṇa-dravya-mātro gʰano 'pi \\ 1 \\

Halfverse: dV       
-drava-mātro gʰano 'pi


Verse: 2 
Halfverse: ab    
vastiḥ saṃkṣobʰya taṃ doṣaṃ dur-bala-tvād a-nirharan \
Halfverse: cd    
karoty a-yogaṃ tena syād vāta-mūtra-śakr̥d-grahaḥ \\ 2 \\

Halfverse: aV       
vastiḥ saṃstabʰya taṃ doṣaṃ


Verse: 3 
Halfverse: ab    
nābʰi-vasti-rujā dāho hr̥l-lepaḥ śvayatʰur gude \
Halfverse: cd    
kaṇḍūr gaṇḍāni vaivarṇyam a-ratir vahni-mārdavam \\ 3 \\

Halfverse: aV       
nābʰi-vasti-rujānāho
Halfverse: cV2       
kaṇḍūr gaṇḍāti-vaivarṇyam
Halfverse: cV3       
kaṇḍūr gaṇḍākṣi-vaivarṇyam


Verse: 4 
Halfverse: ab    
kvātʰa-dvayaṃ prāg-vihitaṃ madʰya-doṣe 'tisāriṇi \
Halfverse: cd    
uṣṇasya tasmād ekasya tatra pānaṃ praśasyate \\ 4 \\

Halfverse: dV       
tatra pānaṃ vidʰīyate


Verse: 5 
Halfverse: ab    
pʰala-vartyas tatʰā svedāḥ kālaṃ jñātvā virecanam \
Halfverse: cd    
bilva-mūla-trivr̥d-dāru-yava-kola-kulattʰa-vān \\ 5 \\

Verse: 6 
Halfverse: ab    
surādi-mūtra-vān vastiḥ sa-prāk-peṣyas tam ānayet \
Halfverse: cd    
yukto 'lpa-vīryo doṣāḍʰye rūkṣe krūrāśaye 'tʰa-vā \\ 6 \\

Halfverse: aV       
surādi-māṃs tatra vastiḥ


Verse: 7 
Halfverse: ab    
vastir doṣāvr̥to ruddʰa-mārgo rundʰyāt samīraṇam \
Halfverse: cd    
sa vi-mārgo 'nilaḥ kuryād ādʰmānaṃ marma-pīḍanam \\ 7 \\

Verse: 8 
Halfverse: ab    
vidāhaṃ guda-koṣṭʰasya muṣka-vaṅkṣaṇa-vedanām \
Halfverse: cd    
ruṇaddʰi hr̥dayaṃ śūlair itaś cetaś ca dʰāvati \\ 8 \\

Verse: 9 
Halfverse: ab    
sv-abʰyakta-svinna-gātrasya tatra vartiṃ prayojayet \
Halfverse: cd    
bilvādiś ca nirūhaḥ syāt pīlu-sarṣapa-mūtra-vān \\ 9 \\

Halfverse: aV       
abʰyakta-svinna-gātrasya
Halfverse: aV2       
sv-abʰyakta-svinna-gātrāya
Halfverse: aV3       
sv-abʰyakta-svinna-dehasya


Verse: 10 
Halfverse: ab    
saralāmaradārubʰyāṃ sādʰitaṃ cānuvāsanam \
Halfverse: cd    
kurvato vega-saṃrodʰaṃ pīḍito vāti-mātrayā \\ 10 \\

Halfverse: bV       
sādʰitaṃ vānuvāsanam
Halfverse: dV2       
pīḍitaś cāti-mātrayā


Verse: 11 
Halfverse: ab    
a-snigdʰa-lavaṇoṣṇo vastir alpo 'lpa-bʰeṣajaḥ \
Halfverse: cd    
mr̥dur mārutenordʰvaṃ vikṣipto mukʰa-nāsikāt \\ 11 \\

Verse: 12 
Halfverse: ab    
nireti mūrcʰā-hr̥l-lāsa-tr̥ḍ-dāhādīn pravartayan \
Halfverse: cd    
mūrcʰā-vikāraṃ dr̥ṣṭvāsya siñcec cʰītāmbunā mukʰam \\ 12 \\

Halfverse: bV       
-tr̥ḍ-dāhādīn prakalpayet
Halfverse: bV2       
-tr̥ḍ-dāhādīn pravartayet


Verse: 13 
Halfverse: ab    
vyajed ā-klama-nāśāc ca prāṇāyāmaṃ ca kārayet \
Halfverse: cd    
pr̥ṣṭʰa-pārśvodaraṃ mr̥jyāt karair uṣṇair adʰo-mukʰam \\ 13 \\

Halfverse: aV       
vījet klama-vināśāc ca
Halfverse: aV2       
vījed ā-klama-nāśāc ca
Halfverse: aV3       
vījyed ā-klama-nāśāc ca


Halfverse: cV       
pr̥ṣṭʰa-pārśvodaraṃ mr̥dyāt


Verse: 14 
Halfverse: ab    
keśeṣūtkṣipya dʰunvīta bʰīṣayed vyāla-daṃṣṭribʰiḥ \
Halfverse: cd    
śastrolkā-rāja-puruṣair vastir eti tatʰā hy adʰaḥ \\ 14 \\

Halfverse: bV       
bʰāyayed vyāla-daṃṣṭribʰiḥv
Halfverse: bV2       
bʰāpayed vyāla-daṃṣṭribʰiḥ


Verse: 15 
Halfverse: ab    
pāṇi-vastrair galāpīḍaṃ kuryān na mriyate tatʰā \
Halfverse: cd    
prāṇodāna-nirodʰād dʰi su-prasiddʰa-tarāyanaḥ \\ 15 \\

Verse: 16 
Halfverse: ab    
apānaḥ pavano vastiṃ tam āśv evāpakarṣati \
Halfverse: cd    
kuṣṭʰa-kramuka-kalkaṃ ca pāyayetāmla-saṃyutam \\ 16 \\

Halfverse: bV       
tatʰāśv evāpakarṣati
Halfverse: cV2       
kuṣṭʰa-kramuka-kalkaṃ
Halfverse: dV3       
pāyayed amla-saṃyutam


Verse: 17 
Halfverse: ab    
auṣṇyāt taikṣṇyāt sara-tvāc ca vastiṃ so 'syānulomayet \
Halfverse: cd    
go-mūtreṇa trivr̥t-patʰyā-kalkaṃ vādʰo-'nulomanam \\ 17 \\

Halfverse: dV       
-kalkaṃ cādʰo-'nulomanam


Verse: 18 
Halfverse: ab    
pakvāśaya-stʰite svinne nirūho dāśamūlikaḥ \
Halfverse: cd    
yava-kola-kulattʰaiś ca vidʰeyo mūtra-sādʰitaiḥ \\ 18 \\

Halfverse: dV       
vidʰeyo mūtra-sādʰitaḥ


Verse: 19 
Halfverse: ab    
vastir go-mūtra-siddʰair sāmr̥tā-vaṃśa-pallavaiḥ \
Halfverse: cd    
pūti-karañja-tvak-pattra-śaṭʰī-devāhva-rohiṣaiḥ \\ 19 \\

Verse: 20 
Halfverse: ab    
sa-taila-guḍa-sindʰūttʰo virekauṣadʰa-kalka-vān \
Halfverse: cd    
bilvādi-pañca-mūlena siddʰo vastir uraḥ-stʰite \\ 20 \\

Verse: 21 
Halfverse: ab    
śiraḥ-stʰe nāvanaṃ dʰūmaḥ praccʰādyaṃ sarṣapaiḥ śiraḥ \
Halfverse: cd    
vastir aty-uṣṇa-tīkṣṇāmla-gʰano 'ti-sveditasya \\ 21 \\

Verse: 22 
Halfverse: ab    
alpe doṣe mr̥dau koṣṭʰe prayukto punaḥ punaḥ \
Halfverse: cd    
ati-yoga-tvam āpanno bʰavet kukṣi-rujā-karaḥ \\ 22 \\

Verse: 23 
Halfverse: ab    
virecanāti-yogena sa tulyākr̥ti-sādʰanaḥ \
Halfverse: cd    
vastiḥ kṣārāmla-tīkṣṇoṣṇa-lavaṇaḥ paittikasya \\ 23 \\

Halfverse: dV       
-lavaṇaḥ paittikasya ca


Verse: 24 
Halfverse: ab    
gudaṃ dahan likʰan kṣiṇvan karoty asya parisravam \
Halfverse: cd    
sa vidagdʰaṃ sravaty asraṃ varṇaiḥ pittaṃ ca bʰūribʰiḥ \\ 24 \\

Halfverse: bV       
karoty asra-parisravam


Verse: 25 
Halfverse: ab    
bahu-śaś cāti-vegena mohaṃ gaccʰati so '-sakr̥t \
Halfverse: cd    
rakta-pittātisāra-gʰnī kriyā tatra praśasyate \\ 25 \\

Halfverse: aV       
bahu-śaś cāti-yogena
Halfverse: bV2       
mohaṃ gaccʰati -sakr̥t
Halfverse: bV3       
mohaṃ gaccʰati -sakr̥t


Verse: 26 
Halfverse: ab    
dāhādiṣu trivr̥t-kalkaṃ mr̥dvīkā-vāriṇā pibet \
Halfverse: cd    
tad dʰi pitta-śakr̥d-vātān hr̥tvā dāhādikāñ jayet \\ 26 \\

Halfverse: dV       
hatvā dāhādikāñ jayet


Verse: 27 
Halfverse: ab    
viśuddʰaś ca pibec cʰītāṃ yavāgūṃ śarkarā-yutām \
Halfverse: cd    
yuñjyād vāti-viriktasya kṣīṇa-viṭkasya bʰojanam \\ 27 \\

Halfverse: bV       
yavāgūṃ śarkarānvitām


Verse: 28 
Halfverse: ab    
māṣa-yūṣeṇa kulmāṣān pānaṃ dadʰy atʰa-vā surām \
Halfverse: cd    
siddʰir vasty-āpadām evaṃ sneha-vastes tu vakṣyate \\ 28 \\

Halfverse: dV       
sneha-vastiṣu vakṣyate
Halfverse: dV2       
sneha-kalpas tu vakṣyate


Verse: 29 
Halfverse: ab    
śīto 'lpo vādʰike vāte pitte 'ty-uṣṇaḥ kapʰe mr̥duḥ \
Halfverse: cd    
ati-bʰukte gurur varcaḥ-saṃcaye 'lpa-balas tatʰā \\ 29 \\

Verse: 30 
Halfverse: ab    
dattas tair āvr̥taḥ sneho nāyāty abʰibʰavād api \
Halfverse: cd    
stambʰoru-sadanādʰmāna-jvara-śūlāṅga-mardanaiḥ \\ 30 \\

Halfverse: bV       
nāyāty abʰibʰavād adʰaḥ


Verse: 31 
Halfverse: ab    
pārśva-rug-veṣṭanair vidyād vāyunā sneham āvr̥tam \
Halfverse: cd    
snigdʰāmla-lavaṇoṣṇais taṃ rāsnā-pītadru-tailikaiḥ \\ 31 \\

Verse: 32 
Halfverse: ab    
sauvīraka-surā-kola-kulattʰa-yava-sādʰitaiḥ \
Halfverse: cd    
nirūhair nirharet samyak sa-mūtraiḥ pāñcamūlikaiḥ \\ 32 \\

Halfverse: aV       
sauvīraka-surāṅkolla-
Halfverse: dV2       
sa-mūtraiḥ pāñcamaulikaiḥ


Verse: 33 
Halfverse: ab    
tābʰyām eva ca tailābʰyāṃ sāyaṃ bʰukte 'nuvāsayet \
Halfverse: cd    
tr̥ḍ-dāha-rāga-saṃmoha-vaivarṇya-tamaka-jvaraiḥ \\ 33 \\

Halfverse: aV       
tābʰyām eva tu tailābʰyāṃ
Halfverse: aV2       
tailābʰyām eva tābʰyāṃ


Verse: 34 
Halfverse: ab    
vidyāt pittāvr̥taṃ svādu-tiktais taṃ vastibʰir haret \
Halfverse: cd    
tandrā-śīta-jvarālasya-prasekā-ruci-gauravaiḥ \\ 34 \\

Halfverse: bV       
-tiktais taṃ ca vinirharet


Verse: 35 
Halfverse: ab    
saṃmūrcʰā-glānibʰir vidyāc cʰleṣmaṇā sneham āvr̥tam \
Halfverse: cd    
kaṣāya-tikta-kaṭukaiḥ surā-mūtropasādʰitaiḥ \\ 35 \\

Halfverse: aV       
sa-mūrcʰā-glānibʰir vidyāc
Halfverse: dV2       
surā-mūtraiḥ prasādʰitaiḥ
Halfverse: dV3       
surā-go-mūtra-sādʰitaiḥ


Verse: 36 
Halfverse: ab    
pʰala-taila-yutaiḥ sāmlair vastibʰis taṃ vinirharet \
Halfverse: cd    
cʰardi-mūrcʰā-ruci-glāni-śūla-nidrāṅga-mardanaiḥ \\ 36 \\

Halfverse: dV       
-śūla-tandrāṅga-mardanaiḥ


Verse: 37 
Halfverse: ab    
āma-liṅgaiḥ sa-dāhais taṃ vidyād aty-aśanāvr̥tam \
Halfverse: cd    
kaṭūnāṃ lavaṇānāṃ ca kvātʰaiś cūrṇaiś ca pācanam \\ 37 \\

Halfverse: bV       
vidyād āmāvr̥taṃ tu tam


Verse: 38 
Halfverse: ab    
mr̥dur virekaḥ sarvaṃ ca tatrāma-vihitaṃ hitam \
Halfverse: cd    
viṇ-mūtrānila-saṅgārti-guru-tvādʰmāna-hr̥d-grahaiḥ \\ 38 \\

Verse: 39 
Halfverse: ab    
snehaṃ viḍ-āvr̥taṃ jñātvā sneha-svedaiḥ sa-vartibʰiḥ \
Halfverse: cd    
śyāmā-bilvādi-siddʰaiś ca nirūhaiḥ sānuvāsanaiḥ \\ 39 \\

Verse: 40 
Halfverse: ab    
nirhared vidʰinā samyag udāvarta-hareṇa ca \
Halfverse: cd    
a-bʰukte śūna-pāyau peyā-mātrāśitasya \\ 40 \\

Halfverse: bV       
udāvarta-hareṇa
Halfverse: dV2       
peyā-mātrāśitasya ca


Verse: 41 
Halfverse: ab    
gude praṇihitaḥ sneho vegād dʰāvaty an-āvr̥taḥ \
Halfverse: cd    
ūrdʰvaṃ kāyaṃ tataḥ kaṇṭʰād ūrdʰvebʰyaḥ kʰebʰya ety api \\ 41 \\

Halfverse: cV       
ūrdʰva-kāyaṃ tataḥ kaṇṭʰād


Verse: 42 
Halfverse: ab    
mūtra-śyāmā-trivr̥t-siddʰo yava-kola-kulattʰa-vān \
Halfverse: cd    
tat-siddʰa-tailo deyaḥ syān nirūhaḥ sānuvāsanaḥ \\ 42 \\

Verse: 43 
Halfverse: ab    
kaṇṭʰād āgaccʰataḥ stambʰa-kaṇṭʰa-graha-virecanaiḥ \
Halfverse: cd    
cʰardi-gʰnībʰiḥ kriyābʰiś ca tasya kuryān nibarhaṇam \\ 43 \\

Verse: 44 
Halfverse: ab    
-pakvaṃ praṇayet snehaṃ gudaṃ sa hy upalimpati \
Halfverse: cd    
tataḥ kuryāt sa-ruṅ-moha-kaṇḍū-śopʰān kriyātra ca \\ 44 \\

Halfverse: aV       
-pakvaṃ snehayet snehaṃ
Halfverse: cV2       
tataḥ kuryāt sa-tr̥ṇ-moha-
Halfverse: cV3       
sa kuryāt saktʰi-ruṅ-moha-


Verse: 45 
Halfverse: ab    
tīkṣṇo vastis tatʰā tailam arka-pattra-rase śr̥tam \
Halfverse: cd    
an-uccʰvāsya tu baddʰe datte niḥśeṣa eva \\ 45 \\

Halfverse: cV       
an-uccʰvāsya nu baddʰe
Halfverse: cV2       
an-uccʰvāsyānubaddʰe
Halfverse: dV3       
datte niḥśeṣa eva ca


Verse: 46 
Halfverse: ab    
praviśya kṣubʰito vāyuḥ śūla-toda-karo bʰavet \
Halfverse: cd    
tatrābʰyaṅgo gude svedo vāta-gʰnāny aśanāni ca \\ 46 \\

Halfverse: dV       
vāta-gʰnāny aśanāny atʰa


Verse: 47 
Halfverse: ab    
drutaṃ praṇīte niṣkr̥ṣṭe sahasotkṣipta eva \
Halfverse: cd    
syāt kaṭī-guda-jaṅgʰoru-vasti-stambʰārti-bʰedanam \\ 47 \\

Verse: 48 
Halfverse: ab    
bʰojanaṃ tatra vāta-gʰnaṃ svedābʰyaṅgāḥ sa-vastayaḥ \
Halfverse: cd    
pīḍyamāne 'ntarā mukte gude pratihato 'nilaḥ \\ 48 \\

Verse: 49 
Halfverse: ab    
uraḥ-śiro-rujaṃ sādam ūrvoś ca janayed balī \
Halfverse: cd    
vastiḥ syāt tatra bilvādi-pʰala-śyāmādi-mūtra-vān \\ 49 \\

Halfverse: cV       
vastiḥ syāt tatra bilvādiḥ
Halfverse: dV2       
pʰala-śyāmādi-mūtra-vān


Verse: 50 
Halfverse: ab    
ati-prapīḍitaḥ koṣṭʰe tiṣṭʰaty āyāti galam \
Halfverse: cd    
tatra vastir virekaś ca gala-pīḍādi karma ca \\ 50 \\

Halfverse: bV       
tiṣṭʰann āyāti galam


Verse: 51 
Halfverse: ab    
vamanādyair viśuddʰaṃ ca kṣāma-deha-balānalam \
Halfverse: cd    
yatʰāṇḍaṃ taruṇaṃ pūrṇaṃ taila-pātraṃ yatʰā tatʰā \\ 51 \\

Halfverse: aV       
karmabʰir vamanādyaiś ca
Halfverse: aV2       
vamanādyair viśuddʰaṃ tu


Verse: 52 
Halfverse: ab    
bʰiṣak prayatnato rakṣet sarvasmād apacārataḥ \
Halfverse: cd    
dadyān madʰura-hr̥dyāni tato 'mla-lavaṇau rasau \\ 52 \\

Halfverse: bV       
sarvasmād apavādataḥ


Verse: 53 
Halfverse: ab    
svādu-tiktau tato bʰūyaḥ kaṣāya-kaṭukau tataḥ \
Halfverse: cd    
anyo-'nya-praty-anīkānāṃ rasānāṃ snigdʰa-rūkṣayoḥ \\ 53 \\

Verse: 54 
Halfverse: ab    
vyatyāsād upayogena kramāt taṃ prakr̥tiṃ nayet \
Halfverse: cd    
sarvaṃ-sahaḥ stʰira-balo vijñeyaḥ prakr̥tiṃ gataḥ \\ 54 \\


Adhyaya: 6 


Kalpastʰāna 6


Verse: 1 
Halfverse: ab    
dʰanve sādʰāraṇe deśe same san-mr̥ttike śucau \
Halfverse: cd    
śmaśāna-caityāyatana-śvabʰra-valmīka-varjite \\ 1 \\

Halfverse: aV       
dʰanva-sādʰāraṇe deśe
Halfverse: cV2       
śmaśāna-caityādyatana-


Verse: 2 
Halfverse: ab    
mr̥dau pradakṣiṇa-jale kuśa-rohiṣa-saṃstr̥te \
Halfverse: cd    
a-pʰāla-kr̥ṣṭe 'n-ākrānte pādapair bala-vat-taraiḥ \\ 2 \\

Halfverse: bV       
kuśa-rohiṣa-saṃskr̥te


Verse: 3 
Halfverse: ab    
śasyate bʰeṣajaṃ jātaṃ yuktaṃ varṇa-rasādibʰiḥ \
Halfverse: cd    
jantv-a-jagdʰaṃ davā-dagdʰam a-vidagdʰaṃ ca vaikr̥taiḥ \\ 3 \\

Halfverse: cV       
jantv-a-juṣṭaṃ davā-dagdʰam
Halfverse: dV2       
a-vijagdʰaṃ ca vaikr̥taiḥ


Verse: 4 
Halfverse: ab    
bʰūtaiś cʰāyātapāmbv-ādyair yatʰā-kālaṃ ca sevitam \
Halfverse: cd    
avagāḍʰa-mahā-mūlam udīcīṃ diśam āśritam \\ 4 \\

Halfverse: dV       
udīcīṃ diśam āstʰitam


Verse: 4+(1) 
Halfverse: ab    
mahendra-rāma-kr̥ṣṇānāṃ brāhmaṇānāṃ gavām api \
Halfverse: cd    
tapasā tejasā vāpi praśāmyadʰvaṃ śivāya vai \\ 4+(1) \\

Halfverse: cV       
tapasāṃ tejasāṃ vāpi
Halfverse: dV2       
praśāmyadʰvaṃ śamāya vai


Verse: 4+(2) 
Halfverse: ab    
mantreṇānena mati-mān sarvam apy auṣadʰaṃ nayet \\ 4+(2)ab \\

Verse: 5 
Halfverse: ab    
atʰa kalyāṇa-caritaḥ śrāddʰaḥ śucir upoṣitaḥ \
Halfverse: cd    
gr̥hṇīyād auṣadʰaṃ su-stʰaṃ stʰitaṃ kāle ca kalpayet \\ 5 \\

Verse: 6 
Halfverse: ab    
sa-kṣīraṃ tad a-saṃpattāv an-atikrānta-vatsaram \
Halfverse: cd    
r̥te guḍa-gʰr̥ta-kṣaudra-dʰānya-kr̥ṣṇā-viḍaṅgataḥ \\ 6 \\

Halfverse: cV       
r̥te gʰr̥ta-guḍa-kṣaudra-


Verse: 7 
Halfverse: ab    
payo bāṣkayaṇaṃ grāhyaṃ viṇ-mūtraṃ tac ca -rujām \
Halfverse: cd    
vayo-bala-vatāṃ dʰātu-piccʰa-śr̥ṅga-kʰurādikam \\ 7 \\

Halfverse: bV       
viṇ-mūtraṃ tac ca -ruji
Halfverse: bV2       
viṇ-mūtraṃ tac ca -rujam
Halfverse: dV3       
-puccʰa-śr̥ṅga-kʰurādikam


Halfverse: dV       
-pitta-śr̥ṅga-kʰurādikam


Verse: 8 
Halfverse: ab    
kaṣāya-yonayaḥ pañca rasā lavaṇa-varjitāḥ \
Halfverse: cd    
rasaḥ kalkaḥ śr̥taḥ śītaḥ pʰāṇṭaś ceti prakalpanā \\ 8 \\

Halfverse: dV       
pʰāṇṭaś ceti prakalpanāḥ


Verse: 9 
Halfverse: ab    
pañca-dʰaiva kaṣāyāṇāṃ pūrvaṃ pūrvaṃ balādʰikā \
Halfverse: cd    
sadyaḥ-samuddʰr̥tāt kṣuṇṇād yaḥ sravet paṭa-pīḍitāt \\ 9 \\

Halfverse: aV       
pañca caiva kaṣāyāṇāṃ
Halfverse: bV2       
pūrvaṃ pūrvaṃ balādʰikāḥ
Halfverse: bV3       
pūrvaṃ pūrvaṃ balāvahāḥ


Halfverse: cV       
sadyaḥ-samuddʰr̥ta-kṣuṇṇād
Halfverse: dV2       
yaḥ sravet paṭa-pīḍanāt


Verse: 10 
Halfverse: ab    
sva-rasaḥ sa samuddiṣṭaḥ kalkaḥ piṣṭo dravāplutaḥ \
Halfverse: cd    
cūrṇo '-plutaḥ śr̥taḥ kvātʰaḥ śīto rātriṃ drave stʰitaḥ \\ 10 \\

Halfverse: dV       
śīto rātrau drave stʰitaḥ


Verse: 11 
Halfverse: ab    
sadyo-'bʰiṣuta-pūtas tu pʰāṇṭas tan-māna-kalpane \
Halfverse: cd    
yuñjyād vyādʰy-ādi-balatas tatʰā ca vacanaṃ muneḥ \\ 11 \\

Halfverse: aV       
sadyo-'bʰikṣuṇṇa-pūtas tu


Verse: 12 
Halfverse: ab    
mātrāyā na vyavastʰāsti vyādʰiṃ koṣṭʰaṃ balaṃ vayaḥ \
Halfverse: cd    
ālocya deśa-kālau ca yojyā tad-vac ca kalpanā \\ 12 \\

Halfverse: aV       
mātrāyā nāsty avastʰānaṃ
Halfverse: bV2       
doṣam agniṃ balaṃ vayaḥ


Verse: 13 
Halfverse: ab    
madʰyaṃ tu mānaṃ nirdiṣṭaṃ sva-rasasya catuḥ-palam \
Halfverse: cd    
peṣyasya karṣam āloḍyaṃ tad dravasya pala-traye \\ 13 \\

Halfverse: aV       
madʰya-mānaṃ vinirdiṣṭaṃ


Verse: 14 
Halfverse: ab    
kvātʰaṃ dravya-pale kuryāt prastʰārdʰaṃ pāda-śeṣitam \
Halfverse: cd    
śītaṃ pale palaiḥ ṣaḍbʰiś caturbʰis tu tato 'param \\ 14 \\

Halfverse: dV       
caturbʰiś ca tato 'param
Halfverse: dV2       
caturbʰis tu tataḥ param


Verse: 15 
Halfverse: ab    
sneha-pāke tv a-mānoktau catur-guṇa-vivardʰitam \
Halfverse: cd    
kalka-sneha-dravaṃ yojyam adʰīte śaunakaḥ punaḥ \\ 15 \\

Verse: 16 
Halfverse: ab    
snehe sidʰyati śuddʰāmbu-niḥkvātʰa-sva-rasaiḥ kramāt \
Halfverse: cd    
kalkasya yojayed aṃśaṃ caturtʰaṃ ṣaṣṭʰam aṣṭamam \\ 16 \\

Verse: 17 
Halfverse: ab    
pr̥tʰak sneha-samaṃ dadyāt pañca-prabʰr̥ti tu dravam \
Halfverse: cd    
nāṅgulī-grāhi-tā kalke na snehe 'gnau sa-śabda-tā \\ 17 \\

Halfverse: aV       
dravaṃ tu pañca-prabʰr̥ti
Halfverse: bV2       
pr̥tʰak sneha-samaṃ kṣipet


Verse: 17.1+1 
Halfverse: ab    
śuṣka-dravyaṃ yadā na syāt tadā sadyaḥ-samuddʰr̥tam \
Halfverse: cd    
dvi-guṇaṃ tat prayoktavyaṃ kuḍavādi dravaṃ tatʰā \\ 17.1+1 \\

Verse: 18 
Halfverse: ab    
varṇādi-saṃpac ca yadā tadainaṃ śīgʰram āharet \
Halfverse: cd    
gʰr̥tasya pʰenopaśamas tailasya tu tad-udbʰavaḥ \\ 18 \\

Halfverse: dC       
tailasya ca tad-udbʰavaḥ


Verse: 19 
Halfverse: ab    
lehasya tantu-mat-tāpsu majjanaṃ saraṇaṃ na ca \
Halfverse: cd    
pākas tu tri-vidʰo mandaś cikkaṇaḥ kʰara-cikkaṇaḥ \\ 19 \\

Halfverse: bV       
majjanaṃ śaraṇaṃ na ca


Verse: 20 
Halfverse: ab    
mandaḥ kalka-same kiṭṭe cikkaṇo madanopame \
Halfverse: cd    
kiñ-cit sīdati kr̥ṣṇe ca vartya-māne ca paścimaḥ \\ 20 \\

Halfverse: dV       
varti-māne ca paścimaḥ
Halfverse: dV2       
vartamāne ca paścimaḥ
Halfverse: dV3       
vartamāne tu paścimaḥ


Verse: 21 
Halfverse: ab    
dagdʰo 'ta ūrdʰvaṃ niṣkāryaḥ syād āmas tv agni-sāda-kr̥t \
Halfverse: cd    
mr̥dur nasye kʰaro 'bʰyaṅge pāne vastau ca cikkaṇaḥ \\ 21 \\

Verse: 22 
Halfverse: ab    
śāṇaṃ pāṇi-talaṃ muṣṭiṃ kuḍavaṃ prastʰam āḍʰakam \
Halfverse: cd    
droṇaṃ vahaṃ ca krama-śo vijānīyāc catur-guṇam \\ 22 \\

Verse: 23 
Halfverse: ab    
dvi-guṇaṃ yojayed ārdraṃ kuḍavādi tatʰā dravam \
Halfverse: cd    
peṣaṇāloḍane vāri sneha-pāke ca nir-drave \\ 23 \\

Verse: 24 
Halfverse: ab    
kalpayet sadr̥śān bʰāgān pramāṇaṃ yatra noditam \
Halfverse: cd    
kalkī-kuryāc ca bʰaiṣajyam a-nirūpita-kalpanam \\ 24 \\

Verse: 25 
Halfverse: ab    
aṅgān-uktau tu mūlaṃ syād a-prasiddʰau tad eva tu \
Halfverse: cd    
dvau śāṇau vaṭakaḥ kolaṃ badaraṃ draṅkṣaṇaś ca tau \\ 25 \\

Halfverse: aV       
a-nirdiṣṭā-prasiddʰeṣu
Halfverse: bV2       
mūlaṃ grāhyaṃ tvag-ādiṣu
Halfverse: cV3       
dvau śāṇau vaṭakaḥ kolo


Verse: 25.1+(1) 
Halfverse: ab    
ṣaḍ vaṃśyas tu marīciḥ syāt ṣaṇ marīcyas tu sarṣapaḥ \
Halfverse: cd    
taṇḍulaḥ sarṣapās tv aṣṭau dʰānya-māṣas tu tau yavaḥ \\ 25.1+(1) \\

Halfverse: dV       
dʰānya-māṣaś ca tau yavaḥ


Verse: 25.1+(2) 
Halfverse: ab    
tāv aṇḍikā caturbʰis tair māṣakaḥ śāṇakas tatʰā \\ 25.1+(2)ab \\

Halfverse: aV       
tāvanto gaditā māṣāḥ
Halfverse: aV2       
tais turyair guñjakā māṣas


Halfverse: bV       
śāṇo 'yaṃ munibʰiḥ smr̥taḥ
Halfverse: bV2       
turyābʰiḥ śāṇakaḥ smr̥taḥ


Verse: 26 
Halfverse: ab    
akṣaṃ picuḥ pāṇi-talaṃ suvarṇaṃ kavaḍa-grahaḥ \
Halfverse: cd    
karṣo biḍāla-padakaṃ tindukaḥ pāṇi-mānikā \\ 26 \\

Halfverse: bV       
suvarṇaṃ kavaḍa-graham
Halfverse: dV2       
tindukaṃ pāṇi-mānikā


Verse: 27 
Halfverse: ab    
śabdānya-tvam a-bʰinne 'rtʰe śuktir aṣṭamikā picū \
Halfverse: cd    
palaṃ prakuñco bilvaṃ ca muṣṭir āmraṃ caturtʰikā \\ 27 \\

Halfverse: aV       
śabdān evam a-bʰinne 'rtʰe
Halfverse: aV2       
śabdā hy amī a-bʰinne 'rtʰe


Verse: 28 
Halfverse: ab    
dve pale prasr̥tas tau dvāv añjalis tau tu mānikā \
Halfverse: cd    
āḍʰakaṃ bʰājanaṃ kaṃso droṇaḥ kumbʰo gʰaṭo 'rmaṇam \\ 28 \\

Halfverse: aV       
dve pale prasr̥tis tau dvāv


Verse: 29 
Halfverse: ab    
tulā pala-śataṃ tāni viṃśatir bʰāra ucyate \
Halfverse: cd    
himavad-vindʰya-śailābʰyāṃ prāyo vyāptā vasundʰarā \\ 29 \\

Halfverse: aV       
tulā pala-śataṃ tāsāṃ


Verse: 29x 
Halfverse: ab    
saumyaṃ patʰyaṃ ca tatrādyam āgneyaṃ vaindʰyam auṣadʰam \\ 29xab \\

Halfverse: aV       
saumyaṃ tatrādyam āgneyaṃ
Halfverse: bV2       
vaindʰyam auṣadʰam īritam




Next part



This text is part of the TITUS edition of Vagbhata, Astangahrdayasamhita.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.