TITUS
Vagbhata, Astangahrdayasamhita
Part No. 4
Previous part

Sutra: 4    
Adhyaya: 1 


Cikitsāstʰāna 1


Verse: 1 
Halfverse: ab    āmāśaya-stʰo hatvāgniṃ sāmo mārgān pidʰāya yat \
Halfverse: cd    
vidadʰāti jvaraṃ doṣas tasmāt kurvīta laṅgʰanam \\ 1 \\

Verse: 2 
Halfverse: ab    
prāg-rūpeṣu jvarādau balaṃ yatnena pālayan \
Halfverse: cd    
balādʰiṣṭʰānam ārogyam ārogyārtʰaḥ kriyā-kramaḥ \\ 2 \\

Halfverse: dV       
ārogyārtʰaṃ kriyā-kramaḥ


Verse: 3 
Halfverse: ab    
laṅgʰanaiḥ kṣapite doṣe dīpte 'gnau lāgʰave sati \
Halfverse: cd    
svāstʰyaṃ kṣut tr̥ḍ ruciḥ paktir balam ojaś ca jāyate \\ 3 \\

Verse: 4 
Halfverse: ab    
tatrotkr̥ṣṭe samutkliṣṭe kapʰa-prāye cale male \
Halfverse: cd    
sa-hr̥l-lāsa-prasekānna-dveṣa-kāsa-viṣūcike \\ 4 \\

Verse: 5 
Halfverse: ab    
sadyo-bʰuktasya saṃjāte jvare sāme viśeṣataḥ \
Halfverse: cd    
vamanaṃ vamanārhasya śastaṃ kuryāt tad anya-tʰā \\ 5 \\

Verse: 6 
Halfverse: ab    
śvāsātīsāra-saṃmoha-hr̥d-roga-viṣama-jvarān \
Halfverse: cd    
pippalībʰir yutān gālān kaliṅgair madʰukena \\ 6 \\

Verse: 7 
Halfverse: ab    
uṣṇāmbʰasā sa-madʰunā pibet sa-lavaṇena \
Halfverse: cd    
paṭola-nimba-karkoṭa-vetra-pattrodakena \\ 7 \\

Verse: 8 
Halfverse: ab    
tarpaṇena rasenekṣor madyaiḥ kalpoditāni \
Halfverse: cd    
vamanāni prayuñjīta bala-kāla-vibʰāga-vit \\ 8 \\

Verse: 9 
Halfverse: ab    
kr̥te '-kr̥te vamane jvarī kuryād viśoṣaṇam \
Halfverse: cd    
doṣāṇāṃ samudīrṇānāṃ pācanāya śamāya ca \\ 9 \\

Verse: 10 
Halfverse: ab    
doṣeṇa bʰasmanevāgnau cʰanne 'nnaṃ na vipacyate \
Halfverse: cd    
tasmād ā-doṣa-pacanāj jvaritān upavāsayet \\ 10 \\

Halfverse: aV       
āmena bʰasmanevāgnau


Verse: 11 
Halfverse: ab    
tr̥ṣṇag alpālpam uṣṇāmbu pibed vāta-kapʰa-jvare \
Halfverse: cd    
tat kapʰaṃ vilayaṃ nītvā tr̥ṣṇām āśu nivartayet \\ 11 \\

Halfverse: aV       
tr̥ṣyann alpālpam uṣṇāmbu


Verse: 12 
Halfverse: ab    
udīrya cāgniṃ srotāṃsi mr̥dū-kr̥tya viśodʰayet \
Halfverse: cd    
līna-pittānila-sveda-śakr̥n-mūtrānulomanam \\ 12 \\

Verse: 13 
Halfverse: ab    
nidrā-jāḍyā-ruci-haraṃ prāṇānām avalambanam \
Halfverse: cd    
viparītam ataḥ śītaṃ doṣa-saṃgʰāta-vardʰanam \\ 13 \\

Verse: 14 
Halfverse: ab    
uṣṇam evaṅ-guṇa-tve 'pi yuñjyān naikānta-pittale \
Halfverse: cd    
udrikta-pitte davatʰu-dāha-mohātisāriṇi \\ 14 \\

Verse: 15 
Halfverse: ab    
viṣa-madyottʰite grīṣme kṣata-kṣīṇe 'sra-pittini \
Halfverse: cd    
gʰana-candana-śuṇṭʰy-ambu-parpaṭośīra-sādʰitam \\ 15 \\

Verse: 16 
Halfverse: ab    
śītaṃ tebʰyo hitaṃ toyaṃ pācanaṃ tr̥ḍ-jvarāpaham \
Halfverse: cd    
ūṣmā pittād r̥te nāsti jvaro nāsty ūṣmaṇā vinā \\ 16 \\

Verse: 17 
Halfverse: ab    
tasmāt pitta-viruddʰāni tyajet pittādʰike 'dʰikam \
Halfverse: cd    
snānābʰyaṅga-pradehāṃś ca pariśeṣaṃ ca laṅgʰanam \\ 17 \\

Verse: 18 
Halfverse: ab    
a-jīrṇa iva śūla-gʰnaṃ sāme tīvra-ruji jvare \
Halfverse: cd    
na pibed auṣadʰaṃ tad dʰi bʰūya evāmam āvahet \\ 18 \\

Verse: 19 
Halfverse: ab    
āmābʰibʰūta-koṣṭʰasya kṣīraṃ viṣam aher iva \
Halfverse: cd    
sodarda-pīnasa-śvāse jaṅgʰā-parvāstʰi-śūlini \\ 19 \\

Halfverse: dV       
jaṅgʰā-pārśvāstʰi-śūlini


Verse: 20 
Halfverse: ab    
vāta-śleṣmātmake svedaḥ praśastaḥ sa pravartayet \
Halfverse: cd    
sveda-mūtra-śakr̥d-vātān kuryād agneś ca pāṭavam \\ 20 \\

Verse: 21 
Halfverse: ab    
snehoktam ācāra-vidʰiṃ sarva-śaś cānupālayet \
Halfverse: cd    
laṅgʰanaṃ svedanaṃ kālo yavāgvas tiktako rasaḥ \\ 21 \\

Halfverse: dV       
yavāgūs tiktako rasaḥ


Verse: 22 
Halfverse: ab    
malānāṃ pācanāni syur yatʰāvastʰaṃ krameṇa \
Halfverse: cd    
śuddʰa-vāta-kṣayāgantu-jīrṇa-jvariṣu laṅgʰanam \\ 22 \\

Verse: 23 
Halfverse: ab    
neṣyate teṣu hi hitaṃ śamanaṃ yan na karśanam \
Halfverse: cd    
tatra sāma-jvarākr̥tyā jānīyād a-viśoṣitam \\ 23 \\

Halfverse: bV       
śamanaṃ yan na karṣaṇam


Verse: 24 
Halfverse: ab    
dvi-vidʰopakrama-jñānam avekṣeta ca laṅgʰane \
Halfverse: cd    
yuktaṃ laṅgʰita-liṅgais tu taṃ peyābʰir upācaret \\ 24 \\

Verse: 25 
Halfverse: ab    
yatʰā-svauṣadʰa-siddʰābʰir maṇḍa-pūrvābʰir āditaḥ \
Halfverse: cd    
ṣaḍ-ahaṃ mr̥du-tvaṃ jvaro yāvad avāpnuyāt \\ 25 \\

Verse: 26 
Halfverse: ab    
tasyāgnir dīpyate tābʰiḥ samidbʰir iva pāvakaḥ \
Halfverse: cd    
prāg lāja-peyāṃ su-jarāṃ sa-śuṇṭʰī-dʰānya-pippalīm \\ 26 \\

Verse: 27 
Halfverse: ab    
sa-saindʰavāṃ tatʰāmlārtʰī tāṃ pibet saha-dāḍimām \
Halfverse: cd    
sr̥ṣṭa-viḍ bahu-pitto sa-śuṇṭʰī-mākṣikāṃ himām \\ 27 \\

Verse: 28 
Halfverse: ab    
vasti-pārśva-śiraḥ-śūlī vyāgʰrī-gokṣura-sādʰitām \
Halfverse: cd    
pr̥śniparṇī-balā-bilva-nāgarotpala-dʰānyakaiḥ \\ 28 \\

Verse: 29 
Halfverse: ab    
siddʰāṃ jvarātisāry amlāṃ peyāṃ dīpana-pācanīm \
Halfverse: cd    
hrasvena pañca-mūlena hikkā-ruk-śvāsa-kāsa-vān \\ 29 \\

Verse: 30 
Halfverse: ab    
pañca-mūlena mahatā kapʰārto yava-sādʰitām \
Halfverse: cd    
vibaddʰa-varcāḥ sa-yavāṃ pippaly-āmalakaiḥ kr̥tāṃ \\ 30 \\

Halfverse: dV       
pippaly-āmalakaiḥ śr̥tāṃ


Verse: 31 
Halfverse: ab    
yavāgūṃ sarpiṣā bʰr̥ṣṭāṃ mala-doṣānulomanīm \
Halfverse: cd    
cavikā-pippalī-mūla-drākṣāmalaka-nāgaraiḥ \\ 31 \\

Verse: 32 
Halfverse: ab    
koṣṭʰe vibaddʰe sa-ruji pibet tu parikartini \
Halfverse: cd    
kola-vr̥kṣāmla-kalaśī-dʰāvanī-śrīpʰalaiḥ kr̥tām \\ 32 \\

Halfverse: dV       
-dʰāvanī-śrī-balā-kr̥tām


Verse: 33 
Halfverse: ab    
a-sveda-nidras tr̥ṣṇārtaḥ sitāmalaka-nāgaraiḥ \
Halfverse: cd    
sitā-badara-mr̥dvīkā-śārivā-musta-candanaiḥ \\ 33 \\

Halfverse: aV       
a-sveda-nidrā-tr̥ṣṇārtaḥ


Verse: 34 
Halfverse: ab    
tr̥ṣṇā-cʰardi-parīdāha-jvara-gʰnīṃ kṣaudra-saṃyutām \
Halfverse: cd    
kuryāt peyauṣadʰair eva rasa-yūṣādikān api \\ 34 \\

Halfverse: aV       
tr̥ṣṇā-cʰardi-parīvāra-
Halfverse: aV2       
tr̥ṣṇā-cʰardi-paro dāha-


Verse: 35 
Halfverse: ab    
madyodbʰave madya-nitye pitta-stʰāna-gate kapʰe \
Halfverse: cd    
grīṣme tayor vādʰikayos tr̥ṭ-cʰardir-dāha-pīḍite \\ 35 \\

Halfverse: dV       
tr̥ṭ-cʰardi-dāha-pīḍite


Verse: 36 
Halfverse: ab    
ūrdʰvaṃ pravr̥tte rakte ca peyāṃ neccʰanti teṣu tu \
Halfverse: cd    
jvarāpahaiḥ pʰala-rasair adbʰir lāja-tarpaṇāt \\ 36 \\

Halfverse: dV       
adbʰir lāja-tarpaṇam


Verse: 37 
Halfverse: ab    
pibet sa-śarkarā-kṣaudrān tato jīrṇe tu tarpaṇe \
Halfverse: cd    
yavāgvāṃ vaudanaṃ kṣud-vān aśnīyād bʰr̥ṣṭa-taṇḍulam \\ 37 \\

Halfverse: aV       
pibet sa-śarkarā-kṣaudraṃ
Halfverse: bV2       
tato jīrṇe ca tarpaṇe


Halfverse: cV       
yavāgvām odanaṃ kṣud-vān
Halfverse: cV2       
yavāgvāṃ caudanaṃ kṣud-vān


Verse: 38 
Halfverse: ab    
daka-lāvaṇikair yūṣai rasair mudga-lāva-jaiḥ \
Halfverse: cd    
ity ayaṃ ṣaḍ-aho neyo balaṃ doṣaṃ ca rakṣatā \\ 38 \\

Verse: 39 
Halfverse: ab    
tataḥ pakveṣu doṣeṣu laṅgʰanādyaiḥ praśasyate \
Halfverse: cd    
kaṣāyo doṣa-śeṣasya pācanaḥ śamano 'tʰa-vā \\ 39 \\

Verse: 40 
Halfverse: ab    
tiktaḥ pitte viśeṣeṇa prayojyaḥ kaṭukaḥ kapʰe \
Halfverse: cd    
pitta-śleṣma-hara-tve 'pi kaṣāyaḥ sa na śasyate \\ 40 \\

Halfverse: dV       
kaṣāyas tu na śasyate


Verse: 41 
Halfverse: ab    
nava-jvare mala-stambʰāt kaṣāyo viṣama-jvaram \
Halfverse: cd    
kurute '-ruci-hr̥l-lāsa-hidʰmādʰmānādikān api \\ 41 \\

Verse: 42 
Halfverse: ab    
saptāhād auṣadʰaṃ ke-cid āhur anye daśāhataḥ \
Halfverse: cd    
ke-cil lagʰv-anna-bʰuktasya yojyam āmolbaṇe na tu \\ 42 \\

Halfverse: bV       
āhuś cānye daśāhataḥ


Verse: 43 
Halfverse: ab    
tīvra-jvara-parītasya doṣa-vegodaye yataḥ \
Halfverse: cd    
doṣe 'tʰa-vāti-nicite tandrā-staimitya-kāriṇi \\ 43 \\

Verse: 44 
Halfverse: ab    
a-pacyamānaṃ bʰaiṣajyaṃ bʰūyo jvalayati jvaram \
Halfverse: cd    
mr̥dur jvaro lagʰur dehaś calitāś ca malā yadā \\ 44 \\

Verse: 45 
Halfverse: ab    
a-cira-jvaritasyāpi bʰeṣajaṃ yojayet tadā \
Halfverse: cd    
mustayā parpaṭaṃ yuktaṃ śuṇṭʰyā duḥsparśayāpi \\ 45 \\

Verse: 46 
Halfverse: ab    
pākyaṃ śīta-kaṣāyaṃ pāṭʰośīraṃ sa-vālakam \
Halfverse: cd    
pibet tad-vac ca bʰūnimba-guḍūcī-musta-nāgaram \\ 46 \\

Verse: 47 
Halfverse: ab    
yatʰā-yogam ime yojyāḥ kaṣāyā doṣa-pācanāḥ \
Halfverse: cd    
jvarā-rocaka-tr̥ṣṇāsya-vairasyā-pakti-nāśanāḥ \\ 47 \\

Verse: 48 
Halfverse: ab    
kaliṅgakāḥ paṭolasya pattraṃ kaṭuka-rohiṇī \\ 48ab \\

Verse: 49 
Halfverse: ab    
paṭolaṃ śārivā mustā pāṭʰā kaṭuka-rohiṇī \
Halfverse: cd    
paṭola-nimba-tri-pʰalā-mr̥dvīkā-musta-vatsakāḥ \\ 49 \\

Verse: 50 
Halfverse: ab    
kirātatiktam amr̥tā candanaṃ viśva-bʰeṣajam \
Halfverse: cd    
dʰātrī-mustāmr̥tā-kṣaudram ardʰa-śloka-samāpanāḥ \\ 50 \\

Verse: 51 
Halfverse: ab    
pañcaite saṃtatādīnāṃ pañcānāṃ śamanā matāḥ \
Halfverse: cd    
durālabʰāmr̥tā-mustā-nāgaraṃ vāta-je jvare \\ 51 \\

Verse: 52 
Halfverse: ab    
atʰa-vā pippalī-mūla-guḍūcī-viśva-bʰeṣajam \
Halfverse: cd    
kanīyaḥ pañca-mūlaṃ ca pitte śakrayavā gʰanam \\ 52 \\

Halfverse: dV       
pitte kṣaudra-samanvitāḥ


Verse: 53 
Halfverse: ab    
kaṭukā ceti sa-kṣaudraṃ mustā-parpaṭakaṃ tatʰā \
Halfverse: cd    
sa-dʰanvayāsa-bʰūnimbaṃ vatsakādyo gaṇaḥ kapʰe \\ 53 \\

Halfverse: aV       
kaliṅga-musta-kaṭukā


Verse: 54 
Halfverse: ab    
atʰa-vā vr̥ṣa-gāṅgeyī-śr̥ṅgavera-durālabʰāḥ \
Halfverse: cd    
rug-vibandʰānila-śleṣma-yukte dīpana-pācanam \\ 54 \\

Verse: 55 
Halfverse: ab    
abʰayā-pippalī-mūla-śamyāka-kaṭukā-gʰanam \
Halfverse: cd    
drākṣā-madʰūka-madʰuka-lodʰra-kāśmarya-śārivāḥ \\ 55 \\

Verse: 56 
Halfverse: ab    
mustāmalaka-hrīvera-padma-kesara-padmakam \
Halfverse: cd    
mr̥ṇāla-candanośīra-nīlotpala-parūṣakam \\ 56 \\

Verse: 57 
Halfverse: ab    
pʰāṇṭo himo drākṣādir jātī-kusuma-vāsitaḥ \
Halfverse: cd    
yukto madʰu-sitā-lājair jayaty anila-pitta-jam \\ 57 \\

Verse: 58 
Halfverse: ab    
jvaraṃ madātyayaṃ cʰardiṃ mūrcʰāṃ dāhaṃ śramaṃ bʰramam \
Halfverse: cd    
ūrdʰva-gaṃ rakta-pittaṃ ca pipāsāṃ kāmalām api \\ 58 \\

Halfverse: aV       
jvaraṃ madātyayaṃ cʰardir


Verse: 59 
Halfverse: ab    
pācayet kaṭukāṃ piṣṭvā karpare 'bʰinave śucau \
Halfverse: cd    
niṣpīḍito gʰr̥ta-yutas tad-raso jvara-dāha-jit \\ 59 \\

Verse: 60 
Halfverse: ab    
kapʰa-vāte vacā-tiktā-pāṭʰāragvadʰa-vatsakāḥ \
Halfverse: cd    
pippalī-cūrṇa-yukto kvātʰaś cʰinnodbʰavodbʰavaḥ \\ 60 \\

Verse: 61 
Halfverse: ab    
vyāgʰrī-śuṇṭʰy-amr̥tā-kvātʰaḥ pippalī-cūrṇa-saṃyutaḥ \
Halfverse: cd    
vāta-śleṣma-jvara-śvāsa-kāsa-pīnasa-śūla-jit \\ 61 \\

Verse: 62 
Halfverse: ab    
patʰyā-kustumburī-mustā-śuṇṭʰī-kaṭtr̥ṇa-parpaṭam \
Halfverse: cd    
sa-kaṭpʰala-vacā-bʰārgī-devāhvaṃ madʰu-hiṅgu-mat \\ 62 \\

Verse: 63 
Halfverse: ab    
kapʰa-vāta-jvara-ṣṭʰīva-kukṣi-hr̥t-pārśva-vedanāḥ \
Halfverse: cd    
kaṇṭʰāmayāsya-śvayatʰu-kāsa-śvāsān niyaccʰati \\ 63 \\

Halfverse: aV       
kapʰa-vāta-jvare ṣṭʰeva-


Verse: 64 
Halfverse: ab    
āragvadʰādiḥ sa-kṣaudraḥ kapʰa-pitta-jvaraṃ jayet \
Halfverse: cd    
tatʰā tiktā-vr̥ṣośīra-trāyantī-tri-pʰalāmr̥tāḥ \\ 64 \\

Verse: 65 
Halfverse: ab    
paṭolātiviṣā-nimba-mūrvā-dʰanvayavāsakāḥ \
Halfverse: cd    
saṃnipāta-jvare vyāgʰrī-devadāru-niśā-gʰanam \\ 65 \\

Verse: 66 
Halfverse: ab    
paṭola-pattra-nimba-tvak-tri-pʰalā-kaṭukā-yutam \
Halfverse: cd    
nāgaraṃ pauṣkaraṃ mūlaṃ guḍūcī kaṇṭakārikā \\ 66 \\

Verse: 67 
Halfverse: ab    
sa-kāsa-śvāsa-pārśvārtau vāta-śleṣmottare jvare \
Halfverse: cd    
madʰūka-puṣpa-mr̥dvīkā-trāyamāṇā-parūṣakam \\ 67 \\

Verse: 68 
Halfverse: ab    
sośīra-tiktā-tri-pʰalā-kāśmaryaṃ kalpayed dʰimam \
Halfverse: cd    
kaṣāyaṃ taṃ piban kāle jvarān sarvān apohati \\ 68 \\

Halfverse: dV       
jvarān sarvān vyapohati


Verse: 69 
Halfverse: ab    
jāty-āmalaka-mustāni tad-vad dʰanvayavāsakam \
Halfverse: cd    
baddʰa-viṭ kaṭukā-drākṣā-trāyantī-tri-pʰalā-guḍam \\ 69 \\

Halfverse: dV       
-trāyantī-tri-pʰalā-guḍān
Halfverse: dV2       
-trāyantī-tri-pʰalā-guḍāḥ


Verse: 70 
Halfverse: ab    
jīrṇauṣadʰo 'nnaṃ peyādyam ācarec cʰleṣma-vān na tu \
Halfverse: cd    
peyā kapʰaṃ vardʰayati paṅkaṃ pāṃsuṣu vr̥ṣṭi-vat \\ 70 \\

Verse: 71 
Halfverse: ab    
śleṣmābʰiṣyaṇṇa-dehānām ataḥ prāg api yojayet \
Halfverse: cd    
yūṣān kulattʰa-caṇaka-kalāyādi-kr̥tān lagʰūn \\ 71 \\

Halfverse: aV       
śleṣmābʰiṣava-dehānām
Halfverse: aV2       
śleṣmābʰispanda-dehānām


Verse: 72 
Halfverse: ab    
rūkṣāṃs tikta-rasopetān hr̥dyān ruci-karān paṭūn \
Halfverse: cd    
raktādyāḥ śālayo jīrṇāḥ ṣaṣṭikāś ca jvare hitāḥ \\ 72 \\

Verse: 73 
Halfverse: ab    
śleṣmottare vīta-tuṣās tatʰā vāṭī-kr̥tā yavāḥ \
Halfverse: cd    
odanas taiḥ sruto dvis triḥ prayoktavyo yatʰā-yatʰam \\ 73 \\

Verse: 74 
Halfverse: ab    
doṣa-dūṣyādi-balato jvara-gʰna-kvātʰa-sādʰitaḥ \
Halfverse: cd    
mudgādyair lagʰubʰir yūṣāḥ kulattʰaiś ca jvarāpahāḥ \\ 74 \\

Verse: 75 
Halfverse: ab    
kāravellaka-karkoṭa-bāla-mūlaka-parpaṭaiḥ \
Halfverse: cd    
vārtāka-nimba-kusuma-paṭola-pʰala-pallavaiḥ \\ 75 \\

Verse: 76 
Halfverse: ab    
aty-anta-lagʰubʰir māṃsair jāṅgalaiś ca hitā rasāḥ \
Halfverse: cd    
vyāgʰrī-parūṣa-tarkārī-drākṣāmalaka-dāḍimaiḥ \\ 76 \\

Verse: 77 
Halfverse: ab    
saṃskr̥tāḥ pippalī-śuṇṭʰī-dʰānya-jīraka-saindʰavaiḥ \
Halfverse: cd    
sitā-madʰubʰyāṃ prāyeṇa saṃyutā kr̥tā-kr̥tāḥ \\ 77 \\

Verse: 78 
Halfverse: ab    
an-amla-takra-siddʰāni rucyāni vyañjanāni ca \
Halfverse: cd    
accʰāny anala-saṃpannāny anu-pāne 'pi yojayet \\ 78 \\

Verse: 79 
Halfverse: ab    
tāni kvatʰita-śītaṃ ca vāri madyaṃ ca sātmyataḥ \
Halfverse: cd    
sa-jvaraṃ jvara-muktaṃ dinānte bʰojayel lagʰu \\ 79 \\

Verse: 80 
Halfverse: ab    
śleṣma-kṣaya-vivr̥ddʰoṣmā bala-vān analas tadā \
Halfverse: cd    
yatʰocite 'tʰa-vā kāle deśa-sātmyānurodʰataḥ \\ 80 \\

Verse: 81 
Halfverse: ab    
prāg alpa-vahnir bʰuñjāno na hy a-jīrṇena pīḍyate \
Halfverse: cd    
kaṣāya-pāna-patʰyānnair daśāha iti laṅgʰite \\ 81 \\

Verse: 82 
Halfverse: ab    
sarpir dadyāt kapʰe mande vāta-pittottare jvare \
Halfverse: cd    
pakveṣu doṣeṣv amr̥taṃ tad viṣopamam anya-tʰā \\ 82 \\

Verse: 83 
Halfverse: ab    
daśāhe syād atīte 'pi jvaropadrava-vr̥ddʰi-kr̥t \
Halfverse: cd    
laṅgʰanādi-kramaṃ tatra kuryād ā-kapʰa-saṃkṣayāt \\ 83 \\

Verse: 84 
Halfverse: ab    
deha-dʰātv-a-bala-tvāc ca jvaro jīrṇo 'nuvartate \
Halfverse: cd    
rūkṣaṃ hi tejo jvara-kr̥t tejasā rūkṣitasya ca \\ 84 \\

Verse: 85 
Halfverse: ab    
vamana-sveda-kālāmbu-kaṣāya-lagʰu-bʰojanaiḥ \
Halfverse: cd    
yaḥ syād ati-balo dʰātuḥ saha-cārī sadā-gatiḥ \\ 85 \\

Verse: 86 
Halfverse: ab    
tasya saṃśamanaṃ sarpir dīptasyevāmbu veśmanaḥ \
Halfverse: cd    
vāta-pitta-jitām agryaṃ saṃskāraṃ cānurudʰyate \\ 86 \\

Halfverse: dV       
saṃskāram anurudʰyate


Verse: 87 
Halfverse: ab    
su-tarāṃ tad dʰy ato dadyād yatʰā-svauṣadʰa-sādʰitam \
Halfverse: cd    
viparītaṃ jvaroṣmāṇaṃ jayet pittaṃ ca śaityataḥ \\ 87 \\

Verse: 88 
Halfverse: ab    
snehād vātaṃ gʰr̥taṃ tulyaṃ yoga-saṃskārataḥ kapʰam \
Halfverse: cd    
pūrve kaṣāyāḥ sa-gʰr̥tāḥ sarve yojyā yatʰā-malam \\ 88 \\

Verse: 89 
Halfverse: ab    
tri-pʰalā-picumanda-tvaṅ-madʰukaṃ br̥hatī-dvayam \
Halfverse: cd    
sa-masūra-dalaṃ kvātʰaḥ sa-gʰr̥to jvara-kāsa-hā \\ 89 \\

Verse: 90 
Halfverse: ab    
pippalīndrayava-dʰāvani-tiktā-śārivāmalaka-tāmalakībʰiḥ \
Halfverse: cd    
bilva-musta-hima-pālani-sevyair drākṣayātiviṣayā stʰirayā ca \\ 90 \\

Verse: 91 
Halfverse: ab    
gʰr̥tam āśu nihanti sādʰitaṃ jvaram agniṃ viṣamaṃ halīmakam \
Halfverse: cd    
a-ruciṃ bʰr̥śa-tāpam aṃsayor vamatʰuṃ pārśva-śiro-rujaṃ kṣayam \\ 91 \\

Halfverse: bV       
jvaram ugraṃ viṣamaṃ halīmakam


Verse: 92 
Halfverse: ab    
tailvakaṃ pavana-janmani jvare yojayet trivr̥tayā viyojitam \
Halfverse: cd    
tiktakaṃ vr̥ṣa-gʰr̥taṃ ca paittike yac ca pālanikayā śr̥taṃ haviḥ \\ 92 \\

Verse: 93 
Halfverse: ab    
viḍaṅga-sauvarcala-cavya-pāṭʰā-vyoṣāgni-sindʰūdbʰava-yāva-śūkaiḥ \
Halfverse: cd    
palāṃśakaiḥ kṣīra-samaṃ gʰr̥tasya prastʰaṃ pacej jīrṇa-kapʰa-jvara-gʰnam \\ 93 \\

Halfverse: cV       
palāṃśikaiḥ kṣīra-samaṃ gʰr̥tasya


Verse: 94 
Halfverse: ab    
guḍūcyā rasa-kalkābʰyāṃ tri-pʰalāyā vr̥ṣasya \
Halfverse: cd    
mr̥dvīkāyā balāyāś ca snehāḥ siddʰā jvara-ccʰidaḥ \\ 94 \\

Verse: 95 
Halfverse: ab    
jīrṇe gʰr̥te ca bʰuñjīta mr̥du-māṃsa-rasaudanam \
Halfverse: cd    
balaṃ hy alaṃ doṣa-haraṃ paraṃ tac ca bala-pradam \\ 95 \\

Halfverse: bV       
mr̥du-māṃsa-rasāśanam


Verse: 96 
Halfverse: ab    
kapʰa-pitta-harā mudga-kāravellādi-jā rasāḥ \
Halfverse: cd    
prāyeṇa tasmān na hitā jīrṇe vātottare jvare \\ 96 \\

Verse: 97 
Halfverse: ab    
śūlodāvarta-viṣṭambʰa-jananā jvara-vardʰanāḥ \
Halfverse: cd    
na śāmyaty evam api cej jvaraḥ kurvīta śodʰanam \\ 97 \\

Verse: 98 
Halfverse: ab    
śodʰanārhasya vamanaṃ prāg uktaṃ tasya yojayet \
Halfverse: cd    
āmāśaya-gate doṣe balinaḥ pālayan balam \\ 98 \\

Verse: 99 
Halfverse: ab    
pakve tu śitʰile doṣe jvare viṣa-madya-je \
Halfverse: cd    
modakaṃ tri-pʰalā-śyāmā-trivr̥t-pippali-kesaraiḥ \\ 99 \\

Verse: 100 
Halfverse: ab    
sa-sitā-madʰubʰir dadyād vyoṣādyaṃ virecanam \
Halfverse: cd    
drākṣā-dʰātrī-rasaṃ tad-vat sa-drākṣāṃ harītakīm \\ 100 \\

Verse: 100.1+1 
Halfverse: ab    
lihyād traivr̥taṃ cūrṇaṃ saṃyuktaṃ madʰu-sarpiṣā \\ 100.1+1ab \\

Verse: 101 
Halfverse: ab    
āragvadʰaṃ payasā mr̥dvīkānāṃ rasena \
Halfverse: cd    
tri-pʰalāṃ trāyamāṇāṃ payasā jvaritaḥ pibet \\ 101 \\

Verse: 102 
Halfverse: ab    
viriktānāṃ ca saṃsargī maṇḍa-pūrvā yatʰā-kramam \
Halfverse: cd    
cyavamānaṃ jvarotkliṣṭam upekṣeta malaṃ sadā \\ 102 \\

Verse: 103 
Halfverse: ab    
pakvo 'pi hi vikurvīta doṣaḥ koṣṭʰe kr̥tāspadaḥ \
Halfverse: cd    
atipravartamānaṃ pācayan saṃgrahaṃ nayet \\ 103 \\

Verse: 104 
Halfverse: ab    
āma-saṃgrahaṇe doṣā doṣopakrama īritāḥ \
Halfverse: cd    
pāyayed doṣa-haraṇaṃ mohād āma-jvare tu yaḥ \\ 104 \\

Halfverse: aV       
āma-saṃgrahaṇād doṣo
Halfverse: bV2       
doṣopakrama īritaḥ


Verse: 105 
Halfverse: ab    
prasuptaṃ kr̥ṣṇa-sarpaṃ sa karāgreṇa parāmr̥śet \
Halfverse: cd    
jvara-kṣīṇasya na hitaṃ vamanaṃ na virecanam \\ 105 \\

Verse: 106 
Halfverse: ab    
kāmaṃ tu payasā tasya nirūhair haren malān \
Halfverse: cd    
kṣīrocitasya prakṣīṇa-śleṣmaṇo dāha-tr̥ḍ-vataḥ \\ 106 \\

Verse: 107 
Halfverse: ab    
kṣīraṃ pittānilārtasya patʰyam apy atisāriṇaḥ \
Halfverse: cd    
tad vapur laṅgʰanottaptaṃ pluṣṭaṃ vanam ivāgninā \\ 107 \\

Verse: 108 
Halfverse: ab    
divyāmbu jīvayet tasya jvaraṃ cāśu niyaccʰati \
Halfverse: cd    
saṃskr̥taṃ śītam uṣṇaṃ tasmād dʰāroṣṇam eva \\ 108 \\

Halfverse: dV       
tad-vad dʰāroṣṇam eva


Verse: 109 
Halfverse: ab    
vibʰajya kāle yuñjīta jvariṇaṃ hanty ato 'nya-tʰā \
Halfverse: cd    
payaḥ sa-śuṇṭʰī-kʰarjūra-mr̥dvīkā-śarkarā-gʰr̥tam \\ 109 \\

Verse: 110 
Halfverse: ab    
śr̥ta-śītaṃ madʰu-yutaṃ tr̥ḍ-dāha-jvara-nāśanam \
Halfverse: cd    
tad-vad drākṣā-balā-yaṣṭī-śārivā-kaṇa-candanaiḥ \\ 110 \\

Verse: 111 
Halfverse: ab    
catur-guṇenāmbʰasā pippalyā śr̥taṃ pibet \
Halfverse: cd    
kāsāc cʰvāsāc cʰiraḥ-śūlāt pārśva-śūlāc cira-jvarāt \\ 111 \\

Verse: 112 
Halfverse: ab    
mucyate jvaritaḥ pītvā pañca-mūlī-śr̥taṃ payaḥ \
Halfverse: cd    
śr̥tam eraṇḍa-mūlena bāla-bilvena jvarāt \\ 112 \\

Verse: 113 
Halfverse: ab    
dʰāroṣṇaṃ payaḥ pītvā vibaddʰānila-varcasaḥ \
Halfverse: cd    
sa-rakta-piccʰātisr̥teḥ sa-tr̥ṭ-śūla-pravāhikāt \\ 113 \\

Verse: 114 
Halfverse: ab    
siddʰaṃ śuṇṭʰī-balā-vyāgʰrī-gokaṇṭaka-guḍaiḥ payaḥ \
Halfverse: cd    
śopʰa-mūtra-śakr̥d-vāta-vibandʰa-jvara-kāsa-jit \\ 114 \\

Verse: 115 
Halfverse: ab    
vr̥ścīva-bilva-varṣābʰū-sādʰitaṃ jvara-śopʰa-nut \
Halfverse: cd    
śiṃśipā-sāra-siddʰaṃ ca kṣīram āśu jvarāpaham \\ 115 \\

Halfverse: cV       
śiṃśipā-sāra-siddʰaṃ


Verse: 116 
Halfverse: ab    
nirūhas tu balaṃ vahniṃ vi-jvara-tvaṃ mudaṃ rucim \
Halfverse: cd    
doṣe yuktaḥ karoty āśu pakve pakvāśayaṃ gate \\ 116 \\

Verse: 117 
Halfverse: ab    
pittaṃ kapʰa-pittaṃ pakvāśaya-gataṃ haret \
Halfverse: cd    
sraṃsanaṃ trīn api malān vastiḥ pakvāśayāśrayān \\ 117 \\

Halfverse: dV       
vastiḥ pakvāśayāśritān


Verse: 118 
Halfverse: ab    
prakṣīṇa-kapʰa-pittasya trika-pr̥ṣṭʰa-kaṭī-grahe \
Halfverse: cd    
dīptāgner baddʰa-śakr̥taḥ prayuñjītānuvāsanam \\ 118 \\

Verse: 119 
Halfverse: ab    
paṭola-nimba-ccʰadana-kaṭukā-caturaṅgulaiḥ \
Halfverse: cd    
stʰirā-balā-gokṣuraka-madanośīra-vālakaiḥ \\ 119 \\

Verse: 120 
Halfverse: ab    
payasy ardʰodake kvātʰaṃ kṣīra-śeṣaṃ vimiśritam \
Halfverse: cd    
kalkitair musta-madana-kr̥ṣṇā-madʰuka-vatsakaiḥ \\ 120 \\

Verse: 121 
Halfverse: ab    
vastiṃ madʰu-gʰr̥tābʰyāṃ ca pīḍayej jvara-nāśanam \
Halfverse: cd    
catasraḥ parṇinīr yaṣṭī-pʰalośīra-nr̥padrumān \\ 121 \\

Verse: 122 
Halfverse: ab    
kvātʰayet kalkayed yaṣṭī-śatāhvā-pʰalinī-pʰalam \
Halfverse: cd    
mustaṃ ca vastiḥ sa-guḍa-kṣaudra-sarpir jvarāpahaḥ \\ 122 \\

Verse: 123 
Halfverse: ab    
jīvantīṃ madanaṃ medāṃ pippalīṃ madʰukaṃ vacām \
Halfverse: cd    
r̥ddʰiṃ rāsnāṃ balāṃ bilvaṃ śatapuṣpāṃ śatāvarīm \\ 123 \\

Verse: 124 
Halfverse: ab    
piṣṭvā kṣīraṃ jalaṃ sarpis tailaṃ caika-tra sādʰitam \
Halfverse: cd    
jvare 'nuvāsanaṃ dadyād yatʰā-snehaṃ yatʰā-malam \\ 124 \\

Halfverse: cV       
jvare 'nuvāsanaṃ dadyāt
Halfverse: dV2       
tatʰā snehaṃ yatʰā malam
Halfverse: dV3       
yatʰā-doṣaṃ yatʰā-balam


Verse: 125 
Halfverse: ab    
ye ca siddʰiṣu vakṣyante vastayo jvara-nāśanāḥ \
Halfverse: cd    
śiro-rug-gaurava-śleṣma-haram indriya-bodʰanam \\ 125 \\

Verse: 126 
Halfverse: ab    
jīrṇa-jvare ruci-karaṃ dadyān nasyaṃ virecanam \
Halfverse: cd    
snaihikaṃ śūnya-śiraso dāhārte pitta-nāśanam \\ 126 \\

Verse: 127 
Halfverse: ab    
dʰūma-gaṇḍūṣa-kavaḍān yatʰā-doṣaṃ ca kalpayet \
Halfverse: cd    
pratiśyāyāsya-vairasya-śiraḥ-kaṇṭʰāmayāpahān \\ 127 \\

Verse: 128 
Halfverse: ab    
a-rucau mātuluṅgasya kesaraṃ sājya-saindʰavam \
Halfverse: cd    
dʰātrī-drākṣā-sitānāṃ kalkam āsyena dʰārayet \\ 128 \\

Verse: 129 
Halfverse: ab    
yatʰopaśaya-saṃsparśān śītoṣṇa-dravya-kalpitān \
Halfverse: cd    
abʰyaṅgālepa-sekādīñ jvare jīrṇe tvag-āśrite \\ 129 \\

Verse: 130 
Halfverse: ab    
kuryād añjana-dʰūmāṃś ca tatʰaivāgantu-je 'pi tān \
Halfverse: cd    
dāhe sahasra-dʰautena sarpiṣābʰyaṅgam ācaret \\ 130 \\

Verse: 131 
Halfverse: ab    
sūtroktaiś ca gaṇais tais tair madʰurāmla-kaṣāyakaiḥ \
Halfverse: cd    
dūrvādibʰir pitta-gʰnaiḥ śodʰanādi-gaṇoditaiḥ \\ 131 \\

Verse: 132 
Halfverse: ab    
śīta-vīryair hima-sparśaiḥ kvātʰa-kalkī-kr̥taiḥ pacet \
Halfverse: cd    
tailaṃ sa-kṣīram abʰyaṅgāt sadyo dāha-jvaropaham \\ 132 \\

Verse: 133 
Halfverse: ab    
śiro gātraṃ ca tair eva nāti-piṣṭaiḥ pralepayet \
Halfverse: cd    
tat-kvātʰena parīṣekam avagāhaṃ ca yojayet \\ 133 \\

Verse: 134 
Halfverse: ab    
tatʰāranāla-salila-kṣīra-śukta-gʰr̥tādibʰiḥ \
Halfverse: cd    
kapittʰa-mātuluṅgāmla-vidārī-lodʰra-dāḍimaiḥ \\ 134 \\

Verse: 135 
Halfverse: ab    
badarī-pallavottʰena pʰenenāriṣṭakasya \
Halfverse: cd    
lipte 'ṅge dāha-ruṅ-mohāś cʰardis tr̥ṣṇā ca śāmyati \\ 135 \\

Halfverse: bV       
pʰenenāriṣṭakasya ca
Halfverse: bV2       
pʰenenāriṣṭa-jena


Verse: 136 
Halfverse: ab    
yo varṇitaḥ pitta-haro doṣopakramaṇe kramaḥ \
Halfverse: cd    
taṃ ca śīlayataḥ śīgʰraṃ sa-dāho naśyati jvaraḥ \\ 136 \\

Verse: 137 
Halfverse: ab    
vīryoṣṇair uṣṇa-saṃsparśais tagarāguru-kuṅkumaiḥ \
Halfverse: cd    
kuṣṭʰa-stʰauṇeya-śaileya-saralāmaradārubʰiḥ \\ 137 \\

Verse: 138 
Halfverse: ab    
nakʰa-rāsnā-pura-vacā-caṇḍailā-dvaya-corakaiḥ \
Halfverse: cd    
pr̥tʰvīkā-śigru-surasā-hiṃsrā-dʰyāmaka-sarṣapaiḥ \\ 138 \\

Halfverse: aV       
nakʰa-rāsnā-mukʰa-vacā-


Verse: 139 
Halfverse: ab    
daśa-mūlāmr̥tairaṇḍa-dvaya-pattūra-rohiṣaiḥ \
Halfverse: cd    
tamāla-pattra-bʰūtīka-śallakī-dʰānya-dīpyakaiḥ \\ 139 \\

Halfverse: cV       
tamāla-pattra-pūtīka-


Verse: 140 
Halfverse: ab    
miśi-māṣa-kulattʰāgni-prakīryā-nākulī-dvayaiḥ \
Halfverse: cd    
anyaiś ca tad-vidʰair dravyaiḥ śīte tailaṃ jvare pacet \\ 140 \\

Verse: 141 
Halfverse: ab    
kvatʰitaiḥ kalkitair yuktaiḥ surā-sauvīrakādibʰiḥ \
Halfverse: cd    
tenābʰyañjyāt sukʰoṣṇena taiḥ su-piṣṭaiś ca lepayet \\ 141 \\

Halfverse: cV       
tenābʰyajya sukʰoṣṇena


Verse: 142 
Halfverse: ab    
kavoṣṇais taiḥ parīṣekam avagāhaṃ ca kalpayet \
Halfverse: cd    
kevalair api tad-vac ca śukta-go-mūtra-mastubʰiḥ \\ 142 \\

Verse: 143 
Halfverse: ab    
āragvadʰādi-vargaṃ ca pānābʰyañjana-lepane \
Halfverse: cd    
dʰūpān aguru-jān yāṃś ca vakṣyante viṣama-jvare \\ 143 \\

Halfverse: cV       
dʰūpān aguru-jān ye ca


Verse: 144 
Halfverse: ab    
agny-an-agni-kr̥tān svedān svedi bʰeṣaja-bʰojanan \
Halfverse: cd    
garbʰa-bʰū-veśma-śayanaṃ kutʰa-kambala-rallakān \\ 144 \\

Verse: 145 
Halfverse: ab    
nir-dʰūma-dīptair aṅgārair hasantīś ca hasantikāḥ \
Halfverse: cd    
madyaṃ sa-try-ūṣaṇaṃ takraṃ kulattʰa-vrīhi-kodravān \\ 145 \\

Verse: 146 
Halfverse: ab    
saṃśīlayed vepatʰu-mān yac cānyad api pittalam \
Halfverse: cd    
dayitāḥ stana-śālinyaḥ pīnā vibʰrama-bʰūṣaṇāḥ \\ 146 \\

Halfverse: aV       
bʰajec cʰītārdito yuktyā


Verse: 147 
Halfverse: ab    
yauvanāsava-mattāś ca tam āliṅgeyur aṅganāḥ \
Halfverse: cd    
vīta-śītaṃ ca vijñāya tās tato 'panayet punaḥ \\ 147 \\

Halfverse: cV       
vīta-śītaṃ tu viyatās


Verse: 148 
Halfverse: ab    
vardʰanenaika-doṣasya kṣapaṇenoccʰritasya \
Halfverse: cd    
kapʰa-stʰānānupūrvyā tulya-kakṣāñ jayen malān \\ 148 \\

Halfverse: bV       
kṣapaṇenoccʰritasya ca


Verse: 148+1 
Halfverse: ab    
śamayet pittam evādau jvareṣu samavāyiṣu \
Halfverse: cd    
dur-nivāra-taraṃ tad dʰi jvarārtānāṃ viśeṣataḥ \\ 148+1 \\

Verse: 148+2 
Halfverse: ab    
cʰardi-mūrcʰā-pipāsādīn a-virodʰāñ jvarasya tu \\ 148+2ab \\

Verse: 149 
Halfverse: ab    
saṃnipāta-jvarasyānte karṇa-mūle su-dāruṇaḥ \
Halfverse: cd    
śopʰaḥ saṃjāyate yena kaś-cid eva vimucyate \\ 149 \\

Halfverse: cV       
śopʰaḥ saṃjāyate tena
Halfverse: dV2       
kaś-cid eva pramucyate


Verse: 150 
Halfverse: ab    
raktāvasecanaiḥ śīgʰraṃ sarpiḥ-pānaiś ca taṃ jayet \
Halfverse: cd    
pradehaiḥ kapʰa-pitta-gʰnair nāvanaiḥ kavaḍa-grahaiḥ \\ 150 \\

Halfverse: cV       
pradehaiḥ kapʰa-vāta-gʰnair


Verse: 151 
Halfverse: ab    
śītoṣṇa-snigdʰa-rūkṣādyair jvaro yasya na śāmyati \
Halfverse: cd    
śākʰānusārī tasyāśu muñced bāhvoḥ kramāt sirām \\ 151 \\

Verse: 152 
Halfverse: ab    
ayam eva vidʰiḥ kāryo viṣame 'pi yatʰā-yatʰam \
Halfverse: cd    
jvare vibʰajya vātādīn yaś cān-antaram ucyate \\ 152 \\

Halfverse: bV       
viṣame ca yatʰā-yatʰam


Verse: 153 
Halfverse: ab    
paṭola-kaṭukā-mustā-prāṇadā-madʰukaiḥ kr̥tāḥ \
Halfverse: cd    
tri-catuḥ-pañca-śaḥ kvātʰā viṣama-jvara-nāśanāḥ \\ 153 \\

Verse: 154 
Halfverse: ab    
yojayet tri-pʰalāṃ patʰyāṃ guḍūcīṃ pippalīṃ pr̥tʰak \
Halfverse: cd    
tais tair vidʰānaiḥ sa-guḍaṃ bʰallātakam atʰāpi \\ 154 \\

Verse: 155 
Halfverse: ab    
laṅgʰanaṃ br̥ṃhaṇaṃ vādau jvarāgamana-vāsare \
Halfverse: cd    
prātaḥ sa-tailaṃ laśunaṃ prāg-bʰaktaṃ tatʰā gʰr̥tam \\ 155 \\

Halfverse: aV       
laṅgʰanaṃ br̥ṃhaṇaṃ vāpi


Verse: 156 
Halfverse: ab    
jīrṇaṃ tad-vad dadʰi payas takraṃ sarpiś ca ṣaṭ-palam \
Halfverse: cd    
kalyāṇakaṃ pañca-gavyaṃ tiktākʰyaṃ vr̥ṣa-sādʰitam \\ 156 \\

Verse: 157 
Halfverse: ab    
tri-pʰalā-kola-tarkārī-kvātʰe dadʰnā śr̥taṃ gʰr̥tam \
Halfverse: cd    
tilvaka-tvak-kr̥tāvāpaṃ viṣama-jvara-jit param \\ 157 \\

Verse: 158 
Halfverse: ab    
surāṃ tīkṣṇaṃ ca yan madyaṃ śikʰi-tittiri-dakṣa-jam \
Halfverse: cd    
māṃsaṃ medyoṣṇa-vīryaṃ ca sahānnena pra-kāmataḥ \\ 158 \\

Halfverse: bV       
śikʰi-tittiri-kukkuṭāt
Halfverse: cV2       
māṃsaṃ madʰyoṣṇa-vīryaṃ ca


Halfverse: cV       
māṃsaṃ medʰyoṣṇa-vīryaṃ ca


Verse: 159 
Halfverse: ab    
sevitvā tad-ahaḥ svapyād atʰa-vā punar ullikʰet \
Halfverse: cd    
sarpiṣo mahatīṃ mātrāṃ pītvā cʰardayet punaḥ \\ 159 \\

Verse: 160 
Halfverse: ab    
nīlinīm ajagandʰāṃ ca trivr̥tāṃ kaṭu-rohiṇīm \
Halfverse: cd    
pibej jvarasyāgamane sneha-svedopapāditaḥ \\ 160 \\

Verse: 161 
Halfverse: ab    
manohvā saindʰavaṃ kr̥ṣṇā tailena nayanāñjanam \
Halfverse: cd    
yojyaṃ hiṅgu-samā vyāgʰrī-vasā nasyaṃ sa-saindʰavam \\ 161 \\

Verse: 162 
Halfverse: ab    
purāṇa-sarpiḥ siṃhasya vasā tad-vat sa-saindʰavā \
Halfverse: cd    
palaṅkaṣā nimba-pattraṃ vacā kuṣṭʰaṃ harītakī \\ 162 \\

Verse: 163 
Halfverse: ab    
sarṣapāḥ sa-yavāḥ sarpir dʰūpo viḍ biḍāla-jā \
Halfverse: cd    
pura-dʰyāma-vacā-sarja-nimbārkāguru-dārubʰiḥ \\ 163 \\

Verse: 164 
Halfverse: ab    
dʰūpo jvareṣu sarveṣu kāryo 'yam a-parājitaḥ \
Halfverse: cd    
dʰūpa-nasyāñjanottrāsā ye coktāś citta-vaikr̥te \\ 164 \\

Halfverse: bV       
prayoktavyo '-parājitaḥ
Halfverse: cV2       
dʰūpa-nasyāñjana-trāsā


Verse: 165 
Halfverse: ab    
daivāśrayaṃ ca bʰaiṣajyaṃ jvarān sarvān vyapohati \
Halfverse: cd    
viśeṣād viṣamān prāyas te hy āgantv-anubandʰa-jāḥ \\ 165 \\

Verse: 166 
Halfverse: ab    
yatʰā-svaṃ ca sirāṃ vidʰyed a-śāntau viṣama-jvare \
Halfverse: cd    
kevalānila-vīsarpa-vispʰoṭābʰihata-jvare \\ 166 \\

Halfverse: bV       
a-śānte viṣama-jvare
Halfverse: dV2       
-vispʰoṭābʰihate jvare


Verse: 167 
Halfverse: ab    
sarpiḥ-pāna-himālepa-seka-māṃsa-rasāśanam \
Halfverse: cd    
kuryād yatʰā-svam uktaṃ ca rakta-mokṣādi sādʰanam \\ 167 \\

Halfverse: aV       
sarpiḥ-pānaṃ himālepa-
Halfverse: bV2       
-sekān māṃsa-rasāśanam


Verse: 168 
Halfverse: ab    
grahottʰe bʰūta-vidyoktaṃ bali-mantrādi sādʰanam \
Halfverse: cd    
oṣadʰi-gandʰa-je pitta-śamanaṃ viṣa-jid viṣe \\ 168 \\

Halfverse: cV       
auṣadʰi-gandʰa-je pitta-


Verse: 169 
Halfverse: ab    
iṣṭair artʰair mano-jñaiś ca yatʰā-doṣa-śamena ca \
Halfverse: cd    
hitā-hita-vivekaiś ca jvaraṃ krodʰādi-jaṃ jayet \\ 169 \\

Verse: 170 
Halfverse: ab    
krodʰa-jo yāti kāmena śāntiṃ krodʰena kāma-jaḥ \
Halfverse: cd    
bʰaya-śokodbʰavau tābʰyāṃ bʰī-śokābʰyāṃ tatʰetarau \\ 170 \\

Verse: 171 
Halfverse: ab    
śāpātʰarvaṇa-mantrottʰe vidʰir daiva-vyapāśrayaḥ \
Halfverse: cd    
te jvarāḥ kevalāḥ pūrvaṃ vyāpyante 'n-antaram malaiḥ \\ 171 \\

Verse: 172 
Halfverse: ab    
tasmād doṣānusāreṇa teṣv āhārādi kalpayet \
Halfverse: cd    
na hi jvaro 'nubadʰnāti mārutādyair vinā kr̥taḥ \\ 172 \\

Verse: 173 
Halfverse: ab    
jvara-kāla-smr̥tiṃ cāsya hāribʰir viṣayair haret \
Halfverse: cd    
karuṇārdraṃ manaḥ śuddʰaṃ sarva-jvara-vināśanam \\ 173 \\

Halfverse: dV       
sarva-jvara-vimokṣaṇam


Verse: 174 
Halfverse: ab    
tyajed ā-bala-lābʰāc ca vyāyāma-snāna-maitʰunam \
Halfverse: cd    
gurv-a-sātmya-vidāhy annaṃ yac cānyaj jvara-kāraṇam \\ 174 \\

Verse: 175 
Halfverse: ab    
na vi-jvaro 'pi sahasā sarvānnīno bʰavet tatʰā \
Halfverse: cd    
nivr̥tto 'pi jvaraḥ śīgʰraṃ vyāpādayati dur-balam \\ 175 \\

Halfverse: bV       
sarvānnīno bʰavet tadā
Halfverse: cV2       
nivr̥tto hi jvaraḥ śīgʰraṃ


Verse: 176 
Halfverse: ab    
sadyaḥ prāṇa-haro yasmāt tasmāt tasya viśeṣataḥ \
Halfverse: cd    
tasyāṃ tasyām avastʰāyāṃ tat tat kuryād bʰiṣag-jitam \\ 176 \\

Halfverse: dV       
tat tat kuryāc cikitsitam


Verse: 177 
Halfverse: ab    
oṣadʰayo maṇayaś ca su-mantrāḥ sādʰu-guru-dvi-ja-daivata-pūjāḥ \
Halfverse: cd    
prīti-karā manaso viṣayāś ca gʰnanty api viṣṇu-kr̥taṃ jvaram ugram \\ 177 \\

Halfverse: aV       
auṣadʰayo maṇayaś ca su-mantrāḥ



Adhyaya: 2 


Cikitsāstʰāna 2


Verse: 1 
Halfverse: ab    
ūrdʰva-gaṃ balino '-vegam eka-doṣānugaṃ navam \
Halfverse: cd    
rakta-pittaṃ sukʰe kāle sādʰayen nir-upadravam \\ 1 \\

Verse: 2 
Halfverse: ab    
adʰo-gaṃ yāpayed raktaṃ yac ca doṣa-dvayānugam \
Halfverse: cd    
śāntaṃ śāntaṃ punaḥ kupyan mārgān mārgāntaraṃ ca yat \\ 2 \\

Verse: 3 
Halfverse: ab    
ati-pravr̥ttaṃ mandāgnes tri-doṣaṃ dvi-patʰaṃ tyajet \
Halfverse: cd    
jñātvā nidānam ayanaṃ malāv anu-balau balam \\ 3 \\

Verse: 4 
Halfverse: ab    
deśa-kālādy-avastʰāṃ ca rakta-pitte prayojayet \
Halfverse: cd    
laṅgʰanaṃ br̥ṃhaṇaṃ vādau śodʰanaṃ śamanaṃ tatʰā \\ 4 \\

Halfverse: cV       
laṅgʰanaṃ br̥ṃhaṇaṃ cādau


Verse: 5 
Halfverse: ab    
saṃtarpaṇottʰaṃ balino bahu-doṣasya sādʰayet \
Halfverse: cd    
ūrdʰva-bʰāgaṃ virekeṇa vamanena tv adʰo-gatam \\ 5 \\

Halfverse: dV       
vamanena tv adʰo-gamam


Verse: 6 
Halfverse: ab    
śamanair br̥ṃhaṇaiś cānyal laṅgʰya-br̥ṃhyān avekṣya ca \
Halfverse: cd    
ūrdʰvaṃ pravr̥tte śamanau rasau tikta-kaṣāyakau \\ 6 \\

Halfverse: bV       
laṅgʰya-br̥ṃhyān apekṣya ca


Verse: 7 
Halfverse: ab    
upavāsaś ca niḥ-śuṇṭʰī-ṣaḍ-aṅgodaka-pāyinaḥ \
Halfverse: cd    
adʰo-ge rakta-pitte tu br̥ṃhaṇo madʰuro rasaḥ \\ 7 \\

Verse: 8 
Halfverse: ab    
ūrdʰva-ge tarpaṇaṃ yojyaṃ prāk ca peyā tv adʰo-gate \
Halfverse: cd    
aśnato balino '-śuddʰaṃ na dʰāryaṃ tad dʰi roga-kr̥t \\ 8 \\

Halfverse: bV       
peyā pūrvam adʰo-gate
Halfverse: bV2       
prāk ca peyā tv adʰo-game
Halfverse: bV3       
prāk peyā tv adʰo-game


Verse: 9 
Halfverse: ab    
dʰārayed anya-tʰā śīgʰram agni-vac cʰīgʰra-kāri tat \
Halfverse: cd    
trivr̥c-cʰyāmā-kaṣāyeṇa kalkena ca sa-śarkaram \\ 9 \\

Verse: 9.1+1 
Halfverse: ab    
gala-grahaṃ pūti-nasyaṃ mūrcʰāyam a-ruciṃ jvaram \
Halfverse: cd    
gulmaṃ plīhānam ānāhaṃ kilāsaṃ mūtra-kr̥ccʰra-tām \\ 9.1+1 \\

Verse: 9.1+2 
Halfverse: ab    
kuṣṭʰāny arśāṃsi vīsarpaṃ varṇa-nāśaṃ bʰagandaram \
Halfverse: cd    
buddʰīndriyoparodʰaṃ ca kuryāt stambʰitam āditaḥ \\ 9.1+2 \\

Verse: 10 
Halfverse: ab    
sādʰayed vidʰi-val lehaṃ lihyāt pāṇi-talaṃ tataḥ \
Halfverse: cd    
trivr̥tā tri-pʰalā śyāmā pippalī śarkarā madʰu \\ 10 \\

Verse: 11 
Halfverse: ab    
modakaḥ saṃnipātordʰva-rakta-śopʰa-jvarāpahaḥ \
Halfverse: cd    
trivr̥t sama-sitā tad-vat pippalī-pāda-saṃyutā \\ 11 \\

Halfverse: bV       
-rakta-pitta-jvarāpahaḥ


Verse: 12 
Halfverse: ab    
vamanaṃ pʰala-saṃyuktaṃ tarpaṇaṃ sa-sitā-madʰu \
Halfverse: cd    
sa-sitaṃ jalaṃ kṣaudra-yuktaṃ madʰukodakam \\ 12 \\

Verse: 13 
Halfverse: ab    
kṣīraṃ rasam ikṣor śuddʰasyān-antaro vidʰiḥ \
Halfverse: cd    
yatʰā-svaṃ mantʰa-peyādiḥ prayojyo rakṣatā balam \\ 13 \\

Verse: 14 
Halfverse: ab    
mantʰo jvarokto drākṣādiḥ pitta-gʰnair pʰalaiḥ kr̥taḥ \
Halfverse: cd    
madʰu-kʰarjūra-mr̥dvīkā-parūṣaka-sitāmbʰasā \\ 14 \\

Verse: 15 
Halfverse: ab    
mantʰo pañca-sāreṇa sa-gʰr̥tair lāja-saktubʰiḥ \
Halfverse: cd    
dāḍimāmalakāmlo mandāgny-amlābʰilāṣiṇām \\ 15 \\

Halfverse: dV       
mandāgny-amlābʰilāṣiṇaḥ


Verse: 16 
Halfverse: ab    
kamalotpala-kiñjalka-pr̥śniparṇī-priyaṅgukāḥ \
Halfverse: cd    
uśīraṃ śabaraṃ lodʰraṃ śr̥ṅgaveraṃ ku-candanam \\ 16 \\

Verse: 17 
Halfverse: ab    
hrīveraṃ dʰātakī-puṣpaṃ bilva-madʰyaṃ durālabʰā \
Halfverse: cd    
ardʰārdʰair vihitāḥ peyā vakṣyante pāda-yaugikāḥ \\ 17 \\

Halfverse: cV       
ardʰarcair vihitāḥ peyā
Halfverse: cV2       
ardʰārdʰa-vihitāḥ peyā


Verse: 18 
Halfverse: ab    
bʰūnimba-sevya-jaladā masūrāḥ pr̥śniparṇy api \
Halfverse: cd    
vidārigandʰā mudgāś ca balā sarpir hareṇukāḥ \\ 18 \\

Halfverse: dV       
balā sarpiḥ priyaṅgukāḥ


Verse: 19 
Halfverse: ab    
jāṅgalāni ca māṃsāni śīta-vīryāṇi sādʰayet \
Halfverse: cd    
pr̥tʰak pr̥tʰag jale teṣāṃ yavāgūḥ kalpayed rase \\ 19 \\

Verse: 20 
Halfverse: ab    
śītāḥ sa-śarkarā-kṣaudrās tad-van māṃsa-rasān api \
Halfverse: cd    
īṣad-amlān an-amlān gʰr̥ta-bʰr̥ṣṭān sa-śarkarān \\ 20 \\

Verse: 21 
Halfverse: ab    
śūka-śimbī-bʰavaṃ dʰānyaṃ rakte śākaṃ ca śasyate \
Halfverse: cd    
anna-sva-rūpa-vijñāne yad uktaṃ lagʰu-śītalam \\ 21 \\

Verse: 22 
Halfverse: ab    
pūrvoktam ambu pānīyaṃ pañca-mūlena śr̥tam \
Halfverse: cd    
lagʰunā śr̥ta-śītaṃ madʰv-ambʰo pʰalāmbu \\ 22 \\

Verse: 23 
Halfverse: ab    
śaśaḥ sa-vāstukaḥ śasto vibandʰe tittiriḥ punaḥ \
Halfverse: cd    
udumbarasya niryūhe sādʰito mārute 'dʰike \\ 23 \\

Verse: 24 
Halfverse: ab    
plakṣasya barhiṇas tad-van nyagrodʰasya ca kukkuṭaḥ \
Halfverse: cd    
yat kiñ-cid rakta-pittasya nidānaṃ tac ca varjayet \\ 24 \\

Verse: 25 
Halfverse: ab    
vāsā-rasena pʰalinī-mr̥l-lodʰrāñjana-mākṣikam \
Halfverse: cd    
pittāsr̥k śamayet pītaṃ niryāso vāṭarūṣakāt \\ 25 \\

Verse: 26 
Halfverse: ab    
śarkarā-madʰu-saṃyuktaḥ kevalo śr̥to 'pi \
Halfverse: cd    
vr̥ṣaḥ sadyo jayaty asraṃ sa hy asya param auṣadʰam \\ 26 \\

Verse: 27 
Halfverse: ab    
paṭola-mālatī-nimba-candana-dvaya-padmakam \
Halfverse: cd    
lodʰro vr̥ṣas taṇḍulīyaḥ kr̥ṣṇā mr̥n madayantikā \\ 27 \\

Halfverse: aV       
paṭolāmalakī-nimba-


Verse: 28 
Halfverse: ab    
śatāvarī gopakanyā kākolyau madʰuyaṣṭikā \
Halfverse: cd    
rakta-pitta-harāḥ kvātʰās trayaḥ sa-madʰu-śarkarāḥ \\ 28 \\

Verse: 29 
Halfverse: ab    
palāśa-valka-kvātʰo su-śītaḥ śarkarānvitaḥ \
Halfverse: cd    
lihyād madʰu-sarpirbʰyāṃ gavāśva-śakr̥to rasam \\ 29 \\

Halfverse: cV       
pibed madʰu-sarpirbʰyāṃ


Verse: 30 
Halfverse: ab    
sa-kṣaudraṃ gratʰite rakte lihyāt pārāvatāc cʰakr̥t \
Halfverse: cd    
ati-niḥsruta-raktaś ca kṣaudreṇa rudʰiraṃ pibet \\ 30 \\

Halfverse: bV       
lihyāt pārāvataṃ śakr̥t
Halfverse: cV2       
ati-niḥsr̥ta-raktaś ca


Halfverse: cV       
ati-niḥsr̥ta-rakto
Halfverse: cV2       
ati-niḥsruta-rakto


Verse: 31 
Halfverse: ab    
jāṅgalaṃ bʰakṣayed vājam āmaṃ pitta-yutaṃ yakr̥t \
Halfverse: cd    
candanośīra-jalada-lāja-mudga-kaṇā-yavaiḥ \\ 31 \\

Verse: 32 
Halfverse: ab    
balā-jale paryuṣitaiḥ kaṣāyo rakta-pitta-hā \
Halfverse: cd    
prasādaś candanāmbʰo-ja-sevya-mr̥d-bʰr̥ṣṭa-loṣṭa-jaḥ \\ 32 \\

Verse: 33 
Halfverse: ab    
su-śītaḥ sa-sitā-kṣaudraḥ śoṇitāti-pravr̥tti-jit \
Halfverse: cd    
āpotʰya nave kumbʰe plāvayed ikṣu-gaṇḍikāḥ \\ 33 \\

Verse: 34 
Halfverse: ab    
stʰitaṃ tad guptam ākāśe rātriṃ prātaḥ srutaṃ jalam \
Halfverse: cd    
madʰu-mad vikacāmbʰo-ja-kr̥tottaṃsaṃ ca tad-guṇam \\ 34 \\

Verse: 35 
Halfverse: ab    
ye ca pitta-jvare coktāḥ kaṣāyās tāṃś ca yojayet \
Halfverse: cd    
kaṣāyair vividʰair ebʰir dīpte 'gnau vijite kapʰe \\ 35 \\

Verse: 36 
Halfverse: ab    
rakta-pittaṃ na cec cʰāmyet tatra vātolbaṇe payaḥ \
Halfverse: cd    
yuñjyāc cʰāgaṃ śr̥taṃ tad-vad gavyaṃ pañca-guṇe 'mbʰasi \\ 36 \\

Verse: 37 
Halfverse: ab    
pañca-mūlena lagʰunā śr̥taṃ sa-sitā-madʰu \
Halfverse: cd    
jīvakarṣabʰaka-drākṣā-balā-gokṣura-nāgaraiḥ \\ 37 \\

Verse: 38 
Halfverse: ab    
pr̥tʰak pr̥tʰak śr̥taṃ kṣīraṃ sa-gʰr̥taṃ sitayātʰa-vā \
Halfverse: cd    
gokaṇṭakābʰīru-śr̥taṃ parṇinībʰis tatʰā payaḥ \\ 38 \\

Verse: 39 
Halfverse: ab    
hanty āśu raktaṃ sa-rujaṃ viśeṣān mūtra-mārga-gam \
Halfverse: cd    
viṇ-mārga-ge viśeṣeṇa hitaṃ moca-rasena tu \\ 39 \\

Verse: 40 
Halfverse: ab    
vaṭa-prarohair śuṅgair śuṇṭʰy-udīcyotpalair api \
Halfverse: cd    
raktātīsāra-dur-nāma-cikitsāṃ cātra kalpayet \\ 40 \\

Halfverse: aV       
vaṭa-prarohair śr̥ṅgair


Verse: 41 
Halfverse: ab    
pītvā kaṣāyān payasā bʰuñjīta payasaiva ca \
Halfverse: cd    
kaṣāya-yogair ebʰir vipakvaṃ pāyayed gʰr̥tam \\ 41 \\

Verse: 42 
Halfverse: ab    
sa-mūla-mastakaṃ kṣuṇṇaṃ vr̥ṣam aṣṭa-guṇe 'mbʰasi \
Halfverse: cd    
paktvāṣṭāṃśāvaśeṣeṇa gʰr̥taṃ tena vipācayet \\ 42 \\

Verse: 43 
Halfverse: ab    
tat-puṣpa-garbʰaṃ tac cʰītaṃ sa-kṣaudraṃ pitta-śoṇitam \
Halfverse: cd    
pitta-gulma-jvara-śvāsa-kāsa-hr̥d-roga-kāmalāḥ \\ 43 \\

Verse: 44 
Halfverse: ab    
timira-bʰrama-vīsarpa-svara-sādāṃś ca nāśayet \
Halfverse: cd    
palāśa-vr̥nta-sva-rase tad-garbʰaṃ ca gʰr̥taṃ pacet \\ 44 \\

Verse: 45 
Halfverse: ab    
sa-kṣaudraṃ tac ca rakta-gʰnaṃ tatʰaiva trāyamāṇayā \
Halfverse: cd    
rakte sa-piccʰe sa-kapʰe gratʰite kaṇṭʰa-mārga-ge \\ 45 \\

Verse: 46 
Halfverse: ab    
lihyān mākṣika-sarpirbʰyāṃ kṣāram utpala-nāla-jam \
Halfverse: cd    
pr̥tʰak pr̥tʰak tatʰāmbʰo-ja-reṇu-śyāmā-madʰūka-jam \\ 46 \\

Verse: 47 
Halfverse: ab    
gudāgame viśeṣeṇa śoṇite vastir iṣyate \
Halfverse: cd    
gʰrāṇa-ge rudʰire śuddʰe nāvanaṃ cānuṣecayet \\ 47 \\

Verse: 48 
Halfverse: ab    
kaṣāya-yogān pūrvoktān kṣīrekṣv-ādi-rasāplutān \
Halfverse: cd    
kṣīrādīn sa-sitāṃs toyaṃ kevalaṃ jalaṃ hitaṃ \\ 48 \\

Halfverse: bV       
kṣīrekṣv-ādi-rasa-plutān


Verse: 49 
Halfverse: ab    
raso dāḍima-puṣpāṇām āmrāstʰnaḥ śādvalasya \
Halfverse: cd    
kalpayec cʰīta-vargaṃ ca pradehābʰyañjanādiṣu \\ 49 \\

Halfverse: bV       
āmrāstʰnaḥ śādvalasya ca


Verse: 49.1+1 
Halfverse: ab    
su-sūkṣmā māṣa-piṣṭī ca gʰr̥ta-bʰr̥ṣṭā śivasya ca \
Halfverse: cd    
ruṇaddʰi mūrdʰa-lepena nāsā-raktaṃ na saṃśayaḥ \\ 49.1+1 \\

Verse: 50 
Halfverse: ab    
yac ca pitta-jvare proktaṃ bahir antaś ca bʰeṣajam \
Halfverse: cd    
rakta-pitte hitaṃ tac ca kṣata-kṣīṇe hitaṃ ca yat \\ 50 \\


Adhyaya: 3 


Cikitsāstʰāna 3


Verse: 1 
Halfverse: ab    
kevalānila-jaṃ kāsaṃ snehair ādāv upācaret \
Halfverse: cd    
vāta-gʰna-siddʰaiḥ snigdʰaiś ca peyā-yūṣa-rasādibʰiḥ \\ 1 \\

Verse: 2 
Halfverse: ab    
lehair dʰūmais tatʰābʰyaṅga-sveda-sekāvagāhanaiḥ \
Halfverse: cd    
vastibʰir baddʰa-viḍ-vātaṃ sa-pittaṃ tūrdʰva-bʰaktikaiḥ \\ 2 \\

Halfverse: dV       
sa-pittaṃ vordʰva-bʰaktikaiḥ
Halfverse: dV2       
sa-pittaṃ vordʰva-bʰaktikaiḥ


Verse: 3 
Halfverse: ab    
gʰr̥taiḥ kṣīraiś ca sa-kapʰaṃ jayet sneha-virecanaiḥ \
Halfverse: cd    
guḍūcī-kaṇṭakārībʰyāṃ pr̥tʰak triṃśat-palād rase \\ 3 \\

Verse: 4 
Halfverse: ab    
prastʰaḥ siddʰo gʰr̥tād vāta-kāsa-nud vahni-dīpanaḥ \
Halfverse: cd    
kṣāra-rāsnā-vacā-hiṅgu-pāṭʰā-yaṣṭy-āhva-dʰānyakaiḥ \\ 4 \\

Verse: 5 
Halfverse: ab    
dvi-śāṇaiḥ sarpiṣaḥ prastʰaṃ pañca-kola-yutaiḥ pacet \
Halfverse: cd    
daśa-mūlasya niryūhe pīto maṇḍānupāyinā \\ 5 \\

Verse: 6 
Halfverse: ab    
sa kāsa-śvāsa-hr̥t-pārśva-grahaṇī-roga-gulma-nut \
Halfverse: cd    
droṇe 'pāṃ sādʰayed rāsnā-daśa-mūla-śatāvarīḥ \\ 6 \\

Verse: 7 
Halfverse: ab    
palonmitā dvi-kuḍavaṃ kulattʰaṃ badaraṃ yavaṃ \
Halfverse: cd    
tulārdʰaṃ cāja-māṃsasya tena sādʰyaṃ gʰr̥tāḍʰakam \\ 7 \\

Verse: 8 
Halfverse: ab    
sama-kṣīraṃ palāṃśaiś ca jīvanīyaiḥ samīkṣya tat \
Halfverse: cd    
prayuktaṃ vāta-rogeṣu pāna-nāvana-vastibʰiḥ \\ 8 \\

Verse: 9 
Halfverse: ab    
pañca-kāsāñ cʰiraḥ-kampaṃ yoni-vaṅkṣaṇa-vedanām \
Halfverse: cd    
sarvāṅgaikāṅga-rogāṃś ca sa-plīhordʰvānilāñ jayet \\ 9 \\

Verse: 10 
Halfverse: ab    
vidāry-ādi-gaṇa-kvātʰa-kalka-siddʰaṃ ca kāsa-jit \
Halfverse: cd    
aśoka-bīja-kṣavaka-jantugʰnāñjana-padmakaiḥ \\ 10 \\

Verse: 11 
Halfverse: ab    
sa-viḍaiś ca gʰr̥taṃ siddʰaṃ tac-cūrṇaṃ gʰr̥ta-plutam \
Halfverse: cd    
lihyāt payaś cānupibed ājaṃ kāsāti-pīḍitaḥ \\ 11 \\

Halfverse: dV       
ājaṃ kāsābʰipīḍitaḥ
Halfverse: dV2       
ājaṃ kāsādi-pīḍitaḥ


Verse: 12 
Halfverse: ab    
viḍaṅgaṃ nāgaraṃ rāsnā pippalī hiṅgu saindʰavam \
Halfverse: cd    
bʰārgī kṣāraś ca tac cūrṇaṃ pibed gʰr̥ta-mātrayā \\ 12 \\

Verse: 13 
Halfverse: ab    
sa-kapʰe 'nila-je kāse śvāsa-hidʰmā-hatāgniṣu \
Halfverse: cd    
durālabʰāṃ śr̥ṅgaveraṃ śaṭʰīṃ drākṣāṃ sitopalām \\ 13 \\

Halfverse: dV       
śuṇṭʰīṃ drākṣāṃ sitopalām


Verse: 14 
Halfverse: ab    
lihyāt karkaṭaśr̥ṅgīṃ ca kāse tailena vāta-je \
Halfverse: cd    
duḥsparśāṃ pippalīṃ mustāṃ bʰārgīṃ karkaṭakīṃ śaṭʰīm \\ 14 \\

Verse: 15 
Halfverse: ab    
purāṇa-guḍa-tailābʰyāṃ cūrṇitāny avalehayet \
Halfverse: cd    
tad-vat sa-kr̥ṣṇāṃ śuṇṭʰīṃ ca sa-bʰārgīṃ tad-vad eva ca \\ 15 \\

Verse: 16 
Halfverse: ab    
pibec ca kr̥ṣṇāṃ koṣṇena salilena sa-saindʰavām \
Halfverse: cd    
mastunā sa-sitāṃ śuṇṭʰīṃ dadʰnā kaṇa-reṇukām \\ 16 \\

Halfverse: dV       
dadʰnā kaṇa-reṇukam


Verse: 17 
Halfverse: ab    
pibed badara-majjño madirā-dadʰi-mastubʰiḥ \
Halfverse: cd    
atʰa-vā pippalī-kalkaṃ gʰr̥ta-bʰr̥ṣṭaṃ sa-saindʰavam \\ 17 \\

Halfverse: aV       
pibed badara-majjāṃ


Verse: 18 
Halfverse: ab    
kāsī sa-pīnaso dʰūmaṃ snaihikaṃ vidʰinā pibet \
Halfverse: cd    
hidʰmā-śvāsokta-dʰūmāṃś ca kṣīra-māṃsa-rasāśanaḥ \\ 18 \\

Verse: 19 
Halfverse: ab    
grāmyānūpaudakaiḥ śāli-yava-godʰūma-ṣaṣṭikān \
Halfverse: cd    
rasair māṣātmaguptānāṃ yūṣair bʰojayed dʰitān \\ 19 \\

Halfverse: aV       
grāmyānūpodbʰavaiḥ śāli-


Verse: 20 
Halfverse: ab    
yavānī-pippalī-bilva-madʰya-nāgara-citrakaiḥ \
Halfverse: cd    
rāsnājājī-pr̥tʰakparṇī-palāśa-śaṭʰi-pauṣkaraiḥ \\ 20 \\

Verse: 21 
Halfverse: ab    
siddʰāṃ snigdʰāmla-lavaṇāṃ peyām anila-je pibet \
Halfverse: cd    
kaṭī-hr̥t-pārśva-koṣṭʰārti-śvāsa-hidʰmā-praṇāśanīm \\ 21 \\

Verse: 22 
Halfverse: ab    
daśa-mūla-rase tad-vat pañca-kola-guḍānvitām \
Halfverse: cd    
pibet peyāṃ sama-tilāṃ kṣaireyīṃ sa-saindʰavām \\ 22 \\

Verse: 23 
Halfverse: ab    
mātsya-kaukkuṭa-vārāhair māṃsair sājya-saindʰavām \
Halfverse: cd    
vāstuko vāyasī-śākaṃ kāsagʰnaḥ suniṣaṇṇakaḥ \\ 23 \\

Verse: 24 
Halfverse: ab    
kaṇṭakāryāḥ pʰalaṃ pattraṃ bālaṃ śuṣkaṃ ca mūlakam \
Halfverse: cd    
snehās tailādayo bʰakṣyāḥ kṣīrekṣu-rasa-gauḍikāḥ \\ 24 \\

Verse: 25 
Halfverse: ab    
dadʰi-mastv-āranālāmla-pʰalāmbu-madirāḥ pibet \
Halfverse: cd    
pitta-kāse tu sa-kapʰe vamanaṃ sarpiṣā hitam \\ 25 \\

Verse: 26 
Halfverse: ab    
tatʰā madana-kāśmarya-madʰuka-kvatʰitair jalaiḥ \
Halfverse: cd    
pʰala-yaṣṭy-āhva-kalkair vidārīkṣu-rasāplutaiḥ \\ 26 \\

Verse: 27 
Halfverse: ab    
pitta-kāse tanu-kapʰe trivr̥tāṃ madʰurair yutām \
Halfverse: cd    
yuñjyād virekāya yutāṃ gʰana-śleṣmaṇi tiktakaiḥ \\ 27 \\

Verse: 28 
Halfverse: ab    
hr̥ta-doṣo himaṃ svādu snigdʰaṃ saṃsarjanaṃ bʰajet \
Halfverse: cd    
gʰane kapʰe tu śiśiraṃ rūkṣaṃ tiktopasaṃhitam \\ 28 \\

Verse: 29 
Halfverse: ab    
lehaḥ paitte sitā-dʰātrī-kṣaudra-drākṣā-himotpalaiḥ \
Halfverse: cd    
sa-gʰr̥taḥ sānile hitaḥ sa-kapʰe sābda-maricaḥ \\ 29 \\

Halfverse: aV       
lehaḥ pitte sitā-dʰātrī-


Verse: 30 
Halfverse: ab    
mr̥dvīkārdʰa-śataṃ triṃśat pippalīḥ śarkarā-palam \
Halfverse: cd    
lehayen madʰunā gor kṣīra-pasya śakr̥d-rasam \\ 30 \\

Verse: 31 
Halfverse: ab    
tvag-elā-vyoṣa-mr̥dvīkā-pippalī-mūla-pauṣkaraiḥ \
Halfverse: cd    
lāja-mustā-śaṭʰī-rāsnā-dʰātrī-pʰala-vibʰītakaiḥ \\ 31 \\

Verse: 32 
Halfverse: ab    
śarkarā-kṣaudra-sarpirbʰir leho hr̥d-roga-kāsa-hā \
Halfverse: cd    
madʰurair jāṅgala-rasair yava-śyāmāka-kodravāḥ \\ 32 \\

Verse: 33 
Halfverse: ab    
mudgādi-yūṣaiḥ śākaiś ca tiktakair mātrayā hitāḥ \
Halfverse: cd    
gʰana-śleṣmaṇi lehāś ca tiktakā madʰu-saṃyutāḥ \\ 33 \\

Verse: 34 
Halfverse: ab    
śālayaḥ syus tanu-kapʰe ṣaṣṭikāś ca rasādibʰiḥ \
Halfverse: cd    
śarkarāmbʰo 'nu-pānārtʰaṃ drākṣekṣu-sva-rasāḥ payaḥ \\ 34 \\

Verse: 35 
Halfverse: ab    
kākolī-br̥hatī-medā-dvayaiḥ sa-vr̥ṣa-nāgaraiḥ \
Halfverse: cd    
pitta-kāse rasa-kṣīra-peyā-yūṣān prakalpayet \\ 35 \\

Verse: 36 
Halfverse: ab    
drākṣāṃ kaṇāṃ pañca-mūlaṃ tr̥ṇākʰyaṃ ca pacej jale \
Halfverse: cd    
tena kṣīraṃ śr̥taṃ śītaṃ pibet sa-madʰu-śarkaram \\ 36 \\

Verse: 37 
Halfverse: ab    
sādʰitāṃ tena peyāṃ su-śītāṃ madʰunānvitām \
Halfverse: cd    
śaṭʰī-hrīvera-br̥hatī-śarkarā-viśva-bʰeṣajam \\ 37 \\

Verse: 38 
Halfverse: ab    
piṣṭvā rasaṃ pibet pūtaṃ vastreṇa gʰr̥ta-mūrcʰitam \
Halfverse: cd    
medāṃ vidārīṃ kākolīṃ svayaṅguptā-pʰalaṃ balām \\ 38 \\

Verse: 39 
Halfverse: ab    
śarkarāṃ jīvakaṃ mudga-māṣaparṇyau durālabʰām \
Halfverse: cd    
kalkī-kr̥tya pacet sarpiḥ kṣīreṇāṣṭa-guṇena tat \\ 39 \\

Verse: 40 
Halfverse: ab    
pāna-bʰojana-leheṣu prayuktaṃ pitta-kāsa-jit \
Halfverse: cd    
lihyād cūrṇam eteṣāṃ kaṣāyam atʰa-vā pibet \\ 40 \\

Verse: 41 
Halfverse: ab    
kapʰa-kāsī pibed ādau surakāṣṭʰāt pradīpitāt \
Halfverse: cd    
snehaṃ parisrutaṃ vyoṣa-yava-kṣārāvacūrṇitam \\ 41 \\

Halfverse: aV       
kapʰa-kāse pibed ādau


Verse: 42 
Halfverse: ab    
snigdʰaṃ virecayed ūrdʰvam adʰo mūrdʰni ca yuktitaḥ \
Halfverse: cd    
tīkṣṇair virekair balinaṃ saṃsargīṃ cāsya yojayet \\ 42 \\

Verse: 43 
Halfverse: ab    
yava-mudga-kulattʰānnair uṣṇa-rūkṣaiḥ kaṭūtkaṭaiḥ \
Halfverse: cd    
kāsamardaka-vārtāka-vyāgʰrī-kṣāra-kaṇānvitaiḥ \\ 43 \\

Verse: 44 
Halfverse: ab    
dʰānva-baila-rasaiḥ snehais tila-sarṣapa-nimba-jaiḥ \
Halfverse: cd    
daśa-mūlāmbu gʰarmāmbu madyaṃ madʰv-ambu pibet \\ 44 \\

Halfverse: aV       
dʰānva-baila-rasair lehais
Halfverse: bV2       
tila-sarṣapa-bilva-jaiḥ


Verse: 45 
Halfverse: ab    
mūlaiḥ pauṣkara-śamyāka-paṭolaiḥ saṃstʰitaṃ niśām \
Halfverse: cd    
pibed vāri saha-kṣaudraṃ kāleṣv annasya triṣu \\ 45 \\

Halfverse: bV       
-paṭolair anvitaṃ niśām


Verse: 46 
Halfverse: ab    
pippalī pippalī-mūlaṃ śr̥ṅgaveraṃ vibʰītakam \
Halfverse: cd    
śikʰi-kukkuṭa-piccʰānāṃ maṣī kṣāro yavodbʰavaḥ \\ 46 \\

Verse: 47 
Halfverse: ab    
viśālā pippalī-mūlaṃ trivr̥tā ca madʰu-dravāḥ \
Halfverse: cd    
kapʰa-kāsa-harā lehās trayaḥ ślokārdʰa-yojitāḥ \\ 47 \\

Verse: 48 
Halfverse: ab    
madʰunā maricaṃ lihyān madʰunaiva ca joṅgakam \
Halfverse: cd    
pr̥tʰag rasāṃś ca madʰunā vyāgʰrī-vārtāka-bʰr̥ṅga-jān \\ 48 \\

Verse: 49 
Halfverse: ab    
kāsagʰnasyāśva-śakr̥taḥ surasasyāsitasya ca \
Halfverse: cd    
devadāru-śaṭʰī-rāsnā-karkaṭākʰyā-durālabʰāḥ \\ 49 \\

Halfverse: bV       
surasasyāsitasya


Verse: 50 
Halfverse: ab    
pippalī nāgaraṃ mustaṃ patʰyā dʰātrī sitopalā \
Halfverse: cd    
lājāḥ sitopalā sarpiḥ śr̥ṅgī dʰātrī-pʰalodbʰavā \\ 50 \\

Halfverse: dV       
śr̥ṅgī dʰātrī-pʰalād rajaḥ


Verse: 51 
Halfverse: ab    
madʰu-taila-yutā lehās trayo vātānuge kapʰe \
Halfverse: cd    
dve pale dāḍimād aṣṭau guḍād vyoṣāt pala-trayam \\ 51 \\

Verse: 52 
Halfverse: ab    
rocanaṃ dīpanaṃ svaryaṃ pīnasa-śvāsa-kāsa-jit \
Halfverse: cd    
guḍa-kṣāroṣaṇa-kaṇā-dāḍimaṃ śvāsa-kāsa-jit \\ 52 \\

Halfverse: dV       
-dāḍimāc cʰvāsa-kāsa-jit


Verse: 53 
Halfverse: ab    
kramāt pala-dvayārdʰākṣa-karṣārdʰākṣa-palonmitam \
Halfverse: cd    
pibej jvaroktaṃ patʰyādi sa-śr̥ṅgīkaṃ ca pācanam \\ 53 \\

Halfverse: bV       
-karṣākṣārdʰa-palonmitam


Verse: 54 
Halfverse: ab    
atʰa-vā dīpyaka-trivr̥d-viśālā-gʰana-pauṣkaram \
Halfverse: cd    
sa-kaṇaṃ kvatʰitaṃ mūtre kapʰa-kāsī jale 'pi \\ 54 \\

Verse: 55 
Halfverse: ab    
taila-bʰr̥ṣṭaṃ ca vaidehī-kalkākṣaṃ sa-sitopalam \
Halfverse: cd    
pāyayet kapʰa-kāsa-gʰnaṃ kulattʰa-salilāplutam \\ 55 \\

Verse: 56 
Halfverse: ab    
daśa-mūlāḍʰake prastʰaṃ gʰr̥tasyākṣa-samaiḥ pacet \
Halfverse: cd    
puṣkarāhva-śaṭʰī-bilva-surasā-vyoṣa-hiṅgubʰiḥ \\ 56 \\

Halfverse: cV       
puṣkarākʰya-śaṭʰī-bilva-


Verse: 57 
Halfverse: ab    
peyānu-pānaṃ tat sarva-vāta-śleṣmāmayāpaham \
Halfverse: cd    
nirguṇḍī-pattra-niryāsa-sādʰitaṃ kāsa-jid gʰr̥tam \\ 57 \\

Verse: 57x 
Halfverse: ab    
gʰr̥taṃ rase viḍaṅgānāṃ vyoṣa-garbʰaṃ ca sādʰitam \\ 57xab \\

Verse: 58 
Halfverse: ab    
punarnava-śivātikā-sarala-kāsamardāmr̥tā- \\ 58a \\

Halfverse: cd    
paṭola-br̥hatī-pʰaṇijjaka-rasaiḥ payaḥ-saṃyutaiḥ \\ 58b \\

Halfverse: c    
gʰr̥taṃ tri-kaṭunā ca siddʰam upayujya saṃjāyate \\ 58c \\

Halfverse: d    
na kāsa-viṣama-jvara-kṣaya-gudāṅkurebʰyo bʰayam \\ 58d \\

Verse: 59 
Halfverse: ab    
sa-mūla-pʰala-pattrāyāḥ kaṇṭakāryā rasāḍʰake \\ 59ab \\

Halfverse: aV       
sa-mūla-pʰala-śākʰāyāḥ


Verse: 60 
Halfverse: ab    
gʰr̥ta-prastʰaṃ balā-vyoṣa-viḍaṅga-śaṭʰi-dāḍimaiḥ \
Halfverse: cd    
sauvarcala-yava-kṣāra-mūlāmalaka-pauṣkaraiḥ \\ 60 \\

Verse: 61 
Halfverse: ab    
vr̥ścīva-br̥hatī-patʰyā-yavānī-citrakarddʰibʰiḥ \
Halfverse: cd    
mr̥dvīkā-cavya-varṣābʰū-durālabʰāmla-vetasaiḥ \\ 61 \\

Verse: 62 
Halfverse: ab    
śr̥ṅgī-tāmalakī-bʰārgī-rāsnā-gokṣurakaiḥ pacet \
Halfverse: cd    
kalkais tat sarva-kāseṣu śvāsa-hidʰmāsu ceṣyate \\ 62 \\

Verse: 63 
Halfverse: ab    
kaṇṭakārī-gʰr̥taṃ caitat kapʰa-vyādʰi-vināśanam \
Halfverse: cd    
paced vyāgʰrī-tulāṃ kṣuṇṇāṃ vahe 'pām āḍʰaka-stʰite \\ 63 \\

Verse: 64 
Halfverse: ab    
kṣipet pūte tu saṃcūrṇya vyoṣa-rāsnāmr̥tāgnikān \
Halfverse: cd    
śr̥ṅgī-bʰārgī-gʰana-grantʰi-dʰanvayāsān palārdʰakān \\ 64 \\

Halfverse: aV       
kṣipet pūte ca saṃcūrṇya


Verse: 65 
Halfverse: ab    
sarpiṣaḥ ṣo-ḍaśa-palaṃ catvāriṃśat palāni ca \
Halfverse: cd    
matsyaṇḍikāyāḥ śuddʰāyāḥ punaś ca tad adʰiśrayet \\ 65 \\

Verse: 66 
Halfverse: ab    
darvī-lepini śīte ca pr̥tʰag dvi-kuḍavaṃ kṣipet \
Halfverse: cd    
pippalīnāṃ tavakṣīryā mākṣikasyā-navasya ca \\ 66 \\

Halfverse: cV       
pippalīnāṃ tukākṣīryā


Verse: 67 
Halfverse: ab    
leho 'yaṃ gulma-hr̥d-roga-dur-nāma-śvāsa-kāsa-jit \
Halfverse: cd    
śamanaṃ ca pibed dʰūmaṃ śodʰanaṃ bahale kapʰe \\ 67 \\

Halfverse: dV       
śodʰanaṃ bahule kapʰe


Verse: 68 
Halfverse: ab    
manaḥśilāla-madʰuka-māṃsī-musteṅgudī-tvacaḥ \
Halfverse: cd    
dʰūmaṃ kāsa-gʰna-vidʰinā pītvā kṣīraṃ pibed anu \\ 68 \\

Verse: 69 
Halfverse: ab    
niṣṭʰyūtānte guḍa-yutaṃ koṣṇaṃ dʰūmo nihanti saḥ \
Halfverse: cd    
vāta-śleṣmottarān kāsān a-cireṇa ciran-tanān \\ 69 \\

Verse: 70 
Halfverse: ab    
tamakaḥ kapʰa-kāse tu syāc cet pittānubandʰa-jaḥ \
Halfverse: cd    
pitta-kāsa-kriyāṃ tatra yatʰāvastʰaṃ prayojayet \\ 70 \\

Verse: 71 
Halfverse: ab    
kapʰānubandʰe pavane kuryāt kapʰa-harāṃ kriyām \
Halfverse: cd    
pittānubandʰayor vāta-kapʰayoḥ pitta-nāśinīm \\ 71 \\

Verse: 72 
Halfverse: ab    
vāta-śleṣmātmake śuṣke snigdʰam ārdre virūkṣaṇam \
Halfverse: cd    
kāse karma sa-pitte tu kapʰa-je tikta-saṃyutam \\ 72 \\

Halfverse: bV       
snigdʰaṃ cārdre virūkṣaṇam


Verse: 73 
Halfverse: ab    
urasy antaḥ-kṣate sadyo lākṣāṃ kṣaudra-yutāṃ pibet \
Halfverse: cd    
kṣīreṇa śālīn jīrṇe 'dyāt kṣīreṇaiva sa-śarkarān \\ 73 \\

Verse: 74 
Halfverse: ab    
pārśva-vasti-sa-ruk cālpa-pittāgnis tāṃ surā-yutām \
Halfverse: cd    
bʰinna-viṭkaḥ sa-mustātiviṣā-pāṭʰāṃ sa-vatsakām \\ 74 \\

Verse: 75 
Halfverse: ab    
lākṣāṃ sarpir madʰūccʰiṣṭaṃ jīvanīyaṃ gaṇaṃ sitām \
Halfverse: cd    
tvakkṣīrīṃ samitaṃ kṣīre paktvā dīptānalaḥ pibet \\ 75 \\

Halfverse: cV       
tvakkṣīrīṃ saṃmitaṃ kṣīre


Verse: 76 
Halfverse: ab    
ikṣvārikā-bisa-grantʰi-padma-kesara-candanaiḥ \
Halfverse: cd    
śr̥taṃ payo madʰu-yutaṃ saṃdʰānārtʰaṃ pibet kṣatī \\ 76 \\

Verse: 77 
Halfverse: ab    
yavānāṃ cūrṇam āmānāṃ kṣīre siddʰaṃ gʰr̥tānvitam \
Halfverse: cd    
jvara-dāhe sitā-kṣaudra-saktūn payasā pibet \\ 77 \\

Halfverse: bV       
kṣīra-siddʰaṃ gʰr̥tānvitam


Verse: 78 
Halfverse: ab    
kāsa-vāṃs tu pibet sarpir madʰurauṣadʰa-sādʰitam \
Halfverse: cd    
guḍodakaṃ kvatʰitaṃ sa-kṣaudra-maricaṃ hitam \\ 78 \\

Halfverse: aV       
kāsa-vāṃś ca pibet sarpir


Verse: 79 
Halfverse: ab    
cūrṇam āmalakānāṃ kṣīre pakvaṃ gʰr̥tānvitam \
Halfverse: cd    
rasāyana-vidʰānena pippalīr prayojayet \\ 79 \\

Halfverse: bV       
kṣīra-pakvaṃ gʰr̥tānvitam


Verse: 80 
Halfverse: ab    
kāsī parvāstʰi-śūlī ca lihyāt sa-gʰr̥ta-mākṣikāḥ \
Halfverse: cd    
madʰūka-madʰuka-drākṣā-tvakkṣīrī-pippalī-balāḥ \\ 80 \\

Halfverse: bV       
lihyāt sa-gʰr̥ta-mākṣikān
Halfverse: dV2       
-tvakkṣīrī-pippalī-balān


Verse: 81 
Halfverse: ab    
tri-jātam ardʰa-karṣāṃśaṃ pippaly-ardʰa-palaṃ sitā \
Halfverse: cd    
drākṣā madʰūkaṃ kʰarjūraṃ palāśaṃ ślakṣṇa-cūrṇitam \\ 81 \\

Verse: 82 
Halfverse: ab    
madʰunā guṭikā gʰnanti vr̥ṣyāḥ pitta-śoṇitam \
Halfverse: cd    
kāsa-śvāsā-ruci-ccʰardi-mūrcʰā-hidʰmā-mada-bʰramān \\ 82 \\

Halfverse: dV       
-mūrcʰā-hidʰmā-vami-bʰramān


Verse: 83 
Halfverse: ab    
kṣata-kṣaya-svara-bʰraṃśa-plīha-śoṣāḍʰya-mārutān \
Halfverse: cd    
rakta-niṣṭʰīva-hr̥t-pārśva-ruk-pipāsā-jvarān api \\ 83 \\

Halfverse: bV       
-plīha-śopʰāḍʰya-mārutān


Verse: 84 
Halfverse: ab    
varṣābʰū-śarkarā-rakta-śāli-taṇḍula-jaṃ rajaḥ \
Halfverse: cd    
rakta-ṣṭʰīvī pibet siddʰaṃ drākṣā-rasa-payo-gʰr̥taiḥ \\ 84 \\

Verse: 85 
Halfverse: ab    
madʰūka-madʰuka-kṣīra-siddʰaṃ taṇḍulīyakam \
Halfverse: cd    
yatʰā-svaṃ mārga-visr̥te rakte kuryāc ca bʰeṣajam \\ 85 \\

Verse: 86 
Halfverse: ab    
mūḍʰa-vātas tv ajā-medaḥ surā-bʰr̥ṣṭaṃ sa-saindʰavam \
Halfverse: cd    
kṣāmaḥ kṣīṇaḥ kṣatorasko manda-nidro 'gni-dīpti-mān \\ 86 \\

Verse: 87 
Halfverse: ab    
śr̥ta-kṣīra-sareṇādyāt sa-gʰr̥ta-kṣaudra-śarkaram \
Halfverse: cd    
śarkarā-yava-godʰūmaṃ jīvakarṣabʰakau madʰu \\ 87 \\

Halfverse: cV       
śarkarāṃ yava-godʰūmaṃ


Verse: 88 
Halfverse: ab    
śr̥ta-kṣīrānu-pānaṃ lihyāt kṣīṇaḥ kṣataḥ kr̥śaḥ \
Halfverse: cd    
kravyāt-piśita-niryūhaṃ gʰr̥ta-bʰr̥ṣṭaṃ pibec ca saḥ \\ 88 \\

Verse: 89 
Halfverse: ab    
pippalī-kṣaudra-saṃyuktaṃ māṃsa-śoṇita-vardʰanam \
Halfverse: cd    
nyagrodʰodumbarāśvattʰa-plakṣa-śāla-priyaṅgubʰiḥ \\ 89 \\

Verse: 90 
Halfverse: ab    
tāla-mastaka-jambū-tvak-priyālaiś ca sa-padmakaiḥ \
Halfverse: cd    
sāśvakarṇaiḥ śr̥tāt kṣīrād adyāj jātena sarpiṣā \\ 90 \\

Verse: 91 
Halfverse: ab    
śāly-odanaṃ kṣatoraskaḥ kṣīṇa-śukra-balendriyaḥ \
Halfverse: cd    
vāta-pittārdite 'bʰyaṅgo gātra-bʰede gʰr̥tair mataḥ \\ 91 \\

Verse: 92 
Halfverse: ab    
tailaiś cānila-roga-gʰnaiḥ pīḍite mātariśvanā \
Halfverse: cd    
hr̥t-pārśvārtiṣu pānaṃ syāj jīvanīyasya sarpiṣaḥ \\ 92 \\

Halfverse: cV       
hr̥ta-pārśvārtau tu pānaṃ syāj


Verse: 93 
Halfverse: ab    
kuryād vāta-roga-gʰnaṃ pitta-raktā-virodʰi yat \
Halfverse: cd    
yaṣṭy-āhva-nāgabalayoḥ kvātʰe kṣīra-same gʰr̥tam \\ 93 \\

Verse: 94 
Halfverse: ab    
payasyā-pippalī-vāṃśī-kalkaiḥ siddʰaṃ kṣate hitam \
Halfverse: cd    
jīvanīyo gaṇaḥ śuṇṭʰī varī vīrā punarnavā \\ 94 \\

Verse: 95 
Halfverse: ab    
balā-bʰārgī-svaguptarddʰi-śaṭʰī-tāmalakī-kaṇāḥ \
Halfverse: cd    
śr̥ṅgāṭakaṃ payasyā ca pañca-mūlaṃ ca yal lagʰu \\ 95 \\

Verse: 96 
Halfverse: ab    
drākṣākṣoṭādi ca pʰalaṃ madʰura-snigdʰa-br̥ṃhaṇam \
Halfverse: cd    
taiḥ pacet sarpiṣaḥ prastʰaṃ karṣāṃśaiḥ ślakṣṇa-kalkitaiḥ \\ 96 \\

Verse: 97 
Halfverse: ab    
kṣīra-dʰātrī-vidārīkṣu-ccʰāga-māṃsa-rasānvitam \
Halfverse: cd    
prastʰārdʰaṃ madʰunaḥ śīte śarkarārdʰa-tulā-rajaḥ \\ 97 \\

Verse: 98 
Halfverse: ab    
palārdʰakaṃ ca marica-tvag-elā-pattra-kesaram \
Halfverse: cd    
vinīya prasr̥taṃ tasmāl lihyān mātrāṃ yatʰā-balam \\ 98 \\

Halfverse: dV       
lihyān mātrāṃ yatʰānalam


Verse: 99 
Halfverse: ab    
amr̥ta-prāśam ity etan narāṇām amr̥taṃ gʰr̥tam \
Halfverse: cd    
sudʰāmr̥ta-rasaṃ prāśyaṃ kṣīra-māṃsa-rasāśinā \\ 99 \\

Verse: 100 
Halfverse: ab    
naṣṭa-śukra-kṣata-kṣīṇa-dur-bala-vyādʰi-karśitān \
Halfverse: cd    
strī-prasaktān kr̥śān varṇa-svara-hīnāṃś ca br̥ṃhayet \\ 100 \\

Halfverse: bV       
-dur-bala-vyādʰi-karṣitān


Verse: 101 
Halfverse: ab    
kāsa-hidʰmā-jvara-śvāsa-dāha-tr̥ṣṇāsra-pitta-nut \
Halfverse: cd    
putra-daṃ cʰardi-mūrcʰā-hr̥d-yoni-mūtrāmayāpaham \\ 101 \\

Verse: 102 
Halfverse: ab    
śvadaṃṣṭrośīra-mañjiṣṭʰā-balā-kāśmarya-kaṭtr̥ṇam \
Halfverse: cd    
darbʰa-mūlaṃ pr̥tʰakparṇīṃ palāśarṣabʰakau stʰirām \\ 102 \\

Verse: 103 
Halfverse: ab    
pālikāni pacet teṣāṃ rase kṣīra-catur-guṇe \
Halfverse: cd    
kalkaiḥ svaguptā-jīvantī-medarṣabʰaka-jīvakaiḥ \\ 103 \\

Verse: 104 
Halfverse: ab    
śatāvary-r̥ddʰi-mr̥dvīkā-śarkarā-śrāvaṇī-bisaiḥ \
Halfverse: cd    
prastʰaḥ siddʰo gʰr̥tād vāta-pitta-hr̥d-roga-śūla-nut \\ 104 \\

Halfverse: dV       
-pitta-hr̥d-drava-śūla-nut


Verse: 105 
Halfverse: ab    
mūtra-kr̥ccʰra-pramehārśaḥ-kāsa-śoṣa-kṣayāpahaḥ \
Halfverse: cd    
dʰanuḥ-strī-madya-bʰārādʰva-kʰinnānāṃ bala-māṃsa-daḥ \\ 105 \\

Verse: 106 
Halfverse: ab    
madʰukāṣṭa-pala-drākṣā-prastʰa-kvātʰe paced gʰr̥tam \
Halfverse: cd    
pippaly-aṣṭa-pale kalke prastʰaṃ siddʰe ca śītale \\ 106 \\

Verse: 107 
Halfverse: ab    
pr̥tʰag aṣṭa-palaṃ kṣaudra-śarkarābʰyāṃ vimiśrayet \
Halfverse: cd    
sama-saktu kṣata-kṣīṇa-rakta-gulmeṣu tad dʰitam \\ 107 \\

Verse: 108 
Halfverse: ab    
dʰātrī-pʰala-vidārīkṣu-jīvanīya-rasād gʰr̥tāt \
Halfverse: cd    
gavyājayoś ca payasoḥ prastʰaṃ prastʰaṃ vipācayet \\ 108 \\

Verse: 109 
Halfverse: ab    
siddʰa-śīte sitā-kṣaudraṃ dvi-prastʰaṃ vinayet tataḥ \
Halfverse: cd    
yakṣmāpasmāra-pittāsr̥k-kāsa-meha-kṣayāpaham \\ 109 \\

Halfverse: aV       
siddʰa-pūte sitā-kṣaudraṃ
Halfverse: dV2       
-kāsa-meha-jvarāpaham


Verse: 110 
Halfverse: ab    
vayaḥ-stʰāpanam āyuṣyaṃ māṃsa-śukra-bala-pradam \
Halfverse: cd    
gʰr̥taṃ tu pitte 'bʰyadʰike lihyād vāte 'dʰike pibet \\ 110 \\

Halfverse: dV       
lihyād vātādʰike pibet


Verse: 111 
Halfverse: ab    
līḍʰaṃ nirvāpayet pittam alpa-tvād dʰanti nānalam \
Halfverse: cd    
ākrāmaty anilaṃ pītam ūṣmāṇaṃ niruṇaddʰi ca \\ 111 \\

Verse: 112 
Halfverse: ab    
kṣāma-kṣīṇa-kr̥śāṅgānām etāny eva gʰr̥tāni tu \
Halfverse: cd    
tvakkṣīrī-śarkarā-lāja-cūrṇaiḥ styānāni yojayet \\ 112 \\

Halfverse: cV       
tvakkṣīrī-pippalī-lāja-
Halfverse: dV2       
-cūrṇaiḥ pānāni yojayet


Verse: 113 
Halfverse: ab    
sarpir-guḍān sa-madʰv-aṃśān kr̥tvā dadyāt payo 'nu ca \
Halfverse: cd    
reto vīryaṃ balaṃ puṣṭiṃ tair āśu-taram āpnuyāt \\ 113 \\

Verse: 114 
Halfverse: ab    
vīta-tvag-astʰi-kūṣmāṇḍa-tulāṃ svinnāṃ punaḥ pacet \
Halfverse: cd    
gʰaṭṭayan sarpiṣaḥ prastʰe kṣaudra-varṇe 'tra ca kṣipet \\ 114 \\

Halfverse: dV       
kṣaudra-varṇe tu nikṣipet


Verse: 115 
Halfverse: ab    
kʰaṇḍāc cʰataṃ kaṇā-śuṇṭʰyor dvi-palaṃ jīrakād api \
Halfverse: cd    
tri-jāta-dʰānya-maricaṃ pr̥tʰag ardʰa-palāṃśakam \\ 115 \\

Verse: 116 
Halfverse: ab    
avatārita-śīte ca dattvā kṣaudraṃ gʰr̥tārdʰakam \
Halfverse: cd    
kʰajenāmatʰya ca stʰāpyaṃ tan nihanty upayojitam \\ 116 \\

Verse: 117 
Halfverse: ab    
kāsa-hidʰmā-jvara-śvāsa-rakta-pitta-kṣata-kṣayān \
Halfverse: cd    
uraḥ-saṃdʰāna-jananaṃ medʰā-smr̥ti-bala-pradam \\ 117 \\

Verse: 118 
Halfverse: ab    
aśvibʰyāṃ vihitaṃ hr̥dyaṃ kūṣmāṇḍaka-rasāyanam \
Halfverse: cd    
piben nāgabalā-mūlasyārdʰa-karṣābʰivardʰitam \\ 118 \\

Halfverse: dV       
=yārdʰa-karṣādi-vardʰitam
Halfverse: dV2       
=yārdʰa-karṣa-vivardʰitam


Verse: 119 
Halfverse: ab    
palaṃ kṣīra-yutaṃ māsaṃ kṣīra-vr̥ttir an-anna-bʰuk \
Halfverse: cd    
eṣa prayogaḥ puṣṭy-āyur-bala-varṇa-karaḥ param \\ 119 \\

Verse: 120 
Halfverse: ab    
maṇḍūkaparṇyāḥ kalpo 'yaṃ yaṣṭyā viśvauṣadʰasya ca \
Halfverse: cd    
pāda-śeṣaṃ jala-droṇe pacen nāgabalā-tulām \\ 120 \\

Verse: 121 
Halfverse: ab    
tena kvātʰena tulyāṃśaṃ gʰr̥taṃ kṣīraṃ ca sādʰayet \
Halfverse: cd    
palārdʰikaiś cātibalā-balā-yaṣṭī-punarnavaiḥ \\ 121 \\

Verse: 122 
Halfverse: ab    
prapauṇḍarīka-kāśmarya-priyāla-kapikaccʰubʰiḥ \
Halfverse: cd    
aśvagandʰā-sitābʰīru-medā-yugma-trikaṇṭakaiḥ \\ 122 \\

Verse: 123 
Halfverse: ab    
kākolī-kṣīra-kākolī-kṣīraśuklā-dvi-jīrakaiḥ \
Halfverse: cd    
mr̥ṇāla-bisa-kʰarjūra-śr̥ṅgāṭaka-kaserukaiḥ \\ 123 \\

Halfverse: bV       
-kṣīraśuklā-dvi-jīvakaiḥ


Verse: 124 
Halfverse: ab    
etan nāgabalā-sarpiḥ pitta-rakta-kṣata-kṣayān \
Halfverse: cd    
jayet tr̥ḍ-bʰrama-dāhāṃś ca bala-puṣṭi-karaṃ param \\ 124 \\

Verse: 125 
Halfverse: ab    
varṇyam āyuṣyam ojasyaṃ valī-palita-nāśanam \
Halfverse: cd    
upayujya ca ṣaṇ māsān vr̥ddʰo 'pi taruṇāyate \\ 125 \\

Halfverse: cV       
upayujya tu ṣaṇ-māsād


Verse: 126 
Halfverse: ab    
dīpte 'gnau vidʰir eṣa syān mande dīpana-pācanaḥ \
Halfverse: cd    
yakṣmoktaḥ kṣatināṃ śasto grāhī śakr̥ti tu drave \\ 126 \\

Verse: 127 
Halfverse: ab    
daśa-mūlaṃ svayaṅguptāṃ śaṅkʰapuṣpīṃ śaṭʰīṃ balām \
Halfverse: cd    
hasti-pippaly-apāmārga-pippalī-mūla-citrakān \\ 127 \\

Verse: 128 
Halfverse: ab    
bʰārgīṃ puṣkara-mūlaṃ ca dvi-palāṃśaṃ yavāḍʰakam \
Halfverse: cd    
harītakī-śataṃ caikaṃ jala-pañcāḍʰake pacet \\ 128 \\

Halfverse: bV       
dvi-palāṃśān yavāḍʰakam
Halfverse: dV2       
jale pañcāḍʰake pacet


Verse: 129 
Halfverse: ab    
yava-svede kaṣāyaṃ taṃ pūtaṃ tac cābʰayā-śatam \
Halfverse: cd    
paced guḍa-tulāṃ dattvā kuḍavaṃ ca pr̥tʰag gʰr̥tāt \\ 129 \\

Halfverse: aV       
yave svinne kaṣāyaṃ taṃ


Verse: 130 
Halfverse: ab    
tailāt sa-pippalī-cūrṇāt siddʰa-śīte ca mākṣikāt \
Halfverse: cd    
lehaṃ dve cābʰaye nityam ataḥ kʰāded rasāyanāt \\ 130 \\

Halfverse: cV       
lehe dve cābʰaye nityam


Verse: 131 
Halfverse: ab    
tad valī-palitaṃ hanyād varṇāyur-bala-vardʰanam \
Halfverse: cd    
pañca-kāsān kṣayaṃ śvāsaṃ sa-hidʰmaṃ viṣama-jvaram \\ 131 \\

Verse: 132 
Halfverse: ab    
meha-gulma-grahaṇy-arśo-hr̥d-rogā-ruci-pīnasān \
Halfverse: cd    
agastya-vihitaṃ dʰanyam idaṃ śreṣṭʰaṃ rasāyanam \\ 132 \\

Verse: 133 
Halfverse: ab    
daśa-mūlaṃ balāṃ mūrvāṃ haridre pippalī-dvayam \
Halfverse: cd    
pāṭʰāśvagandʰāpāmārga-svaguptātiviṣāmr̥tāḥ \\ 133 \\

Halfverse: bV       
haridrā-pippalī-dvayam
Halfverse: dV2       
-svaguptātiviṣāmr̥tam


Verse: 134 
Halfverse: ab    
bāla-bilvaṃ trivr̥d-dantī-mūlaṃ pattraṃ ca citrakāt \
Halfverse: cd    
payasyāṃ kuṭajaṃ hiṃsrāṃ puṣpaṃ sāraṃ ca bījakāt \\ 134 \\

Verse: 135 
Halfverse: ab    
boṭa-stʰavira-bʰallāta-vikaṅkata-śatāvarīḥ \
Halfverse: cd    
pūti-karañja-śamyāka-candralekʰā-sahācaram \\ 135 \\

Halfverse: dV       
-candralekʰā-sahācarāt


Verse: 136 
Halfverse: ab    
śaubʰāñjanaka-nimba-tvag-ikṣuraṃ ca palāṃśakam \
Halfverse: cd    
patʰyā-sahasraṃ sa-śataṃ yavānāṃ cāḍʰaka-dvayam \\ 136 \\

Verse: 137 
Halfverse: ab    
paced aṣṭa-guṇe toye yava-svede 'vatārayet \
Halfverse: cd    
pūte kṣipet sa-patʰye ca tatra jīrṇa-guḍāt tulām \\ 137 \\

Halfverse: cV       
pūte kṣipet sa-patʰyāṃ ca


Verse: 138 
Halfverse: ab    
tailājya-dʰātrī-rasataḥ prastʰaṃ prastʰaṃ tataḥ punaḥ \
Halfverse: cd    
adʰiśrayen mr̥dāv agnau darvī-lepe 'vatārya ca \\ 138 \\

Verse: 139 
Halfverse: ab    
śīte prastʰa-dvayaṃ kṣaudrāt pippalī-kuḍavaṃ kṣipet \
Halfverse: cd    
cūrṇī-kr̥taṃ tri-jātāc ca tri-palaṃ nikʰanet tataḥ \\ 139 \\

Verse: 140 
Halfverse: ab    
dʰānye purāṇa-kumbʰa-stʰaṃ māsaṃ kʰādec ca pūrva-vat \
Halfverse: cd    
rasāyanaṃ vasiṣṭʰoktam etat pūrva-guṇādʰikam \\ 140 \\

Verse: 141 
Halfverse: ab    
svastʰānāṃ niṣ-parīhāraṃ sarvartuṣu ca śasyate \
Halfverse: cd    
pālikaṃ saindʰavaṃ śuṇṭʰī dve ca sauvarcalāt pale \\ 141 \\

Verse: 142 
Halfverse: ab    
kuḍavāṃśāni vr̥kṣāmlaṃ dāḍimaṃ pattram ārjakāt \
Halfverse: cd    
ekaikāṃ maricājājyor dʰānyakād dve caturtʰike \\ 142 \\

Halfverse: bV       
dāḍimaṃ pattram ārjakam


Verse: 143 
Halfverse: ab    
śarkarāyāḥ palāny atra daśa dve ca pradāpayet \
Halfverse: cd    
kr̥tvā cūrṇam ato mātrām anna-pāneṣu dāpayet \\ 143 \\

Verse: 144 
Halfverse: ab    
rucyaṃ tad dīpanaṃ balyaṃ pārśvārti-śvāsa-kāsa-jit \
Halfverse: cd    
ekāṃ ṣo-ḍaśikāṃ dʰānyād dve dve cājāji-dīpyakāt \\ 144 \\

Halfverse: bV       
pārśvārti-śvāsa-kāsa-nut


Verse: 145 
Halfverse: ab    
tābʰyāṃ dāḍima-vr̥kṣāmle dvir dviḥ sauvarcalāt palam \
Halfverse: cd    
śuṇṭʰyāḥ karṣaṃ dadʰittʰasya madʰyāt pañca palāni ca \\ 145 \\

Halfverse: cV       
śuṇṭʰyāḥ karṣaṃ kapittʰasya


Verse: 146 
Halfverse: ab    
tac cūrṇaṃ ṣo-ḍaśa-palaiḥ śarkarāyā vimiśrayet \
Halfverse: cd    
ṣāḍavo 'yaṃ pradeyaḥ syād anna-pāneṣu pūrva-vat \\ 146 \\

Verse: 147 
Halfverse: ab    
vidʰiś ca yakṣma-vihito yatʰāvastʰaṃ kṣate hitaḥ \
Halfverse: cd    
nivr̥tte kṣata-doṣe tu kapʰe vr̥ddʰa uraḥ śiraḥ \\ 147 \\

Verse: 148 
Halfverse: ab    
dālyate kāsino yasya sa dʰūmān pibed imān \
Halfverse: cd    
dvi-medā-dvi-balā-yaṣṭī-kalkaiḥ kṣaume su-bʰāvite \\ 148 \\

Halfverse: aV       
dālyete kāsino yasya
Halfverse: bV2       
sa dʰūmān pibed imān


Verse: 149 
Halfverse: ab    
vartiṃ kr̥tvā pibed dʰūmaṃ jīvanīya-gʰr̥tānupaḥ \
Halfverse: cd    
manaḥśilā-palāśājagandʰā-tvakkṣīri-nāgaraiḥ \\ 149 \\

Verse: 150 
Halfverse: ab    
tad-vad evānu-pānaṃ tu śarkarekṣu-guḍodakam \
Halfverse: cd    
piṣṭvā manaḥśilāṃ tulyām ārdrayā vaṭa-śuṅgayā \\ 150 \\

Verse: 151 
Halfverse: ab    
sa-sarpiṣkaṃ pibed dʰūmaṃ tittiri-pratibʰojanam \
Halfverse: cd    
kṣaya-je br̥ṃhaṇaṃ pūrvaṃ kuryād agneś ca vardʰanam \\ 151 \\

Halfverse: bV       
tittiri-pratibʰojitam


Verse: 152 
Halfverse: ab    
bahu-doṣāya sa-snehaṃ mr̥du dadyād virecanam \
Halfverse: cd    
śamyākena trivr̥tayā mr̥dvīkā-rasa-yuktayā \\ 152 \\

Verse: 153 
Halfverse: ab    
tilvakasya kaṣāyeṇa vidārī-sva-rasena ca \
Halfverse: cd    
sarpiḥ siddʰaṃ pibed yuktyā kṣīṇa-deho viśodʰanam \\ 153 \\

Verse: 154 
Halfverse: ab    
pitte kapʰe dʰātuṣu ca kṣīṇeṣu kṣaya-kāsa-vān \
Halfverse: cd    
gʰr̥taṃ karkaṭakī-kṣīra-dvi-balā-sādʰitaṃ pibet \\ 154 \\

Verse: 155 
Halfverse: ab    
vidārībʰiḥ kadambair tāla-sasyaiś ca sādʰitam \
Halfverse: cd    
gʰr̥taṃ payaś ca mūtrasya vaivarṇye kr̥ccʰra-nirgame \\ 155 \\

Verse: 156 
Halfverse: ab    
śūne sa-vedane meḍʰre pāyau sa-śroṇi-vaṅkṣaṇe \
Halfverse: cd    
gʰr̥ta-maṇḍena lagʰunānuvāsyo miśrakeṇa \\ 156 \\

Verse: 157 
Halfverse: ab    
jāṅgalair pratibʰuktasya vartakādyā bile-śayāḥ \
Halfverse: cd    
krama-śaḥ prasahās tad-vat prayojyāḥ piśitāśinaḥ \\ 157 \\

Verse: 158 
Halfverse: ab    
auṣṇyāt pramātʰi-bʰāvāc ca srotobʰyaś cyāvayanti te \
Halfverse: cd    
kapʰaṃ śuddʰaiś ca taiḥ puṣṭiṃ kuryāt samyag vahan rasaḥ \\ 158 \\

Verse: 159 
Halfverse: ab    
cavikā-tri-pʰalā-bʰārgī-daśa-mūlaiḥ sa-citrakaiḥ \
Halfverse: cd    
kulattʰa-pippalī-mūla-pāṭʰā-kola-yavair jale \\ 159 \\

Verse: 160 
Halfverse: ab    
śr̥tair nāgara-duḥsparśā-pippalī-śaṭʰi-pauṣkaraiḥ \
Halfverse: cd    
piṣṭaiḥ karkaṭaśr̥ṅgyā ca samaiḥ sarpir vipācayet \\ 160 \\

Verse: 161 
Halfverse: ab    
siddʰe 'smiṃś cūrṇitau kṣārau dvau pañca lavaṇāni ca \
Halfverse: cd    
dattvā yuktyā piben mātrāṃ kṣaya-kāsa-nipīḍitaḥ \\ 161 \\

Halfverse: bV       
dvau pañca lavaṇāni tu


Verse: 162 
Halfverse: ab    
kāsamardābʰayā-mustā-pāṭʰā-kaṭpʰala-nāgaraiḥ \
Halfverse: cd    
pippalyā kaṭu-rohiṇyā kāśmaryā surasena ca \\ 162 \\

Verse: 163 
Halfverse: ab    
akṣa-mātrair gʰr̥ta-prastʰaṃ kṣīra-drākṣā-rasāḍʰake \
Halfverse: cd    
pacec cʰoṣa-jvara-plīha-sarva-kāsa-haraṃ śivam \\ 163 \\

Verse: 164 
Halfverse: ab    
vr̥ṣa-vyāgʰrī-guḍūcīnāṃ pattra-mūla-pʰalāṅkurāt \
Halfverse: cd    
rasa-kalkair gʰr̥taṃ pakvaṃ hanti kāsa-jvarā-rucīḥ \\ 164 \\

Verse: 165 
Halfverse: ab    
dvi-guṇe dāḍima-rase siddʰaṃ vyoṣa-saṃyutam \
Halfverse: cd    
pibed upari bʰuktasya yava-kṣāra-yutaṃ naraḥ \\ 165 \\

Halfverse: cV       
pibed upari bʰaktasya
Halfverse: dV2       
yava-kṣāra-gʰr̥taṃ naraḥ
Halfverse: dV3       
yava-kṣāra-yutaṃ gʰr̥tam


Verse: 166 
Halfverse: ab    
pippalī-guḍa-siddʰaṃ cʰāga-kṣīra-yutaṃ gʰr̥tam \
Halfverse: cd    
etāny agni-vivr̥ddʰy-artʰaṃ sarpīṃṣi kṣaya-kāsinām \\ 166 \\

Verse: 167 
Halfverse: ab    
syur doṣa-baddʰa-kaṇṭʰoraḥ-srotasāṃ ca viśuddʰaye \
Halfverse: cd    
prastʰonmite yava-kvātʰe viṃśatiṃ vijayāḥ pacet \\ 167 \\

Verse: 168 
Halfverse: ab    
svinnā mr̥ditvā tās tasmin purāṇāt ṣaṭ-palaṃ guḍāt \
Halfverse: cd    
pippalyā dvi-palaṃ karṣaṃ manohvāyā rasāñjanāt \\ 168 \\

Verse: 169 
Halfverse: ab    
dattvārdʰākṣaṃ paced bʰūyaḥ sa lehaḥ śvāsa-kāsa-jit \
Halfverse: cd    
śvāvidʰāṃ sūcayo dagdʰāḥ sa-gʰr̥ta-kṣaudra-śarkarāḥ \\ 169 \\

Halfverse: bV       
sa lehaḥ śvāsa-kāsa-nut


Verse: 170 
Halfverse: ab    
śvāsa-kāsa-harā barhi-pādau madʰu-sarpiṣā \
Halfverse: cd    
eraṇḍa-pattra-kṣāraṃ vyoṣa-taila-guḍānvitam \\ 170 \\

Verse: 171 
Halfverse: ab    
lehayet kṣāram evaṃ surasairaṇḍa-pattra-jam \
Halfverse: cd    
lihyāt try-ūṣaṇa-cūrṇaṃ purāṇa-guḍa-sarpiṣā \\ 171 \\

Verse: 172 
Halfverse: ab    
padmakaṃ tri-pʰalā vyoṣaṃ viḍaṅgaṃ devadāru ca \
Halfverse: cd    
balā rāsnā ca tac-cūrṇaṃ samastaṃ sama-śarkaram \\ 172 \\

Halfverse: dV       
samasta-sama-śarkaram


Verse: 173 
Halfverse: ab    
kʰāden madʰu-gʰr̥tābʰyāṃ lihyāt kāsa-haraṃ param \
Halfverse: cd    
tad-van marica-cūrṇaṃ sa-gʰr̥ta-kṣaudra-śarkaram \\ 173 \\

Halfverse: cV       
tad-van marica-cūrṇaṃ ca


Verse: 174 
Halfverse: ab    
patʰyā-śuṇṭʰī-gʰana-guḍair guṭikāṃ dʰārayen mukʰe \
Halfverse: cd    
sarveṣu śvāsa-kāseṣu kevalaṃ vibʰītakam \\ 174 \\

Verse: 175 
Halfverse: ab    
pattra-kalkaṃ gʰr̥ta-bʰr̥ṣṭaṃ tilvakasya sa-śarkaram \
Halfverse: cd    
peyā votkārikā cʰardi-tr̥ṭ-kāsāmātisāra-jit \\ 175 \\

Halfverse: cV       
peyā cotkārikā cʰardi-
Halfverse: dV2       
-tr̥ṭ-kāsāmātisāra-nut


Verse: 176 
Halfverse: ab    
kaṇṭakārī-rase siddʰo kṣīraṃ yūṣān rasān api \
Halfverse: cd    
sa-gaurāmalakaḥ sāmlaḥ sarva-kāsa-bʰiṣag-jitam \\ 176 \\

Verse: 177 
Halfverse: ab    
vāta-gʰnauṣadʰa-niḥkvātʰe kṣīraṃ yūṣān rasān api \
Halfverse: cd    
vaiṣkirān prātudān bailān dāpayet kṣaya-kāsine \\ 177 \\

Verse: 178 
Halfverse: ab    
kṣata-kāse ca ye dʰūmāḥ sānu-pānā nidarśitāḥ \
Halfverse: cd    
kṣaya-kāse 'pi te yojyā vakṣyate yac ca yakṣmaṇi \\ 178 \\

Halfverse: dV       
vakṣyante ye ca yakṣmaṇi


Verse: 179 
Halfverse: ab    
br̥ṃhaṇaṃ dīpanaṃ cāgneḥ srotasāṃ ca viśodʰanam \
Halfverse: cd    
vyatyāsāt kṣaya-kāsibʰyo balyaṃ sarvaṃ praśasyate \\ 179 \\

Verse: 180 
Halfverse: ab    
saṃnipātodbʰavo gʰoraḥ kṣaya-kāso yatas tataḥ \
Halfverse: cd    
yatʰā-doṣa-balaṃ tasya saṃnipāta-hitaṃ hitam \\ 180 \\


Adhyaya: 4 


Cikitsāstʰāna 4


Verse: 1 
Halfverse: ab    
śvāsa-hidʰmā yatas tulya-hetv-ādyāḥ sādʰanaṃ tataḥ \
Halfverse: cd    
tulyam eva tad-ārtaṃ ca pūrvaṃ svedair upācaret \\ 1 \\

Verse: 2 
Halfverse: ab    
snigdʰair lavaṇa-tailāktaṃ taiḥ kʰeṣu gratʰitaḥ kapʰaḥ \
Halfverse: cd    
su-līno 'pi vilīno 'sya koṣṭʰaṃ prāptaḥ su-nirharaḥ \\ 2 \\

Verse: 3 
Halfverse: ab    
srotasāṃ syān mr̥du-tvaṃ ca marutaś cānuloma-tā \
Halfverse: cd    
svinnaṃ ca bʰojayed annaṃ snigdʰam ānūpa-jai rasaiḥ \\ 3 \\

Halfverse: bV       
mārutasyānuloma-tā


Verse: 4 
Halfverse: ab    
dadʰy-uttareṇa dadyāt tato 'smai vamanaṃ mr̥du \
Halfverse: cd    
viśeṣāt kāsa-vamatʰu-hr̥d-graha-svara-sādine \\ 4 \\

Verse: 5 
Halfverse: ab    
pippalī-saindʰava-kṣaudra-yuktaṃ vātā-virodʰi yat \
Halfverse: cd    
nirhr̥te sukʰam āpnoti sa kapʰe duṣṭa-vigrahe \\ 5 \\

Verse: 6 
Halfverse: ab    
srotaḥsu ca viśuddʰeṣu caraty a-vihato 'nilaḥ \
Halfverse: cd    
dʰmānodāvarta-tamake mātuluṅgāmla-vetasaiḥ \\ 6 \\

Verse: 7 
Halfverse: ab    
hiṅgu-pīlu-viḍair yuktam annaṃ syād anulomanam \
Halfverse: cd    
sa-saindʰavaṃ pʰalāmlaṃ koṣṇaṃ dadyād virecanam \\ 7 \\

Verse: 8 
Halfverse: ab    
ete hi kapʰa-saṃruddʰa-gati-prāṇa-prakopa-jāḥ \
Halfverse: cd    
tasmāt tan-mārga-śuddʰy-artʰam ūrdʰvādʰaḥ śodʰanaṃ hitam \\ 8 \\

Verse: 9 
Halfverse: ab    
udīryate bʰr̥śa-taraṃ mārga-rodʰād vahaj jalam \
Halfverse: cd    
yatʰā tatʰānilas tasya mārgam asmād viśodʰayet \\ 9 \\

Verse: 10 
Halfverse: ab    
a-śāntau kr̥ta-saṃśuddʰer dʰūmair līnaṃ malaṃ haret \
Halfverse: cd    
haridrā-pattram eraṇḍa-mūlaṃ lākṣāṃ manaḥśilām \\ 10 \\

Halfverse: dV       
-mūlaṃ drākṣāṃ manaḥśilām


Verse: 11 
Halfverse: ab    
sa-devadārv alaṃ māṃsīṃ piṣṭvā vartiṃ prakalpayet \
Halfverse: cd    
tāṃ gʰr̥tāktāṃ pibed dʰūmaṃ yavān gʰr̥ta-saṃyutān \\ 11 \\

Verse: 12 
Halfverse: ab    
madʰūccʰiṣṭaṃ sarja-rasaṃ gʰr̥taṃ guru vāguru \
Halfverse: cd    
candanaṃ tatʰā śr̥ṅgaṃ vālān snāva gavām \\ 12 \\

Halfverse: dV       
vālān snāyu gavām


Verse: 13 
Halfverse: ab    
r̥kṣa-godʰā-kuraṅgaiṇa-carma-śr̥ṅga-kʰurāṇi \
Halfverse: cd    
gugguluṃ manohvāṃ śāla-niryāsam eva \\ 13 \\

Halfverse: aV       
r̥śya-godʰā-kuraṅgaiṇa-
Halfverse: bV2       
-carma-śr̥ṅga-kʰurāṇi ca


Verse: 14 
Halfverse: ab    
śallakīṃ gugguluṃ lohaṃ padmakaṃ gʰr̥tāplutam \
Halfverse: cd    
avaśyaṃ svedanīyānām a-svedyānām api kṣaṇam \\ 14 \\

Halfverse: bV       
padmakaṃ gʰr̥ta-plutam


Verse: 15 
Halfverse: ab    
svedayet sa-sitā-kṣīra-sukʰoṣṇa-sneha-secanaiḥ \
Halfverse: cd    
utkārikopanāhaiś ca svedādʰyāyokta-bʰeṣajaiḥ \\ 15 \\

Verse: 16 
Halfverse: ab    
uraḥ kaṇṭʰaṃ ca mr̥dubʰiḥ sāme tv āma-vidʰiṃ caret \
Halfverse: cd    
ati-yogoddʰataṃ vātaṃ dr̥ṣṭvā pavana-nāśanaiḥ \\ 16 \\

Verse: 17 
Halfverse: ab    
snigdʰai rasādyair nāty-uṣṇair abʰyaṅgaiś ca śamaṃ nayet \
Halfverse: cd    
an-utkliṣṭa-kapʰā-svinna-dur-balānāṃ hi śodʰanāt \\ 17 \\

Verse: 18 
Halfverse: ab    
vāyur labdʰāspado marma saṃśoṣyāśu hared asūn \
Halfverse: cd    
kaṣāya-leha-snehādyais teṣāṃ saṃśamayed ataḥ \\ 18 \\

Verse: 19 
Halfverse: ab    
kṣīṇa-kṣatātisārāsr̥k-pitta-dāhānubandʰa-jān \
Halfverse: cd    
madʰura-snigdʰa-śītādyair hidʰmā-śvāsān upācaret \\ 19 \\

Verse: 20 
Halfverse: ab    
kulattʰa-daśa-mūlānāṃ kvātʰe syur jāṅgalā rasāḥ \
Halfverse: cd    
yūṣāś ca śigru-vārtāka-kāsagʰna-vr̥ṣa-mūlakaiḥ \\ 20 \\

Verse: 21 
Halfverse: ab    
pallavair nimba-kulaka-br̥hatī-mātuluṅga-jaiḥ \
Halfverse: cd    
vyāgʰrī-durālabʰā-śr̥ṅgī-bilva-madʰya-trikaṇṭakaiḥ \\ 21 \\

Verse: 22 
Halfverse: ab    
sāmr̥tāgni-kulattʰaiś ca yūṣaḥ syāt kvatʰitair jale \
Halfverse: cd    
tad-vad rāsnā-br̥haty-ādi-balā-mudgaiḥ sa-citrakaiḥ \\ 22 \\

Halfverse: bV       
yūṣaḥ syāt kvatʰitair jalaiḥ


Verse: 23 
Halfverse: ab    
peyā ca citrakājājī-śr̥ṅgī-sauvarcalaiḥ kr̥tā \
Halfverse: cd    
daśa-mūlena kāsa-śvāsa-hidʰmā-rujāpahā \\ 23 \\

Verse: 24 
Halfverse: ab    
daśa-mūla-śaṭʰī-rāsnā-bʰārgī-bilvarddʰi-pauṣkaraiḥ \
Halfverse: cd    
kulīraśr̥ṅgī-capalā-tāmalaky-amr̥tauṣadʰaiḥ \\ 24 \\

Verse: 25 
Halfverse: ab    
pibet kaṣāyaṃ jīrṇe 'smin peyāṃ tair eva sādʰitām \
Halfverse: cd    
śāli-ṣaṣṭika-godʰūma-yava-mudga-kulattʰa-bʰuk \\ 25 \\

Verse: 26 
Halfverse: ab    
kāsa-hr̥d-graha-pārśvārti-hidʰmā-śvāsa-praśāntaye \
Halfverse: cd    
saktūn vārkāṅkura-kṣīra-bʰāvitānāṃ sa-mākṣikān \\ 26 \\

Verse: 27 
Halfverse: ab    
yavānāṃ daśa-mūlādi-niḥkvātʰa-lulitān pibet \
Halfverse: cd    
anne ca yojayet kṣāra-hiṅgv-ājya-viḍa-dāḍimān \\ 27 \\

Verse: 28 
Halfverse: ab    
sa-pauṣkara-śaṭʰī-vyoṣa-mātuluṅgāmla-vetasān \
Halfverse: cd    
daśa-mūlasya kvātʰam atʰa-vā devadāruṇaḥ \\ 28 \\

Halfverse: cV       
daśa-mūlasya niḥkvātʰam


Verse: 29 
Halfverse: ab    
pibed vāruṇī-maṇḍaṃ hidʰmā-śvāsī pipāsitaḥ \
Halfverse: cd    
pippalī-pippalī-mūla-patʰyā-jantugʰna-citrakaiḥ \\ 29 \\

Verse: 30 
Halfverse: ab    
kalkitair lepite rūḍʰe niḥkṣiped gʰr̥ta-bʰājane \
Halfverse: cd    
takraṃ māsa-stʰitaṃ tad dʰi dīpanaṃ śvāsa-kāsa-jit \\ 30 \\

Verse: 31 
Halfverse: ab    
pāṭʰāṃ madʰurasāṃ dāru saralaṃ ca niśi stʰitam \
Halfverse: cd    
surā-maṇḍe 'lpa-lavaṇaṃ pibet prasr̥ta-saṃmitam \\ 31 \\

Halfverse: bV       
saralaṃ niśi saṃstʰitam
Halfverse: dV2       
pibet prasr̥ti-saṃmitam


Verse: 32 
Halfverse: ab    
bʰārgī-śuṇṭʰyau sukʰāmbʰobʰiḥ kṣāraṃ maricānvitam \
Halfverse: cd    
sva-kvātʰa-piṣṭāṃ lulitāṃ bāṣpikāṃ pāyayeta \\ 32 \\

Verse: 33 
Halfverse: ab    
sva-rasaḥ saptaparṇasya puṣpāṇāṃ śirīṣataḥ \
Halfverse: cd    
hidʰmā-śvāse madʰu-kaṇā-yuktaḥ pitta-kapʰānuge \\ 33 \\

Verse: 34 
Halfverse: ab    
utkārikā tugā-kr̥ṣṇā-madʰūlī-gʰr̥ta-nāgaraiḥ \
Halfverse: cd    
pittānubandʰe yoktavyā pavane tv anubandʰini \\ 34 \\

Verse: 35 
Halfverse: ab    
śvāvic-cʰaśāmiṣa-kaṇā-gʰr̥ta-śalyaka-śoṇitaiḥ \
Halfverse: cd    
suvarcalā-rasa-vyoṣa-sarpirbʰiḥ sahitaṃ payaḥ \\ 35 \\

Verse: 36 
Halfverse: ab    
anu śāly-odanaṃ peyam vāta-pittānubandʰini \
Halfverse: cd    
catur-guṇāmbu-siddʰaṃ cʰāgaṃ sa-guḍa-nāgaram \\ 36 \\

Verse: 37 
Halfverse: ab    
pippalī-mūla-madʰuka-guḍa-go-'śva-śakr̥d-rasān \
Halfverse: cd    
hidʰmābʰiṣyanda-kāsa-gʰnām̐ lihyān madʰu-gʰr̥tānvitān \\ 37 \\

Verse: 38 
Halfverse: ab    
go-gajāśva-varāhoṣṭra-kʰara-meṣāja-viḍ-rasam \
Halfverse: cd    
sa-madʰv ekaika-śo lihyād bahu-śleṣmātʰa-vā pibet \\ 38 \\

Verse: 39 
Halfverse: ab    
catuṣ-pāc-carma-romāstʰi-kʰura-śr̥ṅgodbʰavāṃ maṣīm \
Halfverse: cd    
tatʰaiva vājigandʰāyā lihyāc cʰvāsī kapʰolbaṇaḥ \\ 39 \\

Verse: 40 
Halfverse: ab    
śaṭʰī-pauṣkara-dʰātrīr pauṣkaraṃ kaṇānvitam \
Halfverse: cd    
gairikāñjana-kr̥ṣṇā sva-rasaṃ kapittʰa-jam \\ 40 \\

Verse: 41 
Halfverse: ab    
rasena kapittʰasya dʰātrī-saindʰava-pippalīḥ \
Halfverse: cd    
gʰr̥ta-kṣaudreṇa patʰyā-viḍaṅgoṣaṇa-pippalīḥ \\ 41 \\

Verse: 42 
Halfverse: ab    
kola-lājāmala-drākṣā-pippalī-nāgarāṇi \
Halfverse: cd    
guḍa-taila-niśā-drākṣā-kaṇā-rāsnoṣaṇāni \\ 42 \\

Verse: 43 
Halfverse: ab    
pibed rasāmbu-madyāmlair lehauṣadʰa-rajāṃsi \
Halfverse: cd    
jīvantī-musta-surasa-tvag-elā-dvaya-pauṣkaram \\ 43 \\

Verse: 44 
Halfverse: ab    
caṇḍā-tāmalakī-loha-bʰārgī-nāgara-vālakam \
Halfverse: cd    
karkaṭākʰyā-śaṭʰī-kr̥ṣṇā-nāgakesara-corakam \\ 44 \\

Verse: 45 
Halfverse: ab    
upayuktaṃ yatʰā-kāmaṃ cūrṇaṃ dvi-guṇa-śarkaram \
Halfverse: cd    
pārśva-rug-jvara-kāsa-gʰnaṃ hidʰmā-śvāsa-haraṃ param \\ 45 \\

Verse: 46 
Halfverse: ab    
śaṭʰī-tāmalakī-bʰārgī-caṇḍā-vālaka-pauṣkaram \
Halfverse: cd    
śarkarāṣṭa-guṇaṃ cūrṇaṃ hidʰmā-śvāsa-haraṃ param \\ 46 \\

Verse: 47 
Halfverse: ab    
tulyaṃ guḍaṃ nāgaraṃ ca bʰakṣayen nāvayeta \
Halfverse: cd    
laśunasya palāṇḍor mūlaṃ gr̥ñjanakasya \\ 47 \\

Verse: 48 
Halfverse: ab    
candanād rasaṃ dadyān nārī-kṣīreṇa nāvanam \
Halfverse: cd    
stanyena makṣikā-viṣṭʰām alaktaka-rasena \\ 48 \\

Verse: 49 
Halfverse: ab    
sa-saindʰavaṃ gʰr̥tāccʰaṃ siddʰaṃ stanyena gʰr̥tam \
Halfverse: cd    
kalkitair madʰura-dravyais tat piben nāvayeta \\ 49 \\

Verse: 50 
Halfverse: ab    
sakr̥d uṣṇaṃ sakr̥c cʰītaṃ vyatyāsāt sa-sitā-madʰu \
Halfverse: cd    
tad-vat payas tatʰā siddʰam adʰo-bʰāgauṣadʰair gʰr̥tam \\ 50 \\

Verse: 51 
Halfverse: ab    
kaṇā-sauvarcala-kṣāra-vayaḥstʰā-hiṅgu-corakaiḥ \
Halfverse: cd    
sa-kāyastʰair gʰr̥taṃ mastu-daśa-mūla-rase pacet \\ 51 \\

Verse: 52 
Halfverse: ab    
tat pibej jīvanīyair lihyāt sa-madʰu sādʰitam \
Halfverse: cd    
tejovaty abʰayā kuṣṭʰaṃ pippalī kaṭu-rohiṇī \\ 52 \\

Verse: 53 
Halfverse: ab    
bʰūtikaṃ pauṣkaraṃ mūlaṃ palāśaś citrakaḥ śaṭʰī \
Halfverse: cd    
paṭu-dvayaṃ tāmalakī jīvantī bilva-peśikā \\ 53 \\

Verse: 54 
Halfverse: ab    
vacā pattraṃ ca tālīśaṃ karṣāṃśais tair vipācayet \
Halfverse: cd    
hiṅgu-pādair gʰr̥ta-prastʰaṃ pītam āśu nihanti tat \\ 54 \\

Halfverse: aV       
vacā pattraṃ ca tālīśāt


Verse: 55 
Halfverse: ab    
śākʰānilārśo-grahaṇī-hidʰmā-hr̥t-pārśva-vedanāḥ \
Halfverse: cd    
ardʰāṃśena pibet sarpiḥ kṣāreṇa paṭunātʰa-vā \\ 55 \\

Verse: 56 
Halfverse: ab    
dʰānvantaraṃ vr̥ṣa-gʰr̥taṃ dādʰikaṃ hapuṣādi \
Halfverse: cd    
śītāmbu-sekaḥ sahasā trāsa-vikṣepa-bʰī-śucaḥ \\ 56 \\

Verse: 57 
Halfverse: ab    
harṣerṣyoccʰvāsa-rodʰāś ca hitaṃ kīṭaiś ca daṃśanam \
Halfverse: cd    
yat kiñ-cit kapʰa-vāta-gʰnam uṣṇaṃ vātānulomanam \\ 57 \\

Halfverse: aV       
harṣerṣyoccʰvāsa-saṃrodʰā


Verse: 58 
Halfverse: ab    
tat sevyaṃ prāya-śo yac ca su-tarāṃ mārutāpaham \
Halfverse: cd    
sarveṣāṃ br̥ṃhaṇe hy alpaḥ śakyaś ca prāya-śo bʰavet \\ 58 \\

Verse: 59 
Halfverse: ab    
nāty-artʰaṃ śamane 'pāyo bʰr̥śo '-śakyaś ca karṣaṇe \
Halfverse: cd    
śamanair br̥ṃhaṇaiś cāto bʰūyiṣṭʰaṃ tān upācaret \\ 59 \\

Halfverse: bV       
bʰr̥śo '-śakyaś ca karśane


Verse: 59x 
Halfverse: ab    
kāsa-śvāsa-kṣaya-ccʰardi-hidʰmāś cānyo-'nya-bʰeṣajaiḥ \\ 59xab \\


Adhyaya: 5 


Cikitsāstʰāna 5


Verse: 1 
Halfverse: ab    
balino bahu-doṣasya snigdʰa-svinnasya śodʰanam \
Halfverse: cd    
ūrdʰvādʰo yakṣmiṇaḥ kuryāt sa-snehaṃ yan na karśanam \\ 1 \\

Halfverse: dV       
sa-snehaṃ yan na karṣaṇam


Verse: 2 
Halfverse: ab    
payasā pʰala-yuktena madʰureṇa rasena \
Halfverse: cd    
sarpiṣ-matyā yavāgvā vamana-dravya-siddʰayā \\ 2 \\

Verse: 3 
Halfverse: ab    
vamed virecanaṃ dadyāt trivr̥c-cʰyāmā-nr̥padrumān \
Halfverse: cd    
śarkarā-madʰu-sarpirbʰiḥ payasā tarpaṇena \\ 3 \\

Verse: 4 
Halfverse: ab    
drākṣā-vidārī-kāśmarya-māṃsānāṃ rasair yutān \
Halfverse: cd    
śuddʰa-koṣṭʰasya yuñjīta vidʰiṃ br̥ṃhaṇa-dīpanam \\ 4 \\

Halfverse: bV       
-māṃsānāṃ rasair yutam


Verse: 5 
Halfverse: ab    
hr̥dyāni cānna-pānāni vāta-gʰnāni lagʰūni ca \
Halfverse: cd    
śāli-ṣaṣṭika-godʰūma-yava-mudgaṃ samoṣitam \\ 5 \\

Verse: 5+(1) 
Halfverse: ab    
lagʰum a-cyuta-vīryaṃ ca su-jaraṃ bala-kr̥c ca yat \\ 5+(1)ab \\

Halfverse: aV       
lagʰuṃ -cyuta-vīryaṃ ca
Halfverse: aV2       
lagʰum adbʰuta-vīryaṃ ca


Verse: 6 
Halfverse: ab    
ājaṃ kṣīraṃ gʰr̥taṃ māṃsaṃ kravyān-māṃsaṃ ca śoṣa-jit \
Halfverse: cd    
kākolūka-vr̥ka-dvīpi-gavāśva-nakuloragam \\ 6 \\

Verse: 7 
Halfverse: ab    
gr̥dʰra-bʰāsa-kʰaroṣṭraṃ ca hitaṃ cʰadmopasaṃhitam \
Halfverse: cd    
jñātaṃ jugupsitaṃ tad dʰi ccʰardiṣe na balaujase \\ 7 \\

Halfverse: aV       
gr̥dʰra-cāṣa-kʰaroṣṭraṃ ca


Verse: 8 
Halfverse: ab    
mr̥gādyāḥ pitta-kapʰayoḥ pavane prasahādayaḥ \
Halfverse: cd    
vesavārī-kr̥tāḥ patʰyā rasādiṣu ca kalpitāḥ \\ 8 \\

Verse: 9 
Halfverse: ab    
bʰr̥ṣṭāḥ sarṣapa-tailena sarpiṣā yatʰā-yatʰam \
Halfverse: cd    
rasikā mr̥davaḥ snigdʰāḥ paṭu-dravyābʰisaṃskr̥tāḥ \\ 9 \\

Verse: 10 
Halfverse: ab    
hitā maulaka-kaulattʰās tad-vad yūṣāś ca sādʰitāḥ \
Halfverse: cd    
sa-pippalīkaṃ sa-yavaṃ sa-kulattʰaṃ sa-nāgaram \\ 10 \\

Verse: 11 
Halfverse: ab    
sa-dāḍimaṃ sāmalakaṃ snigdʰam ājaṃ rasaṃ pibet \
Halfverse: cd    
tena ṣaḍ vinivartante vikārāḥ pīnasādayaḥ \\ 11 \\

Halfverse: bV       
snigdʰam āja-rasaṃ pibet


Verse: 12 
Halfverse: ab    
pibec ca su-tarāṃ madyaṃ jīrṇaṃ sroto-viśodʰanam \
Halfverse: cd    
pittādiṣu viśeṣeṇa madʰv-ariṣṭāccʰa-vāruṇīḥ \\ 12 \\

Halfverse: dV       
madʰv-ariṣṭaṃ ca vāruṇīm


Verse: 13 
Halfverse: ab    
siddʰaṃ pañca-mūlena tāmalakyātʰa-vā jalam \
Halfverse: cd    
parṇinībʰiś catasr̥bʰir dʰānya-nāgarakeṇa \\ 13 \\

Verse: 14 
Halfverse: ab    
kalpayec cānukūlo 'sya tenānnaṃ śuci yatna-vān \
Halfverse: cd    
daśa-mūlena payasā siddʰaṃ māṃsa-rasena \\ 14 \\

Verse: 15 
Halfverse: ab    
balā-garbʰaṃ gʰr̥taṃ yojyaṃ kravyān-māṃsa-rasena \
Halfverse: cd    
sa-kṣaudraṃ payasā siddʰaṃ sarpir daśa-guṇena \\ 15 \\

Verse: 16 
Halfverse: ab    
jīvantīṃ madʰukaṃ drākṣāṃ pʰalāni kuṭajasya ca \
Halfverse: cd    
puṣkarāhvaṃ śaṭʰīṃ kr̥ṣṇāṃ vyāgʰrīṃ gokṣurakaṃ balām \\ 16 \\

Halfverse: dV       
vyāgʰrīṃ gokṣurakaṃ balāḥ


Verse: 17 
Halfverse: ab    
nīlotpalaṃ tāmalakīṃ trāyamāṇāṃ durālabʰām \
Halfverse: cd    
kalkī-kr̥tya gʰr̥taṃ pakvaṃ roga-rāja-haraṃ param \\ 17 \\

Verse: 18 
Halfverse: ab    
gʰr̥taṃ kʰarjūra-mr̥dvīkā-madʰukaiḥ sa-parūṣakaiḥ \
Halfverse: cd    
sa-pippalīkaṃ vaisvarya-kāsa-śvāsa-jvarāpaham \\ 18 \\

Verse: 19 
Halfverse: ab    
daśa-mūla-śr̥tāt kṣīrāt sarpir yad udiyān navam \
Halfverse: cd    
sa-pippalīkaṃ sa-kṣaudraṃ tat paraṃ svara-bodʰanam \\ 19 \\

Verse: 20 
Halfverse: ab    
śiraḥ-pārśvāṃsa-śūla-gʰnaṃ kāsa-śvāsa-jvarāpaham \
Halfverse: cd    
pañcabʰiḥ pañca-mūlair śr̥tād yad udiyād gʰr̥tam \\ 20 \\

Verse: 21 
Halfverse: ab    
pañcānāṃ pañca-mūlānāṃ rase kṣīra-catur-guṇe \
Halfverse: cd    
siddʰaṃ sarpir jayaty etad yakṣmaṇaḥ saptakaṃ balam \\ 21 \\

Halfverse: dV       
yakṣmiṇaḥ saptakaṃ balam


Verse: 22 
Halfverse: ab    
pañca-kola-yava-kṣāra-ṣaṭ-palena paced gʰr̥tam \
Halfverse: cd    
prastʰonmitaṃ tulya-payaḥ srotasāṃ tad viśodʰanam \\ 22 \\

Verse: 23 
Halfverse: ab    
gulma-jvarodara-plīha-grahaṇī-pāṇḍu-pīnasān \
Halfverse: cd    
śvāsa-kāsāgni-sadana-śvayatʰūrdʰvānilāñ jayet \\ 23 \\

Verse: 24 
Halfverse: ab    
rāsnā-balā-gokṣuraka-stʰirā-varṣābʰu-vāriṇi \
Halfverse: cd    
jīvantī-pippalī-garbʰaṃ sa-kṣīraṃ śoṣa-jid gʰr̥tam \\ 24 \\

Verse: 25 
Halfverse: ab    
aśvagandʰā-śr̥tāt kṣīrād gʰr̥taṃ ca sa-sitā-payaḥ \
Halfverse: cd    
sādʰāraṇāmiṣa-tulāṃ toya-droṇa-dvaye pacet \\ 25 \\

Verse: 26 
Halfverse: ab    
tenāṣṭa-bʰāga-śeṣeṇa jīvanīyaiḥ palonmitaiḥ \
Halfverse: cd    
sādʰayet sarpiṣaḥ prastʰaṃ vāta-pittāmayāpaham \\ 26 \\

Verse: 27 
Halfverse: ab    
māṃsa-sarpir idam pītaṃ yuktaṃ māṃsa-rasena \
Halfverse: cd    
kāsa-śvāsa-svara-bʰraṃśa-śoṣa-hr̥t-pārśva-śūla-jit \\ 27 \\

Halfverse: bV       
yuktaṃ māṃsa-raseṣu


Verse: 28 
Halfverse: ab    
elājamodā-tri-pʰalā-saurāṣṭrī-vyoṣa-citrakān \
Halfverse: cd    
sārān ariṣṭa-gāyatrī-śāla-bījaka-saṃbʰavān \\ 28 \\

Verse: 29 
Halfverse: ab    
bʰallātakaṃ viḍaṅgaṃ ca pr̥tʰag aṣṭa-palonmitam \
Halfverse: cd    
salile ṣo-ḍaśa-guṇe ṣo-ḍaśāṃśa-stʰitaṃ pacet \\ 29 \\

Verse: 30 
Halfverse: ab    
punas tena gʰr̥ta-prastʰaṃ siddʰe cāsmin palāni ṣaṭ \
Halfverse: cd    
tavakṣīryāḥ kṣipet triṃśat sitāyā dvi-guṇaṃ madʰu \\ 30 \\

Verse: 31 
Halfverse: ab    
gʰr̥tāt tri-jātāt tri-palaṃ tato līḍʰaṃ kʰajāhatam \
Halfverse: cd    
payo-'nu-pānaṃ tat prāhṇe rasāyanam a-yantraṇam \\ 31 \\

Verse: 32 
Halfverse: ab    
medʰyaṃ cakṣuṣyam āyuṣyaṃ dīpanaṃ hanti -cirāt \
Halfverse: cd    
meha-gulma-kṣaya-vyādʰi-pāṇḍu-roga-bʰagandarān \\ 32 \\

Verse: 33 
Halfverse: ab    
ye ca sarpir-guḍāḥ proktāḥ kṣate yojyāḥ kṣaye 'pi te \
Halfverse: cd    
tvag-elā-pippalī-kṣīrī-śarkarā dvi-guṇāḥ kramāt \\ 33 \\

Verse: 34 
Halfverse: ab    
cūrṇitā bʰakṣitāḥ kṣaudra-sarpiṣā vāvalehitāḥ \
Halfverse: cd    
svaryāḥ kāsa-kṣaya-śvāsa-pārśva-ruk-kapʰa-nāśanāḥ \\ 34 \\

Halfverse: bV       
-sarpiṣā cāvalehitāḥ


Verse: 35 
Halfverse: ab    
viśeṣāt svara-sāde 'sya nasya-dʰūmādi yojayet \
Halfverse: cd    
tatrāpi vāta-je koṣṇaṃ pibed auttarabʰaktikam \\ 35 \\

Halfverse: dV       
pibed uttara-bʰaktikam


Verse: 36 
Halfverse: ab    
kāsamardaka-vārtākī-mārkava-sva-rasair gʰr̥tam \
Halfverse: cd    
sādʰitaṃ kāsa-jit svaryaṃ siddʰam ārtagalena \\ 36 \\

Verse: 37 
Halfverse: ab    
badarī-pattra-kalkaṃ gʰr̥ta-bʰr̥ṣṭaṃ sa-saindʰavam \
Halfverse: cd    
tailaṃ madʰuka-drākṣā-pippalī-kr̥minut-pʰalaiḥ \\ 37 \\

Halfverse: dV       
-pippalī-kr̥mihr̥t-pʰalaiḥ


Verse: 38 
Halfverse: ab    
haṃsapadyāś ca mūlena pakvaṃ nasto niṣecayet \
Halfverse: cd    
sukʰodakānu-pānaṃ ca sa-sarpiṣkaṃ guḍaudanam \\ 38 \\

Verse: 39 
Halfverse: ab    
aśnīyāt pāyasaṃ caivaṃ snigdʰaṃ svedaṃ niyojayet \
Halfverse: cd    
pittodbʰave pibet sarpiḥ śr̥ta-śīta-payo-'nupaḥ \\ 39 \\

Verse: 40 
Halfverse: ab    
kṣīri-vr̥kṣāṅkura-kvātʰa-kalka-siddʰaṃ sa-mākṣikam \
Halfverse: cd    
aśnīyāc ca sa-sarpiṣkaṃ yaṣṭīmadʰuka-pāyasam \\ 40 \\

Verse: 41 
Halfverse: ab    
balā-vidārigandʰābʰyāṃ vidāryā madʰukena ca \
Halfverse: cd    
siddʰaṃ sa-lavaṇaṃ sarpir nasyaṃ svaryam an-uttamam \\ 41 \\

Verse: 42 
Halfverse: ab    
prapauṇḍarīkaṃ madʰukaṃ pippalī br̥hatī balā \
Halfverse: cd    
sādʰitaṃ kṣīra-sarpiś ca tat svaryaṃ nāvanaṃ param \\ 42 \\

Verse: 43 
Halfverse: ab    
lihyān madʰurakāṇāṃ ca cūrṇaṃ madʰu-gʰr̥tāplutam \
Halfverse: cd    
pibet kaṭūni mūtreṇa kapʰa-je rūkṣa-bʰojanaḥ \\ 43 \\

Verse: 44 
Halfverse: ab    
kaṭpʰalāmalaka-vyoṣaṃ lihyāt taila-madʰu-plutam \
Halfverse: cd    
vyoṣa-kṣārāgni-cavikā-bʰārgī-patʰyā-madʰūni \\ 44 \\

Verse: 45 
Halfverse: ab    
yavair yavāgūṃ yamake kaṇā-dʰātrī-kr̥tāṃ pibet \
Halfverse: cd    
bʰuktvādyāt pippalīṃ śuṇṭʰīṃ tīkṣṇaṃ vamanaṃ bʰajet \\ 45 \\

Verse: 46 
Halfverse: ab    
śarkarā-kṣaudra-miśrāṇi śr̥tāni madʰuraiḥ saha \
Halfverse: cd    
pibet payāṃsi yasyoccair vadato 'bʰihataḥ svaraḥ \\ 46 \\

Verse: 47 
Halfverse: ab    
vicitram annam a-rucau hitair upahitaṃ hitam \
Halfverse: cd    
bahir-antar-mr̥jā citta-nirvāṇaṃ hr̥dyam auṣadʰam \\ 47 \\

Verse: 48 
Halfverse: ab    
dvau kālau danta-pavanaṃ bʰakṣayen mukʰa-dʰāvanaiḥ \
Halfverse: cd    
kaṣāyaiḥ kṣālayed āsyaṃ dʰūmaṃ prāyogikaṃ pibet \\ 48 \\

Verse: 49 
Halfverse: ab    
tālīśa-cūrṇa-vaṭakāḥ sa-karpūra-sitopalāḥ \
Halfverse: cd    
śaśāṅka-kiraṇākʰyāś ca bʰakṣyā ruci-karāḥ param \\ 49 \\

Halfverse: dV       
bʰakṣyā ruci-karā bʰr̥śam


Verse: 50 
Halfverse: ab    
vātād a-rocake tatra pibec cūrṇaṃ prasannayā \
Halfverse: cd    
hareṇu-kr̥ṣṇā-kr̥mijid-drākṣā-saindʰava-nāgarāt \\ 50 \\

Verse: 51 
Halfverse: ab    
elā-bʰārgī-yava-kṣāra-hiṅgu-yuktād gʰr̥tena \
Halfverse: cd    
cʰardayed vacāmbʰobʰiḥ pittāc ca guḍa-vāribʰiḥ \\ 51 \\

Verse: 52 
Halfverse: ab    
lihyād śarkarā-sarpir-lavaṇottama-mākṣikam \
Halfverse: cd    
kapʰād vamen nimba-jalair dīpyakāragvadʰodakam \\ 52 \\

Verse: 53 
Halfverse: ab    
pānaṃ sa-madʰv-ariṣṭāś ca tīkṣṇāḥ sa-madʰu-mādʰavāḥ \
Halfverse: cd    
pibec cūrṇaṃ ca pūrvoktaṃ hareṇv-ādy-uṣṇa-vāriṇā \\ 53 \\

Verse: 54 
Halfverse: ab    
elā-tvaṅ-nāgakusuma-tīkṣṇa-kr̥ṣṇā-mahauṣadʰam \
Halfverse: cd    
bʰāga-vr̥ddʰaṃ kramāc cūrṇaṃ nihanti sama-śarkaram \\ 54 \\

Verse: 55 
Halfverse: ab    
prasekā-ruci-hr̥t-pārśva-kāsa-śvāsa-galāmayān \
Halfverse: cd    
yavānī-tintiḍīkāmla-vetasauṣadʰa-dāḍimam \\ 55 \\

Verse: 56 
Halfverse: ab    
kr̥tvā kolaṃ ca karṣāṃśaṃ sitāyāś ca catuḥ-palam \
Halfverse: cd    
dʰānya-sauvarcalājājī-varāṅgaṃ cārdʰa-kārṣikam \\ 56 \\

Verse: 57 
Halfverse: ab    
pippalīnāṃ śataṃ caikaṃ dve śate maricasya ca \
Halfverse: cd    
cūrṇam etat paraṃ rucyaṃ hr̥dyaṃ grāhi hinasti ca \\ 57 \\

Halfverse: cV       
tac-cūrṇaṃ dīpanaṃ rucyaṃ


Verse: 58 
Halfverse: ab    
vibandʰa-kāsa-hr̥t-pārśva-plīhārśo-grahaṇī-gadān \
Halfverse: cd    
tālīśa-pattraṃ maricaṃ nāgaraṃ pippalī śubʰā \\ 58 \\

Verse: 59 
Halfverse: ab    
yatʰottaraṃ bʰāga-vr̥ddʰyā tvag-ele cārdʰa-bʰāgike \
Halfverse: cd    
tad rucyaṃ dīpanaṃ cūrṇaṃ kaṇāṣṭa-guṇa-śarkaram \\ 59 \\

Halfverse: aV       
yatʰottaraṃ bʰāga-vr̥ddʰās
Halfverse: cV2       
tad dravyaṃ dīpanaṃ cūrṇaṃ


Verse: 60 
Halfverse: ab    
kāsa-śvāsā-ruci-ccʰardi-plīha-hr̥t-pārśva-śūla-nut \
Halfverse: cd    
pāṇḍu-jvarātisāra-gʰnaṃ mūḍʰa-vātānulomanam \\ 60 \\

Verse: 61 
Halfverse: ab    
arkāmr̥tā-kṣāra-jale śarvarīm uṣitair yavaiḥ \
Halfverse: cd    
praseke kalpitān saktūn bʰakṣyāṃś cādyād balī vamet \\ 61 \\

Halfverse: aV       
arkāmr̥tā-kṣīra-jale


Verse: 62 
Halfverse: ab    
kaṭu-tiktais tatʰā śūlyaṃ bʰakṣayej jāṅgalaṃ palam \
Halfverse: cd    
śuṣkāṃś ca bʰakṣyān su-lagʰūṃś caṇakādi-rasānupaḥ \\ 62 \\

Verse: 63 
Halfverse: ab    
śleṣmaṇo 'ti-prasekena vāyuḥ śleṣmāṇam asyati \
Halfverse: cd    
kapʰa-prasekaṃ taṃ vidvān snigdʰoṣṇair eva nirjayet \\ 63 \\

Halfverse: dV       
snigdʰoṣṇenaiva nirjayet


Verse: 64 
Halfverse: ab    
pīnase 'pi kramam imaṃ vamatʰau ca prayojayet \
Halfverse: cd    
viśeṣāt pīnase 'bʰyaṅgān snehān svedāṃś ca śīlayet \\ 64 \\

Halfverse: aV       
pīnase ca kramam imaṃ


Verse: 65 
Halfverse: ab    
snigdʰān utkārikā-piṇḍaiḥ śiraḥ-pārśva-galādiṣu \
Halfverse: cd    
lavaṇāmla-kaṭūṣṇāṃś ca rasān snehopasaṃhitān \\ 65 \\

Verse: 66 
Halfverse: ab    
śiro-'ṃsa-pārśva-śūleṣu yatʰā-doṣa-vidʰiṃ caret \
Halfverse: cd    
audakānūpa-piśitair upanāhāḥ su-saṃskr̥tāḥ \\ 66 \\

Verse: 67 
Halfverse: ab    
tatreṣṭāḥ sa-catuḥ-snehā doṣa-saṃsarga iṣyate \
Halfverse: cd    
pralepo nata-yaṣṭy-āhva-śatāhvā-kuṣṭʰa-candanaiḥ \\ 67 \\

Verse: 68 
Halfverse: ab    
balā-rāsnā-tilais tad-vat sa-sarpir-madʰukotpalaiḥ \
Halfverse: cd    
punarnavā-kr̥ṣṇagandʰā-balā-vīrā-vidāribʰiḥ \\ 68 \\

Verse: 69 
Halfverse: ab    
nāvanaṃ dʰūma-pānāni snehāś cauttarabʰaktikāḥ \
Halfverse: cd    
tailāny abʰyaṅga-yogīni vasti-karma tatʰā param \\ 69 \\

Verse: 70 
Halfverse: ab    
śr̥ṅgādyair yatʰā-doṣaṃ duṣṭam eṣāṃ hared asr̥k \
Halfverse: cd    
pradehaḥ sa-gʰr̥taiḥ śreṣṭʰaḥ padmakośīra-candanaiḥ \\ 70 \\

Verse: 71 
Halfverse: ab    
dūrvā-madʰuka-mañjiṣṭʰā-kesarair gʰr̥tāplutaiḥ \
Halfverse: cd    
vaṭādi-siddʰa-tailena śata-dʰautena sarpiṣā \\ 71 \\

Verse: 72 
Halfverse: ab    
abʰyaṅgaḥ payasā sekaḥ śastaś ca madʰukāmbunā \
Halfverse: cd    
prāyeṇopahatāgni-tvāt sa-piccʰam atisāryate \\ 72 \\

Verse: 73 
Halfverse: ab    
tasyātīsāra-grahaṇī-vihitaṃ hitam auṣadʰam \
Halfverse: cd    
purīṣaṃ yatnato rakṣec cʰuṣyato rāja-yakṣmiṇaḥ \\ 73 \\

Verse: 74 
Halfverse: ab    
sarva-dʰātu-kṣayārtasya balaṃ tasya hi viḍ-balam \
Halfverse: cd    
māṃsam evāśnato yuktyā mārdvīkaṃ pibato 'nu ca \\ 74 \\

Verse: 75 
Halfverse: ab    
a-vidʰārita-vegasya yakṣmā na labʰate 'ntaram \
Halfverse: cd    
surāṃ sa-maṇḍāṃ mārdvīkam ariṣṭān sīdʰu-mādʰavān \\ 75 \\

Halfverse: dV       
ariṣṭaṃ sīdʰu-mādʰavān


Verse: 76 
Halfverse: ab    
yatʰārham anu-pānārtʰaṃ piben māṃsāni bʰakṣayan \
Halfverse: cd    
sroto-vibandʰa-mokṣārtʰaṃ balaujaḥ-puṣṭaye ca tat \\ 76 \\

Verse: 77 
Halfverse: ab    
sneha-kṣīrāmbu-koṣṭʰeṣu sv-abʰyaktam avagāhayet \
Halfverse: cd    
uttīrṇaṃ miśrakaiḥ snehair bʰūyo 'bʰyaktaṃ sukʰaiḥ karaiḥ \\ 77 \\

Halfverse: cV       
uttīrṇaṃ miśraka-snehair


Verse: 78 
Halfverse: ab    
mr̥dnīyāt sukʰam āsīnaṃ sukʰaṃ codvartayet param \
Halfverse: cd    
jīvantīṃ śatavīryāṃ ca vikasāṃ sa-punarnavām \\ 78 \\

Verse: 79 
Halfverse: ab    
aśvagandʰām apāmārgaṃ tarkārīṃ madʰukaṃ balām \
Halfverse: cd    
vidārīṃ sarṣapān kuṣṭʰaṃ taṇḍulān atasī-pʰalam \\ 79 \\

Verse: 80 
Halfverse: ab    
māṣāṃs tilāṃś ca kiṇvaṃ ca sarvam eka-tra cūrṇayet \
Halfverse: cd    
yava-cūrṇaṃ tri-guṇitaṃ dadʰnā yuktaṃ sa-mākṣikam \\ 80 \\

Verse: 81 
Halfverse: ab    
etad udvartanaṃ kāryaṃ puṣṭi-varṇa-bala-pradam \
Halfverse: cd    
gaura-sarṣapa-kalkena snānīyauṣadʰibʰiś ca saḥ \\ 81 \\

Halfverse: aV       
etad utsādanaṃ kāryaṃ
Halfverse: dV2       
snānair auṣadʰibʰiś ca saḥ


Verse: 82 
Halfverse: ab    
snāyād r̥tu-sukʰais toyair jīvanīyopasādʰitaiḥ \
Halfverse: cd    
gandʰa-mālyādikāṃ bʰūṣām a-lakṣmī-nāśanīṃ bʰajet \\ 82 \\

Halfverse: cV       
gandʰa-mālyādikair bʰūṣām


Verse: 83 
Halfverse: ab    
suhr̥dāṃ darśanaṃ gīta-vāditrotsava-saṃśrutiḥ \
Halfverse: cd    
vastayaḥ kṣīra-sarpīṃṣi madya-māṃsa-su-śīla-tā \\ 83 \\

Halfverse: dV       
madyaṃ māṃsaṃ su-śīla-tā


Verse: 83x 
Halfverse: ab    
daiva-vyapāśrayaṃ tat tad atʰarvoktaṃ ca pūjitam \\ 83xab \\


Adhyaya: 6 


Cikitsāstʰāna 6


Verse: 1 
Halfverse: ab    
āmāśayotkleśa-bʰavāḥ prāyaś cʰardyo hitaṃ tataḥ \
Halfverse: cd    
laṅgʰanaṃ prāg r̥te vāyor vamanaṃ tatra yojayet \\ 1 \\

Halfverse: bV       
prāyaś cʰardyo hitaṃ matam


Verse: 2 
Halfverse: ab    
balino bahu-doṣasya vamataḥ pratataṃ bahu \
Halfverse: cd    
tato virekaṃ krama-śo hr̥dyaṃ madyaiḥ pʰalāmbubʰiḥ \\ 2 \\

Verse: 3 
Halfverse: ab    
kṣīrair saha sa hy ūrdʰvaṃ gataṃ doṣaṃ nayaty adʰaḥ \
Halfverse: cd    
śamanaṃ cauṣadʰaṃ rūkṣa-dur-balasya tad eva tu \\ 3 \\

Verse: 4 
Halfverse: ab    
pariśuṣkaṃ priyaṃ sātmyam annaṃ lagʰu ca śasyate \
Halfverse: cd    
upavāsas tatʰā yūṣā rasāḥ kāmbalikāḥ kʰalāḥ \\ 4 \\

Verse: 5 
Halfverse: ab    
śākāni lehā bʰojyāni rāga-ṣāḍava-pānakāḥ \
Halfverse: cd    
bʰakṣyāḥ śuṣkā vicitrāś ca pʰalāni snāna-gʰarṣaṇam \\ 5 \\

Verse: 6 
Halfverse: ab    
gandʰāḥ su-gandʰayo gandʰa-pʰala-puṣpānna-pāna-jāḥ \
Halfverse: cd    
bʰukta-mātrasya sahasā mukʰe śītāmbu-secanam \\ 6 \\

Verse: 7 
Halfverse: ab    
hanti māruta-jāṃ cʰardiṃ sarpiḥ pītaṃ sa-saindʰavam \
Halfverse: cd    
kiñ-cid-uṣṇaṃ viśeṣeṇa sa-kāsa-hr̥daya-dravām \\ 7 \\

Verse: 8 
Halfverse: ab    
vyoṣa-tri-lavaṇāḍʰyaṃ siddʰaṃ dāḍimāmbunā \
Halfverse: cd    
sa-śuṇṭʰī-dadʰi-dʰānyena śr̥taṃ tulyāmbu payaḥ \\ 8 \\

Halfverse: dV       
śr̥taṃ tulyāmbunā payaḥ
Halfverse: dV2       
pītaṃ tulyāmbunā payaḥ


Verse: 9 
Halfverse: ab    
vyakta-saindʰava-sarpir pʰalāmlo vaiṣkiro rasaḥ \
Halfverse: cd    
snigdʰaṃ ca bʰojanaṃ śuṇṭʰī-dadʰi-dāḍima-sādʰitam \\ 9 \\

Verse: 10 
Halfverse: ab    
koṣṇaṃ sa-lavaṇaṃ cātra hitaṃ sneha-virecanam \
Halfverse: cd    
pitta-jāyāṃ virekārtʰaṃ drākṣekṣu-sva-rasais trivr̥t \\ 10 \\

Verse: 11 
Halfverse: ab    
sarpir tailvakaṃ yojyaṃ vr̥ddʰaṃ ca śleṣma-dʰāma-gam \
Halfverse: cd    
ūrdʰvam eva haret pittaṃ svādu-tiktair viśuddʰi-mān \\ 11 \\

Verse: 12 
Halfverse: ab    
piben mantʰaṃ yavāgūṃ lājaiḥ sa-madʰu-śarkarām \
Halfverse: cd    
mudga-jāṅgala-jair adyād vyañjanaiḥ śāli-ṣaṣṭikam \\ 12 \\

Halfverse: bV       
lājaiḥ sa-madʰu-śarkaraiḥ


Verse: 13 
Halfverse: ab    
mr̥d-bʰr̥ṣṭa-loṣṭa-prabʰavaṃ su-śītaṃ salilaṃ pibet \
Halfverse: cd    
mudgośīra-kaṇā-dʰānyaiḥ saha saṃstʰitaṃ niśām \\ 13 \\

Verse: 14 
Halfverse: ab    
drākṣā-rasaṃ rasaṃ vekṣor guḍūcy-ambu payo 'pi \
Halfverse: cd    
jambv-āmra-pallavośīra-vaṭa-śuṅgāvaroha-jaḥ \\ 14 \\

Halfverse: aV       
drākṣā-rasaṃ rasaṃ cekṣor
Halfverse: dV2       
-vaṭa-śr̥ṅgāvaroha-jaḥ


Verse: 15 
Halfverse: ab    
kvātʰaḥ kṣaudra-yutaḥ pītaḥ śīto viniyaccʰati \
Halfverse: cd    
cʰardiṃ jvaram atīsāraṃ mūrcʰāṃ tr̥ṣṇāṃ ca dur-jayām \\ 15 \\

Verse: 16 
Halfverse: ab    
dʰātrī-rasena śītaṃ piben mudga-dalāmbu \
Halfverse: cd    
kola-majja-sitā-lājā-makṣikā-viṭ-kaṇāñjanam \\ 16 \\

Halfverse: cV       
kola-majja-sitā-lākṣā-
Halfverse: dV2       
-makṣikā-viṭ-rasāñjanam


Verse: 17 
Halfverse: ab    
lihyāt kṣaudreṇa patʰyāṃ drākṣāṃ badarāṇi \
Halfverse: cd    
kapʰa-jāyāṃ vamen nimba-kr̥ṣṇā-piṇḍīta-sarṣapaiḥ \\ 17 \\

Verse: 18 
Halfverse: ab    
yuktena koṣṇa-toyena dur-balaṃ copavāsayet \
Halfverse: cd    
āragvadʰādi-niryūhaṃ śītaṃ kṣaudra-yutaṃ pibet \\ 18 \\

Halfverse: cV       
āragvadʰāder niryūhaṃ


Verse: 19 
Halfverse: ab    
mantʰān yavair bahu-śaś cʰardi-gʰnauṣadʰa-bʰāvitaiḥ \
Halfverse: cd    
kapʰa-gʰnam annaṃ hr̥dyaṃ ca rāgāḥ sārjaka-bʰūstr̥ṇāḥ \\ 19 \\

Verse: 20 
Halfverse: ab    
līḍʰaṃ manaḥśilā-kr̥ṣṇā-maricaṃ bījapūrakāt \
Halfverse: cd    
sva-rasena kapittʰasya sa-kṣaudreṇa vamiṃ jayet \\ 20 \\

Verse: 21 
Halfverse: ab    
kʰādet kapittʰaṃ sa-vyoṣaṃ madʰunā durālabʰām \
Halfverse: cd    
lihyān marica-cocailā-go-śakr̥d-rasa-mākṣikam \\ 21 \\

Verse: 22 
Halfverse: ab    
anukūlopacāreṇa yāti dviṣṭārtʰa-jā śamam \
Halfverse: cd    
kr̥mi-jā kr̥mi-hr̥d-roga-gaditaiś ca bʰiṣag-jitaiḥ \\ 22 \\

Verse: 22x 
Halfverse: ab    
yatʰā-svaṃ pariśeṣāś ca tat-kr̥tāś ca tatʰāmayāḥ \\ 22xab \\

Verse: 23 
Halfverse: ab    
cʰardi-prasaṅgena hi mātariśvā dʰātu-kṣayāt kopam upaity avaśyam \
Halfverse: cd    
kuryād ato 'smin vamanāti-yoga-proktaṃ vidʰiṃ stambʰana-br̥ṃhaṇīyam \\ 23 \\

Halfverse: cV       
kuryād ato 'smin vamanāti-yoge
Halfverse: dV2       
proktaṃ vidʰiṃ stambʰana-br̥ṃhaṇīyam


Verse: 24 
Halfverse: ab    
sarpir-guḍā māṃsa-rasā gʰr̥tāni kalyāṇaka-try-ūṣaṇa-jīvanāni \
Halfverse: cd    
payāṃsi patʰyopahitāni lehāś cʰardiṃ prasaktāṃ praśamaṃ nayanti \\ 24 \\

Halfverse: aV       
sarpir guḍo māṃsa-rasā gʰr̥tāni


Verse: 24+1 
Halfverse: ab    
iti cʰardi-cikitsitam atʰa hr̥d-roga-cikitsitam \\ 24+1 \\

Verse: 25 
Halfverse: ab    
hr̥d-roge vāta-je tailaṃ mastu-sauvīra-takra-vat \\ 25 \\

Verse: 26 
Halfverse: ab    
tailaṃ ca lavaṇaiḥ siddʰaṃ sa-mūtrāmlaṃ tatʰā-guṇam \\ 26 \\

Halfverse: ab    
pibet sukʰoṣṇaṃ sa-viḍaṃ gulmānāhārti-jic ca tat \
Halfverse: cd    
tailaṃ ca lavaṇaiḥ siddʰaṃ sa-mūtrāmlaṃ tatʰā-guṇam \\ 26 \\

Verse: 27 
Halfverse: ab    
bilvaṃ rāsnāṃ yavān kolaṃ devadāruṃ punarnavām \
Halfverse: cd    
kulattʰān pañca-mūlaṃ ca paktvā tasmin pacej jale \\ 27 \\

Verse: 28 
Halfverse: ab    
tailaṃ tan nāvane pāne vastau ca viniyojayet \
Halfverse: cd    
śuṇṭʰī-vayaḥstʰā-lavaṇa-kāyastʰā-hiṅgu-pauṣkaraiḥ \\ 28 \\

Halfverse: cV       
śuṇṭʰī-kayastʰā-lavaṇa-
Halfverse: cV2       
-vayaḥstʰā-hiṅgu-pauṣkaraiḥ


Verse: 29 
Halfverse: ab    
patʰyayā ca śr̥taṃ pārśva-hr̥d-rujā-gulma-jid gʰr̥tam \
Halfverse: cd    
sauvarcalasya dvi-pale patʰyā-pañcāśad-anvite \\ 29 \\

Verse: 30 
Halfverse: ab    
gʰr̥tasya sādʰitaḥ prastʰo hr̥d-roga-śvāsa-gulma-jit \
Halfverse: cd    
dāḍimaṃ kr̥ṣṇa-lavaṇaṃ śuṇṭʰī-hiṅgv-amla-vetasam \\ 30 \\

Halfverse: bV       
hr̥d-roga-śvāsa-gulma-hr̥t
Halfverse: dV2       
śuṇṭʰī hiṅgv amla-vetasaḥ


Verse: 31 
Halfverse: ab    
apatantraka-hr̥d-roga-śvāsa-gʰnaṃ cūrṇam uttamam \
Halfverse: cd    
puṣkarāhva-śaṭʰī-śuṇṭʰī-bījapūra-jaṭābʰayāḥ \\ 31 \\

Verse: 32 
Halfverse: ab    
pītāḥ kalkī-kr̥tāḥ kṣāra-gʰr̥tāmla-lavaṇair yutāḥ \
Halfverse: cd    
vikartikā-śūla-harāḥ kvātʰaḥ koṣṇaś ca tad-guṇaḥ \\ 32 \\

Verse: 33 
Halfverse: ab    
yavānī-lavaṇa-kṣāra-vacājājy-auṣadʰaiḥ kr̥taḥ \
Halfverse: cd    
sa-pūtidāru-bījāhva-palāśa-śaṭʰi-pauṣkaraiḥ \\ 33 \\

Halfverse: cV       
sa pūtidāru-bījāhva-
Halfverse: dV2       
-vijayā-śaṭʰi-pauṣkaraiḥ


Verse: 33+(1) 
Halfverse: ab    
yava-kṣāro yavānī ca pibed uṣṇena vāriṇā \
Halfverse: cd    
etena vāta-jaṃ śūlaṃ gulmaṃ caiva cirottʰitam \\ 33+(1) \\

Verse: 33+(1x) 
Halfverse: ab    
bʰidyate sapta-rātreṇa pavanena yatʰā gʰanaḥ \\ 33+(1x)ab \\

Verse: 34 
Halfverse: ab    
pañca-kola-śaṭʰī-patʰyā-guḍa-bījāhva-pauṣkaram \
Halfverse: cd    
vāruṇī-kalkitaṃ bʰr̥ṣṭaṃ yamake lavaṇānvitam \\ 34 \\

Verse: 35 
Halfverse: ab    
hr̥t-pārśva-yoni-śūleṣu kʰāded gulmodareṣu ca \
Halfverse: cd    
snigdʰāś ceha hitāḥ svedāḥ saṃskr̥tāni gʰr̥tāni ca \\ 35 \\

Halfverse: dV       
saṃskr̥tāni gʰr̥tāni tu


Verse: 36 
Halfverse: ab    
lagʰunā pañca-mūlena śuṇṭʰyā sādʰitaṃ jalam \
Halfverse: cd    
vāruṇī-dadʰi-maṇḍaṃ dʰānyāmlaṃ pibet tr̥ṣi \\ 36 \\

Halfverse: cV       
vāruṇīṃ dadʰi-maṇḍaṃ


Verse: 37 
Halfverse: ab    
sāyāma-stambʰa-śūlāme hr̥di māruta-dūṣite \
Halfverse: cd    
kriyaiṣā sa-dravāyāma-pramohe tu hitā rasāḥ \\ 37 \\

Verse: 38 
Halfverse: ab    
snehāḍʰyās tittiri-krauñca-śikʰi-vartaka-dakṣa-jāḥ \
Halfverse: cd    
balā-tailaṃ sa-hr̥d-rogaḥ pibed su-kumārakam \\ 38 \\

Halfverse: aV       
snehādyās tittiri-krauñca-


Verse: 39 
Halfverse: ab    
yaṣṭy-āhva-śata-pākaṃ mahā-snehaṃ tatʰottamam \
Halfverse: cd    
rāsnā-jīvaka-jīvantī-balā-vyāgʰrī-punarnavaiḥ \\ 39 \\

Verse: 40 
Halfverse: ab    
bʰārgī-stʰirā-vacā-vyoṣair mahā-snehaṃ vipācayet \
Halfverse: cd    
dadʰi-pādaṃ tatʰāmlaiś ca lābʰataḥ sa niṣevitaḥ \\ 40 \\

Verse: 41 
Halfverse: ab    
tarpaṇo br̥ṃhaṇo balyo vāta-hr̥d-roga-nāśanaḥ \
Halfverse: cd    
dīpte 'gnau sa-dravāyāme hr̥d-roge vātike hitam \\ 41 \\

Verse: 42 
Halfverse: ab    
kṣīraṃ dadʰi guḍaḥ sarpir audakānūpam āmiṣam \
Halfverse: cd    
etāny eva ca varjyāni hr̥d-rogeṣu caturṣv api \\ 42 \\

Verse: 43 
Halfverse: ab    
śeṣeṣu stambʰa-jāḍyāma-saṃyukte 'pi ca vātike \
Halfverse: cd    
kapʰānubandʰe tasmiṃs tu rūkṣoṣṇām ācaret kriyām \\ 43 \\

Verse: 44 
Halfverse: ab    
paitte drākṣekṣu-niryāsa-sitā-kṣaudra-parūṣakaiḥ \
Halfverse: cd    
yukto vireko hr̥dyaḥ syāt kramaḥ śuddʰe ca pitta-hā \\ 44 \\

Halfverse: cV       
yukto vireco hr̥dyaḥ syāt


Verse: 45 
Halfverse: ab    
kṣata-pitta-jvaroktaṃ ca bāhyāntaḥ parimārjanam \
Halfverse: cd    
kaṭvī-madʰuka-kalkaṃ ca pibet sa-sitam ambʰasā \\ 45 \\

Verse: 46 
Halfverse: ab    
śreyasī-śarkarā-drākṣā-jīvakarṣabʰakotpalaiḥ \
Halfverse: cd    
balā-kʰarjūra-kākolī-medā-yugmaiś ca sādʰitam \\ 46 \\

Verse: 47 
Halfverse: ab    
sa-kṣīraṃ māhiṣaṃ sarpiḥ pitta-hr̥d-roga-nāśanam \
Halfverse: cd    
prapauṇḍarīka-madʰuka-bisa-grantʰi-kaserukāḥ \\ 47 \\

Verse: 48 
Halfverse: ab    
sa-śuṇṭʰī-śaivalās tābʰiḥ sa-kṣīraṃ vipaced gʰr̥tam \
Halfverse: cd    
śītaṃ sa-madʰu tac ceṣṭaṃ svādu-varga-kr̥taṃ ca yat \\ 48 \\

Verse: 49 
Halfverse: ab    
vastiṃ ca dadyāt sa-kṣaudraṃ tailaṃ madʰuka-sādʰitam \
Halfverse: cd    
kapʰodbʰave vamet svinnaḥ picumanda-vacāmbʰasā \\ 49 \\

Halfverse: aV       
vastiṃ ca dadyāt sa-kṣaudra-
Halfverse: bV2       
-tailaṃ madʰuka-sādʰitam
Halfverse: dV3       
picumanda-vacāmbunā


Verse: 50 
Halfverse: ab    
kulattʰa-dʰanvottʰa-rasa-tīkṣṇa-madya-yavāśanaḥ \
Halfverse: cd    
pibec cūrṇaṃ vacā-hiṅgu-lavaṇa-dvaya-nāgarāt \\ 50 \\

Verse: 51 
Halfverse: ab    
sailā-yavānaka-kaṇā-yava-kṣārāt sukʰāmbunā \
Halfverse: cd    
pʰala-dʰānyāmla-kaulattʰa-yūṣa-mūtrāsavais tatʰā \\ 51 \\

Halfverse: aV       
sailā-yavānika-kaṇā-


Verse: 52 
Halfverse: ab    
puṣkarāhvābʰayā-śuṇṭʰī-śaṭʰī-rāsnā-vacā-kaṇāt \
Halfverse: cd    
kvātʰaṃ tatʰābʰayā-śuṇṭʰī-mādrī-pītadru-kaṭpʰalāt \\ 52 \\

Halfverse: bC       
-śaṭʰī-rāsnā-vacā-kaṇā-

Halfverse: cC       
-kvātʰaṃ tatʰābʰayā-śuṇṭʰī-


Verse: 53 
Halfverse: ab    
kvātʰe rohītakāśvattʰa-kʰadirodumbarārjune \
Halfverse: cd    
sa-palāśa-vaṭe vyoṣa-trivr̥c-cūrṇānvite kr̥taḥ \\ 53 \\

Verse: 54 
Halfverse: ab    
sukʰodakānu-pānaś ca lehaḥ kapʰa-vikāra-hā \
Halfverse: cd    
śleṣma-gulmoditājyāni kṣārāṃś ca vividʰān pibet \\ 54 \\

Halfverse: aV       
sukʰodakānu-pānasya


Verse: 55 
Halfverse: ab    
prayojayec cʰilāhvaṃ brāhmaṃ vātra rasāyanam \
Halfverse: cd    
tatʰāmalaka-lehaṃ prāśaṃ vāgastya-nirmitam \\ 55 \\

Halfverse: bV       
brāhmaṃ cātra rasāyanam
Halfverse: dV2       
prāśyaṃ vāgastya-nirmitam
Halfverse: dV3       
prāśyaṃ cāgastya-nirmitam


Verse: 56 
Halfverse: ab    
syāc cʰūlaṃ yasya bʰukte 'ti jīryaty alpaṃ jarāṃ gate \
Halfverse: cd    
śāmyet sa kuṣṭʰa-kr̥mijil-lavaṇa-dvaya-tilvakaiḥ \\ 56 \\

Halfverse: aV       
syāc cʰūlaṃ yasya bʰukte 'nne


Verse: 57 
Halfverse: ab    
sa-devadārv-ativiṣaiś cūrṇam uṣṇāmbunā pibet \
Halfverse: cd    
yasya jīrṇe 'dʰikaṃ snehaiḥ sa virecyaḥ pʰalaiḥ punaḥ \\ 57 \\

Verse: 58 
Halfverse: ab    
jīryaty anne tatʰā mūlais tīkṣṇaiḥ śūle sadādʰike \
Halfverse: cd    
prāyo 'nilo ruddʰa-gatiḥ kupyaty āmāśaye gataḥ \\ 58 \\

Halfverse: dV       
kupyaty āmāśaye tataḥ
Halfverse: dV2       
kupyaty āmāśaye yataḥ


Verse: 59 
Halfverse: ab    
tasyānulomanaṃ kāryaṃ śuddʰi-laṅgʰana-pācanaiḥ \
Halfverse: cd    
kr̥mi-gʰnam auṣadʰaṃ sarvaṃ kr̥mi-je hr̥dayāmaye \\ 59 \\

Halfverse: dV       
kr̥mi-je ca hr̥d-āmaye


Verse: 60 
Halfverse: ab    
tr̥ṣṇāsu vāta-pitta-gʰno vidʰiḥ prāyeṇa śasyate \
Halfverse: cd    
sarvāsu śīto bāhyāntas tatʰā śamana-śodʰanaḥ \\ 60 \\

Halfverse: bV       
vidʰiḥ prāyeṇa yujyate
Halfverse: dV2       
tatʰā śamana-śodʰanam


Verse: 61 
Halfverse: ab    
divyāmbu śītaṃ sa-kṣaudraṃ tad-vad bʰaumaṃ ca tad-guṇam \
Halfverse: cd    
nirvāpitaṃ tapta-loṣṭa-kapāla-sikatādibʰiḥ \\ 61 \\

Verse: 62 
Halfverse: ab    
sa-śarkaraṃ kvatʰitaṃ pañca-mūlena jalam \
Halfverse: cd    
darbʰa-pūrveṇa mantʰaś ca praśasto lāja-saktubʰiḥ \\ 62 \\

Verse: 63 
Halfverse: ab    
vāṭyaś cāma-yavaiḥ śītaḥ śarkarā-mākṣikānvitaḥ \
Halfverse: cd    
yavāgūḥ śālibʰis tad-vat kodravaiś ca ciran-tanaiḥ \\ 63 \\

Verse: 64 
Halfverse: ab    
śītena śīta-vīryaiś ca dravyaiḥ siddʰena bʰojanam \
Halfverse: cd    
himāmbu-pariṣiktasya payasā sa-sitā-madʰu \\ 64 \\

Verse: 65 
Halfverse: ab    
rasaiś cān-amla-lavaṇair jāṅgalair gʰr̥ta-bʰarjitaiḥ \
Halfverse: cd    
mudgādīnāṃ tatʰā yūṣair jīvanīya-rasānvitaiḥ \\ 65 \\

Halfverse: aV       
rasaiś cān-alpa-lavaṇair


Verse: 66 
Halfverse: ab    
nasyaṃ kṣīra-gʰr̥taṃ siddʰaṃ śītair ikṣos tatʰā rasaḥ \
Halfverse: cd    
nirvāpaṇāś ca gaṇḍūṣāḥ sūtra-stʰānoditā hitāḥ \\ 66 \\

Halfverse: bV       
śītair ikṣos tatʰā rasaiḥ
Halfverse: bV2       
śītair ikṣos tatʰā rase


Verse: 67 
Halfverse: ab    
dāha-jvaroktā lepādyā nirīha-tvaṃ mano-ratiḥ \
Halfverse: cd    
mahā-sarid-dʰradādīnāṃ darśana-smaraṇāni ca \\ 67 \\

Halfverse: dV       
darśana-smaraṇādi ca


Verse: 68 
Halfverse: ab    
tr̥ṣṇāyāṃ pavanottʰāyāṃ sa-guḍaṃ dadʰi śasyate \
Halfverse: cd    
rasāś ca br̥ṃhaṇāḥ śītā vidāry-ādi-gaṇāmbu ca \\ 68 \\

Halfverse: dV       
vidāry-ādi-gaṇāmbu


Verse: 69 
Halfverse: ab    
pitta-jāyāṃ sitā-yuktaḥ pakvodumbara-jo rasaḥ \
Halfverse: cd    
tat-kvātʰo himas tad-vac cʰārivādi-gaṇāmbu \\ 69 \\

Verse: 70 
Halfverse: ab    
tad-vidʰaiś ca gaṇaiḥ śīta-kaṣāyān sa-sitā-madʰūn \
Halfverse: cd    
madʰurair auṣadʰais tad-vat kṣīri-vr̥kṣaiś ca kalpitān \\ 70 \\

Verse: 71 
Halfverse: ab    
bījapūraka-mr̥dvīkā-vaṭa-vetasa-pallavān \
Halfverse: cd    
mūlāni kuśa-kāśānāṃ yaṣṭy-āhvaṃ ca jale śr̥tam \\ 71 \\

Verse: 72 
Halfverse: ab    
jvaroditaṃ drākṣādi pañca-sārāmbu pibet \
Halfverse: cd    
kapʰodbʰavāyāṃ vamanaṃ nimba-prasava-vāriṇā \\ 72 \\

Verse: 73 
Halfverse: ab    
bilvāḍʰakī-pañca-kola-darbʰa-pañcaka-sādʰitam \
Halfverse: cd    
jalaṃ pibed rajanyā siddʰaṃ sa-kṣaudra-śarkaram \\ 73 \\

Halfverse: bV       
-darbʰa-kaccʰaka-sādʰitam
Halfverse: cV2       
jalaṃ pibed rajanyāṃ


Verse: 74 
Halfverse: ab    
mudga-yūṣaṃ ca sa-vyoṣa-paṭolī-nimba-pallavam \
Halfverse: cd    
yavānnaṃ tīkṣṇa-kavaḍa-nasya-lehāṃś ca śīlayet \\ 74 \\

Verse: 75 
Halfverse: ab    
sarvair āmāc ca tad dʰantrī kriyeṣṭā vamanaṃ tatʰā \
Halfverse: cd    
try-ūṣaṇāruṣkara-vacā-pʰalāmloṣṇāmbu-mastubʰiḥ \\ 75 \\

Verse: 76 
Halfverse: ab    
annātyayān maṇḍam uṣṇaṃ himaṃ mantʰaṃ ca kāla-vit \
Halfverse: cd    
tr̥ṣi śramān māṃsa-rasaṃ mantʰaṃ sa-sitaṃ pibet \\ 76 \\

Halfverse: dV       
madyaṃ sa-sitaṃ pibet


Verse: 77 
Halfverse: ab    
ātapāt sa-sitaṃ mantʰaṃ yava-kola-ja-saktubʰiḥ \
Halfverse: cd    
sarvāṇy aṅgāni limpec ca tila-piṇyāka-kāñjikaiḥ \\ 77 \\

Verse: 78 
Halfverse: ab    
śīta-snānāc ca madyāmbu pibet tr̥ṇ-mān guḍāmbu \
Halfverse: cd    
madyād ardʰa-jalaṃ madyaṃ snāto 'mla-lavaṇair yutam \\ 78 \\

Halfverse: aV       
śīta-snānāt tu madyāmbu
Halfverse: bV2       
pibet tr̥ḍ-vān guḍāmbu
Halfverse: dV3       
snāto 'mla-lavaṇāyutam


Verse: 79 
Halfverse: ab    
sneha-tīkṣṇa-tarāgnis tu sva-bʰāva-śiśiraṃ jalam \
Halfverse: cd    
snehād uṣṇāmbv a-jīrṇāt tu jīrṇān maṇḍaṃ pipāsitaḥ \\ 79 \\

Halfverse: aV       
snehāt tīkṣṇa-tarāgnis tu


Verse: 80 
Halfverse: ab    
pibet snigdʰānna-tr̥ṣito hima-spardʰi guḍodakam \
Halfverse: cd    
gurv-ādy-annena tr̥ṣitaḥ pītvoṣṇāmbu tad ullikʰet \\ 80 \\

Verse: 81 
Halfverse: ab    
kṣaya-jāyāṃ kṣaya-hitaṃ sarvaṃ br̥ṃhaṇam auṣadʰam \
Halfverse: cd    
kr̥śa-dur-bala-rūkṣāṇāṃ kṣīraṃ cʰāgo raso 'tʰa-vā \\ 81 \\

Verse: 82 
Halfverse: ab    
kṣīraṃ ca sordʰva-vātāyāṃ kṣaya-kāsa-haraiḥ śr̥tam \
Halfverse: cd    
rogopasargāj jātāyāṃ dʰānyāmbu sa-sitā-madʰu \\ 82 \\

Halfverse: cV       
rogopasarga-jātāyāṃ


Verse: 83 
Halfverse: ab    
pāne praśastaṃ sarvā ca kriyā rogādy-apekṣayā \
Halfverse: cd    
tr̥ṣyan pūrvāmaya-kṣīṇo na labʰeta jalaṃ yadi \\ 83 \\

Halfverse: cV       
tr̥ṣṇan pūrvāmaya-kṣīṇo
Halfverse: cC       
tr̥ṣṇak pūrvāmaya-kṣīṇo


Verse: 84 
Halfverse: ab    
maraṇaṃ dīrgʰa-rogaṃ prāpnuyāt tvaritaṃ tataḥ \
Halfverse: cd    
sātmyānna-pāna-bʰaiṣajyais tr̥ṣṇāṃ tasya jayet purā \\ 84 \\

Halfverse: dV       
tr̥ṣṇāṃ tasya jayet puras


Verse: 84x 
Halfverse: ab    
tasyāṃ jitāyām anyo 'pi vyādʰiḥ śakyaś cikitsitum \\ 84xab \\


Adhyaya: 7 


Cikitsāstʰāna 7


Verse: 1 
Halfverse: ab    
yaṃ doṣam adʰikaṃ paśyet tasyādau pratikārayet \
Halfverse: cd    
kapʰa-stʰānānupūrvyā ca tulya-doṣe madātyaye \\ 1 \\

Halfverse: cV       
kapʰa-stʰānānupūrvyā tu


Verse: 2 
Halfverse: ab    
pitta-māruta-pary-antaḥ prāyeṇa hi madātyayaḥ \
Halfverse: cd    
hīna-mitʰyāti-pītena yo vyādʰir upajāyate \\ 2 \\

Verse: 3 
Halfverse: ab    
sama-pītena tenaiva sa madyenopaśāmyati \
Halfverse: cd    
madyasya viṣa-sādr̥śyād viṣaṃ tūtkarṣa-vr̥ttibʰiḥ \\ 3 \\

Verse: 4 
Halfverse: ab    
tīkṣṇādibʰir guṇair yogād viṣāntaram apekṣate \
Halfverse: cd    
tīkṣṇoṣṇenāti-mātreṇa pītenāmla-vidāhinā \\ 4 \\

Verse: 5 
Halfverse: ab    
madyenānna-rasa-kledo vidagdʰaḥ kṣāra-tāṃ gataḥ \
Halfverse: cd    
yān kuryān mada-tr̥ṇ-moha-jvarāntar-dāha-vibʰramān \\ 5 \\

Verse: 6 
Halfverse: ab    
madyotkliṣṭena doṣeṇa ruddʰaḥ srotaḥsu mārutaḥ \
Halfverse: cd    
su-tīvrā vedanā yāś ca śirasy astʰiṣu saṃdʰiṣu \\ 6 \\

Verse: 7 
Halfverse: ab    
jīrṇāma-madya-doṣasya prakāṅkṣā-lāgʰave sati \
Halfverse: cd    
yaugikaṃ vidʰi-vad yuktaṃ madyam eva nihanti tān \\ 7 \\

Verse: 8 
Halfverse: ab    
kṣāro hi yāti mādʰuryaṃ śīgʰram amlopasaṃhitaḥ \
Halfverse: cd    
madyam amleṣu ca śreṣṭʰaṃ doṣa-viṣyandanād alam \\ 8 \\

Halfverse: dV       
doṣa-visrāvaṇād alam


Verse: 9 
Halfverse: ab    
tīkṣṇoṣṇādyaiḥ purā proktair dīpanādyais tatʰā guṇaiḥ \
Halfverse: cd    
sātmya-tvāc ca tad evāsya dʰātu-sāmya-karaṃ param \\ 9 \\

Verse: 10 
Halfverse: ab    
saptāham aṣṭa-rātraṃ kuryāt pānātyayauṣadʰam \
Halfverse: cd    
jīryaty etāvatā pānaṃ kālena vi-patʰāśritam \\ 10 \\

Verse: 11 
Halfverse: ab    
paraṃ tato 'nubadʰnāti yo rogas tasya bʰeṣajam \
Halfverse: cd    
yatʰā-yatʰaṃ prayuñjīta kr̥ta-pānātyayauṣadʰaḥ \\ 11 \\

Halfverse: dV       
kr̥ta-pānātyayauṣadʰam


Verse: 12 
Halfverse: ab    
tatra vātolbaṇe madyaṃ dadyāt piṣṭa-kr̥taṃ yutam \
Halfverse: cd    
bījapūraka-vr̥kṣāmla-kola-dāḍima-dīpyakaiḥ \\ 12 \\

Verse: 13 
Halfverse: ab    
yavānī-hapuṣājājī-vyoṣa-tri-lavaṇārdrakaiḥ \
Halfverse: cd    
śūlya-māṃsair harītakaiḥ sneha-vadbʰiś ca saktubʰiḥ \\ 13 \\

Halfverse: bV       
-vyoṣa-tri-lavaṇārjakaiḥ
Halfverse: cV2       
śūlya-māṃsair haritakaiḥ


Verse: 14 
Halfverse: ab    
uṣṇa-snigdʰāmla-lavaṇā medya-māṃsa-rasā hitāḥ \
Halfverse: cd    
āmrāmrātaka-peśībʰiḥ saṃskr̥tā rāga-ṣāḍavāḥ \\ 14 \\

Halfverse: aV       
uṣṇāḥ snigdʰāmla-lavaṇā
Halfverse: bV2       
madya-māṃsa-rasā hitāḥ
Halfverse: dV3       
saṃskr̥tā rāga-kʰāṇḍavāḥ


Verse: 15 
Halfverse: ab    
godʰūma-māṣa-vikr̥tir mr̥duś citrā mukʰa-priyā \
Halfverse: cd    
ārdrikārdraka-kulmāṣa-śukta-māṃsādi-garbʰiṇī \\ 15 \\

Verse: 16 
Halfverse: ab    
surabʰir lavaṇā śītā nir-gadā vāccʰa-vāruṇī \
Halfverse: cd    
sva-raso dāḍimāt kvātʰaḥ pañca-mūlāt kanīyasaḥ \\ 16 \\

Halfverse: bV       
nigadā vāccʰa-vāruṇī


Verse: 17 
Halfverse: ab    
śuṇṭʰī-dʰānyāt tatʰā mastu śuktāmbʰo-'ccʰāmla-kāñjikam \
Halfverse: cd    
abʰyaṅgodvartana-snānam uṣṇaṃ prāvaraṇaṃ gʰanam \\ 17 \\

Verse: 18 
Halfverse: ab    
gʰanaś cāguru-jo dʰūpaḥ paṅkaś cāguru-kuṅkumaḥ \
Halfverse: cd    
kucoru-śroṇi-śālinyo yauvanoṣṇāṅga-yaṣṭayaḥ \\ 18 \\

Verse: 19 
Halfverse: ab    
harṣeṇāliṅgane yuktāḥ priyāḥ saṃvāhaneṣu ca \
Halfverse: cd    
pittolbaṇe bahu-jalaṃ śārkaraṃ madʰu yutam \\ 19 \\

Verse: 20 
Halfverse: ab    
rasair dāḍima-kʰarjūra-bʰavya-drākṣā-parūṣa-jaiḥ \
Halfverse: cd    
su-śītaṃ sa-sitā-saktu yojyaṃ tādr̥k ca pānakam \\ 20 \\

Halfverse: bV       
-bʰavya-drākṣā-parūṣakaiḥ
Verse: 22 
Halfverse: bV2       
-paṭolī-dāḍimair api


Verse: 21 
Halfverse: ab    
svādu-varga-kaṣāyair yuktaṃ madyaṃ sa-mākṣikam \
Halfverse: cd    
śāli-ṣaṣṭikam aśnīyāc cʰaśājaiṇa-kapiñjalaiḥ \\ 21 \\

Verse: 22 
Halfverse: ab    
satīna-mudgāmalaka-paṭolī-dāḍimai rasaiḥ \
Halfverse: cd    
kapʰa-pittaṃ samutkliṣṭam ullikʰet tr̥ḍ-vidāha-vān \\ 22 \\

Verse: 23 
Halfverse: ab    
pītvāmbu śītaṃ madyaṃ bʰūrīkṣu-rasa-saṃyutam \
Halfverse: cd    
drākṣā-rasaṃ saṃsargī tarpaṇādiḥ paraṃ hitaḥ \\ 23 \\

Verse: 24 
Halfverse: ab    
tatʰāgnir dīpyate tasya doṣa-śeṣānna-pācanaḥ \
Halfverse: cd    
kāse sa-rakta-niṣṭʰīve pārśva-stana-rujāsu ca \\ 24 \\

Verse: 25 
Halfverse: ab    
tr̥ṣṇāyāṃ sa-vidāhāyāṃ sotkleśe hr̥dayorasi \
Halfverse: cd    
guḍūcī-bʰadra-mustānāṃ paṭolasyātʰa-vā rasam \\ 25 \\

Verse: 26 
Halfverse: ab    
sa-śr̥ṅgaveraṃ yuñjīta tittiri-pratibʰojanam \
Halfverse: cd    
tr̥ṣyate cāti bala-vad vāta-pitte samuddʰate \\ 26 \\

Halfverse: aV       
sa-nāgaraṃ yojayeta


Verse: 27 
Halfverse: ab    
dadyād drākṣā-rasaṃ pānaṃ śītaṃ doṣānulomanam \
Halfverse: cd    
jīrṇe 'dyān madʰurāmlena ccʰāga-māṃsa-rasena ca \\ 27 \\

Verse: 28 
Halfverse: ab    
tr̥ṣy alpa-śaḥ piben madyaṃ madaṃ rakṣan bahūdakam \
Halfverse: cd    
musta-dāḍima-lājāmbu jalaṃ parṇinī-śr̥tam \\ 28 \\

Verse: 29 
Halfverse: ab    
pāṭaly-utpala-kandair sva-bʰāvād eva himam \
Halfverse: cd    
madyāti-pānād ab-dʰātau kṣīṇe tejasi coddʰate \\ 29 \\

Halfverse: aV       
paṭoly-utpala-kandair


Verse: 30 
Halfverse: ab    
yaḥ śuṣka-gala-tālv-oṣṭʰo jihvāṃ niṣkr̥ṣya ceṣṭate \
Halfverse: cd    
pāyayet kāmato 'mbʰas taṃ niśītʰa-pavanāhatam \\ 30 \\

Verse: 31 
Halfverse: ab    
kola-dāḍima-vr̥kṣāmla-cukrīkā-cukrikā-rasaḥ \
Halfverse: cd    
pañcāmlako mukʰālepaḥ sadyas tr̥ṣṇāṃ niyaccʰati \\ 31 \\

Verse: 32 
Halfverse: ab    
tvacaṃ prāptaś ca pānoṣmā pitta-raktābʰimūrcʰitaḥ \
Halfverse: cd    
dāhaṃ prakurute gʰoraṃ tatrāti-śiśiro vidʰiḥ \\ 32 \\

Halfverse: aV       
tvacaṃ prāptas tu pānoṣmā
Halfverse: aV2       
tvacaṃ prāptaḥ sa pānoṣmā


Verse: 33 
Halfverse: ab    
a-śāmyati rasais tr̥pte rohiṇīṃ vyadʰayet sirām \
Halfverse: cd    
ullekʰanopavāsābʰyāṃ jayec cʰleṣmolbaṇaṃ pibet \\ 33 \\

Verse: 34 
Halfverse: ab    
śītaṃ śuṇṭʰī-stʰirodīcya-duḥsparśānya-tamodakam \
Halfverse: cd    
nir-āmaṃ kṣudʰitaṃ kāle pāyayed bahu-mākṣikam \\ 34 \\

Verse: 35 
Halfverse: ab    
śārkaraṃ madʰu jīrṇam ariṣṭaṃ sīdʰum eva \
Halfverse: cd    
rūkṣa-tarpaṇa-saṃyuktaṃ yavānī-nāgarānvitam \\ 35 \\

Verse: 36 
Halfverse: ab    
yūṣeṇa yava-godʰūmaṃ tanunālpena bʰojayet \
Halfverse: cd    
uṣṇāmla-kaṭu-tiktena kaulattʰenālpa-sarpiṣā \\ 36 \\

Halfverse: cV       
uṣṇāmbu-kaṭu-tiktena


Verse: 37 
Halfverse: ab    
śuṣka-mūlaka-jaiś cʰāgai rasair dʰanva-cāriṇām \
Halfverse: cd    
sāmla-vetasa-vr̥kṣāmla-paṭolī-vyoṣa-dāḍimaiḥ \\ 37 \\

Halfverse: dV       
-pāṭalī-vyoṣa-dāḍimaiḥ


Verse: 38 
Halfverse: ab    
prabʰūta-śuṇṭʰī-marica-haritārdraka-peśikam \
Halfverse: cd    
bījapūra-rasādy-amla-bʰr̥ṣṭa-nī-rasa-vartitam \\ 38 \\

Verse: 39 
Halfverse: ab    
karīra-karamardādi rociṣṇu bahu-śālanam \
Halfverse: cd    
pravyaktāṣṭāṅga-lavaṇaṃ vikalpita-nimardakam \\ 39 \\

Halfverse: dV       
vikalpita-vimardakam


Verse: 40 
Halfverse: ab    
yatʰāgni bʰakṣayan māṃsaṃ mādʰavaṃ nigadaṃ pibet \
Halfverse: cd    
sitā-sauvarcalājājī-tintiḍīkāmla-vetasam \\ 40 \\

Halfverse: bV       
mādʰavaṃ nir-gadaṃ pibet


Verse: 41 
Halfverse: ab    
tvag-elā-maricārdʰāṃśam aṣṭāṅga-lavaṇaṃ hitam \
Halfverse: cd    
sroto-viśuddʰy-agni-karaṃ kapʰa-prāye madātyaye \\ 41 \\

Verse: 42 
Halfverse: ab    
rūkṣoṣṇodvartanodgʰarṣa-snāna-bʰojana-laṅgʰanaiḥ \
Halfverse: cd    
sa-kāmābʰiḥ saha strībʰir yuktyā jāgaraṇena ca \\ 42 \\

Verse: 43 
Halfverse: ab    
madātyayaḥ kapʰa-prāyaḥ śīgʰraṃ samupaśāmyati \
Halfverse: cd    
yad idaṃ karma nirdiṣṭaṃ pr̥tʰag doṣa-balaṃ prati \\ 43 \\

Verse: 44 
Halfverse: ab    
saṃnipāte daśa-vidʰe tac cʰeṣe 'pi vikalpayet \
Halfverse: cd    
tvaṅ-nāgapuṣpa-magadʰā-maricājāji-dʰānyakaiḥ \\ 44 \\

Verse: 45 
Halfverse: ab    
parūṣaka-madʰūkailā-surāhvaiś ca sitānvitaiḥ \
Halfverse: cd    
sa-kapittʰa-rasaṃ hr̥dyaṃ pānakaṃ śaśi-bodʰitam \\ 45 \\

Verse: 46 
Halfverse: ab    
madātyayeṣu sarveṣu peyaṃ rucy-agni-dīpanam \
Halfverse: cd    
-vikṣobʰya mano madyaṃ śarīram a-vihanya \\ 46 \\

Halfverse: cV       
-kṣobʰya hi mano madyaṃ
Halfverse: dV2       
śarīram a-vihatya


Verse: 47 
Halfverse: ab    
kuryān madātyayaṃ tasmād iṣyate harṣaṇī kriyā \
Halfverse: cd    
saṃśuddʰi-śamanādyeṣu mada-doṣaḥ kr̥teṣv api \\ 47 \\

Verse: 48 
Halfverse: ab    
na cec cʰāmyet kapʰe kṣīṇe jāte daurbalya-lāgʰave \
Halfverse: cd    
tasya madya-vidagdʰasya vāta-pittādʰikasya ca \\ 48 \\

Verse: 49 
Halfverse: ab    
grīṣmopataptasya taror yatʰā varṣaṃ tatʰā payaḥ \
Halfverse: cd    
madya-kṣīṇasya hi kṣīṇaṃ kṣīram āśv eva puṣyati \\ 49 \\

Halfverse: cV       
madya-kṣīṇasya hi kṣīraṃ
Halfverse: dV2       
pītam āśv eva puṣyati


Verse: 50 
Halfverse: ab    
ojas tulyaṃ guṇaiḥ sarvair viparītaṃ ca madyataḥ \
Halfverse: cd    
payasā vihate roge bale jāte nivartayet \\ 50 \\

Halfverse: cV       
payasā vijite roge


Verse: 51 
Halfverse: ab    
kṣīra-prayogaṃ madyaṃ ca krameṇālpālpam ācaret \
Halfverse: cd    
na vikṣaya-dʰvaṃsakottʰaiḥ spr̥śetopadravair yatʰā \\ 51 \\

Halfverse: cV       
na viṭ-kṣaya-dʰvaṃsakottʰaiḥ
Halfverse: dV2       
spr̥śyetopadravair yatʰā


Verse: 52 
Halfverse: ab    
tayos tu syād gʰr̥taṃ kṣīraṃ vastayo br̥ṃhaṇāḥ śivāḥ \
Halfverse: cd    
abʰyaṅgodvartana-snānāny anna-pānaṃ ca vāta-jit \\ 52 \\

Verse: 53 
Halfverse: ab    
yukta-madyasya madyottʰo na vyādʰir upajāyate \
Halfverse: cd    
ato 'sya vakṣyate yogo yaḥ sukʰāyaiva kevalam \\ 53 \\

Verse: 54 
Halfverse: ab    
āśvinaṃ mahat tejo balaṃ sārasvataṃ ca \
Halfverse: cd    
dadʰāty aindraṃ ca vīryaṃ prabʰāvaṃ vaiṣṇavaṃ ca \\ 54 \\

Verse: 55 
Halfverse: ab    
astraṃ makara-ketor puruṣārtʰo balasya \
Halfverse: cd    
sautrāmaṇyāṃ dvi-ja-mukʰe hutāśe ca hvayate \\ 55 \\

Halfverse: bV       
puruṣārtʰo balasya ca


Verse: 56 
Halfverse: ab    
sarvauṣadʰi-saṃpūrṇān matʰyamānāt surāsuraiḥ \
Halfverse: cd    
mahoda-dʰeḥ samudbʰūtā śrī-śaśāṅkāmr̥taiḥ saha \\ 56 \\

Verse: 57 
Halfverse: ab    
madʰu-mādʰava-maireya-sīdʰu-gauḍāsavādibʰiḥ \
Halfverse: cd    
mada-śaktim an-ujjʰantī rūpair bahubʰiḥ stʰitā \\ 57 \\

Halfverse: cV       
mada-śaktim a-tyajantī


Verse: 58 
Halfverse: ab    
yām āsvādya vilāsinyo yatʰārtʰaṃ nāma bibʰrati \
Halfverse: cd    
kulāṅganāpi yāṃ pītvā nayaty uddʰata-mānasā \\ 58 \\

Halfverse: aV       
yām āsādya vilāsinyo


Verse: 59 
Halfverse: ab    
an-aṅgāliṅgitair aṅgaiḥ kvāpi ceto muner api \
Halfverse: cd    
taraṅga-bʰaṅga-bʰrū-kuṭī-tarjanair māninī-manaḥ \\ 59 \\

Verse: 60 
Halfverse: ab    
ekaṃ prasādya kurute dvayor api nirvr̥tim \
Halfverse: cd    
yatʰā-kāmaṃ bʰaṭāvāpti-parihr̥ṣṭāpsaro-gaṇe \\ 60 \\

Halfverse: cV       
yatʰā-kāma-bʰaṭāvāpti-


Verse: 61 
Halfverse: ab    
tr̥ṇa-vat puruṣā yuddʰe yām āsvādya tyajanty asūn \
Halfverse: cd    
yāṃ śīlayitvāpi ciraṃ bahu-dʰā bahu-vigrahām \\ 61 \\

Halfverse: bV       
yām āsādya tyajanty asūn


Verse: 62 
Halfverse: ab    
nityaṃ harṣāti-vegena tat-pūrvam iva sevate \
Halfverse: cd    
śokodvegā-rati-bʰayair yāṃ dr̥ṣṭvā nābʰibʰūyate \\ 62 \\

Verse: 63 
Halfverse: ab    
goṣṭʰī-mahotsavodyānaṃ na yasyāḥ śobʰate vinā \
Halfverse: cd    
smr̥tvā smr̥tvā ca bahu-śo viyuktaḥ śocate yayā \\ 63 \\

Halfverse: cV       
smr̥tvā tu yāṃ ca bahu-śo


Verse: 64 
Halfverse: ab    
a-prasannāpi prītyai prasannā svarga eva \
Halfverse: cd    
apīndraṃ manyate duḥ-stʰaṃ hr̥daya-stʰitayā yayā \\ 64 \\

Verse: 65 
Halfverse: ab    
a-nirdeśya-sukʰāsvādā svayaṃ-vedyaiva param \
Halfverse: cd    
iti citrāsv avastʰāsu priyām anukaroti \\ 65 \\

Verse: 66 
Halfverse: ab    
priyāti-priya-tāṃ yāti yat priyasya viśeṣataḥ \
Halfverse: cd    
prītir ratir vāg puṣṭir iti ca stutā \\ 66 \\

Verse: 67 
Halfverse: ab    
deva-dānava-gandʰarva-yakṣa-rākṣasa-mānuṣaiḥ \
Halfverse: cd    
pāna-pravr̥ttau satyāṃ tu tāṃ surāṃ vidʰinā pibet \\ 67 \\

Halfverse: bV       
-yakṣa-rākṣasa-mānavaiḥ
Halfverse: bV2       
-yakṣa-rākṣasa-mānavaiḥ


Verse: 68 
Halfverse: ab    
saṃbʰavanti na te rogā medo-'nila-kapʰodbʰavāḥ \
Halfverse: cd    
vidʰi-yuktād r̥te madyād ye na sidʰyanti dāruṇāḥ \\ 68 \\

Halfverse: aV       
saṃbʰavanti ca ye rogā
Halfverse: cV2       
vidʰi-yuktād r̥te madyāt
Halfverse: dV3       
te na sidʰyanti dāruṇāḥ


Verse: 69 
Halfverse: ab    
asti dehasya sāvastʰā yasyāṃ pānaṃ nivāryate \
Halfverse: cd    
anya-tra madyān nigadād vividʰauṣadʰa-saṃskr̥tāt \\ 69 \\

Halfverse: dV       
vividʰauṣadʰa-saṃbʰr̥tāt


Verse: 70 
Halfverse: ab    
ānūpaṃ jāṅgalaṃ ṃāṃsaṃ vidʰināpy upakalpitam \
Halfverse: cd    
madyaṃ sahāyam a-prāpya samyak pariṇamet katʰam \\ 70 \\

Verse: 71 
Halfverse: ab    
su-tīvra-māruta-vyādʰi-gʰātino laśunasya ca \
Halfverse: cd    
madya-māṃsa-viyuktasya prayoge syāt kiyān guṇaḥ \\ 71 \\

Halfverse: dV       
prayogaḥ syāt kiyān guṇaḥ
Halfverse: dV2       
prayogāt syāt kiyān guṇaḥ


Verse: 72 
Halfverse: ab    
nigūḍʰa-śalyāharaṇe śastra-kṣārāgni-karmaṇi \
Halfverse: cd    
pīta-madyaś viṣahate sukʰaṃ vaidya-vikattʰanām \\ 72 \\

Halfverse: bV       
śastra-kṣārāgni-karmasu


Verse: 73 
Halfverse: ab    
analottejanaṃ rucyaṃ śoka-śrama-vinodakam \
Halfverse: cd    
na cātaḥ param asty anyad ārogya-bala-puṣṭi-kr̥t \\ 73 \\

Halfverse: bV       
śoka-śrama-vinodanam


Verse: 74 
Halfverse: ab    
rakṣatā jīvitaṃ tasmāt peyam ātma-vatā sadā \
Halfverse: cd    
āśritopāśrita-hitaṃ paramaṃ dʰarma-sādʰanam \\ 74 \\

Verse: 75 
Halfverse: ab    
snātaḥ praṇamya sura-vipra-gurūn yatʰā-svaṃ vr̥ttiṃ vidʰāya ca samasta-parigrahasya \
Halfverse: cd    
āpāna-bʰūmim atʰa gandʰa-jalābʰiṣiktām āhāra-maṇḍapa-samīpa-gatāṃ śrayet \\ 75 \\

Verse: 76 
Halfverse: ab    
sv-āstr̥te 'tʰa śayane kamanīye mitra-bʰr̥tya-ramaṇī-samavetaḥ \
Halfverse: cd    
svaṃ yaśaḥ katʰaka-cāraṇa-saṃgʰair uddʰataṃ niśamayann ati-lokam \\ 76 \\

Verse: 77 
Halfverse: ab    
vilāsinīnāṃ ca vilāsa-śobʰi gītaṃ sa-nr̥tyaṃ kala-tūrya-gʰoṣaiḥ \
Halfverse: cd    
kāñcī-kalāpaiś cala-kiṅkiṇīkaiḥ krīḍā-vihaṅgaiś ca kr̥tānunādam \\ 77 \\

Halfverse: bV       
gītaṃ sa-nr̥ttaṃ kala-tūrya-gʰoṣaiḥ
Halfverse: cV2       
kāñcī-kalāpaiḥ spʰuṭa-kiṅkiṇīkaiḥ


Verse: 78 
Halfverse: ab    
maṇi-kanaka-samuttʰair āvaneyair vicitraiḥ \\ 78a \\

Halfverse: aV       
maṇi-kanaka-samuttʰair aupageyair vicitraiḥ
Halfverse: aV2       
maṇi-kanaka-samuttʰaiḥ pāna-pātrair vicitraiḥ


Halfverse: cd    
sa-jala-vividʰa-lekʰa-kṣauma-vastrāvr̥tāṅgaiḥ \\ 78b \\

Halfverse: bV       
sa-jala-vividʰa-bʰakti-kṣauma-vastrāvr̥tāṅgaiḥ


Halfverse: c    
api muni-jana-citta-kṣobʰa-saṃpādinībʰiś \\ 78c \\

Halfverse: d    
cakita-hariṇa-lola-prekṣaṇībʰiḥ priyābʰiḥ \\ 78d \\

Halfverse: dV       
cakita-hariṇa-lola-prekṣaṇābʰiḥ priyābʰiḥ


Verse: 79 
Halfverse: ab    
stana-nitamba-kr̥tād ati-gauravād alasam ākulam īśvara-saṃbʰramāt \
Halfverse: cd    
iti gataṃ dadʰatībʰir a-saṃstʰitaṃ taruṇa-citta-vilobʰana-kārmaṇam \\ 79 \\

Verse: 80 
Halfverse: ab    
yauvanāsava-mattābʰir vilāsādʰiṣṭʰitātmabʰiḥ \
Halfverse: cd    
saṃcāryamāṇaṃ yuga-pat tanv-aṅgībʰir itas-tataḥ \\ 80 \\

Verse: 81 
Halfverse: ab    
tāla-vr̥nta-nalinī-dalānilaiḥ śītalī-kr̥tam atīva śītalaiḥ \
Halfverse: cd    
darśane 'pi vidadʰad vaśānugam svāditaṃ kim uta citta-janmanaḥ \\ 81 \\

Halfverse: dV       
sevitaṃ kim uta citta-janmanaḥ


Verse: 82 
Halfverse: ab    
cūta-rasendu-mr̥gaiḥ kr̥ta-vāsaṃ mallikayojjvalayā ca sa-nātʰam \
Halfverse: cd    
spʰāṭika-śukti-gataṃ sa-taraṅgaṃ kāntam an-aṅgam ivodvahad aṅgam \\ 82 \\

Halfverse: bV       
mallikayojjvalayātʰa sa-nātʰam
Halfverse: cV2       
spʰāṭika-śukti-gataṃ su-taraṅgaṃ


Verse: 83 
Halfverse: ab    
tālīśādyaṃ cūrṇam elādikaṃ hr̥dyaṃ prāśya prāg vayaḥ-stʰāpanaṃ \
Halfverse: cd    
tat-prārtʰibʰyo bʰūmi-bʰāge su-mr̥ṣṭe toyonmiśraṃ dāpayitvā tataś ca \\ 83 \\

Halfverse: bV       
hr̥dyaṃ prāśyaṃ prāg vayaḥ-stʰāpanaṃ


Verse: 84 
Halfverse: ab    
dʰr̥ti-mān smr̥ti-mān nityam an-ūnādʰikam ācaran \
Halfverse: cd    
ucitenopacāreṇa sarvam evopapādayan \\ 84 \\

Halfverse: bV       
a-nyūnādʰikam ācaran
Halfverse: cV2       
uditenopacāreṇa
Halfverse: dV3       
sarvam evopapālayan


Verse: 85 
Halfverse: ab    
jita-vikasitāsita-saro-ja-nayana-saṃkrānti-vardʰita-śrīkam \
Halfverse: cd    
kāntā-mukʰam iva saurabʰa-hr̥ta-madʰu-pa-gaṇaṃ piben madyam \\ 85 \\

Halfverse: bV       
-ja-nayana-saṃkrānta-vardʰita-śrīkam
Halfverse: bV2       
-ja-nayanaṃ sat kānti-vardʰita-śrīkam


Verse: 86 
Halfverse: ab    
pītvaivaṃ caṣaka-dvayaṃ parijanaṃ san-mānya sarvaṃ tato \\ 86a \\

Halfverse: aV       
pītvaivaṃ caṣaka-trayaṃ parijanaṃ san-mānya sarvaṃ tato


Halfverse: aV       
pītvaivaṃ caṣaka-dvayaṃ parijanaṃ saṃbʰāvya sarvaṃ tato


Halfverse: cd    
gatvāhāra-bʰuvaṃ puraḥ su-bʰiṣajo bʰuñjīta bʰūyo 'tra ca \\ 86b \\

Halfverse: c    
māṃsāpūpa-gʰr̥tārdrakādi-haritair yuktaṃ sa-sauvarcalair \\ 86c \\

Halfverse: d    
dvis trir niśi cālpam eva vanitā-saṃvalganārtʰaṃ pibet \\ 86d \\

Verse: 87 
Halfverse: ab    
rahasi dayitām aṅke kr̥tvā bʰujāntara-pīḍanāt \\ 87a \\

Halfverse: cd    
pulakita-tanuṃ jāta-svedāṃ sa-kampa-payo-dʰarām \\ 87b \\

Halfverse: c    
yadi sa-rabʰasaṃ sīdʰor vāraṃ na pāyayate kr̥tī \\ 87c \\

Halfverse: cV       
yadi sa-rabʰasaṃ sīdʰūdgāraṃ na pāyayate kr̥tī


Halfverse: d    
kim anubʰavati kleśa-prāyaṃ tato gr̥ha-tantra-tām \\ 87d \\

Halfverse: dV       
kim anubʰavati kleśa-prāyāṃ vr̥tʰā gr̥ha-tantra-tām


Halfverse: dV       
kim anubʰavati kleśa-prāyāṃ tadā gr̥ha-tantra-tām


Verse: 88 
Halfverse: ab    
vara-tanu-vaktra-saṃgati-su-gandʰi-taraṃ sarakam \\ 88a \\

Halfverse: cd    
drutam iva padma-rāga-maṇim āsava-rūpa-dʰaram \\ 88b \\

Halfverse: c    
bʰavati rati-śrameṇa ca madaḥ pibato 'lpam api \\ 88c \\

Halfverse: d    
kṣayam ata ojasaḥ pariharan sa śayīta param \\ 88d \\

Verse: 89 
Halfverse: ab    
ittʰaṃ yuktyā piban madyaṃ na tri-vargād vihīyate \
Halfverse: cd    
a-sāra-saṃsāra-sukʰaṃ paramaṃ cādʰigaccʰati \\ 89 \\

Verse: 90 
Halfverse: ab    
aiśvaryasyopabʰogo 'yaṃ spr̥haṇīyaḥ surair api \
Halfverse: cd    
anya-tʰā hi vipatsu syāt paścāt tāpendʰanaṃ dʰanam \\ 90 \\

Halfverse: cV       
anya-tʰā hi vipatsv asya


Verse: 91 
Halfverse: ab    
upabʰogena rahito bʰoga-vān iti nindyate \
Halfverse: cd    
nirmito 'ti-kad-aryo 'yaṃ vidʰinā nidʰi-pālakaḥ \\ 91 \\

Verse: 92 
Halfverse: ab    
tasmād vyavastʰayā pānaṃ pānasya satataṃ hitam \
Halfverse: cd    
jitvā viṣaya-lubdʰānām indriyāṇāṃ sva-tantra-tām \\ 92 \\

Halfverse: aV       
tasmād avastʰayā pānaṃ


Verse: 93 
Halfverse: ab    
vidʰir vasu-matām eṣa bʰaviṣyad-vasavas tu ye \
Halfverse: cd    
yatʰopapatti tair madyaṃ pātavyaṃ mātrayā hitam \\ 93 \\

Verse: 94 
Halfverse: ab    
yāvad dr̥ṣṭer na saṃbʰrāntir yāvan na kṣobʰate manaḥ \
Halfverse: cd    
tāvad eva virantavyaṃ madyād ātma-vatā sadā \\ 94 \\

Verse: 95 
Halfverse: ab    
abʰyaṅgodvartana-snāna-vāsa-dʰūpānulepanaiḥ \
Halfverse: cd    
snigdʰoṣṇair bʰāvitaś cānnaiḥ pānaṃ vātottaraḥ pibet \\ 95 \\

Verse: 96 
Halfverse: ab    
śītopacārair vividʰair madʰura-snigdʰa-śītalaiḥ \
Halfverse: cd    
paittiko bʰāvitaś cānnaiḥ piban madyaṃ na sīdati \\ 96 \\

Verse: 97 
Halfverse: ab    
upacārair a-śiśirair yava-godʰūma-bʰuk pibet \
Halfverse: cd    
ślaiṣmiko dʰanva-jair māṃsair madyaṃ māricikaiḥ saha \\ 97 \\

Halfverse: cV       
ślaiṣmiko jāṅgalair māṃsair
Halfverse: dV2       
madyaṃ maricakaiḥ saha


Verse: 98 
Halfverse: ab    
tatra vāte hitaṃ madyaṃ prāyaḥ paiṣṭika-gauḍikam \
Halfverse: cd    
pitte sāmbʰo madʰu kapʰe mārdvīkāriṣṭa-mādʰavam \\ 98 \\

Halfverse: dV       
mādʰvīkāriṣṭa-mādʰavam


Verse: 99 
Halfverse: ab    
prāk pibec cʰlaiṣmiko madyaṃ bʰuktasyopari paittikaḥ \
Halfverse: cd    
vātikas tu piben madʰye sama-doṣo yatʰeccʰayā \\ 99 \\

Halfverse: dV       
sama-doṣo yatʰeccʰati
Halfverse: dV2       
sama-doṣo yad-r̥ccʰayā


Verse: 100 
Halfverse: ab    
madeṣu vāta-pitta-gʰnaṃ prāyo mūrcʰāsu ceṣyate \
Halfverse: cd    
sarva-trāpi viśeṣeṇa pittam evopalakṣayet \\ 100 \\

Verse: 101 
Halfverse: ab    
śītāḥ pradehā maṇayaḥ sekā vyajana-mārutāḥ \
Halfverse: cd    
sitā drākṣekṣu-kʰarjūra-kāśmarya-sva-rasāḥ payaḥ \\ 101 \\

Verse: 102 
Halfverse: ab    
siddʰaṃ madʰura-vargeṇa rasā yūṣāḥ sa-dāḍimāḥ \
Halfverse: cd    
ṣaṣṭikāḥ śālayo raktā yavāḥ sarpiś ca jīvanam \\ 102 \\

Verse: 103 
Halfverse: ab    
kalyāṇakaṃ mahā-tiktaṃ ṣaṭ-palaṃ payasāgnikaḥ \
Halfverse: cd    
pippalyo śilāhvaṃ rasāyana-vidʰānataḥ \\ 103 \\

Verse: 104 
Halfverse: ab    
tri-pʰalā prayoktavyā sa-gʰr̥ta-kṣaudra-śarkarā \
Halfverse: cd    
prasakta-vegeṣu hitaṃ mukʰa-nāsāvarodʰanam \\ 104 \\

Verse: 105 
Halfverse: ab    
pibed mānuṣī-kṣīraṃ tena dadyāc ca nāvanam \
Halfverse: cd    
mr̥ṇāla-bisa-kr̥ṣṇā lihyāt kṣaudreṇa sābʰayāḥ \\ 105 \\

Halfverse: aV       
pibed mānuṣaṃ kṣīraṃ


Verse: 106 
Halfverse: ab    
durālabʰāṃ mustaṃ śītena salilena \
Halfverse: cd    
piben marica-kolāstʰi-majjośīrāhikesaram \\ 106 \\

Verse: 107 
Halfverse: ab    
dʰātrī-pʰala-rase siddʰaṃ patʰyā-kvātʰena gʰr̥tam \
Halfverse: cd    
kuryāt kriyāṃ yatʰoktāṃ ca yatʰā-doṣa-balodayam \\ 107 \\

Verse: 108 
Halfverse: ab    
pañca karmāṇi ceṣṭāni secanaṃ śoṇitasya ca \
Halfverse: cd    
sat-tvasyālambanaṃ jñānam a-gr̥ddʰir viṣayeṣu ca \\ 108 \\

Verse: 109 
Halfverse: ab    
madeṣv ati-pravr̥ddʰeṣu mūrcʰāyeṣu ca yojayet \
Halfverse: cd    
tīkṣṇaṃ saṃnyāsa-vihitaṃ viṣa-gʰnaṃ viṣa-jeṣu ca \\ 109 \\

Halfverse: cV       
karma saṃnyāsa-vihitaṃ
Halfverse: dV2       
viṣa-gʰnaṃ viṣa-jeṣu tu


Verse: 110 
Halfverse: ab    
āśu prayojyaṃ saṃnyāse su-tīkṣṇaṃ nasyam añjanam \
Halfverse: cd    
dʰūmaḥ pradʰamanaṃ todaḥ sūcībʰiś ca nakʰāntare \\ 110 \\

Halfverse: cV       
dʰūmaṃ pradʰamanaṃ todaḥ
Halfverse: dV2       
sūcībʰiś ca nakʰāntaraiḥ


Verse: 111 
Halfverse: ab    
keśānāṃ luñcanaṃ dāho daṃśo daśana-vr̥ścikaiḥ \
Halfverse: cd    
kaṭv-amla-gālanaṃ vaktre kapikaccʰv-avagʰarṣaṇam \\ 111 \\

Halfverse: dV       
kapikaccʰvāvagʰarṣaṇam


Verse: 112 
Halfverse: ab    
uttʰito labdʰa-saṃjñaś ca laśuna-sva-rasaṃ pibet \
Halfverse: cd    
kʰādet sa-vyoṣa-lavaṇaṃ bījapūraka-kesaram \\ 112 \\

Verse: 113 
Halfverse: ab    
lagʰv-anna-prati tīkṣṇoṣṇam adyāt sroto-viśuddʰaye \
Halfverse: cd    
vismāpanaiḥ saṃsmaraṇaiḥ priya-śravaṇa-darśanaiḥ \\ 113 \\

Halfverse: aV       
lagʰv annaṃ kaṭu-tīkṣṇoṣṇam


Verse: 114 
Halfverse: ab    
paṭubʰir gīta-vāditra-śabdair vyāyāma-śīlanaiḥ \
Halfverse: cd    
sraṃsanollekʰanair dʰūmaiḥ śoṇitasyāvasecanaiḥ \\ 114 \\

Verse: 115 
Halfverse: ab    
upācaret taṃ pratatam anubandʰa-bʰayāt punaḥ \
Halfverse: cd    
tasya saṃrakṣitavyaṃ ca manaḥ pralaya-hetutaḥ \\ 115 \\


Adhyaya: 8 


Cikitsāstʰāna 8


Verse: 1 
Halfverse: ab    
kāle sādʰāraṇe vy-abʰre nāti-dur-balam arśasam \
Halfverse: cd    
viśuddʰa-koṣṭʰaṃ lagʰv-alpam anulomanam āśitam \\ 1 \\

Halfverse: cV       
viśuddʰa-koṣṭʰaṃ lagʰv-annam


Verse: 2 
Halfverse: ab    
śuciṃ kr̥ta-svasty-ayanaṃ mukta-viṇ-mūtram a-vyatʰam \
Halfverse: cd    
śayane pʰalake vānya-narotsaṅge vyapāśritam \\ 2 \\

Verse: 3 
Halfverse: ab    
pūrveṇa kāyenottānaṃ praty-āditya-gudaṃ samam \
Halfverse: cd    
samunnata-kaṭī-deśam atʰa yantraṇa-vāsasā \\ 3 \\

Verse: 4 
Halfverse: ab    
saktʰnoḥ śiro-dʰarāyāṃ ca parikṣiptam r̥ju stʰitam \
Halfverse: cd    
ālambitaṃ paricaraiḥ sarpiṣābʰyakta-pāyave \\ 4 \\

Verse: 5 
Halfverse: ab    
tato 'smai sarpiṣābʰyaktaṃ nidadʰyād r̥ju yantrakam \
Halfverse: cd    
śanair anu-sukʰaṃ pāyau tato dr̥ṣṭvā pravāhaṇāt \\ 5 \\

Verse: 6 
Halfverse: ab    
yantre praviṣṭaṃ dur-nāma plota-guṇṭʰitayānu ca \
Halfverse: cd    
śalākayotpīḍya bʰiṣag yatʰokta-vidʰinā dahet \\ 6 \\

Halfverse: aV       
yantre praviṣṭe dur-nāma


Verse: 7 
Halfverse: ab    
kṣāreṇaivārdram itarat kṣāreṇa jvalanena \
Halfverse: cd    
mahad balinaś cʰittvā vīta-yantram atʰāturam \\ 7 \\

Verse: 8 
Halfverse: ab    
sv-abʰyakta-pāyu-jagʰanam avagāhe nidʰāpayet \
Halfverse: cd    
nir-vāta-mandira-stʰasya tato 'syācāram ādiśet \\ 8 \\

Halfverse: cV       
nir-vātāgāra-saṃstʰasya


Verse: 9 
Halfverse: ab    
ekaikam iti saptāhāt saptāhāt samupācaret \
Halfverse: cd    
prāg dakṣiṇaṃ tato vāmam arśaḥ pr̥ṣṭʰāgra-jaṃ tataḥ \\ 9 \\

Verse: 10 
Halfverse: ab    
bahv-arśasaḥ su-dagdʰasya syād vāyor anuloma-tā \
Halfverse: cd    
rucir anne 'gni-paṭu-tā svāstʰyaṃ varṇa-balodayaḥ \\ 10 \\

Verse: 11 
Halfverse: ab    
vasti-śūle tv adʰo nābʰer lepayec cʰlakṣṇa-kalkitaiḥ \
Halfverse: cd    
varṣābʰū-kuṣṭʰa-surabʰi-miśi-lohāmarāhvayaiḥ \\ 11 \\

Verse: 12 
Halfverse: ab    
śakr̥n-mūtra-pratīgʰāte pariṣekāvagāhayoḥ \
Halfverse: cd    
varaṇālambuṣair aṇḍa-gokaṇṭaka-punarnavaiḥ \\ 12 \\

Halfverse: aV       
śakr̥n-mūtra-parīgʰāte


Verse: 13 
Halfverse: ab    
suṣavī-surabʰībʰyāṃ ca kvātʰam uṣṇaṃ prayojayet \
Halfverse: cd    
sa-sneham atʰa-vā kṣīraṃ tailaṃ vāta-nāśanam \\ 13 \\

Verse: 14 
Halfverse: ab    
yuñjītānnaṃ śakr̥d-bʰedi snehān vāta-gʰna-dīpanān \
Halfverse: cd    
atʰā-prayojya-dāhasya nirgatān kapʰa-vāta-jān \\ 14 \\

Verse: 15 
Halfverse: ab    
sa-stambʰa-kaṇḍū-ruk-śopʰān abʰyajya guda-kīlakān \
Halfverse: cd    
bilva-mūlāgnika-kṣāra-kuṣṭʰaiḥ siddʰena secayet \\ 15 \\

Halfverse: aV       
saṃrambʰa-kaṇḍū-ruk-śopʰān
Halfverse: aV2       
saṃstambʰa-kaṇḍū-ruk-śopʰān


Verse: 16 
Halfverse: ab    
tailenāhi-biḍāloṣṭra-varāha-vasayātʰa-vā \
Halfverse: cd    
svedayed anu piṇḍena drava-svedena punaḥ \\ 16 \\

Verse: 16.1+(1) 
Halfverse: ab    
kāsīsaṃ saindʰavaṃ rāsnā śuṇṭʰī kuṣṭʰaṃ ca lāṅgalī \
Halfverse: cd    
śilābʰrakāśvamāraṃ ca jantuhr̥d danti-citrakau \\ 16.1+(1) \\

Verse: 16.1+(2) 
Halfverse: ab    
haritālaṃ tatʰā svarṇakṣīrī taiś ca pacet samaiḥ \
Halfverse: cd    
tailaṃ sudʰārka-payasī gavāṃ mūtre catur-guṇe \\ 16.1+(2) \\

Verse: 16.1+(3) 
Halfverse: ab    
etad abʰyaṅgato 'rśāṃsi kṣāra-vat pātayed drutam \
Halfverse: cd    
kṣāra-karma-karaṃ hy etan na ca dūṣayate valīm \\ 16.1+(3) \\

Verse: 17 
Halfverse: ab    
saktūnāṃ piṇḍikābʰir snigdʰānāṃ taila-sarpiṣā \
Halfverse: cd    
rāsnāyā hapuṣāyā piṇḍair kārṣṇyagandʰikaiḥ \\ 17 \\

Halfverse: dV       
piṇḍair kārṣakānvitaiḥ


Verse: 18 
Halfverse: ab    
arka-mūlaṃ śamī-pattram nr̥-keśaḥ sarpa-kañcukam \
Halfverse: cd    
mārjāra-carma sarpiś ca dʰūpanaṃ hitam arśasām \\ 18 \\

Verse: 19 
Halfverse: ab    
tatʰāśvagandʰā surasā br̥hatī pippalī gʰr̥tam \
Halfverse: cd    
dʰānyāmla-piṣṭair jīmūta-bījais taj-jālakaṃ mr̥du \\ 19 \\

Verse: 20 
Halfverse: ab    
lepitaṃ cʰāyayā śuṣkaṃ vartir guda-ja-śātanī \
Halfverse: cd    
sa-jāla-mūla-jīmūta-lehe kṣāra-saṃyute \\ 20 \\

Verse: 21 
Halfverse: ab    
guñjā-sūraṇa-kūṣmāṇḍa-bījair vartis tatʰā-guṇā \
Halfverse: cd    
snuk-kṣīrārdra-niśā-lepas tatʰā go-mūtra-kalkitaiḥ \\ 21 \\

Verse: 22 
Halfverse: ab    
kr̥kavāku-śakr̥t-kr̥ṣṇā-niśā-guñjā-pʰalais tatʰā \
Halfverse: cd    
snuk-kṣīra-piṣṭaiḥ ṣaḍgrantʰā-halinī-vāraṇāstʰibʰiḥ \\ 22 \\

Verse: 23 
Halfverse: ab    
kulīraśr̥ṅgī-vijayā-kuṣṭʰāruṣkara-tuttʰakaiḥ \
Halfverse: cd    
śigru-mūlaka-jair bījaiḥ pattrair aśvagʰna-nimba-jaiḥ \\ 23 \\

Halfverse: cV       
śigru-mūlaka-bījair


Verse: 24 
Halfverse: ab    
pīlu-mūlena bilvena hiṅgunā ca samanvitaiḥ \
Halfverse: cd    
kuṣṭʰaṃ śirīṣa-bījāni pippalyaḥ saindʰavaṃ guḍaḥ \\ 24 \\

Verse: 25 
Halfverse: ab    
arka-kṣīraṃ sudʰā-kṣīraṃ tri-pʰalā ca pralepanam \
Halfverse: cd    
ārkaṃ payaḥ sudʰā-kāṇḍaṃ kaṭukālābu-pallavāḥ \\ 25 \\

Halfverse: aV       
ārkaṃ payaḥ snuhī-kāṇḍaṃ


Verse: 26 
Halfverse: ab    
karañjo basta-mūtraṃ ca lepanaṃ śreṣṭʰam arśasām \
Halfverse: cd    
ānuvāsanikair lepaḥ pippaly-ādyaiś ca pūjitaḥ \\ 26 \\

Verse: 27 
Halfverse: ab    
ebʰir evauṣadʰaiḥ kuryāt tailāny abʰyañjanāya ca \
Halfverse: cd    
dʰūpanālepanābʰyaṅgaiḥ prasravanti gudāṅkurāḥ \\ 27 \\

Halfverse: aV       
ebʰir lepauṣadʰaiḥ kuryāt
Halfverse: bV2       
tailāny abʰyañjanāni ca


Verse: 28 
Halfverse: ab    
saṃcitaṃ duṣṭa-rudʰiraṃ tataḥ saṃpadyate sukʰī \
Halfverse: cd    
a-vartamānam uccʰūna-kaṭʰinebʰyo hared asr̥k \\ 28 \\

Verse: 29 
Halfverse: ab    
arśobʰyo jala-jā-śastra-sūcī-kūrcaiḥ punaḥ punaḥ \
Halfverse: cd    
śītoṣṇa-snigdʰa-rūkṣair hi na vyādʰir upaśāmyati \\ 29 \\

Halfverse: cV       
śītoṣṇa-snigdʰa-rūkṣādyair


Verse: 30 
Halfverse: ab    
rakte duṣṭe bʰiṣak tasmād raktam evāvasecayet \
Halfverse: cd    
yo jāto go-rasaḥ kṣīrād vahni-cūrṇāvacūrṇitāt \\ 30 \\

Halfverse: dV       
bahu-mūlāvacūrṇitāt


Verse: 31 
Halfverse: ab    
pibaṃs tam eva tenaiva bʰuñjāno guda-jān jayet \
Halfverse: cd    
kovidārasya mūlānāṃ matʰitena rajaḥ piban \\ 31 \\

Halfverse: dV       
matʰitena rajaḥ pibet


Verse: 32 
Halfverse: ab    
aśnan jīrṇe ca patʰyāni mucyate hata-nāmabʰiḥ \
Halfverse: cd    
guda-śvayatʰu-śūlārto mandāgnir gaulmikān pibet \\ 32 \\

Verse: 33 
Halfverse: ab    
hiṅgv-ādīn anu-takraṃ kʰāded guḍa-harītakīm \
Halfverse: cd    
takreṇa pibet patʰyā-vellāgni-kuṭaja-tvacaḥ \\ 33 \\

Halfverse: aV       
hiṅgv-ādīn anu-takrāṃ
Halfverse: cV2       
takreṇa pibet patʰyāṃ
Halfverse: dV3       
vellāgni-kuṭaja-tvacaḥ


Verse: 34 
Halfverse: ab    
kaliṅga-magadʰā-jyotiḥ-sūraṇān vāṃśa-vardʰitān \
Halfverse: cd    
koṣṇāmbunā tri-paṭu-vyoṣa-hiṅgv-amla-vetasam \\ 34 \\

Verse: 35 
Halfverse: ab    
yuktaṃ bilva-kapittʰābʰyāṃ mahauṣadʰa-viḍena \
Halfverse: cd    
aruṣkarair yavānyā pradadyāt takra-tarpaṇam \\ 35 \\

Halfverse: cV       
āruṣkarair yavānyā


Verse: 36 
Halfverse: ab    
dadyād hapuṣā-hiṅgu-citrakaṃ takra-saṃyutam \
Halfverse: cd    
māsaṃ takrānu-pānāni kʰādet pīlu-pʰalāni \\ 36 \\

Verse: 37 
Halfverse: ab    
pibed ahar ahas takraṃ nir-anno pra-kāmataḥ \
Halfverse: cd    
aty-artʰaṃ manda-kāyāgnes takram evāvacārayet \\ 37 \\

Halfverse: cV       
aty-artʰa-manda-kāyāgnes


Verse: 38 
Halfverse: ab    
saptāhaṃ daśāhaṃ māsārdʰaṃ māsam eva ca \
Halfverse: cd    
bala-kāla-vikāra-jño bʰiṣak takraṃ prayojayet \\ 38 \\

Verse: 39 
Halfverse: ab    
sāyaṃ lāja-saktūnāṃ dadyāt takrāvalehikām \
Halfverse: cd    
jīrṇe takre pradadyād takra-peyāṃ sa-saindʰavām \\ 39 \\

Verse: 40 
Halfverse: ab    
takrānu-pānaṃ sa-snehaṃ takraudanam ataḥ param \
Halfverse: cd    
yūṣai rasair takrāḍʰyaiḥ śālīn bʰuñjīta mātrayā \\ 40 \\

Verse: 41 
Halfverse: ab    
rūkṣam ardʰoddʰr̥ta-snehaṃ yataś cān-uddʰr̥taṃ gʰr̥tam \
Halfverse: cd    
takraṃ doṣāgni-bala-vit tri-vidʰaṃ tat prayojyet \\ 41 \\

Verse: 42 
Halfverse: ab    
na virohanti guda-jāḥ punas takra-samāhatāḥ \
Halfverse: cd    
niṣiktaṃ tad dʰi dahati bʰūmāv api tr̥ṇolupam \\ 42 \\

Halfverse: cV       
niṣiktaṃ tad vidahati


Verse: 43 
Halfverse: ab    
srotaḥsu takra-śuddʰeṣu raso dʰātūn upaiti yaḥ \
Halfverse: cd    
tena puṣṭir balaṃ varṇaḥ paraṃ tuṣṭiś ca jāyate \\ 43 \\

Verse: 44 
Halfverse: ab    
vāta-śleṣma-vikārāṇāṃ śataṃ ca vinivartate \
Halfverse: cd    
matʰitaṃ bʰājane kṣudra-br̥hatī-pʰala-lepite \\ 44 \\

Verse: 45 
Halfverse: ab    
niśāṃ paryuṣitaṃ peyam iccʰadbʰir guda-ja-kṣayam \
Halfverse: cd    
dʰānyopakuñcikājājī-hapuṣā-pippalī-dvayaiḥ \\ 45 \\

Verse: 46 
Halfverse: ab    
kāravī-grantʰika-śaṭʰī-yavāny-agni-yavānakaiḥ \
Halfverse: cd    
cūrṇitair gʰr̥ta-pātra-stʰaṃ nāty-amlaṃ takram āsutam \\ 46 \\

Halfverse: bV       
-yavāny-agni-yavānikaiḥ


Verse: 47 
Halfverse: ab    
takrāriṣṭaṃ pibej jātaṃ vyaktāmla-kaṭu kāmataḥ \
Halfverse: cd    
dīpanaṃ rocanaṃ varṇyaṃ kapʰa-vātānulomanam \\ 47 \\

Verse: 48 
Halfverse: ab    
guda-śvayatʰu-kaṇḍv-arti-nāśanaṃ bala-vardʰanam \
Halfverse: cd    
tvacaṃ citraka-mūlasya piṣṭvā kumbʰaṃ pralepayet \\ 48 \\

Verse: 49 
Halfverse: ab    
takraṃ dadʰi tatra jātam arśo-haraṃ pibet \
Halfverse: cd    
bʰārgy-āspʰotāmr̥tā-pañca-koleṣv apy eṣa saṃvidʰiḥ \\ 49 \\

Verse: 50 
Halfverse: ab    
piṣṭair gaja-kaṇā-pāṭʰā-kāravī-pañca-kolakaiḥ \
Halfverse: cd    
tumburv-ajājī-dʰanikā-bilva-madʰyaiś ca kalpayet \\ 50 \\

Verse: 51 
Halfverse: ab    
pʰalāmlān yamaka-snehān peyā-yūṣa-rasādikān \
Halfverse: cd    
ebʰir evauṣadʰaiḥ sādʰyaṃ vāri sarpiś ca dīpanam \\ 51 \\

Verse: 52 
Halfverse: ab    
kramo 'yaṃ bʰinna-śakr̥tāṃ vakṣyate gāḍʰa-varcasām \
Halfverse: cd    
snehāḍʰyaiḥ saktubʰir yuktāṃ lavaṇāṃ vāruṇīṃ pibet \\ 52 \\

Verse: 53 
Halfverse: ab    
lavaṇā eva takra-sīdʰu-dʰānyāmla-vāruṇīḥ \
Halfverse: cd    
prāg-bʰaktān yamake bʰr̥ṣṭān saktubʰiś cāvacūrṇitān \\ 53 \\

Halfverse: cV       
prāg-bʰaktaṃ yamake bʰr̥ṣṭān


Verse: 54 
Halfverse: ab    
karañja-pallavān kʰāded vāta-varco-'nulomanān \
Halfverse: cd    
sa-guḍaṃ nāgaraṃ pāṭʰāṃ guḍa-kṣāra-gʰr̥tāni \\ 54 \\

Halfverse: cV       
sa-guḍaṃ nāgaraṃ pāṭʰā-
Halfverse: dV2       
-guḍa-kṣāra-gʰr̥tāni


Verse: 55 
Halfverse: ab    
go-mūtrādʰyuṣitām adyāt sa-guḍāṃ harītakīm \
Halfverse: cd    
patʰyā-śata-dvayān mūtra-droṇenā-mūtra-saṃkṣayāt \\ 55 \\

Halfverse: cV       
patʰyā-śata-dvayaṃ mūtra-


Verse: 56 
Halfverse: ab    
pakvāt kʰādet sa-madʰunī dve dve hanti kapʰodbʰavān \
Halfverse: cd    
dur-nāma-kuṣṭʰa-śvayatʰu-gulma-mehodara-kr̥mīn \\ 56 \\

Halfverse: aV       
paktvā kʰādet sa-madʰunī


Verse: 57 
Halfverse: ab    
grantʰy-arbudāpacī-stʰaulya-pāṇḍu-rogāḍʰya-mārutān \
Halfverse: cd    
ajaśr̥ṅgī-jaṭā-kalkam ajā-mūtreṇa yaḥ pibet \\ 57 \\

Verse: 58 
Halfverse: ab    
guḍa-vārtāka-bʰuk tasya naśyanty āśu gudāṅkurāḥ \
Halfverse: cd    
śreṣṭʰā-rasena trivr̥tāṃ patʰyāṃ takreṇa saha \\ 58 \\

Verse: 59 
Halfverse: ab    
patʰyāṃ pippalī-yuktāṃ gʰr̥ta-bʰr̥ṣṭāṃ guḍānvitām \
Halfverse: cd    
atʰa-vā sa-trivr̥d-dantīṃ bʰakṣayed anulomanīm \\ 59 \\

Verse: 60 
Halfverse: ab    
hate gudāśraye doṣe guda-jā yānti saṃkṣayam \
Halfverse: cd    
dāḍima-sva-rasājājī-yavānī-guḍa-nāgaraiḥ \\ 60 \\

Halfverse: aV       
hr̥te gudāśraye doṣe


Verse: 61 
Halfverse: ab    
pāṭʰayā yutaṃ takraṃ vāta-varco-'nulomanam \
Halfverse: cd    
sīdʰuṃ gauḍam atʰa-vā sa-citraka-mahauṣadʰam \\ 61 \\

Verse: 62 
Halfverse: ab    
pibet surāṃ hapuṣā-pāṭʰā-sauvarcalānvitām \
Halfverse: cd    
daśādi-daśakair vr̥ddʰāḥ pippalīr dvi-picuṃ tilān \\ 62 \\

Halfverse: dV       
pippalīr dvi-picuṃ tilāt


Verse: 63 
Halfverse: ab    
pītvā kṣīreṇa labʰate balaṃ deha-hutāśayoḥ \
Halfverse: cd    
duḥsparśakena bilvena yavānyā nāgareṇa \\ 63 \\

Halfverse: dV       
yavānyā nāgareṇa ca


Verse: 64 
Halfverse: ab    
ekaikenāpi saṃyuktā pāṭʰā hanty arśasāṃ rujam \
Halfverse: cd    
salilasya vahe paktvā prastʰārdʰam abʰayā-tvacām \\ 64 \\

Halfverse: dV       
prastʰārdʰam abʰayā-tvacam


Verse: 65 
Halfverse: ab    
prastʰaṃ dʰātryā daśa-palaṃ kapittʰānāṃ tato 'rdʰataḥ \
Halfverse: cd    
viśālāṃ lodʰra-marica-kr̥ṣṇā-vellailavālukam \\ 65 \\

Verse: 66 
Halfverse: ab    
dvi-palāṃśaṃ pr̥tʰak pāda-śeṣe pūte guḍāt tule \
Halfverse: cd    
dattvā prastʰaṃ ca dʰātakyāḥ stʰāpayed gʰr̥ta-bʰājane \\ 66 \\

Halfverse: cV       
dattvā prastʰaṃ tu dʰātakyāḥ


Verse: 67 
Halfverse: ab    
pakṣāt sa śīlito 'riṣṭaḥ karoty agniṃ nihanti ca \
Halfverse: cd    
guda-ja-grahaṇī-pāṇḍu-kuṣṭʰodara-gara-jvarān \\ 67 \\

Verse: 68 
Halfverse: ab    
śvayatʰu-plīha-hr̥d-roga-gulma-yakṣma-vami-kr̥mīn \
Halfverse: cd    
jala-droṇe paced dantī-daśa-mūla-varāgnikān \\ 68 \\

Verse: 69 
Halfverse: ab    
pālikān pāda-śeṣe tu kṣiped guḍa-tulāṃ param \
Halfverse: cd    
pūrva-vat sarvam asya syād ānulomi-taras tv ayam \\ 69 \\

Verse: 70 
Halfverse: ab    
paced durālabʰā-prastʰaṃ droṇe 'pāṃ prāsr̥taiḥ saha \
Halfverse: cd    
dantī-pāṭʰāgni-vijayā-vāsāmalaka-nāgaraiḥ \\ 70 \\

Halfverse: bV       
droṇe 'pāṃ dvi-palaiḥ saha


Verse: 71 
Halfverse: ab    
tasmin sitā-śataṃ dadyāt pāda-stʰe 'nyac ca pūrva-vat \
Halfverse: cd    
limpet kumbʰaṃ tu pʰalinī-kr̥ṣṇā-cavyājya-mākṣikaiḥ \\ 71 \\

Verse: 72 
Halfverse: ab    
prāg-bʰaktam ānulomyāya pʰalāmlaṃ pibed gʰr̥tam \
Halfverse: cd    
cavya-citraka-siddʰaṃ yava-kṣāra-guḍānvitam \\ 72 \\

Verse: 73 
Halfverse: ab    
pippalī-mūla-siddʰaṃ sa-guḍa-kṣāra-nāgaram \
Halfverse: cd    
pippalī-pippalī-mūla-dʰānakā-dāḍimair gʰr̥tam \\ 73 \\

Halfverse: dV       
-dʰānyakā-dāḍimair gʰr̥tam


Verse: 74 
Halfverse: ab    
dadʰnā ca sādʰitaṃ vāta-śakr̥n-mūtra-vibandʰa-nut \
Halfverse: cd    
palāśa-kṣāra-toyena tri-guṇena paced gʰr̥tam \\ 74 \\

Halfverse: bV       
-śakr̥n-mūtra-vibandʰa-hr̥t


Verse: 75 
Halfverse: ab    
vatsakādi-pratīvāpam arśo-gʰnaṃ dīpanaṃ param \
Halfverse: cd    
pañca-kolābʰayā-kṣāra-yavānī-viḍa-saindʰavaiḥ \\ 75 \\

Verse: 76 
Halfverse: ab    
sa-pāṭʰā-dʰānya-maricaiḥ sa-bilvair dadʰi-mat gʰr̥tam \
Halfverse: cd    
sādʰayet taj jayaty āśu guda-vaṅkṣaṇa-vedanām \\ 76 \\

Verse: 77 
Halfverse: ab    
pravāhikāṃ guda-bʰraṃśaṃ mūtra-kr̥ccʰraṃ parisravam \
Halfverse: cd    
pāṭʰājamoda-dʰanikā-śvadaṃṣṭrā-pañca-kolakaiḥ \\ 77 \\

Verse: 78 
Halfverse: ab    
sa-bilvair dadʰni cāṅgerī-sva-rase ca catur-guṇe \
Halfverse: cd    
hanty ājyaṃ siddʰam ānāhaṃ mūtra-kr̥ccʰraṃ pravāhikām \\ 78 \\

Verse: 79 
Halfverse: ab    
guda-bʰraṃśārti-guda-ja-grahaṇī-gada-mārutān \
Halfverse: cd    
śikʰi-tittiri-lāvānāṃ rasān amlān su-saṃskr̥tān \\ 79 \\

Verse: 80 
Halfverse: ab    
dakṣāṇāṃ vartakānāṃ dadyād viḍ-vāta-saṃgrahe \
Halfverse: cd    
vāstukāgni-trivr̥d-dantī-pāṭʰāmlīkādi-pallavān \\ 80 \\

Verse: 81 
Halfverse: ab    
anyac ca kapʰa-vāta-gʰnaṃ śākaṃ ca lagʰu bʰedi ca \
Halfverse: cd    
sa-hiṅgu yamake bʰr̥ṣṭaṃ siddʰaṃ dadʰi-saraiḥ saha \\ 81 \\

Halfverse: dV       
siddʰaṃ dadʰi-sareṇa ca


Verse: 82 
Halfverse: ab    
dʰanikā-pañca-kolābʰyāṃ piṣṭābʰyāṃ dāḍimāmbunā \
Halfverse: cd    
ārdrikāyāḥ kisalayaiḥ śakalair ārdrakasya ca \\ 82 \\

Verse: 83 
Halfverse: ab    
yuktam aṅgāra-dʰūpena hr̥dyena surabʰī-kr̥tam \
Halfverse: cd    
sa-jīrakaṃ sa-maricaṃ viḍa-sauvarcalotkaṭam \\ 83 \\

Halfverse: aV       
yuktam aṅgāra-dʰūmena


Verse: 84 
Halfverse: ab    
vātottarasya rūkṣasya mandāgner baddʰa-varcasaḥ \
Halfverse: cd    
kalpayed rakta-śāly-anna-vyañjanaṃ śāka-vad rasān \\ 84 \\

Halfverse: cV       
kalpayed rakta-śāly-annaṃ
Halfverse: dV2       
vyañjanaṃ śāka-vad rasān
Halfverse: dV3       
vyañjanāñ cʰāka-vad rasān


Verse: 85 
Halfverse: ab    
go-godʰā-cʰagaloṣṭrāṇāṃ viśeṣāt kravya-bʰojinām \
Halfverse: cd    
madirāṃ śārkaraṃ gauḍaṃ sīdʰuṃ takraṃ tuṣodakam \\ 85 \\

Verse: 86 
Halfverse: ab    
ariṣṭaṃ mastu pānīyaṃ pānīyaṃ vālpakaṃ śr̥tam \
Halfverse: cd    
dʰānyena dʰānya-śuṇṭʰībʰyāṃ kaṇṭakārikayātʰa-vā \\ 86 \\

Verse: 87 
Halfverse: ab    
ante bʰaktasya madʰye vāta-varco-'nulomanam \
Halfverse: cd    
viḍ-vāta-kapʰa-pittānām ānulomye hi nir-male \\ 87 \\

Verse: 88 
Halfverse: ab    
gude śāmyanti guda-jāḥ pāvakaś cābʰivardʰate \
Halfverse: cd    
udāvarta-parītā ye ye cāty-artʰaṃ virūkṣitāḥ \\ 88 \\

Verse: 89 
Halfverse: ab    
viloma-vātāḥ śūlārtās teṣv iṣṭam anuvāsanam \
Halfverse: cd    
pippalīṃ madanaṃ bilvaṃ śatāhvāṃ madʰukaṃ vacām \\ 89 \\

Verse: 90 
Halfverse: ab    
kuṣṭʰaṃ śaṭʰīṃ puṣkarākʰyaṃ citrakaṃ devadāru ca \
Halfverse: cd    
piṣṭvā tailaṃ vipaktavyaṃ dvi-guṇa-kṣīra-saṃyutam \\ 90 \\

Halfverse: aV       
kuṣṭʰaṃ śaṭʰīṃ puṣkarāhvaṃ
Halfverse: aV2       
kuṣṭʰaṃ śaṭʰīṃ pauṣkarākʰyaṃ


Halfverse: aV       
kuṣṭʰaṃ śuṇṭʰīṃ puṣkarākʰyaṃ


Verse: 91 
Halfverse: ab    
arśasāṃ mūḍʰa-vātānāṃ tac cʰreṣṭʰam anuvāsanam \
Halfverse: cd    
guda-niḥsaraṇaṃ śūlaṃ mūtra-kr̥ccʰraṃ pravāhikām \\ 91 \\

Verse: 92 
Halfverse: ab    
kaṭy-ūru-pr̥ṣṭʰa-daurbalyam ānāhaṃ vaṅkṣaṇāśrayam \
Halfverse: cd    
piccʰā-srāvaṃ gude śopʰaṃ vāta-varco-vinigraham \\ 92 \\

Verse: 93 
Halfverse: ab    
uttʰānaṃ bahu-śo yac ca jayet tac cānuvāsanāt \
Halfverse: cd    
nirūhaṃ prayuñjīta sa-kṣīraṃ pāñcamūlikam \\ 93 \\

Verse: 94 
Halfverse: ab    
sa-mūtra-sneha-lavaṇaṃ kalkair yuktaṃ pʰalādibʰiḥ \
Halfverse: cd    
atʰa raktārśasāṃ vīkṣya mārutasya kapʰasya \\ 94 \\

Halfverse: dV       
mārutasya kapʰasya ca


Verse: 95 
Halfverse: ab    
anubandʰaṃ tataḥ snigdʰaṃ rūkṣaṃ yojayed dʰimam \
Halfverse: cd    
śakr̥c cʰyāvaṃ kʰaraṃ rūkṣam adʰo niryāti nānilaḥ \\ 95 \\

Verse: 96 
Halfverse: ab    
kaṭy-ūru-guda-śūlaṃ ca hetur yadi ca rūkṣaṇam \
Halfverse: cd    
tatrānubandʰo vātasya śleṣmaṇo yadi viṭ ślatʰā \\ 96 \\

Verse: 97 
Halfverse: ab    
śvetā pītā guruḥ snigdʰā sa-piccʰaḥ stimito gudaḥ \
Halfverse: cd    
hetuḥ snigdʰa-gurur vidyād yatʰā-svaṃ cāsra-lakṣaṇāt \\ 97 \\

Verse: 98 
Halfverse: ab    
duṣṭe 'sre śodʰanaṃ kāryaṃ laṅgʰanaṃ ca yatʰā-balam \
Halfverse: cd    
yāvac ca doṣaiḥ kāluṣyaṃ srutes tāvad upekṣaṇam \\ 98 \\

Verse: 99 
Halfverse: ab    
doṣāṇāṃ pācanārtʰaṃ ca vahni-saṃdʰukṣaṇāya ca \
Halfverse: cd    
saṃgrahāya ca raktasya paraṃ tiktair upācaret \\ 99 \\

Verse: 100 
Halfverse: ab    
yat tu prakṣīṇa-doṣasya raktaṃ vātolbaṇasya \
Halfverse: cd    
snehais tat sādʰayet yuktaiḥ pānābʰyañjana-vastiṣu \\ 100 \\

Verse: 101 
Halfverse: ab    
yat tu pittolbaṇaṃ raktaṃ gʰarma-kāle pravartate \
Halfverse: cd    
stambʰanīyaṃ tad ekāntān na ced vāta-kapʰānugam \\ 101 \\

Verse: 102 
Halfverse: ab    
sa-kapʰe 'sre pibet pākyaṃ śuṇṭʰī-kuṭaja-valkalam \
Halfverse: cd    
kirātatiktakaṃ śuṇṭʰīṃ dʰanvayāsaṃ ku-candanam \\ 102 \\

Verse: 103 
Halfverse: ab    
dārvī-tvaṅ-nimba-sevyāni tvacaṃ dāḍimodbʰavām \
Halfverse: cd    
kuṭaja-tvak-pʰalaṃ tārkṣyaṃ mākṣikaṃ gʰuṇavallabʰām \\ 103 \\

Verse: 104 
Halfverse: ab    
pibet taṇḍula-toyena kalkitaṃ mayūrakam \
Halfverse: cd    
tulāṃ divyāmbʰasi paced ārdrāyāḥ kuṭaja-tvacaḥ \\ 104 \\

Verse: 105 
Halfverse: ab    
-rasāyāṃ tvaci kvātʰe dadyāt sūkṣma-rajī-kr̥tān \
Halfverse: cd    
samaṅgā-pʰalinī-moca-rasān muṣṭy-aṃśakān samān \\ 105 \\

Verse: 106 
Halfverse: ab    
taiś ca śakrayavān pūte tato darvī-pralepanam \
Halfverse: cd    
paktvāvalehaṃ līḍʰvā ca taṃ yatʰāgni-balaṃ pibet \\ 106 \\

Halfverse: aV       
taiś ca śakrayavān pūtaṃ


Verse: 107 
Halfverse: ab    
peyāṃ maṇḍaṃ payaś cʰāgaṃ gavyaṃ cʰāga-dugdʰa-bʰuk \
Halfverse: cd    
leho 'yaṃ śamayaty āśu raktātīsāra-pāyu-jān \\ 107 \\

Verse: 108 
Halfverse: ab    
bala-vad rakta-pittaṃ ca sravad ūrdʰvam adʰo 'pi \
Halfverse: cd    
kuṭaja-tvak-tulāṃ droṇe paced aṣṭāṃśa-śeṣitam \\ 108 \\

Halfverse: dV       
paced aṣṭāṃśa-śeṣitām


Verse: 109 
Halfverse: ab    
kalkī-kr̥tya kṣipet tatra tārkṣya-śailaṃ kaṭu-trayam \
Halfverse: cd    
lodʰra-dvayaṃ moca-rasaṃ balāṃ dāḍima-jaṃ tvacam \\ 109 \\

Verse: 110 
Halfverse: ab    
bilva-karkaṭikāṃ mustaṃ samaṅgāṃ dʰātakī-pʰalam \
Halfverse: cd    
palonmitaṃ daśa-palaṃ kuṭajasyaiva ca tvacaḥ \\ 110 \\

Verse: 111 
Halfverse: ab    
triṃśat palāni guḍato gʰr̥tāt pūte ca viṃśatiḥ \
Halfverse: cd    
tat pakvaṃ leha-tāṃ yātaṃ dʰānye pakṣa-stʰitaṃ lihan \\ 111 \\

Verse: 112 
Halfverse: ab    
sarvārśo-grahaṇī-doṣa-śvāsa-kāsān niyaccʰati \
Halfverse: cd    
lodʰraṃ tilān moca-rasaṃ samaṅgāṃ candanotpalam \\ 112 \\

Halfverse: bV       
-śvāsa-kāsān nibarhati


Verse: 113 
Halfverse: ab    
pāyayitvāja-dugdʰena śālīṃs tenaiva bʰojayet \
Halfverse: cd    
yaṣṭy-āhva-padmakānantā-payasyā-kṣīra-moraṭam \\ 113 \\

Verse: 114 
Halfverse: ab    
sa-sitā-madʰu pātavyaṃ śīta-toyena tena \
Halfverse: cd    
lodʰra-kaṭvaṅga-kuṭaja-samaṅgā-śālmalī-tvacam \\ 114 \\

Halfverse: dV       
-samaṅgā-śālmalī-tvacaḥ


Verse: 115 
Halfverse: ab    
hima-kesara-yaṣṭy-āhva-sevyaṃ taṇḍulāmbunā \
Halfverse: cd    
yavānīndrayavāḥ pāṭḥā bilvaṃ śuṇṭʰī rasāñjanam \\ 115 \\

Verse: 116 
Halfverse: ab    
cūrṇaś cale hitaḥ śūle pravr̥tte cāti-śoṇite \
Halfverse: cd    
dugdʰikā-kaṇṭakārībʰyāṃ siddʰaṃ sarpiḥ praśasyate \\ 116 \\

Verse: 117 
Halfverse: ab    
atʰa-vā dʰātakī-lodʰra-kuṭaja-tvak-pʰalotpalaiḥ \
Halfverse: cd    
sa-kesarair yava-kṣāra-dāḍima-sva-rasena \\ 117 \\

Verse: 118 
Halfverse: ab    
śarkarāmbʰo-ja-kiñjalka-sahitaṃ saha tilaiḥ \
Halfverse: cd    
abʰyastaṃ rakta-guda-jān nava-nītaṃ niyaccʰati \\ 118 \\

Verse: 119 
Halfverse: ab    
cʰāgāni nava-nītājya-kṣīra-māṃsāni jāṅgalaḥ \
Halfverse: cd    
an-amlo kad-amla sa-vāstuka-raso rasaḥ \\ 119 \\

Verse: 120 
Halfverse: ab    
rakta-śāliḥ saro dadʰnaḥ ṣaṣṭikas taruṇī surā \
Halfverse: cd    
taruṇaś ca surā-maṇḍaḥ śoṇitasyauṣadʰaṃ param \\ 120 \\

Verse: 121 
Halfverse: ab    
peyā-yūṣa-rasādyeṣu palāṇḍuḥ kevalo 'pi \
Halfverse: cd    
sa jayaty ulbaṇaṃ raktaṃ mārutaṃ ca prayojitaḥ \\ 121 \\

Verse: 122 
Halfverse: ab    
vātolbaṇāni prāyeṇa bʰavanty asre 'ti-niḥsr̥te \
Halfverse: cd    
arśāṃsi tasmād adʰikaṃ taj-jaye yatnam ācaret \\ 122 \\

Verse: 123 
Halfverse: ab    
dr̥ṣṭvāsra-pittaṃ prabalam a-balau ca kapʰānilau \
Halfverse: cd    
śītopacāraḥ kartavyaḥ sarva-tʰā tat-praśāntaye \\ 123 \\

Verse: 124 
Halfverse: ab    
na ced evaṃ śamas tasya snigdʰoṣṇais tarpayet tataḥ \
Halfverse: cd    
rasaiḥ koṣṇaiś ca sarpirbʰir avapīḍaka-yojitaiḥ \\ 124 \\

Halfverse: aV       
yadā caivaṃ śamo na syāt


Verse: 125 
Halfverse: ab    
secayet taṃ kavoṣṇaiś ca kāmaṃ taila-payo-gʰr̥taiḥ \
Halfverse: cd    
yavāsa-kuśa-kāśānāṃ mūlaṃ puṣpaṃ ca śālmaleḥ \\ 125 \\

Verse: 126 
Halfverse: ab    
nyagrodʰodumbarāśvattʰa-śuṅgāś ca dvi-palonmitāḥ \
Halfverse: cd    
tri-prastʰe salilasyaitat kṣīra-prastʰe ca sādʰayet \\ 126 \\

Verse: 127 
Halfverse: ab    
kṣīra-śeṣe kaṣāye ca tasmin pūte vimiśrayet \
Halfverse: cd    
kalkī-kr̥taṃ moca-rasaṃ samaṅgāṃ candanotpalam \\ 127 \\

Verse: 128 
Halfverse: ab    
priyaṅguṃ kauṭajaṃ bījaṃ kamalasya ca kesaram \
Halfverse: cd    
piccʰā-vastir ayaṃ siddʰaḥ sa-gʰr̥ta-kṣaudra-śarkaraḥ \\ 128 \\

Verse: 129 
Halfverse: ab    
pravāhikā-guda-bʰraṃśa-rakta-srāva-jvarāpahaḥ \
Halfverse: cd    
yaṣṭy-āhva-puṇḍarīkeṇa tatʰā moca-rasādibʰiḥ \\ 129 \\

Verse: 130 
Halfverse: ab    
kṣīra-dvi-guṇitaḥ pakvo deyaḥ sneho 'nuvāsanam \
Halfverse: cd    
madʰukotpala-lodʰrāmbu samaṅgā bilva-candanam \\ 130 \\

Verse: 131 
Halfverse: ab    
cavikātiviṣā mustaṃ pāṭʰā kṣāro yavāgra-jaḥ \
Halfverse: cd    
dārvī-tvaṅ nāgaraṃ māṃsī citrako devadāru ca \\ 131 \\

Verse: 132 
Halfverse: ab    
cāṅgerī-sva-rase sarpiḥ sādʰitaṃ tais tri-doṣa-jit \
Halfverse: cd    
arśo-'tīsāra-grahaṇī-pāṇḍu-roga-jvarā-rucau \\ 132 \\

Verse: 133 
Halfverse: ab    
mūtra-kr̥ccʰre guda-bʰraṃśe vasty-ānāhe pravāhaṇe \
Halfverse: cd    
piccʰā-srāve 'rśasāṃ śūle deyaṃ tat paramauṣadʰam \\ 133 \\

Verse: 134 
Halfverse: ab    
vyatyāsān madʰurāmlāni śītoṣṇāni ca yojayet \
Halfverse: cd    
nityam agni-balāpekṣī jayaty arśaḥ-kr̥tān gadān \\ 134 \\

Halfverse: dV       
jayaty arśaḥ-kr̥tāṃ rujam


Verse: 135 
Halfverse: ab    
udāvartārtam abʰyajya tailaiḥ śīta-jvarāpahaiḥ \
Halfverse: cd    
su-snigdʰaiḥ svedayet piṇḍair vartim asmai gude tataḥ \\ 135 \\

Verse: 136 
Halfverse: ab    
abʰyaktāṃ tat-karāṅguṣṭʰa-saṃnibʰām anulomanīm \
Halfverse: cd    
dadyāc cʰyāmā-trivr̥d-dantī-pippalī-nīlinī-pʰalaiḥ \\ 136 \\

Verse: 137 
Halfverse: ab    
vicūrṇitair dvi-lavaṇair guḍa-go-mūtra-saṃyutaiḥ \
Halfverse: cd    
tad-van māgadʰikā-rāṭʰa-gr̥ha-dʰūmaiḥ sa-sarṣapaiḥ \\ 137 \\

Halfverse: bV       
guḍa-go-mūtra-pācitaiḥ


Verse: 138 
Halfverse: ab    
eteṣām eva cūrṇaṃ gude nāḍyā vinirdʰamet \
Halfverse: cd    
tad-vigʰāte su-tīkṣṇaṃ tu vastiṃ snigdʰaṃ prapīḍayet \\ 138 \\

Verse: 139 
Halfverse: ab    
r̥jū-kuryād guda-sirā-viṇ-mūtra-maruto 'sya saḥ \
Halfverse: cd    
bʰūyo 'nubandʰe vāta-gʰnair virecyaḥ sneha-recanaiḥ \\ 139 \\

Halfverse: aV       
r̥jū-kuryād guda-śiro-


Verse: 140 
Halfverse: ab    
anuvāsyaś ca raukṣyād dʰi saṅgo māruta-varcasoḥ \
Halfverse: cd    
tri-paṭu-tri-kaṭu-śreṣṭʰā-danty-aruṣkara-citrakam \\ 140 \\

Verse: 141 
Halfverse: ab    
jarjaraṃ sneha-mūtrāktam antar-dʰūmaṃ vipācayet \
Halfverse: cd    
śarāva-saṃdʰau mr̥l-lipte kṣāraḥ kalyāṇakāhvayaḥ \\ 141 \\

Verse: 142 
Halfverse: ab    
sa pītaḥ sarpiṣā yukto bʰakte snigdʰa-bʰojinā \
Halfverse: cd    
udāvarta-vibandʰārśo-gulma-pāṇḍūdara-kr̥mīn \\ 142 \\

Verse: 143 
Halfverse: ab    
mūtra-saṅgāśmarī-śopʰa-hr̥d-roga-grahaṇī-gadān \
Halfverse: cd    
meha-plīha-rujānāha-śvāsa-kāsāṃś ca nāśayet \\ 143 \\

Verse: 144 
Halfverse: ab    
sarvaṃ ca kuryād yat proktam arśasāṃ gāḍʰa-varcasām \\ 144ab \\

Halfverse: c    
droṇe 'pāṃ pūti-valka-dvi-tulam atʰa pacet pāda-śeṣe ca tasmin \\ 144c \\

Halfverse: cV       
droṇe 'pāṃ pūti-valkaṃ dvi-tulam atʰa pacet pāda-śeṣe ca tasmin


Halfverse: d    
deyāśītir guḍasya pratanuka-rajaso vyoṣato 'ṣṭau palāni \\ 144d \\

Halfverse: e    
etan māsena jātaṃ janayati paramām ūṣmaṇaḥ pakti-śaktiṃ \\ 144e \\

Halfverse: f    
śuktaṃ kr̥tvānulomyaṃ prajayati guda-ja-plīha-gulmodarāṇi \\ 144f \\

Verse: 145 
Halfverse: ab    
pacet tulāṃ pūti-karañja-valkād dve mūlataś citraka-kaṇṭakāryoḥ \
Halfverse: cd    
droṇa-traye 'pi caraṇāvaśeṣe pūte śataṃ tatra guḍasya dadyāt \\ 145 \\

Verse: 146 
Halfverse: ab    
palikaṃ ca su-cūrṇitaṃ tri-jāta-tri-kaṭu-grantʰika-dāḍimāśmabʰedam \
Halfverse: cd    
pura-puṣkara-mūla-dʰānya-cavyaṃ hapuṣām ārdrakam amla-vetasaṃ ca \\ 146 \\

Verse: 147 
Halfverse: ab    
śītī-bʰūtaṃ kṣaudra-viṃśaty-upetam ārdra-drākṣā-bījapūrārdrakaiś ca \
Halfverse: cd    
yuktaṃ kāmaṃ gaṇḍikābʰis tatʰekṣoḥ sarpiḥ-pātre māsa-mātreṇa jātam \\ 147 \\

Verse: 148 
Halfverse: ab    
cukraṃ krakacam ivedaṃ dur-nāmnāṃ vahni-dīpanaṃ paramam \
Halfverse: cd    
pāṇḍu-garodara-gulma-plīhānāhāśma-kr̥ccʰra-gʰnam \\ 148 \\

Verse: 149 
Halfverse: ab    
droṇaṃ pīlu-rasasya vastra-galitaṃ nyastaṃ havir-bʰājane \\ 149a \\

Halfverse: cd    
yuñjīta dvi-palair madā-madʰupʰalā-kʰarjūra-dʰātrī-pʰalaiḥ \\ 149b \\

Halfverse: c    
pāṭʰā-mādri-durālabʰāmla-vidula-vyoṣa-tvag-elollakaiḥ \\ 149c \\

Halfverse: cV       
pāṭʰā-mādri-durālabʰāmla-vidula-vyoṣa-tvag-ellāllakaiḥ


Halfverse: d    
spr̥kkā-kola-lavaṅga-vella-capalā-mūlāgnikaiḥ pālikaiḥ \\ 149d \\

Verse: 150 
Halfverse: ab    
guḍa-pala-śata-yojitaṃ nivāte nihitam idaṃ prapibaṃś ca pakṣa-mātrāt \
Halfverse: cd    
niśamayati gudāṅkurān sa-gulmān anala-balaṃ prabalaṃ karoti cāśu \\ 150 \\

Halfverse: cV       
praśamayati gudāṅkurān sa-gulmān


Verse: 151 
Halfverse: ab    
ekaika-śo daśa-pale daśa-mūla-kumbʰa-pāṭʰā-dvayārka-gʰuṇavallabʰa-kaṭpʰalānām \
Halfverse: cd    
dagdʰe srute 'nu kalaśena jalena pakve pāda-stʰite guḍa-tulāṃ pala-pañcakaṃ ca \\ 151 \\

Halfverse: bV       
-pāṭʰābʰayārka-gʰuṇavallabʰa-kaṭpʰalānām


Verse: 152 
Halfverse: ab    
dadyāt praty-ekaṃ vyoṣa-cavyābʰayānāṃ vahner muṣṭī dve yava-kṣārataś ca \
Halfverse: cd    
darvīm ālimpan hanti līḍʰo guḍo 'yaṃ gulma-plīhārśaḥ-kuṣṭʰa-mehāgni-sādān \\ 152 \\

Verse: 153 
Halfverse: ab    
toya-droṇe citraka-mūla-tulārdʰaṃ sādʰyaṃ yāvat pāda-dala-stʰam atʰedam \
Halfverse: cd    
aṣṭau dattvā jīrṇa-guḍasya palāni kvātʰyaṃ bʰūyaḥ sāndra-tayā samam etat \\ 153 \\

Halfverse: bV       
sādʰyaṃ yāvat pāda-jala-stʰam apy idam


Verse: 154 
Halfverse: ab    
tri-kaṭuka-miśi-patʰyā-kuṣṭʰa-mustā-varāṅga-kr̥miripu-dahanailā-cūrṇa-kīrṇo 'valehaḥ \
Halfverse: cd    
jayati guda-ja-kuṣṭʰa-plīha-gulmodarāṇi prabalayati hutāśaṃ śaśvad abʰyasyamānaḥ \\ 154 \\

Halfverse: cV       
jayati guda-ja-yukta-plīha-gulmodarāṇi


Verse: 155 
Halfverse: ab    
guḍa-vyoṣa-varā-vella-tilāruṣkara-citrakaiḥ \
Halfverse: cd    
arśāṃsi hanti guṭikā tvag-vikāraṃ ca śīlitā \\ 155 \\

Verse: 156 
Halfverse: ab    
mr̥l-liptaṃ sauraṇaṃ kandaṃ paktvāgnau puṭa-pāka-vat \
Halfverse: cd    
adyāt sa-taila-lavaṇaṃ dur-nāma-vinivr̥ttaye \\ 156 \\

Verse: 157 
Halfverse: ab    
marica-pippali-nāgara-citrakān krama-vivardʰita-bʰāga-samāhr̥tān \
Halfverse: cd    
śikʰi-catur-guṇa-sūraṇa-yojitān kuru guḍena guḍān guda-ja-ccʰidaḥ \\ 157 \\

Verse: 158 
Halfverse: ab    
cūrṇī-kr̥tāḥ ṣo-ḍaśa sūraṇasya bʰāgās tato 'rdʰena ca citrakasya \
Halfverse: cd    
mahauṣadʰād dvau maricasya caiko guḍena dur-nāma-jayāya piṇḍī \\ 158 \\

Verse: 159 
Halfverse: ab    
patʰyā-nāgara-kr̥ṣṇā-karañja-vellāgnibʰiḥ sitā-tulyaiḥ \
Halfverse: cd    
vaḍabā-mukʰa iva jarayati bahu-gurv api bʰojanaṃ cūrṇaḥ \\ 159 \\

Halfverse: dV       
bahu-gurv api bʰojanaṃ cūrṇam


Verse: 160 
Halfverse: ab    
kaliṅga-lāṅgalī-kr̥ṣṇā-vahny-apāmārga-taṇḍulaiḥ \
Halfverse: cd    
bʰūnimba-saindʰava-guḍair guḍā guda-ja-nāśanāḥ \\ 160 \\

Verse: 161 
Halfverse: ab    
lavaṇottama-vahni-kaliṅga-yavāṃś ciribilva-mahāpicumanda-yutān \
Halfverse: cd    
piba sapta-dinaṃ matʰitāluḍitān yadi marditum iccʰasi pāyu-ruhān \\ 161 \\

Halfverse: cV       
piba sapta-dinaṃ matʰitālulitān
Halfverse: dV2       
yadi marditum iccʰasi pāyu-ruhaḥ


Verse: 162 
Halfverse: ab    
śuṣkeṣu bʰallātakam agryam uktaṃ bʰaiṣajyam ārdreṣu tu vatsaka-tvak \
Halfverse: cd    
sarveṣu sarvartuṣu kālaśeyam arśaḥsu balyaṃ ca malāpahaṃ ca \\ 162 \\

Verse: 163 
Halfverse: ab    
bʰittvā vibandʰān anulomanāya yan mārutasyāgni-balāya yac ca \
Halfverse: cd    
tad anna-pānauṣadʰam arśasena sevyaṃ vivarjyaṃ viparītam asmāt \\ 163 \\

Verse: 164 
Halfverse: ab    
arśo-'tisāra-grahaṇī-vikārāḥ prāyeṇa cānyo-'nya-nidāna-bʰūtāḥ \
Halfverse: cd    
sanne 'nale santi na santi dīpte rakṣed atas teṣu viśeṣato 'gnim \\ 164 \\

Halfverse: dV       
rakṣet tatas teṣu viśeṣato 'gnim



Adhyaya: 9 


Cikitsāstʰāna 9


Verse: 1 
Halfverse: ab    
atīsāro hi bʰūyiṣṭʰaṃ bʰavaty āmāśayānvayaḥ \
Halfverse: cd    
hatvāgniṃ vāta-je 'py asmāt prāk tasmim̐ laṅgʰanaṃ hitam \\ 1 \\

Halfverse: dV       
prāg asmim̐ laṅgʰanaṃ hitam


Verse: 2 
Halfverse: ab    
śūlānāha-prasekārtaṃ vāmayed atisāriṇam \
Halfverse: cd    
doṣāḥ saṃnicitā ye ca vidagdʰāhāra-mūrcʰitāḥ \\ 2 \\

Verse: 3 
Halfverse: ab    
atīsārāya kalpante teṣūpekṣaiva bʰeṣajam \
Halfverse: cd    
bʰr̥śotkleśa-pravr̥tteṣu svayam eva calātmasu \\ 3 \\

Verse: 4 
Halfverse: ab    
na tu saṃgrahaṇaṃ yojyaṃ pūrvam āmātisāriṇi \
Halfverse: cd    
api cādʰmāna-guru-tā-śūla-staimitya-kāriṇi \\ 4 \\

Halfverse: aV       
prayojyaṃ na tu saṃgrāhi
Halfverse: bV2       
pūrvam āmolbaṇe na tu


Verse: 5 
Halfverse: ab    
prāṇadā prāṇa-dā doṣe vibaddʰe saṃpravartinī \
Halfverse: cd    
pibet prakvatʰitās toye madʰya-doṣo viśoṣayan \\ 5 \\

Verse: 6 
Halfverse: ab    
bʰūtika-pippalī-śuṇṭʰī-vacā-dʰānya-harītakīḥ \
Halfverse: cd    
atʰa-vā bilva-dʰanikā-musta-nāgara-vālakam \\ 6 \\

Verse: 7 
Halfverse: ab    
viḍa-pāṭʰā-vacā-patʰyā-kr̥mijin-nāgarāṇi \
Halfverse: cd    
śuṇṭʰī-gʰana-vacā-mādrī-bilva-vatsaka-hiṅgu \\ 7 \\

Verse: 8 
Halfverse: ab    
śasyate tv alpa-doṣāṇām upavāso 'tisāriṇām \
Halfverse: cd    
vacā-prativiṣābʰyāṃ mustā-parpaṭakena \\ 8 \\

Verse: 9 
Halfverse: ab    
hrīvera-nāgarābʰyāṃ vipakvaṃ pāyayej jalam \
Halfverse: cd    
yukte 'nna-kāle kṣut-kṣāmaṃ lagʰv-anna-prati bʰojayet \\ 9 \\

Halfverse: dV       
lagʰv annaṃ pratibʰojayet


Verse: 10 
Halfverse: ab    
tatʰā sa śīgʰraṃ prāpnoti rucim agni-balaṃ balam \
Halfverse: cd    
takreṇāvanti-somena yavāgvā tarpaṇena \\ 10 \\

Verse: 11 
Halfverse: ab    
surayā madʰunā vātʰa yatʰā-sātmyam upācaret \
Halfverse: cd    
bʰojyāni kalpayed ūrdʰvaṃ grāhi-dīpana-pācanaiḥ \\ 11 \\

Halfverse: aV       
surayā madʰunā cātʰa


Verse: 12 
Halfverse: ab    
bāla-bilva-śaṭʰī-dʰānya-hiṅgu-vr̥kṣāmla-dāḍimaiḥ \
Halfverse: cd    
palāśa-hapuṣājājī-yavānī-viḍa-saindʰavaiḥ \\ 12 \\

Verse: 13 
Halfverse: ab    
lagʰunā pañca-mūlena pañca-kolena pāṭʰayā \
Halfverse: cd    
śāliparṇī-balā-bilvaiḥ pr̥śniparṇyā ca sādʰitā \\ 13 \\

Verse: 14 
Halfverse: ab    
dāḍimāmlā hitā peyā kapʰa-pitte samulbaṇe \
Halfverse: cd    
abʰayā-pippalī-mūla-bilvair vātānulomanī \\ 14 \\

Verse: 15 
Halfverse: ab    
vibaddʰaṃ doṣa-bahulo dīptāgnir yo 'tisāryate \
Halfverse: cd    
kr̥ṣṇā-viḍaṅga-tri-pʰalā-kaṣāyais taṃ virecayet \\ 15 \\

Verse: 16 
Halfverse: ab    
peyāṃ yuñjyād viriktasya vāta-gʰnair dīpanaiḥ kr̥tām \
Halfverse: cd    
āme pariṇate yas tu dīpte 'gnāv upaveśyate \\ 16 \\

Verse: 17 
Halfverse: ab    
sa-pʰena-piccʰaṃ sa-rujaṃ sa-vibandʰaṃ punaḥ punaḥ \
Halfverse: cd    
alpālpam alpa-śamalaṃ nir-viḍ sa-pravāhikam \\ 17 \\

Halfverse: cV       
alpālpam alpaṃ sa-malaṃ


Verse: 18 
Halfverse: ab    
dadʰi-taila-gʰr̥ta-kṣīraiḥ sa śuṇṭʰīṃ sa-guḍāṃ pibet \
Halfverse: cd    
svinnāni guḍa-tailena bʰakṣayed badarāṇi \\ 18 \\

Verse: 19 
Halfverse: ab    
gāḍʰa-viḍ-vihitaiḥ śākair bahu-snehais tatʰā rasaiḥ \
Halfverse: cd    
kṣudʰitaṃ bʰojayed enaṃ dadʰi-dāḍima-sādʰitaiḥ \\ 19 \\

Halfverse: dV       
dadʰi-dāḍima-saṃskr̥taiḥ


Verse: 20 
Halfverse: ab    
śāly-odanaṃ tilair māṣair mudgair sādʰu sādʰitam \
Halfverse: cd    
śaṭʰyā mūlaka-potāyāḥ pāṭʰāyāḥ svastikasya \\ 20 \\

Halfverse: cV       
śuṇṭʰyā mūlaka-potāyāḥ


Verse: 21 
Halfverse: ab    
sūṣā-yavānī-karkāru-kṣīriṇī-cirbʰaṭasya \
Halfverse: cd    
upodakāyā jīvantyā vākucyā vāstukasya \\ 21 \\

Verse: 22 
Halfverse: ab    
suvarcalāyāś cuñcor loṇikāyā rasair api \
Halfverse: cd    
kūrma-vartaka-lopāka-śikʰi-tittiri-kaukkuṭaiḥ \\ 22 \\

Halfverse: dV       
-śikʰi-tittiri-dakṣa-jaiḥ


Verse: 23 
Halfverse: ab    
bilva-mustākṣi-bʰaiṣajya-dʰātakī-puṣpa-nāgaraiḥ \
Halfverse: cd    
pakvātīsāra-jit takre yavāgūr dādʰikī tatʰā \\ 23 \\

Verse: 24 
Halfverse: ab    
kapittʰa-kaccʰurā-pʰañjī-yūtʰikā-vaṭa-śelu-jaiḥ \
Halfverse: cd    
dāḍimī-śaṇa-kārpāsī-śālmalīnāṃ ca pallavaiḥ \\ 24 \\

Halfverse: dV       
-śālmalī-moca-pallavaiḥ


Verse: 25 
Halfverse: ab    
kalko bilva-śalāṭūnāṃ tila-kalkaś ca tat-samaḥ \
Halfverse: cd    
dadʰnaḥ saro 'mlaḥ sa-snehaḥ kʰalo hanti pravāhikām \\ 25 \\

Verse: 26 
Halfverse: ab    
maricaṃ dʰanikājājī tintiḍīkaṃ śaṭʰī viḍam \
Halfverse: cd    
dāḍimaṃ dʰātakī pāṭʰā tri-pʰalā pañca-kolakam \\ 26 \\

Verse: 27 
Halfverse: ab    
yāva-śūkaṃ kapittʰāmra-jambū-madʰyaṃ sa-dīpyakam \
Halfverse: cd    
piṣṭaiḥ ṣaḍ-guṇa-bilvais tair dadʰni mudga-rase guḍe \\ 27 \\

Verse: 28 
Halfverse: ab    
snehe ca yamake siddʰaḥ kʰalo 'yam a-parājitaḥ \
Halfverse: cd    
dīpanaḥ pācano grāhī rucyo bimbiśi-nāśanaḥ \\ 28 \\

Verse: 29 
Halfverse: ab    
kolānāṃ bāla-bilvānāṃ kalkaiḥ śāli-yavasya ca \
Halfverse: cd    
mudga-māṣa-tilānāṃ ca dʰānya-yūṣaṃ prakalpayet \\ 29 \\

Verse: 30 
Halfverse: ab    
aikadʰyaṃ yamake bʰr̥ṣṭaṃ dadʰi-dāḍima-sārikam \
Halfverse: cd    
varcaḥ-kṣaye śuṣka-mukʰaṃ śāly-annaṃ tena bʰojayet \\ 30 \\

Verse: 31 
Halfverse: ab    
dadʰnaḥ saraṃ yamake bʰr̥ṣṭaṃ sa-guḍa-nāgaram \
Halfverse: cd    
surāṃ yamake bʰr̥ṣṭāṃ vyañjanārtʰaṃ prayojayet \\ 31 \\

Verse: 32 
Halfverse: ab    
pʰalāmlaṃ yamake bʰr̥ṣṭaṃ yūṣaṃ gr̥ñjanakasya \
Halfverse: cd    
bʰr̥ṣṭān yamake saktūn kʰāded vyoṣāvacūrṇitān \\ 32 \\

Verse: 33 
Halfverse: ab    
māṣān su-siddʰāṃs tad-vad gʰr̥ta-maṇḍopasevanān \
Halfverse: cd    
rasaṃ su-siddʰa-pūtaṃ cʰāga-meṣāntar-ādʰi-jam \\ 33 \\

Halfverse: cV       
rasaṃ su-siddʰaṃ pūtaṃ


Verse: 34 
Halfverse: ab    
paced dāḍima-sārāmlaṃ sa-dʰānya-sneha-nāgaram \
Halfverse: cd    
rakta-śāly-odanaṃ tena bʰuñjānaḥ prapibaṃś ca tam \\ 34 \\

Verse: 35 
Halfverse: ab    
varcaḥ-kṣaya-kr̥tair āśu vikāraiḥ parimucyate \
Halfverse: cd    
bāla-bilvaṃ guḍaṃ tailaṃ pippalīṃ viśva-bʰeṣajam \\ 35 \\

Halfverse: dV       
pippalī-viśva-bʰeṣajam


Verse: 36 
Halfverse: ab    
lihyād vāte pratihate sa-śūlaḥ sa-pravāhikaḥ \
Halfverse: cd    
valkalaṃ śābaraṃ puṣpaṃ dʰātakyā badarī-dalam \\ 36 \\

Halfverse: bV       
sa-śūle sa-pravāhike
Halfverse: dV2       
dʰātakyā badarī-pʰalam


Verse: 36.1+1 
Halfverse: ab    
eraṇḍa-bilva-yava-gokṣurakāmla-siddʰāṃ patʰyāṃ lihan madʰu-yutām atʰa guḍena \
Halfverse: cd    
kr̥ccʰra-pravr̥ttam ati-śūlam asr̥g-vimiśraṃ hanyād avaśyam atisāram udīrṇa-vegam \\ 36.1+1 \\

Verse: 37 
Halfverse: ab    
pibed dadʰi-sara-kṣaudra-kapittʰa-sva-rasāplutam \
Halfverse: cd    
vibaddʰa-vāta-varcās tu bahu-śūla-pravāhikaḥ \\ 37 \\

Verse: 38 
Halfverse: ab    
sa-rakta-piccʰas tr̥ṣṇārtaḥ kṣīra-sauhityam arhati \
Halfverse: cd    
yamakasyopari kṣīraṃ dʰāroṣṇaṃ prayojayet \\ 38 \\

Verse: 39 
Halfverse: ab    
śr̥tam eraṇḍa-mūlena bāla-bilvena punaḥ \
Halfverse: cd    
payasy utkvātʰya mustānāṃ viṃśatiṃ tri-guṇe 'mbʰasi \\ 39 \\

Halfverse: dV       
viṃśatiṃ tri-guṇāmbʰasi


Verse: 40 
Halfverse: ab    
kṣīrāvaśiṣṭaṃ tat pītaṃ hanyād āmaṃ sa-vedanam \
Halfverse: cd    
pippalyāḥ pibataḥ sūkṣmaṃ rajo marica-janma \\ 40 \\

Verse: 41 
Halfverse: ab    
cira-kālānuṣaktāpi naśyaty āśu pravāhikā \
Halfverse: cd    
nir-āma-rūpaṃ śūlārtaṃ laṅgʰanādyaiś ca karṣitam \\ 41 \\

Verse: 42 
Halfverse: ab    
rūkṣa-koṣṭʰam apekṣyāgniṃ sa-kṣāraṃ pāyayed gʰr̥tam \
Halfverse: cd    
siddʰaṃ dadʰi-surā-maṇḍe daśa-mūlasya cāmbʰasi \\ 42 \\

Halfverse: dV       
daśa-mūlasya vāmbʰasi


Verse: 43 
Halfverse: ab    
sindʰūttʰa-pañca-kolābʰyāṃ tailaṃ sadyo 'rti-nāśanam \
Halfverse: cd    
ṣaḍbʰiḥ śuṇṭʰyāḥ palair dvābʰyāṃ dvābʰyāṃ grantʰy-agni-saindʰavāt \\ 43 \\

Verse: 44 
Halfverse: ab    
taila-prastʰaṃ paced dadʰnā niḥ-sāraka-rujāpaham \
Halfverse: cd    
ekato māṃsa-dugdʰājyaṃ purīṣa-graha-śūla-jit \\ 44 \\

Verse: 45 
Halfverse: ab    
pānānuvāsanābʰyaṅga-prayuktaṃ tailam ekataḥ \
Halfverse: cd    
tad dʰi vāta-jitām agryaṃ śūlaṃ ca vi-guṇo 'nilaḥ \\ 45 \\

Verse: 46 
Halfverse: ab    
dʰātv-antaropamardeddʰaś calo vyāpī sva-dʰāma-gaḥ \
Halfverse: cd    
tailaṃ mandānalasyāpi yuktyā śarma-karaṃ param \\ 46 \\

Halfverse: aV       
dʰātv-antaropamardād vai
Halfverse: aV2       
dʰātv-antaropamardena


Verse: 46x 
Halfverse: ab    
vāyv-āśaye sa-taile hi bimbiśir nāvatiṣṭʰate \\ 46xab \\

Verse: 47 
Halfverse: ab    
kṣīṇe male svāyatana-cyuteṣu doṣāntareṣv īraṇa eka-vīre \
Halfverse: cd    
ko niṣṭanan prāṇiti koṣṭʰa-śūlī nāntar-bahis-taila-paro yadi syāt \\ 47 \\

Verse: 48 
Halfverse: ab    
guda-rug-bʰraṃśayor yuñjyāt sa-kṣīraṃ sādʰitaṃ haviḥ \\ 48ab \\

Verse: 49 
Halfverse: ab    
rase kolāmla-cāṅgeryor dadʰni piṣṭe ca nāgare \
Halfverse: cd    
tair eva cāmlaiḥ saṃyojya siddʰaṃ su-ślakṣṇa-kalkitaiḥ \\ 49 \\

Halfverse: cV       
tair eva cāmlaiḥ saṃyuktaiḥ


Verse: 50 
Halfverse: ab    
dʰānyoṣaṇa-viḍājājī-pañca-kolaka-dāḍimaiḥ \
Halfverse: cd    
yojayet sneha-vastiṃ daśa-mūlena sādʰitam \\ 50 \\

Verse: 51 
Halfverse: ab    
śaṭʰī-śatāhvā-kuṣṭʰair vacayā citrakeṇa \
Halfverse: cd    
pravāhaṇe guda-bʰraṃśe mūtrāgʰāte kaṭī-grahe \\ 51 \\

Verse: 52 
Halfverse: ab    
madʰurāmlaiḥ śr̥taṃ tailaṃ gʰr̥taṃ vāpy anuvāsanam \
Halfverse: cd    
praveśayed gudaṃ dʰvastam abʰyaktaṃ sveditaṃ mr̥du \\ 52 \\

Verse: 53 
Halfverse: ab    
kuryāc ca go-pʰaṇā-bandʰaṃ madʰya-ccʰidreṇa carmaṇā \
Halfverse: cd    
pañca-mūlasya mahataḥ kvātʰaṃ kṣīre vipācayet \\ 53 \\

Halfverse: dV       
kvātʰaṃ kṣīreṇa pācayet


Verse: 54 
Halfverse: ab    
unduruṃ cāntra-rahitaṃ tena vāta-gʰna-kalka-vat \
Halfverse: cd    
tailaṃ paced guda-bʰraṃśaṃ pānābʰyaṅgena taj jayet \\ 54 \\

Verse: 55 
Halfverse: ab    
paitte tu sāme tīkṣṇoṣṇa-varjyaṃ prāg iva laṅgʰanam \
Halfverse: cd    
tr̥ḍ-vān pibet ṣaḍ-aṅgāmbu sa-bʰūnimbaṃ sa-śārivam \\ 55 \\

Verse: 56 
Halfverse: ab    
peyādi kṣudʰitasyānnam agni-saṃdʰukṣaṇaṃ hitam \
Halfverse: cd    
br̥haty-ādi-gaṇābʰīru-dvi-balā-śūrpaparṇibʰiḥ \\ 56 \\

Verse: 57 
Halfverse: ab    
pāyayed anubandʰe tu sa-kṣaudraṃ taṇḍulāmbʰasā \
Halfverse: cd    
kuṭajasya pʰalaṃ piṣṭaṃ sa-valkaṃ sa-gʰuṇapriyam \\ 57 \\

Halfverse: bV       
sa-kṣaudraṃ taṇḍulāmbunā
Halfverse: cV2       
vatsakasya pʰalaṃ piṣṭaṃ


Verse: 58 
Halfverse: ab    
pāṭʰā-vatsaka-bīja-tvag-dārvī-grantʰika-śuṇṭʰi \
Halfverse: cd    
kvātʰaṃ vātiviṣā-bilva-vatsakodīcya-musta-jam \\ 58 \\

Verse: 59 
Halfverse: ab    
atʰa-vātiviṣā-mūrvā-niśendrayava-tārkṣya-jam \
Halfverse: cd    
sa-madʰv-ativiṣā-śuṇṭʰī-mustendrayava-kaṭpʰalam \\ 59 \\

Verse: 60 
Halfverse: ab    
palaṃ vatsaka-bījasya śrapayitvā rasaṃ pibet \
Halfverse: cd    
yo rasāśī jayec cʰīgʰraṃ sa paittaṃ jaṭʰarāmayam \\ 60 \\

Verse: 61 
Halfverse: ab    
mustā-kaṣāyam evaṃ piben madʰu-samāyutam \
Halfverse: cd    
sa-kṣaudraṃ śālmalī-vr̥nta-kaṣāyaṃ himāhvayam \\ 61 \\

Verse: 62 
Halfverse: ab    
kirātatiktakaṃ mustaṃ vatsakaṃ sa-rasāñjanam \
Halfverse: cd    
kaṭaṅkaṭerī hrīveraṃ bilva-madʰyaṃ durālabʰā \\ 62 \\

Verse: 63 
Halfverse: ab    
tilā moca-rasaṃ lodʰraṃ samaṅgā kamalotpalam \
Halfverse: cd    
nāgaraṃ dʰātakī-puṣpaṃ dāḍimasya tvag utpalam \\ 63 \\

Verse: 64 
Halfverse: ab    
ardʰa-ślokaiḥ smr̥tā yogāḥ sa-kṣaudrās taṇḍulāmbunā \
Halfverse: cd    
niśendrayava-lodʰrailā-kvātʰaḥ pakvātisāra-jit \\ 64 \\

Halfverse: dV       
-kvātʰaḥ pakvātisāra-nut


Verse: 64+1 
Halfverse: ab    
nāgarātiviṣā-mustā-bʰūnimbāmr̥ta-vatsakaiḥ \
Halfverse: cd    
sarva-jvara-haraḥ kvātʰaḥ sarvātīsāra-nāśanaḥ \\ 64+1 \\

Verse: 64+2 
Halfverse: ab    
guḍūcy-ativiṣā-dʰānya-śuṇṭʰī-bilvābda-vālakaiḥ \
Halfverse: cd    
pāṭʰā-bʰūnimba-kuṭaja-candanośīra-padmakaiḥ \\ 64+2 \\

Verse: 64+3 
Halfverse: ab    
kaṣāyaḥ śitalaḥ peyo jvarātīsāra-śāntaye \
Halfverse: cd    
hr̥l-lāsā-rocaka-ccʰardi-pipāsā-dāha-nāśanaḥ \\ 64+3 \\

Verse: 65 
Halfverse: ab    
lodʰrāmbaṣṭʰā-priyaṅgv-ādi-gaṇāṃs tad-vat pr̥tʰak pibet \
Halfverse: cd    
kaṭvaṅga-valka-yaṣṭy-āhva-pʰalinī-dāḍimāṅkuraiḥ \\ 65 \\

Verse: 66 
Halfverse: ab    
peyā-vilepī-kʰalakān kuryāt sa-dadʰi-dāḍimān \
Halfverse: cd    
tad-vad dadʰittʰa-bilvāmra-jambū-madʰyaiḥ prakalpayet \\ 66 \\

Verse: 67 
Halfverse: ab    
ajā-payaḥ prayoktavyaṃ nir-āme tena cec cʰamaḥ \
Halfverse: cd    
doṣādʰikyān na jāyeta balinaṃ taṃ virecayet \\ 67 \\

Verse: 68 
Halfverse: ab    
vyatyāsena śakr̥d-raktam upaveśyeta yo 'pi \
Halfverse: cd    
palāśa-pʰala-niryūhaṃ yuktaṃ payasā pibet \\ 68 \\

Verse: 69 
Halfverse: ab    
tato 'nu koṣṇaṃ pātavyaṃ kṣīram eva yatʰā-balam \
Halfverse: cd    
pravāhite tena male praśāmyaty udarāmayaḥ \\ 69 \\

Verse: 70 
Halfverse: ab    
palāśa-vat prayojyā trāyamāṇā viśodʰanī \
Halfverse: cd    
saṃsargyāṃ kriyamāṇāyāṃ śūlaṃ yady anuvartate \\ 70 \\

Halfverse: bV       
trāyamāṇā viśodʰane


Verse: 71 
Halfverse: ab    
sruta-doṣasya taṃ śīgʰraṃ yatʰā-vahny anuvāsayet \
Halfverse: cd    
śatapuṣpā-varībʰyāṃ ca bilvena madʰukena ca \\ 71 \\

Verse: 72 
Halfverse: ab    
taila-pādaṃ payo-yuktaṃ pakvam anvāsanaṃ gʰr̥tam \
Halfverse: cd    
a-śāntāv ity atīsāre piccʰā-vastiḥ paraṃ hitaḥ \\ 72 \\

Verse: 73 
Halfverse: ab    
pariveṣṭya kuśair ārdrair ārdra-vr̥ntāni śālmaleḥ \
Halfverse: cd    
kr̥ṣṇa-mr̥ttikayālipya svedayed go-mayāgninā \\ 73 \\

Verse: 74 
Halfverse: ab    
mr̥c-cʰoṣe tāni saṃkṣudya tat-piṇḍaṃ muṣṭi-saṃmitam \
Halfverse: cd    
mardayet payasaḥ prastʰe pūtenāstʰāpayet tataḥ \\ 74 \\

Verse: 75 
Halfverse: ab    
nata-yaṣṭy-āhva-kalkājya-kṣaudra-taila-vatānu ca \
Halfverse: cd    
snāto bʰuñjīta payasā jāṅgalena rasena \\ 75 \\

Verse: 76 
Halfverse: ab    
pittātisāra-jvara-śopʰa-gulma-samīraṇāsra-grahaṇī-vikārān \
Halfverse: cd    
jayaty ayaṃ śīgʰram ati-pravr̥ttiṃ virecanāstʰāpanayoś ca vastiḥ \\ 76 \\

Verse: 76+1 
Halfverse: ab    
kaṭvaṅga-bilva-jaṃ tv astʰi kapittʰaṃ surasāñjanam \
Halfverse: cd    
lākṣā-haridre hrīveraṃ kaṭpʰalaṃ śukanāsikā \\ 76+1 \\

Verse: 76+2 
Halfverse: ab    
lodʰraṃ moca-rasaṃ mustaṃ dʰātakī vaṭa-śuṅgakān \
Halfverse: cd    
piṣṭvā taṇḍula-toyena vaṭakān akṣa-saṃmitān \\ 76+2 \\

Verse: 76+3 
Halfverse: ab    
pibet tenaiva toyena jvarātīsāra-nāśanaḥ \
Halfverse: cd    
rakta-prasādano hy eṣa śopʰātīsāra-nāśanaḥ \\ 76+3 \\

Verse: 77 
Halfverse: ab    
pʰāṇitaṃ kuṭajottʰaṃ ca sarvātīsāra-nāśanam \
Halfverse: cd    
vatsakādi-samāyuktaṃ sāmbaṣṭʰādi sa-mākṣikam \\ 77 \\

Verse: 78 
Halfverse: ab    
-ruṅ-nir-āmaṃ dīptāgner api sāsraṃ cirottʰitam \
Halfverse: cd    
nānā-varṇam atīsāraṃ puṭa-pākair upācaret \\ 78 \\

Verse: 79 
Halfverse: ab    
tvak-piṇḍād dīrgʰavr̥ntasya śrīparṇī-pattra-saṃvr̥tāt \
Halfverse: cd    
mr̥l-liptād agninā svinnād rasaṃ niṣpīḍitaṃ himam \\ 79 \\

Verse: 80 
Halfverse: ab    
atīsārī pibed yuktaṃ madʰunā sitayātʰa-vā \
Halfverse: cd    
evaṃ kṣīri-druma-tvagbʰis tat-prarohaiś ca kalpayet \\ 80 \\

Halfverse: cV       
evaṃ kṣīra-druma-tvagbʰis


Verse: 81 
Halfverse: ab    
kaṭvaṅga-tvag-gʰr̥ta-yutā sveditā saliloṣmaṇā \
Halfverse: cd    
sa-kṣaudrā hanty atīsāraṃ bala-vantam api drutam \\ 81 \\

Verse: 82 
Halfverse: ab    
pittātīsārī seveta pittalāny eva yaḥ punaḥ \
Halfverse: cd    
raktātīsāraṃ kurute tasya pittaṃ sa-tr̥ḍ-jvaram \\ 82 \\

Verse: 83 
Halfverse: ab    
dāruṇaṃ guda-pākaṃ ca tatra ccʰāgaṃ payo hitam \
Halfverse: cd    
padmotpala-samaṅgābʰiḥ śr̥taṃ moca-rasena ca \\ 83 \\

Verse: 84 
Halfverse: ab    
śārivā-yaṣṭi-lodʰrair prasavair vaṭādi-jaiḥ \
Halfverse: cd    
sa-kṣaudra-śarkaraṃ pāne bʰojane guda-secane \\ 84 \\

Verse: 85 
Halfverse: ab    
tad-vad rasādayo 'n-amlāḥ sājyāḥ pānānnayor hitāḥ \
Halfverse: cd    
kāśmarya-pʰala-yūṣaś ca kiñ-cid-amlaḥ sa-śarkaraḥ \\ 85 \\

Verse: 86 
Halfverse: ab    
payasy ardʰodake cʰāge hrīverotpala-nāgaraiḥ \
Halfverse: cd    
peyā raktātisāra-gʰnī pr̥śniparṇī-rasānvitā \\ 86 \\

Verse: 87 
Halfverse: ab    
prāg-bʰaktaṃ nava-nītaṃ lihyān madʰu-sitā-yutam \
Halfverse: cd    
baliny asre 'sram evājaṃ mārgaṃ gʰr̥ta-bʰarjitam \\ 87 \\

Verse: 88 
Halfverse: ab    
kṣīrānu-pānaṃ kṣīrāśī try-ahaṃ kṣīrodbʰavaṃ gʰr̥tam \
Halfverse: cd    
kapiñjala-rasāśī lihann ārogyam aśnute \\ 88 \\

Verse: 89 
Halfverse: ab    
pītvā śatāvarī-kalkaṃ kṣīreṇa kṣīra-bʰojanaḥ \
Halfverse: cd    
raktātīsāraṃ hanty āśu tayā sādʰitaṃ gʰr̥tam \\ 89 \\

Verse: 90 
Halfverse: ab    
lākṣā-nāgara-vaidehī-kaṭukā-dārvi-valkalaiḥ \
Halfverse: cd    
sarpiḥ sendrayavaiḥ siddʰaṃ peyā-maṇḍāvacāritam \\ 90 \\

Verse: 91 
Halfverse: ab    
atīsāraṃ jayec cʰīgʰraṃ tri-doṣam api dāruṇam \
Halfverse: cd    
kr̥ṣṇa-mr̥c-cʰaṅkʰa-yaṣṭy-āhva-kṣaudrāsr̥k-taṇḍulodakam \\ 91 \\

Verse: 92 
Halfverse: ab    
jayaty asraṃ priyaṅguś ca taṇḍulāmbu-madʰu-plutā \
Halfverse: cd    
kalkas tilānāṃ kr̥ṣṇānāṃ śarkarā-pāñcabʰāgikaḥ \\ 92 \\

Halfverse: dV       
śarkarā-bʰāga-saṃyutaḥ


Verse: 93 
Halfverse: ab    
ājena payasā pītaḥ sadyo raktaṃ niyaccʰati \
Halfverse: cd    
pītvā sa-śarkarā-kṣaudraṃ candanaṃ taṇḍulāmbunā \\ 93 \\

Verse: 94 
Halfverse: ab    
dāha-tr̥ṣṇā-pramohebʰyo rakta-srāvāc ca mucyate \
Halfverse: cd    
gudasya dāhe pāke seka-lepā hitā himāḥ \\ 94 \\

Halfverse: aV       
dāha-tr̥ṣṇā-pramehebʰyo
Halfverse: dV2       
sekā lepā hitā himāḥ


Verse: 95 
Halfverse: ab    
alpālpaṃ bahu-śo raktaṃ sa-śūlam upaveśyate \
Halfverse: cd    
yadā vibaddʰo vāyuś ca kr̥ccʰrāc carati na \\ 95 \\

Verse: 96 
Halfverse: ab    
piccʰā-vastiṃ tadā tasya pūrvoktam upakalpayet \
Halfverse: cd    
pallavān jarjarī-kr̥tya śiṃśipā-kovidārayoḥ \\ 96 \\

Verse: 97 
Halfverse: ab    
paced yavāṃś ca sa kvātʰe gʰr̥ta-kṣīra-samanvitaḥ \
Halfverse: cd    
piccʰā-srutau guda-bʰraṃśe pravāhaṇa-rujāsu \\ 97 \\

Verse: 98 
Halfverse: ab    
piccʰā-vastiḥ prayoktavyaḥ kṣata-kṣīṇa-balāvahaḥ \
Halfverse: cd    
prapauṇḍarīka-siddʰena sarpiṣā cānuvāsanam \\ 98 \\

Verse: 99 
Halfverse: ab    
raktaṃ viṭ-sahitaṃ pūrvaṃ paścād yo 'tisāryate \
Halfverse: cd    
śatāvarī-gʰr̥taṃ tasya lehārtʰam upakalpayet \\ 99 \\

Verse: 100 
Halfverse: ab    
śarkarārdʰāṃśakaṃ līḍʰaṃ nava-nītaṃ navoddʰr̥tam \
Halfverse: cd    
kṣaudra-pādaṃ jayec cʰīgʰraṃ taṃ vikāraṃ hitāśinaḥ \\ 100 \\

Verse: 101 
Halfverse: ab    
nyagrodʰodumbarāśvattʰa-śuṅgān āpotʰya vāsayet \
Halfverse: cd    
aho-rātraṃ jale tapte gʰr̥taṃ tenāmbʰasā pacet \\ 101 \\

Verse: 102 
Halfverse: ab    
tad ardʰa-śarkarā-yuktaṃ lehayet kṣaudra-pādikam \
Halfverse: cd    
adʰo yadi vāpy urdʰvaṃ yasya raktaṃ pravartate \\ 102 \\

Halfverse: cV       
adʰo yadi vāty-urdʰvaṃ


Verse: 103 
Halfverse: ab    
śleṣmātīsāre vātoktaṃ viśeṣād āma-pācanam \
Halfverse: cd    
kartavyam anubandʰe 'sya pibet paktvāgni-dīpanam \\ 103 \\

Verse: 104 
Halfverse: ab    
bilva-karkaṭikā-musta-prāṇadā-viśva-bʰeṣajam \
Halfverse: cd    
vacā-viḍaṅga-bʰūtīka-dʰānakāmaradāru \\ 104 \\

Halfverse: dV       
-dʰānyakāmaradāru


Verse: 105 
Halfverse: ab    
atʰa-vā pippalī-mūla-pippalī-dvaya-citrakam \
Halfverse: cd    
pāṭʰāgni-vatsaka-grantʰi-tiktā-śuṇṭʰī-vacābʰayāḥ \\ 105 \\

Halfverse: bV       
-pippalī-dvaya-citrakān


Verse: 106 
Halfverse: ab    
kvatʰitā yadi piṣṭāḥ śleṣmātīsāra-bʰeṣajam \
Halfverse: cd    
sauvarcala-vacā-vyoṣa-hiṅgu-prativiṣābʰayāḥ \\ 106 \\

Verse: 107 
Halfverse: ab    
pibec cʰleṣmātisārārtaś cūrṇitāḥ koṣṇa-vāriṇā \
Halfverse: cd    
madʰyaṃ līḍʰvā kapittʰasya sa-vyoṣa-kṣaudra-śarkaram \\ 107 \\

Halfverse: dV       
sa-kṣaudraṃ vyoṣa-śarkaram


Verse: 108 
Halfverse: ab    
kaṭpʰalaṃ madʰu-yuktaṃ mucyate jaṭʰarāmayāt \
Halfverse: cd    
kaṇāṃ madʰu-yutāṃ līḍʰvā takraṃ pītvā sa-citrakam \\ 108 \\

Verse: 109 
Halfverse: ab    
bʰuktvā bāla-bilvāni vyapohaty udarāmayam \
Halfverse: cd    
pāṭʰā-moca-rasāmbʰoda-dʰātakī-bilva-nāgaram \\ 109 \\

Verse: 110 
Halfverse: ab    
su-kr̥ccʰram apy atīsāraṃ guḍa-takreṇa nāśayet \
Halfverse: cd    
yavānī-pippalī-mūla-cāturjātaka-nāgaraiḥ \\ 110 \\

Verse: 111 
Halfverse: ab    
maricāgni-jalājājī-dʰānya-sauvarcalaiḥ samaiḥ \
Halfverse: cd    
vr̥ṣāmla-dʰātakī-kr̥ṣṇā-bilva-dāḍima-dīpyakaiḥ \\ 111 \\

Halfverse: cC       
vr̥kṣāmla-dʰātakī-kr̥ṣṇā-

Halfverse: dC       
-bilva-dāḍima-tindukaiḥ


Verse: 112 
Halfverse: ab    
tri-guṇaiḥ ṣaḍ-guṇa-sitaiḥ kapittʰāṣṭa-guṇaiḥ kr̥taḥ \
Halfverse: cd    
cūrṇo 'tīsāra-grahaṇī-kṣaya-gulma-galāmayān \\ 112 \\

Halfverse: aV       
tri-guṇaiḥ ṣaḍ-guṇa-site
Halfverse: bV2       
kapittʰe 'ṣṭa-guṇe kr̥taḥ
Halfverse: dV3       
-kṣaya-gulmodarāmayān


Verse: 113 
Halfverse: ab    
kāsa-śvāsāgni-sādārśaḥ-pīnasā-rocakāñ jayet \
Halfverse: cd    
karṣonmitā tavakṣīrī cāturjātaṃ dvi-kārṣikam \\ 113 \\

Halfverse: cV       
karṣonmitaṃ tavakṣīrī-
Halfverse: dV2       
-cāturjātaṃ dvi-kārṣikam


Verse: 114 
Halfverse: ab    
yavānī-dʰānyakājājī-grantʰi-vyoṣaṃ palāṃśakam \
Halfverse: cd    
palāni dāḍimād aṣṭau sitāyāś caikataḥ kr̥taḥ \\ 114 \\

Halfverse: aV       
yavānī-dʰānyakājāji
Halfverse: bV2       
grantʰi-vyoṣaṃ palāṃśakam


Verse: 115 
Halfverse: ab    
guṇaiḥ kapittʰāṣṭaka-vac cūrṇo 'yaṃ dāḍimāṣṭakaḥ \
Halfverse: cd    
bʰojyo vātātisāroktair yatʰāvastʰaṃ kʰalādibʰiḥ \\ 115 \\

Verse: 116 
Halfverse: ab    
sa-viḍaṅgaḥ sa-maricaḥ sa-kapittʰaḥ sa-nāgaraḥ \
Halfverse: cd    
cāṅgerī-takra-kolāmlaḥ kʰalaḥ śleṣmātisāra-jit \\ 116 \\

Verse: 117 
Halfverse: ab    
kṣīṇe śleṣmaṇi pūrvoktam amlaṃ lākṣādi ṣaṭ-palam \
Halfverse: cd    
purāṇaṃ gʰr̥taṃ dadyād yavāgū-maṇḍa-miśritam \\ 117 \\

Verse: 117+1 
Halfverse: ab    
kaṭpʰalaṃ madʰukaṃ lodʰraṃ tvag-dāḍima-pʰalasya ca \
Halfverse: cd    
vāta-pittātisāra-gʰnaṃ pibet taṇḍula-vāriṇā \\ 117+1 \\

Verse: 117+2 
Halfverse: ab    
mustaṃ sātiviṣā dārvī vacā śuṇṭʰī ca tat-samam \
Halfverse: cd    
kaṣāyaṃ kṣaudra-saṃyuktaṃ śleṣma-vātātisāriṇe \\ 117+2 \\

Verse: 117+3 
Halfverse: ab    
pītadāru vacā lodʰraṃ kaliṅga-pʰala-nāgaram \
Halfverse: cd    
dāḍimāmbu-yutaṃ dadyāt pitta-śleṣmātisāriṇe \\ 117+3 \\

Verse: 118 
Halfverse: ab    
vāta-śleṣma-vibandʰe sravaty ati kapʰe 'pi \
Halfverse: cd    
śūle pravāhikāyāṃ piccʰā-vastiḥ praśasyate \\ 118 \\

Halfverse: aV       
vāta-śleṣma-vibandʰe ca


Verse: 119 
Halfverse: ab    
vacā-bilva-kaṇā-kuṣṭʰa-śatāhvā-lavaṇānvitaḥ \
Halfverse: cd    
bilva-tailena tailena vacādyaiḥ sādʰitena \\ 119 \\

Verse: 120 
Halfverse: ab    
bahu-śaḥ kapʰa-vātārte koṣṇenānvāsanaṃ hitam \
Halfverse: cd    
kṣīṇe kapʰe gude dīrgʰa-kālātīsāra-dur-bale \\ 120 \\

Verse: 121 
Halfverse: ab    
anilaḥ prabalo 'vaśyaṃ sva-stʰāna-stʰaḥ prajāyate \
Halfverse: cd    
sa balī sahasā hanyāt tasmāt taṃ tvarayā jayet \\ 121 \\

Verse: 122 
Halfverse: ab    
vāyor an-antaraṃ pittaṃ pittasyān-antaraṃ kapʰam \
Halfverse: cd    
jayet pūrvaṃ trayāṇāṃ bʰaved yo bala-vat-tamaḥ \\ 122 \\

Verse: 123 
Halfverse: ab    
bʰī-śokābʰyām api calaḥ śīgʰraṃ kupyaty atas tayoḥ \
Halfverse: cd    
kāryā kriyā vāta-harā harṣaṇāśvāsanāni ca \\ 123 \\

Verse: 124 
Halfverse: ab    
yasyoccārād vinā mūtraṃ pavano pravartate \
Halfverse: cd    
dīptāgner lagʰu-koṣṭʰasya śāntas tasyodarāmayaḥ \\ 124 \\


Adhyaya: 10 


Cikitsāstʰāna 10


Verse: 1 
Halfverse: ab    
grahaṇīm āśritaṃ doṣam a-jīrṇa-vad upācaret \
Halfverse: cd    
atīsārokta-vidʰinā tasyāmaṃ ca vipācayet \\ 1 \\

Verse: 2 
Halfverse: ab    
anna-kāle yavāgv-ādi pañca-kolādibʰir yutam \
Halfverse: cd    
vitaret paṭu-lagʰv-annaṃ punar yogāṃś ca dīpanān \\ 2 \\

Verse: 3 
Halfverse: ab    
dadyāt sātiviṣāṃ peyām āme sāmlāṃ sa-nāgarām \
Halfverse: cd    
pāne 'tīsāra-vihitaṃ vāri takraṃ surādi ca \\ 3 \\

Verse: 4 
Halfverse: ab    
grahaṇī-doṣiṇāṃ takraṃ dīpana-grāhi-lāgʰavāt \
Halfverse: cd    
patʰyaṃ madʰura-pāki-tvān na ca pitta-pradūṣaṇam \\ 4 \\

Verse: 5 
Halfverse: ab    
kaṣāyoṣṇa-vikāśi-tvād rūkṣa-tvāc ca kapʰe hitam \
Halfverse: cd    
vāte svādv-amla-sāndra-tvāt sadyaskam a-vidāhi tat \\ 5 \\

Halfverse: aV       
kaṣāyoṣṇa-vikāṣi-tvād


Verse: 6 
Halfverse: ab    
caturṇāṃ prastʰam amlānāṃ try-ūṣaṇāc ca pala-trayam \
Halfverse: cd    
lavaṇānāṃ ca catvāri śarkarāyāḥ palāṣṭakam \\ 6 \\

Verse: 7 
Halfverse: ab    
tac cūrṇaṃ śāka-sūpānna-rāgādiṣv avacārayet \
Halfverse: cd    
kāsā-jīrṇā-ruci-śvāsa-hr̥t-pāṇḍu-plīha-gulma-nut \\ 7 \\

Halfverse: dV       
-hr̥t-pārśvāmaya-śūla-nut
Halfverse: dV2       
-hr̥t-pāṇḍv-āmaya-śūla-nut


Verse: 8 
Halfverse: ab    
nāgarātiviṣā-mustaṃ pākyam āma-haraṃ pibet \
Halfverse: cd    
uṣṇāmbunā tat-kalkaṃ nāgaraṃ vātʰa-vābʰayām \\ 8 \\

Verse: 9 
Halfverse: ab    
sa-saindʰavaṃ vacādiṃ tad-van madirayātʰa-vā \
Halfverse: cd    
varcasy āme sa-pravāhe pibed dāḍimāmbunā \\ 9 \\

Verse: 10 
Halfverse: ab    
viḍena lavaṇaṃ piṣṭaṃ bilva-citraka-nāgaram \
Halfverse: cd    
sāme kapʰānile koṣṭʰa-ruk-kare koṣṇa-vāriṇā \\ 10 \\

Verse: 11 
Halfverse: ab    
kaliṅga-hiṅgv-ativiṣā-vacā-sauvarcalābʰayam \
Halfverse: cd    
cʰardi-hr̥d-roga-śūleṣu peyam uṣṇena vāriṇā \\ 11 \\

Verse: 12 
Halfverse: ab    
patʰyā-sauvarcalājājī-cūrṇaṃ marica-saṃyutam \
Halfverse: cd    
pippalīṃ nāgaraṃ pāṭʰāṃ śārivāṃ br̥hatī-dvayam \\ 12 \\

Verse: 13 
Halfverse: ab    
citrakaṃ kauṭajaṃ kṣāraṃ tatʰā lavaṇa-pañcakam \
Halfverse: cd    
cūrṇī-kr̥taṃ dadʰi-surā-tan-maṇḍoṣṇāmbu-kāñjikaiḥ \\ 13 \\

Verse: 14 
Halfverse: ab    
pibed agni-vivr̥ddʰy-artʰaṃ koṣṭʰa-vāta-haraṃ param \
Halfverse: cd    
paṭūni pañca dvau kṣārau maricaṃ pañca-kolakam \\ 14 \\

Verse: 15 
Halfverse: ab    
dīpyakaṃ hiṅgu guṭikā bījapūra-rase kr̥tā \
Halfverse: cd    
kola-dāḍima-toye paraṃ pācana-dīpanī \\ 15 \\

Verse: 16 
Halfverse: ab    
tālīśa-pattra-cavikā-maricānāṃ palaṃ palam \
Halfverse: cd    
kr̥ṣṇā-tan-mūlayor dve dve pale śuṇṭʰī-pala-trayam \\ 16 \\

Verse: 17 
Halfverse: ab    
catur-jātam uśīraṃ ca karṣāṃśaṃ ślakṣṇa-cūrṇitam \
Halfverse: cd    
guḍena vaṭakān kr̥tvā tri-guṇena sadā bʰajet \\ 17 \\

Verse: 18 
Halfverse: ab    
madya-yūṣa-rasāriṣṭa-mastu-peyā-payo-'nupaḥ \
Halfverse: cd    
vāta-śleṣmātmanāṃ cʰardi-grahaṇī-pārśva-hr̥d-rujām \\ 18 \\

Verse: 19 
Halfverse: ab    
jvara-śvayatʰu-pāṇḍu-tva-gulma-pānātyayārśasām \
Halfverse: cd    
praseka-pīnasa-śvāsa-kāsānāṃ ca nivr̥ttaye \\ 19 \\

Verse: 20 
Halfverse: ab    
abʰayāṃ nāgara-stʰāne dadyāt tatraiva viḍ-grahe \
Halfverse: cd    
cʰardy-ādiṣu ca paitteṣu catur-guṇa-sitānvitāḥ \\ 20 \\

Halfverse: bV       
dadyād atraiva viḍ-grahe


Verse: 21 
Halfverse: ab    
pakvena vaṭakāḥ kāryā guḍena sitayāpi \
Halfverse: cd    
paraṃ hi vahni-saṃparkāl lagʰimānaṃ bʰajanti te \\ 21 \\

Verse: 22 
Halfverse: ab    
atʰainaṃ paripakvāmaṃ māruta-grahaṇī-gadam \
Halfverse: cd    
dīpanīya-yutaṃ sarpiḥ pāyayed alpa-śo bʰiṣak \\ 22 \\

Halfverse: aV       
atʰainaṃ paripakvāma-
Halfverse: bV2       
-māruta-grahaṇī-gadam


Verse: 23 
Halfverse: ab    
kiñ-cit-saṃdʰukṣite tv agnau sakta-viṇ-mūtra-mārutam \
Halfverse: cd    
dvy-ahaṃ try-ahaṃ saṃsnehya svinnābʰyaktaṃ nirūhayet \\ 23 \\

Verse: 24 
Halfverse: ab    
tata eraṇḍa-tailena sarpiṣā tailvakena \
Halfverse: cd    
sa-kṣāreṇānile śānte srasta-doṣaṃ virecayet \\ 24 \\

Verse: 25 
Halfverse: ab    
śuddʰa-rūkṣāśayaṃ baddʰa-varcaskaṃ cānuvāsayet \
Halfverse: cd    
dīpanīyāmla-vāta-gʰna-siddʰa-tailena taṃ tataḥ \\ 25 \\

Verse: 26 
Halfverse: ab    
nirūḍʰaṃ ca viriktaṃ ca samyak cāpy anuvāsitam \
Halfverse: cd    
lagʰv-anna-pratisaṃyuktaṃ sarpir abʰyāsayet punaḥ \\ 26 \\

Halfverse: bV       
samyag vāpy anuvāsitam


Verse: 27 
Halfverse: ab    
pañca-mūlābʰayā-vyoṣa-pippalī-mūla-saindʰavaiḥ \
Halfverse: cd    
rāsnā-kṣāra-dvayājājī-viḍaṅga-śaṭʰibʰir gʰr̥tam \\ 27 \\

Verse: 28 
Halfverse: ab    
śuktena mātuluṅgasya sva-rasenārdrakasya ca \
Halfverse: cd    
śuṣka-mūlaka-kolāmla-cukrikā-dāḍimasya ca \\ 28 \\

Verse: 29 
Halfverse: ab    
takra-mastu-surā-maṇḍa-sauvīraka-tuṣodakaiḥ \
Halfverse: cd    
kāñjikena ca tat pakvam agni-dīpti-karaṃ param \\ 29 \\

Verse: 30 
Halfverse: ab    
śūla-gulmodara-śvāsa-kāsānila-kapʰāpaham \
Halfverse: cd    
sa-bījapūraka-rasaṃ siddʰaṃ pāyayed gʰr̥tam \\ 30 \\

Verse: 31 
Halfverse: ab    
tailam abʰyañjanārtʰaṃ ca siddʰam ebʰiś calāpaham \
Halfverse: cd    
eteṣām auṣadʰānāṃ pibec cūrṇaṃ sukʰāmbunā \\ 31 \\

Verse: 32 
Halfverse: ab    
vāte śleṣmāvr̥te sāme kapʰe vāyunoddʰate \
Halfverse: cd    
agner nirvāpakaṃ pittaṃ rekeṇa vamanena \\ 32 \\

Verse: 33 
Halfverse: ab    
hatvā tikta-lagʰu-grāhi-dīpanair a-vidāhibʰiḥ \
Halfverse: cd    
annaiḥ saṃdʰukṣayed agniṃ cūrṇaiḥ snehaiś ca tiktakaiḥ \\ 33 \\

Verse: 34 
Halfverse: ab    
paṭola-nimba-trāyantī-tiktā-tiktaka-parpaṭam \
Halfverse: cd    
kuṭaja-tvak-pʰalaṃ mūrvā madʰu-śigru-pʰalaṃ vacā \\ 34 \\

Verse: 35 
Halfverse: ab    
dārvī-tvak-padmakośīra-yavānī-musta-candanam \
Halfverse: cd    
saurāṣṭry-ativiṣā-vyoṣa-tvag-elā-pattra-dāru ca \\ 35 \\

Verse: 36 
Halfverse: ab    
cūrṇitaṃ madʰunā lehyaṃ peyaṃ madyair jalena \
Halfverse: cd    
hr̥t-pāṇḍu-grahaṇī-roga-gulma-śūlā-ruci-jvarān \\ 36 \\

Verse: 37 
Halfverse: ab    
kāmalāṃ saṃnipātaṃ ca mukʰa-rogāṃś ca nāśayet \
Halfverse: cd    
bʰūnimba-kaṭukā-mustā-try-ūṣaṇendrayavān samān \\ 37 \\

Verse: 38 
Halfverse: ab    
dvau citrakād vatsaka-tvag-bʰāgān ṣo-ḍaśa cūrṇayet \
Halfverse: cd    
guḍa-śītāmbunā pītaṃ grahaṇī-doṣa-gulma-nut \\ 38 \\

Verse: 39 
Halfverse: ab    
kāmalā-jvara-pāṇḍu-tva-mehā-rucy-atisāra-jit \
Halfverse: cd    
nāgarātiviṣā-mustā-pāṭʰā-bilvaṃ rasāñjanam \\ 39 \\

Halfverse: bV       
-mehā-rucy-atisāra-nut


Verse: 40 
Halfverse: ab    
kuṭaja-tvak-pʰalaṃ tiktā dʰātakī ca kr̥taṃ rajaḥ \
Halfverse: cd    
kṣaudra-taṇḍula-vāribʰyāṃ paittike grahaṇī-gade \\ 40 \\

Verse: 41 
Halfverse: ab    
pravāhikārśo-guda-rug-raktottʰāneṣu ceṣyate \
Halfverse: cd    
candanaṃ padmakośīraṃ pāṭʰāṃ mūrvāṃ kuṭannaṭam \\ 41 \\

Verse: 42 
Halfverse: ab    
ṣaḍgrantʰā-śārivāspʰotā-saptaparṇāṭarūṣakān \
Halfverse: cd    
paṭolodumbarāśvattʰa-vaṭa-plakṣa-kapītanān \\ 42 \\

Halfverse: dV       
-vaṭa-plakṣa-kapītanam


Verse: 43 
Halfverse: ab    
kaṭukāṃ rohiṇīṃ mustāṃ nimbaṃ ca dvi-palāṃśakān \
Halfverse: cd    
droṇe 'pāṃ sādʰayet tena pacet sarpiḥ picūnmitaiḥ \\ 43 \\

Verse: 44 
Halfverse: ab    
kirātatiktendrayava-vīrā-māgadʰikotpalaiḥ \
Halfverse: cd    
pitta-grahaṇyāṃ tat peyaṃ kuṣṭʰoktaṃ tiktakaṃ ca yat \\ 44 \\

Verse: 45 
Halfverse: ab    
grahaṇyāṃ śleṣma-duṣṭāyāṃ tīkṣṇaiḥ praccʰardane kr̥te \
Halfverse: cd    
kaṭv-amla-lavaṇa-kṣāraiḥ kramād agniṃ vivardʰayet \\ 45 \\

Verse: 46 
Halfverse: ab    
pañca-kolābʰayā-dʰānya-pāṭʰā-gandʰa-palāśakaiḥ \
Halfverse: cd    
bījapūra-pragāḍʰaiś ca siddʰaiḥ peyādi kalpayet \\ 46 \\

Verse: 47 
Halfverse: ab    
droṇaṃ madʰūka-puṣpāṇāṃ viḍaṅgaṃ ca tato 'rdʰataḥ \
Halfverse: cd    
citrakasya tato 'rdʰaṃ ca tatʰā bʰallātakāḍʰakam \\ 47 \\

Verse: 48 
Halfverse: ab    
mañjiṣṭʰāṣṭa-palaṃ caitaj jala-droṇa-traye pacet \
Halfverse: cd    
droṇa-śeṣaṃ śr̥taṃ śītaṃ madʰv-ardʰāḍʰaka-saṃyutam \\ 48 \\

Verse: 49 
Halfverse: ab    
elā-mr̥ṇālāgurubʰiś candanena ca rūṣite \
Halfverse: cd    
kumbʰe māsaṃ stʰitaṃ jātam āsavaṃ taṃ prayojayet \\ 49 \\

Halfverse: cV       
kumbʰe māsa-stʰitaṃ jātam


Verse: 50 
Halfverse: ab    
grahaṇīṃ dīpayaty eṣa br̥ṃhaṇaḥ pitta-rakta-nut \
Halfverse: cd    
śoṣa-kuṣṭʰa-kilāsānāṃ pramehāṇāṃ ca nāśanaḥ \\ 50 \\

Halfverse: bV       
br̥ṃhaṇo rakta-pitta-nut


Verse: 51 
Halfverse: ab    
madʰūka-puṣpa-sva-rasaṃ śr̥tam ardʰa-kṣayī-kr̥tam \
Halfverse: cd    
kṣaudra-pāda-yutaṃ śītaṃ pūrva-vat saṃnidʰāpayet \\ 51 \\

Halfverse: aV       
madʰūka-puṣpa-kuḍavaṃ


Verse: 52 
Halfverse: ab    
tat piban grahaṇī-doṣān jayet sarvān hitāśanaḥ \
Halfverse: cd    
tad-vad drākṣekṣu-kʰarjūra-sva-rasān āsutān pibet \\ 52 \\

Verse: 53 
Halfverse: ab    
hiṅgu-tiktā-vacā-mādrī-pāṭʰendrayava-gokṣuram \
Halfverse: cd    
pañca-kolaṃ ca karṣāṃśaṃ palāṃśaṃ paṭu-pañcakam \\ 53 \\

Verse: 54 
Halfverse: ab    
gʰr̥ta-taila-dvi-kuḍave dadʰnaḥ prastʰa-dvaye ca tat \
Halfverse: cd    
āpotʰya kvātʰayed agnau mr̥dāv anugate rase \\ 54 \\

Verse: 55 
Halfverse: ab    
antar-dʰūmaṃ tato dagdʰvā cūrṇī-kr̥tya gʰr̥tāplutam \
Halfverse: cd    
pibet pāṇi-talaṃ tasmiñ jīrṇe syān madʰurāśanaḥ \\ 55 \\

Verse: 56 
Halfverse: ab    
vāta-śleṣmāmayān sarvān hanyād viṣa-garāṃś ca saḥ \
Halfverse: cd    
bʰūnimbaṃ rohiṇīṃ tiktāṃ paṭolaṃ nimba-parpaṭam \\ 56 \\

Verse: 57 
Halfverse: ab    
dagdʰvā māhiṣa-mūtreṇa pibed agni-vivardʰanam \
Halfverse: cd    
dve haridre vacā kuṣṭʰaṃ citrakaḥ kaṭu-rohiṇī \\ 57 \\

Verse: 58 
Halfverse: ab    
mustā ca ccʰāga-mūtreṇa siddʰaḥ kṣāro 'gni-vardʰanaḥ \
Halfverse: cd    
catuḥ-palaṃ sudʰā-kāṇḍāt tri-palaṃ lavaṇa-trayāt \\ 58 \\

Halfverse: dV       
tri-pʰalā-lavaṇāni ca


Verse: 59 
Halfverse: ab    
vārtāka-kuḍavaṃ cārkād aṣṭau dve citrakāt pale \
Halfverse: cd    
dagdʰvā rasena vārtākād guṭikā bʰojanottarāḥ \\ 59 \\

Halfverse: aV       
vārtākāt kuḍavaṃ cārkād


Verse: 60 
Halfverse: ab    
bʰuktam annaṃ pacanty āśu kāsa-śvāsārśasāṃ hitāḥ \
Halfverse: cd    
viṣūcikā-pratiśyāya-hr̥d-roga-śamanāś ca tāḥ \\ 60 \\

Verse: 61 
Halfverse: ab    
mātuluṅga-śaṭʰī-rāsnā-kaṭu-traya-harītaki \
Halfverse: cd    
svarjikā-yāva-śūkākʰyau kṣārau pañca-paṭūni ca \\ 61 \\

Halfverse: bV       
-kaṭu-traya-harītakīḥ


Verse: 62 
Halfverse: ab    
sukʰāmbu-pītaṃ tac-cūrṇaṃ bala-varṇāgni-vardʰanam \
Halfverse: cd    
ślaiṣmike grahaṇī-doṣe sa-vāte tair gʰr̥taṃ pacet \\ 62 \\

Verse: 63 
Halfverse: ab    
dʰānvantaraṃ ṣaṭ-palaṃ ca bʰallātaka-gʰr̥tābʰayam \
Halfverse: cd    
viḍa-kācoṣa-lavaṇa-svarjikā-yāva-śūka-jān \\ 63 \\

Verse: 64 
Halfverse: ab    
saptalāṃ kaṇṭakārīṃ ca citrakaṃ caikato dahet \
Halfverse: cd    
sapta-kr̥tvaḥ srutasyāsya kṣārasyārdʰāḍʰake pacet \\ 64 \\

Verse: 65 
Halfverse: ab    
āḍʰakaṃ sarpiṣaḥ peyaṃ tad agni-bala-vr̥ddʰaye \
Halfverse: cd    
nicaye pañca karmāṇi yuñjyāc caitad yatʰā-balam \\ 65 \\

Verse: 66 
Halfverse: ab    
praseke ślaiṣmike 'lpāgner dīpanaṃ rūkṣa-tiktakam \
Halfverse: cd    
yojyaṃ kr̥śasya vyatyāsāt snigdʰa-rūkṣaṃ kapʰodaye \\ 66 \\

Verse: 67 
Halfverse: ab    
kṣīṇa-kṣāma-śarīrasya dīpanaṃ sneha-saṃyutam \
Halfverse: cd    
dīpanaṃ bahu-pittasya tiktaṃ madʰurakair yutam \\ 67 \\

Verse: 68 
Halfverse: ab    
sneho 'mla-lavaṇair yukto bahu-vātasya śasyate \
Halfverse: cd    
sneham eva paraṃ vidyād dur-balānala-dīpanam \\ 68 \\

Verse: 69 
Halfverse: ab    
nālaṃ sneha-samiddʰasya śamāyānnaṃ su-gurv api \
Halfverse: cd    
yo 'lpāgni-tvāt kapʰe kṣīṇe varcaḥ pakvam api ślatʰam \\ 69 \\

Verse: 70 
Halfverse: ab    
muñcet paṭv-auṣadʰa-yutaṃ sa pibed alpa-śo gʰr̥tam \
Halfverse: cd    
tena sva-mārgam ānītaḥ sva-karmaṇi niyojitaḥ \\ 70 \\

Verse: 71 
Halfverse: ab    
samāno dīpayaty agnim agneḥ saṃdʰukṣako hi saḥ \
Halfverse: cd    
purīṣaṃ yaś ca kr̥ccʰreṇa kaṭʰina-tvād vimuñcati \\ 71 \\

Halfverse: bV       
agneḥ saṃdʰukṣako hy asau


Verse: 72 
Halfverse: ab    
sa gʰr̥taṃ lavaṇair yuktaṃ naro 'nnāvagrahaṃ pibet \
Halfverse: cd    
raukṣyān mande 'nale sarpis tailaṃ dīpanaiḥ pibet \\ 72 \\

Verse: 73 
Halfverse: ab    
kṣāra-cūrṇāsavāriṣṭan mande snehāti-pānataḥ \
Halfverse: cd    
udāvartāt tu yoktavyā nirūha-sneha-vastayaḥ \\ 73 \\

Halfverse: cV       
udāvartāt prayoktavyā


Verse: 74 
Halfverse: ab    
doṣāti-vr̥ddʰyā mande 'gnau saṃśuddʰo 'nna-vidʰiṃ caret \
Halfverse: cd    
vyādʰi-muktasya mande 'gnau sarpir eva tu dīpanam \\ 74 \\

Halfverse: bV       
saṃśuddʰo 'nna-vidʰiṃ bʰajet


Verse: 75 
Halfverse: ab    
adʰvopavāsa-kṣāma-tvair yavāgvā pāyayed gʰr̥tam \
Halfverse: cd    
annāvapīḍitaṃ balyaṃ dīpanaṃ br̥ṃhaṇaṃ ca tat \\ 75 \\

Verse: 76 
Halfverse: ab    
dīrgʰa-kāla-prasaṅgāt tu kṣāma-kṣīṇa-kr̥śān narān \
Halfverse: cd    
prasahānāṃ rasaiḥ sāmlair bʰojayet piśitāśinām \\ 76 \\

Verse: 77 
Halfverse: ab    
lagʰūṣṇa-kaṭu-śodʰi-tvād dīpayanty āśu te 'nalam \
Halfverse: cd    
māṃsopacita-māṃsa-tvāt paraṃ ca bala-vardʰanāḥ \\ 77 \\

Halfverse: aV       
lagʰūṣṇa-kaṭu-śodʰi-tvair


Verse: 78 
Halfverse: ab    
snehāsava-surāriṣṭa-cūrṇa-kvātʰa-hitāśanaiḥ \
Halfverse: cd    
samyak-prayuktair dehasya balam agneś ca vardʰate \\ 78 \\

Verse: 79 
Halfverse: ab    
dīpto yatʰaiva stʰāṇuś ca bāhyo 'gniḥ sāra-dārubʰiḥ \
Halfverse: cd    
sa-snehair jāyate tad-vad āhāraiḥ koṣṭʰa-go 'nalaḥ \\ 79 \\

Verse: 80 
Halfverse: ab    
-bʰojanena kāyāgnir dīpyate nāti-bʰojanāt \
Halfverse: cd    
yatʰā nir-indʰano vahnir alpo vātīndʰanāvr̥taḥ \\ 80 \\

Halfverse: dV       
alpo vātīndʰanānvitaḥ


Verse: 81 
Halfverse: ab    
yadā kṣīṇe kapʰe pittaṃ sva-stʰāne pavanānugam \
Halfverse: cd    
pravr̥ddʰaṃ vardʰayaty agniṃ tadāsau sānilo 'nalaḥ \\ 81 \\

Verse: 82 
Halfverse: ab    
paktvānnam āśu dʰātūṃś ca sarvān ojaś ca saṃkṣipan \
Halfverse: cd    
mārayet syāt sa svastʰo bʰukte jīrṇe tu tāmyati \\ 82 \\

Halfverse: cV       
mārayet taṃ sa svastʰo


Verse: 83 
Halfverse: ab    
tr̥ṭ-kāsa-dāha-mūrcʰādyā vyādʰayo 'ty-agni-saṃbʰavāḥ \
Halfverse: cd    
tam aty-agniṃ guru-snigdʰa-manda-sāndra-hima-stʰiraiḥ \\ 83 \\

Verse: 84 
Halfverse: ab    
anna-pānair nayec cʰāntiṃ dīptam agnim ivāmbubʰiḥ \
Halfverse: cd    
muhur muhur a-jīrṇe 'pi bʰojyāny asyopahārayet \\ 84 \\

Halfverse: dV       
bʰojyāny asyopakalpayet


Verse: 85 
Halfverse: ab    
nir-indʰano 'ntaraṃ labdʰvā yatʰainaṃ na vipādayet \
Halfverse: cd    
kr̥śarāṃ pāyasaṃ snigdʰaṃ paiṣṭikaṃ guḍa-vaikr̥tam \\ 85 \\

Halfverse: bV       
tatʰainaṃ na vipādayet


Verse: 86 
Halfverse: ab    
aśnīyād audakānūpa-piśitāni bʰr̥tāni ca \
Halfverse: cd    
matsyān viśeṣataḥ ślakṣṇān stʰira-toya-carāś ca ye \\ 86 \\

Verse: 87 
Halfverse: ab    
āvikaṃ su-bʰr̥taṃ māṃsam adyād aty-agni-vāraṇam \
Halfverse: cd    
payaḥ saha-madʰūccʰiṣṭaṃ gʰr̥taṃ tr̥ṣitaḥ pibet \\ 87 \\

Verse: 88 
Halfverse: ab    
godʰūma-cūrṇaṃ payasā bahu-sarpiḥ-pariplutam \
Halfverse: cd    
ānūpa-rasa-yuktān snehāṃs taila-vivarjitān \\ 88 \\

Verse: 89 
Halfverse: ab    
śyāmā-trivr̥d-vipakvaṃ payo dadyād virecanam \
Halfverse: cd    
a-sakr̥t pitta-haraṇaṃ pāyasa-pratibʰojanam \\ 89 \\

Verse: 90 
Halfverse: ab    
yat kiñ-cid guru medyaṃ ca śleṣma-kāri ca bʰojanam \
Halfverse: cd    
sarvaṃ tad aty-agni-hitaṃ bʰuktvā ca svapanaṃ divā \\ 90 \\

Verse: 91 
Halfverse: ab    
āhāram agniḥ pacati doṣān āhāra-varjitaḥ \
Halfverse: cd    
dʰātūn kṣīṇeṣu doṣeṣu jīvitaṃ dʰātu-saṃkṣaye \\ 91 \\

Verse: 92 
Halfverse: ab    
etat prakr̥tyaiva viruddʰam annaṃ saṃyoga-saṃskāra-vaśena cedam \
Halfverse: cd    
ity-ādi a-vijñāya yatʰeṣṭa-ceṣṭāś caranti yat sāgni-balasya śaktiḥ \\ 92 \\

Verse: 93 
Halfverse: ab    
tasmād agniṃ pālayet sarva-yatnais tasmin naṣṭe yāti nāśam eva \
Halfverse: cd    
doṣair graste grasyate roga-saṃgʰair yukte tu syān -rujo dīrgʰa-jīvī \\ 93 \\


Adhyaya: 11 


Cikitsāstʰāna 11


Verse: 0+1 
Halfverse: ab    
liṅgāgra-suṣire samyag yonyāṃ saṃpraveśayet \
Halfverse: cd    
mūtra-duḥkʰa-haraṃ mukʰyaṃ karpūraṃ parisaṃkṣipet \\ 0+1 \\

Verse: 1 
Halfverse: ab    
kr̥ccʰre vāta-gʰna-tailāktam adʰo nābʰeḥ samīra-je \
Halfverse: cd    
su-snigdʰaiḥ svedayed aṅgaṃ piṇḍa-sekāvagāhanaiḥ \\ 1 \\

Verse: 2 
Halfverse: ab    
daśa-mūla-balairaṇḍa-yavābʰīru-punarnavaiḥ \
Halfverse: cd    
kulattʰa-kola-pattūra-vr̥ścīvopalabʰedakaiḥ \\ 2 \\

Verse: 3 
Halfverse: ab    
taila-sarpir-varāharkṣa-vasāḥ kvatʰita-kalkitaiḥ \
Halfverse: cd    
sa-pañca-lavaṇāḥ siddʰāḥ pītāḥ śūla-harāḥ param \\ 3 \\

Verse: 4 
Halfverse: ab    
dravyāṇy etāni pānānne tatʰā piṇḍopanāhane \
Halfverse: cd    
saha tailapʰalair yuñjyāt sāmlāni sneha-vanti ca \\ 4 \\

Verse: 5 
Halfverse: ab    
sauvarcalāḍʰyāṃ madirāṃ piben mūtra-rujāpahām \
Halfverse: cd    
paitte yuñjīta śiśiraṃ seka-lepāvagāhanam \\ 5 \\

Verse: 6 
Halfverse: ab    
pibed varīṃ gokṣurakaṃ vidārīṃ sa-kaserukām \
Halfverse: cd    
tr̥ṇākʰyaṃ pañca-mūlaṃ ca pākyaṃ sa-madʰu-śarkaram \\ 6 \\

Verse: 7 
Halfverse: ab    
vr̥ṣakaṃ trapusairvāru-laṭvā-bījāni kuṅkumam \
Halfverse: cd    
drākṣāmbʰobʰiḥ piban sarvān mūtrāgʰātān apohati \\ 7 \\

Verse: 8 
Halfverse: ab    
ervāru-bīja-yaṣṭy-āhva-dārvīr taṇḍulāmbunā \
Halfverse: cd    
toyena kalkaṃ drākṣāyāḥ pibet paryuṣitena \\ 8 \\

Verse: 9 
Halfverse: ab    
kapʰa-je vamanaṃ svedaṃ tīkṣṇoṣṇa-kaṭu-bʰojanam \
Halfverse: cd    
yavānāṃ vikr̥tīḥ kṣāraṃ kālaśeyaṃ ca śīlayet \\ 9 \\

Verse: 10 
Halfverse: ab    
piben madyena sūkṣmailāṃ dʰātrī-pʰala-rasena \
Halfverse: cd    
sārasāstʰi-śvadaṃṣṭrailā-vyoṣaṃ madʰu-mūtra-vat \\ 10 \\

Verse: 11 
Halfverse: ab    
sva-rasaṃ kaṇṭakāryā pāyayen mākṣikānvitam \
Halfverse: cd    
śitivāraka-bījaṃ takreṇa ślakṣṇa-cūrṇitam \\ 11 \\

Verse: 12 
Halfverse: ab    
dʰava-saptāhva-kuṭaja-guḍūcī-caturaṅgulam \
Halfverse: cd    
kembukailā-karañjaṃ ca pākyaṃ sa-madʰu sādʰitām \\ 12 \\

Halfverse: cV       
kaṭukailā-karañjaṃ ca


Verse: 13 
Halfverse: ab    
tair peyāṃ pravālaṃ cūrṇitaṃ taṇḍulāmbunā \
Halfverse: cd    
sa-tailaṃ pāṭalā-kṣāraṃ sapta-kr̥tvo 'tʰa-vā srutam \\ 13 \\

Verse: 14 
Halfverse: ab    
pāṭalī-yāva-śūkābʰyāṃ pāribʰadrāt tilād api \
Halfverse: cd    
kṣārodakena madirāṃ tvag-eloṣaṇa-saṃyutām \\ 14 \\

Verse: 15 
Halfverse: ab    
pibed guḍopadaṃśān lihyād etān pr̥tʰak pr̥tʰak \
Halfverse: cd    
saṃnipātātmake sarvaṃ yatʰāvastʰam idaṃ hitam \\ 15 \\

Verse: 16 
Halfverse: ab    
aśmany apy a-cirottʰāne vāta-vasty-ādikeṣu ca \
Halfverse: cd    
aśmarī dāruṇo vyādʰir antaka-pratimo mataḥ \\ 16 \\

Halfverse: bV       
vāta-vasty-ādikeṣv api


Verse: 17 
Halfverse: ab    
taruṇo bʰeṣajaiḥ sādʰyaḥ pravr̥ddʰaś cʰedam arhati \
Halfverse: cd    
tasya pūrveṣu rūpeṣu snehādi-krama iṣyate \\ 17 \\

Verse: 18 
Halfverse: ab    
pāṣāṇabʰedo vasuko vaśiro 'śmantako varī \
Halfverse: cd    
kapotavaṅkātibalā-bʰallūkośīra-kaccʰakam \\ 18 \\

Halfverse: dV       
-bʰallūkośīra-kantakam


Verse: 19 
Halfverse: ab    
vr̥kṣādanī śāka-pʰalaṃ vyāgʰryau guṇṭʰas trikaṇṭakaḥ \
Halfverse: cd    
yavāḥ kulattʰāḥ kolāni varuṇaḥ katakāt pʰalam \\ 19 \\

Verse: 20 
Halfverse: ab    
ūṣakādi-pratīvāpam eṣāṃ kvātʰe śr̥taṃ gʰr̥tam \
Halfverse: cd    
bʰinatti vāta-saṃbʰūtāṃ tat pītaṃ śīgʰram aśmarīm \\ 20 \\

Verse: 21 
Halfverse: ab    
gandʰarvahasta-br̥hatī-vyāgʰrī-gokṣurakekṣurāt \
Halfverse: cd    
mūla-kalkaṃ pibed dadʰnā madʰureṇāśma-bʰedanam \\ 21 \\

Verse: 22 
Halfverse: ab    
kuśaḥ kāśaḥ śaro guṇṭʰa itkaṭo moraṭo 'śmabʰit \
Halfverse: cd    
darbʰo vidārī vārāhī śāli-mūlaṃ trikaṇṭakaḥ \\ 22 \\

Verse: 23 
Halfverse: ab    
bʰallūkaḥ pāṭalī pāṭʰā pattūraḥ sa-kuraṇṭakaḥ \
Halfverse: cd    
punarnave śirīṣaś ca teṣāṃ kvātʰe paced gʰr̥tam \\ 23 \\

Verse: 24 
Halfverse: ab    
piṣṭena trapusādīnāṃ bījenendīvareṇa ca \
Halfverse: cd    
madʰukena śilā-jena tat pittāśmari-bʰedanam \\ 24 \\

Verse: 25 
Halfverse: ab    
varuṇādiḥ samīra-gʰnau gaṇāv elā hareṇukā \
Halfverse: cd    
guggulur maricaṃ kuṣṭʰaṃ citrakaḥ sa-surāhvayaḥ \\ 25 \\

Verse: 26 
Halfverse: ab    
taiḥ kalkitaiḥ kr̥tāv āpam ūṣakādi-gaṇena ca \
Halfverse: cd    
bʰinatti kapʰa-jām āśu sādʰitaṃ gʰr̥tam aśmarīm \\ 26 \\

Verse: 27 
Halfverse: ab    
kṣāra-kṣīra-yavāgv-ādi dravyaiḥ svaiḥ svaiś ca kalpayet \
Halfverse: cd    
picukāṅkolla-kataka-śākendīvara-jaiḥ pʰalaiḥ \\ 27 \\

Verse: 28 
Halfverse: ab    
pītam uṣṇāmbu sa-guḍaṃ śarkarā-pātanaṃ param \
Halfverse: cd    
krauñcoṣṭra-rāsabʰāstʰīni śvadaṃṣṭrā tālapattrikā \\ 28 \\

Halfverse: aV       
pītam uṣṇāmbu sa-gʰr̥taṃ


Verse: 29 
Halfverse: ab    
ajamodā kadambasya mūlaṃ viśvasya cauṣadʰam \
Halfverse: cd    
pītāni śarkarāṃ bʰindyuḥ surayoṣṇodakena \\ 29 \\

Halfverse: bV       
mūlaṃ bilvasya cauṣadʰam


Verse: 30 
Halfverse: ab    
nr̥tyakuṇḍaka-bījānāṃ cūrṇaṃ mākṣika-saṃyutam \
Halfverse: cd    
avi-kṣīreṇa saptāhaṃ pītam aśmari-pātanaḥ \\ 30 \\

Halfverse: aV       
nr̥tyakuṇḍala-bījānāṃ
Halfverse: aV2       
markaṭakasya bījānāṃ


Verse: 31 
Halfverse: ab    
kvātʰaś ca śigru-mūlottʰaḥ kad-uṣṇo 'śmarī-pātanaḥ \
Halfverse: cd    
tilāpāmārga-kadalī-palāśa-yava-saṃbʰavaḥ \\ 31 \\

Verse: 32 
Halfverse: ab    
kṣāraḥ peyo 'vi-mūtreṇa śarkarāsv aśmarīṣu ca \
Halfverse: cd    
kapotavaṅkā-mūlaṃ pibed ekaṃ surādibʰiḥ \\ 32 \\

Verse: 33 
Halfverse: ab    
tat-siddʰaṃ pibet kṣīraṃ vedanābʰir upadrutaḥ \
Halfverse: cd    
harītaky-astʰi-siddʰaṃ sādʰitaṃ punarnavaiḥ \\ 33 \\

Verse: 34 
Halfverse: ab    
kṣīrānna-bʰug barhi-śikʰā-mūlaṃ taṇḍulāmbunā \
Halfverse: cd    
mūtrāgʰāteṣu vibʰajed ataḥ śeṣeṣv api kriyām \\ 34 \\

Verse: 35 
Halfverse: ab    
br̥haty-ādi-gaṇe siddʰaṃ dvi-guṇī-kr̥ta-gokṣure \
Halfverse: cd    
toyaṃ payo sarpir sarva-mūtra-vikāra-jit \\ 35 \\

Verse: 36 
Halfverse: ab    
devadāruṃ gʰanaṃ mūrvāṃ yaṣṭīmadʰu harītakīm \
Halfverse: cd    
mūtrāgʰāteṣu sarveṣu surā-kṣīra-jalaiḥ pibet \\ 36 \\

Verse: 37 
Halfverse: ab    
rasaṃ dʰanvayāsasya kaṣāyaṃ kakubʰasya \
Halfverse: cd    
sukʰāmbʰasā tri-pʰalāṃ piṣṭāṃ saindʰava-saṃyutām \\ 37 \\

Verse: 38 
Halfverse: ab    
vyāgʰrī-gokṣuraka-kvātʰe yavāgūṃ sa-pʰāṇitām \
Halfverse: cd    
kvātʰe vīratarāder tāmra-cūḍa-rase 'pi \\ 38 \\

Verse: 39 
Halfverse: ab    
adyād vīratarādyena bʰāvitaṃ śilā-jatu \
Halfverse: cd    
madyaṃ nigadaṃ pītvā ratʰenāśvena vrajet \\ 39 \\

Halfverse: cV       
madyaṃ nir-gadaṃ pītvā


Verse: 40 
Halfverse: ab    
śīgʰra-vegena saṃkṣobʰāt tatʰāsya cyavate 'śmarī \
Halfverse: cd    
sarva-tʰā copayoktavyo vargo vīratarādikaḥ \\ 40 \\

Verse: 41 
Halfverse: ab    
rekārtʰaṃ tailvakaṃ sarpir vasti-karma ca śīlayet \
Halfverse: cd    
viśeṣād uttarān vastīñ cʰukrāśmaryāṃ tu śodʰite \\ 41 \\

Halfverse: dV       
cʰukrāśmaryāṃ ca śodʰite


Verse: 42 
Halfverse: ab    
tair mūtra-mārge bala-vān śukrāśaya-viśuddʰaye \
Halfverse: cd    
pumān su-tr̥pto vr̥ṣyāṇāṃ māṃsānāṃ kukkuṭasya ca \\ 42 \\

Verse: 43 
Halfverse: ab    
kāmaṃ sa-kāmaḥ seveta pramadā mada-dāyinīḥ \
Halfverse: cd    
siddʰair upakramair ebʰir na cec cʰāntis tadā bʰiṣak \\ 43 \\

Halfverse: dV       
na cec cʰāntis tato bʰiṣak


Verse: 44 
Halfverse: ab    
iti rājānam āpr̥ccʰya śastraṃ sādʰv avacārayet \
Halfverse: cd    
a-kriyāyāṃ dʰruvo mr̥tyuḥ kriyāyāṃ saṃśayo bʰavet \\ 44 \\

Verse: 45 
Halfverse: ab    
niścitasyāpi vaidyasya bahu-śaḥ siddʰa-karmaṇaḥ \
Halfverse: cd    
atʰāturam upasnigdʰa-śuddʰam īṣac ca karśitam \\ 45 \\

Halfverse: cV       
atʰāturam upasnigdʰaṃ
Halfverse: dV2       
-śuddʰam īṣac ca karṣitam
Halfverse: dV3       
śuddʰam īṣac ca karśitam


Verse: 46 
Halfverse: ab    
abʰyakta-svinna-vapuṣam a-bʰuktaṃ kr̥ta-maṅgalam \
Halfverse: cd    
ā-jānu-pʰalaka-stʰasya narasyāṅke vyapāśritam \\ 46 \\

Verse: 47 
Halfverse: ab    
pūrveṇa kāyenottānaṃ niṣaṇṇaṃ vastra-cumbʰale \
Halfverse: cd    
tato 'syākuñcite jānu-kūrpare vāsasā dr̥ḍʰam \\ 47 \\

Verse: 48 
Halfverse: ab    
sahāśraya-manuṣyeṇa baddʰasyāśvāsitasya ca \
Halfverse: cd    
nābʰeḥ samantād abʰyajyād adʰas tasyāś ca vāmataḥ \\ 48 \\

Verse: 49 
Halfverse: ab    
mr̥ditvā muṣṭinākrāmed yāvad aśmary adʰo-gatā \
Halfverse: cd    
tailākte vardʰita-nakʰe tarjanī-madʰyame tataḥ \\ 49 \\

Verse: 50 
Halfverse: ab    
a-dakṣiṇe gude 'ṅgulyau praṇidʰāyānu-sevani \
Halfverse: cd    
āsādya bala-yatnābʰyām aśmarīṃ guda-meḍʰrayoḥ \\ 50 \\

Halfverse: bV       
praṇidʰāyānu-sevanīm


Verse: 51 
Halfverse: ab    
kr̥tvāntare tatʰā vastiṃ nir-valīkam an-āyatam \
Halfverse: cd    
utpīḍayed aṅgulībʰyāṃ yāvad grantʰir ivonnatam \\ 51 \\

Verse: 52 
Halfverse: ab    
śalyaṃ syāt sevanīṃ muktvā yava-mātreṇa pāṭayet \
Halfverse: cd    
aśma-mānena na yatʰā bʰidyate tatʰāharet \\ 52 \\

Verse: 53 
Halfverse: ab    
samagraṃ sarpa-vaktreṇa strīṇāṃ vastis tu pārśva-gaḥ \
Halfverse: cd    
garbʰāśayāśrayas tāsāṃ śastram utsaṅga-vat tataḥ \\ 53 \\

Verse: 54 
Halfverse: ab    
nyased ato 'nya-tʰā hy āsāṃ mūtra-srāvī vraṇo bʰavet \
Halfverse: cd    
mūtra-praseka-kṣaṇanān narasyāpy api caika-dʰā \\ 54 \\

Verse: 55 
Halfverse: ab    
vasti-bʰedo 'śmarī-hetuḥ siddʰiṃ yāti na tu dvi-dʰā \
Halfverse: cd    
vi-śalyam uṣṇa-pānīya-droṇyāṃ tam avagāhayet \\ 55 \\

Verse: 56 
Halfverse: ab    
tatʰā na pūryate 'sreṇa vastiḥ pūrṇe tu pīḍayet \
Halfverse: cd    
meḍʰrāntaḥ kṣīri-vr̥kṣāmbu mūtra-saṃśuddʰaye tataḥ \\ 56 \\

Halfverse: cV       
meḍʰrataḥ kṣīri-vr̥kṣāmbu
Halfverse: cV2       
meḍʰre 'ntaḥ kṣīri-vr̥kṣāmbu


Verse: 57 
Halfverse: ab    
kuryād guḍasya sauhityaṃ madʰv-ājyākta-vraṇaḥ pibet \
Halfverse: cd    
dvau kālau sa-gʰr̥tāṃ koṣṇāṃ yavāgūṃ mūtra-śodʰanaiḥ \\ 57 \\

Verse: 58 
Halfverse: ab    
try-ahaṃ daśāhaṃ payasā guḍāḍʰyenālpam odanam \
Halfverse: cd    
bʰuñjītordʰvaṃ pʰalāmlaiś ca rasair jāṅgala-cāriṇām \\ 58 \\

Verse: 59 
Halfverse: ab    
kṣīri-vr̥kṣa-kaṣāyeṇa vraṇaṃ prakṣālya lepayet \
Halfverse: cd    
prapauṇḍarīka-mañjiṣṭʰā-yaṣṭy-āhva-nayanauṣadʰaiḥ \\ 59 \\

Verse: 60 
Halfverse: ab    
vraṇābʰyaṅge pacet tailam ebʰir eva niśānvitaiḥ \
Halfverse: cd    
daśāhaṃ svedayec cainaṃ sva-mārgaṃ sapta-rātrataḥ \\ 60 \\

Halfverse: cV       
daśāhaṃ svedayec caiva
Halfverse: cV2       
daśāhaṃ svedayec caivaṃ


Verse: 61 
Halfverse: ab    
mūtre tv a-gaccʰati dahed aśmarī-vraṇam agninā \
Halfverse: cd    
sva-mārga-pratipattau tu svādu-prāyair upācaret \\ 61 \\

Verse: 62 
Halfverse: ab    
taṃ vastibʰir na cārohed varṣaṃ rūḍʰa-vraṇo 'pi saḥ \
Halfverse: cd    
naga-nāgāśva-vr̥kṣa-strī-ratʰān nāpsu plaveta ca \\ 62 \\

Verse: 63 
Halfverse: ab    
mūtra-śukra-vahau vasti-vr̥ṣaṇau sevanīṃ gudam \
Halfverse: cd    
mūtra-prasekaṃ yoniṃ ca śastreṇāṣṭau vivarjayet \\ 63 \\


Adhyaya: 12 


Cikitsāstʰāna 12


Verse: 1 
Halfverse: ab    
mehino balinaḥ kuryād ādau vamana-recane \
Halfverse: cd    
snigdʰasya sarṣapāriṣṭa-nikumbʰākṣa-karañja-jaiḥ \\ 1 \\

Verse: 2 
Halfverse: ab    
tailas trikaṇṭakādyena yatʰā-svaṃ sādʰitena \
Halfverse: cd    
snehena musta-devāhva-nāgara-prativāpa-vat \\ 2 \\

Verse: 3 
Halfverse: ab    
surasādi-kaṣāyeṇa dadyād āstʰāpanaṃ tataḥ \
Halfverse: cd    
nyagrodʰādes tu pittārtaṃ rasaiḥ śuddʰaṃ ca tarpayet \\ 3 \\

Halfverse: cV       
nyagrodʰādes tu pittārte


Verse: 4 
Halfverse: ab    
mūtra-graha-rujā-gulma-kṣayādyās tv apatarpaṇāt \
Halfverse: cd    
tato 'nubandʰa-rakṣārtʰaṃ śamanāni prayojayet \\ 4 \\

Verse: 5 
Halfverse: ab    
a-saṃśodʰyasya tāny eva sarva-meheṣu pāyayet \
Halfverse: cd    
dʰātrī-rasa-plutāṃ prāhṇe haridrāṃ mākṣikānvitām \\ 5 \\

Verse: 6 
Halfverse: ab    
dārvī-surāhva-tri-pʰalā-mustā kvatʰitā jale \
Halfverse: cd    
citraka-tri-pʰalā-dārvī-kaliṅgān sa-mākṣikān \\ 6 \\

Verse: 7 
Halfverse: ab    
madʰu-yuktaṃ guḍūcyā rasam āmalakasya \\ 7ab \\

Halfverse: cd    
lodʰrābʰayā-toyada-kaṭpʰalānāṃ pāṭʰā-viḍaṅgārjuna-dʰanvanānām \\ 7cd \\

Halfverse: ef    
gāyatri-dārvī-kr̥mihr̥d-dʰavānāṃ kapʰe trayaḥ kṣaudra-yutāḥ kaṣāyāḥ \\ 7ef \\

Verse: 8 
Halfverse: ab    
uśīra-lodʰrārjuna-candanānāṃ paṭola-nimbāmalakāmr̥tānām \
Halfverse: cd    
lodʰrāmbu-kālīyaka-dʰātakīnāṃ pitte trayaḥ kṣaudra-yutāḥ kaṣāyāḥ \\ 8 \\

Verse: 9 
Halfverse: ab    
yatʰā-svam ebʰiḥ pānānnaṃ yava-godʰūma-bʰāvanāḥ \\ 9ab \\

Halfverse: bV       
yava-godʰūma-bʰāvanām
Halfverse: bV2       
yava-godʰūma-bʰāvanam


Verse: 10 
Halfverse: ab    
vātolbaṇeṣu snehāṃś ca prameheṣu prakalpayet \
Halfverse: cd    
apūpa-saktu-vāṭyādir yavānāṃ vikr̥tir hitā \\ 10 \\

Verse: 11 
Halfverse: ab    
gajāśva-guda-muktānām atʰa-vā veṇu-janmanām \
Halfverse: cd    
tr̥ṇa-dʰānyāni mudgādyāḥ śālir jīrṇaḥ sa-ṣaṣṭikaḥ \\ 11 \\

Verse: 12 
Halfverse: ab    
śrī-kukkuṭo 'mlaḥ kʰalakas tila-sarṣapa-kiṭṭa-jaḥ \
Halfverse: cd    
kapittʰaṃ tindukaṃ jambūs tat-kr̥tā rāga-ṣāḍavāḥ \\ 12 \\

Verse: 13 
Halfverse: ab    
tiktaṃ śākaṃ madʰu śreṣṭʰā bʰakṣyāḥ śuṣkāḥ sa-saktavaḥ \
Halfverse: cd    
dʰanva-māṃsāni śūlyāni pariśuṣkāṇy ayas-kr̥tiḥ \\ 13 \\

Verse: 14 
Halfverse: ab    
madʰv-ariṣṭāsavā jīrṇāḥ sīdʰuḥ pakva-rasodbʰavaḥ \
Halfverse: cd    
tatʰāsanādi-sārāmbu darbʰāmbʰo mākṣikodakam \\ 14 \\

Verse: 15 
Halfverse: ab    
vāsiteṣu varā-kvātʰe śarvarīṃ śoṣiteṣv ahaḥ \
Halfverse: cd    
yaveṣu su-kr̥tān saktūn sa-kṣaudrān sīdʰunā pibet \\ 15 \\

Verse: 16 
Halfverse: ab    
śāla-saptāhva-kampilla-vr̥kṣakākṣa-kapittʰa-jam \
Halfverse: cd    
rohītakaṃ ca kusumaṃ madʰunādyāt su-cūrṇitam \\ 16 \\

Verse: 17 
Halfverse: ab    
kapʰa-pitta-prameheṣu pibed dʰātrī-rasena \
Halfverse: cd    
trikaṇṭaka-niśā-lodʰra-somavalka-vacārjunaiḥ \\ 17 \\

Verse: 18 
Halfverse: ab    
padmakāśmantakāriṣṭa-candanāguru-dīpyakaiḥ \
Halfverse: cd    
paṭola-musta-mañjiṣṭʰā-mādrī-bʰallātakaiḥ pacet \\ 18 \\

Verse: 19 
Halfverse: ab    
tailaṃ vāta-kapʰe pitte gʰr̥taṃ miśreṣu miśrakam \
Halfverse: cd    
daśa-mūla-śaṭʰī-dantī-surāhvaṃ dvi-punarnavam \\ 19 \\

Verse: 20 
Halfverse: ab    
mūlaṃ snug-arkayoḥ patʰyāṃ bʰūkadambam aruṣkaram \
Halfverse: cd    
karañjau varuṇān mūlaṃ pippalyāḥ pauṣkaraṃ ca yat \\ 20 \\

Halfverse: cV       
karañja-varuṇān mūlaṃ


Verse: 21 
Halfverse: ab    
pr̥tʰag daśa-palaṃ prastʰān yava-kola-kulattʰataḥ \
Halfverse: cd    
trīṃś cāṣṭa-guṇite toye vipacet pāda-vartinā \\ 21 \\

Verse: 22 
Halfverse: ab    
tena dvi-pippalī-cavya-vacā-nicula-rohiṣaiḥ \
Halfverse: cd    
trivr̥d-viḍaṅga-kampilla-bʰārgī-viśvaiś ca sādʰayet \\ 22 \\

Halfverse: dV       
-bʰārgī-bilvaiś ca sādʰayet


Verse: 23 
Halfverse: ab    
prastʰaṃ gʰr̥tāj jayet sarvāṃs tan mehān piṭikā viṣam \
Halfverse: cd    
pāṇḍu-vidradʰi-gulmārśaḥ-śoṣa-śopʰa-garodaram \\ 23 \\

Verse: 24 
Halfverse: ab    
śvāsaṃ kāsaṃ vamiṃ vr̥ddʰiṃ plīhānaṃ vāta-śoṇitam \
Halfverse: cd    
kuṣṭʰonmādāv apasmāraṃ dʰānvantaram idaṃ gʰr̥tam \\ 24 \\

Verse: 25 
Halfverse: ab    
lodʰra-mūrvā-śaṭʰī-vella-bʰārgī-nata-nakʰa-plavān \
Halfverse: cd    
kaliṅga-kuṣṭʰa-kramuka-priyaṅgv-ativiṣāgnikān \\ 25 \\

Verse: 26 
Halfverse: ab    
dve viśāle catur-jātaṃ bʰūnimbaṃ kaṭu-rohiṇīm \
Halfverse: cd    
yavānīṃ pauṣkaraṃ pāṭʰāṃ grantʰiṃ cavyaṃ pʰala-trayam \\ 26 \\

Verse: 27 
Halfverse: ab    
karṣāṃśam ambu-kalaśe pāda-śeṣe srute hime \
Halfverse: cd    
dvau prastʰau mākṣikāt kṣiptvā rakṣet pakṣam upekṣayā \\ 27 \\

Verse: 28 
Halfverse: ab    
lodʰrāsavo 'yaṃ mehārśaḥ-śvitra-kuṣṭʰā-ruci-kr̥mīn \
Halfverse: cd    
pāṇḍu-tvaṃ grahaṇī-doṣaṃ stʰūla-tāṃ ca niyaccʰati \\ 28 \\

Verse: 29 
Halfverse: ab    
sādʰayed asanādīnāṃ palānāṃ viṃśatiṃ pr̥tʰak \
Halfverse: cd    
dvi-vahe 'pāṃ kṣipet tatra pāda-stʰe dve śate guḍāt \\ 29 \\

Verse: 30 
Halfverse: ab    
kṣaudrāḍʰakārdʰaṃ palikaṃ vatsakādiṃ ca kalkitam \
Halfverse: cd    
tat kṣaudra-pippalī-cūrṇa-pradigdʰe gʰr̥ta-bʰājane \\ 30 \\

Halfverse: bV       
vatsakādi ca kalkitam


Verse: 31 
Halfverse: ab    
stʰitaṃ dr̥ḍʰe jatu-sr̥te yava-rāśau nidʰāpayet \
Halfverse: cd    
kʰadirāṅgāra-taptāni bahu-śo 'tra nimajjayet \\ 31 \\

Verse: 32 
Halfverse: ab    
tanūni tīkṣṇa-lohasya pattrāṇy ā-loha-saṃkṣayāt \
Halfverse: cd    
ayas-kr̥tiḥ stʰitā pītā pūrvasmād adʰikā guṇaiḥ \\ 32 \\

Verse: 33 
Halfverse: ab    
rūkṣam udvartanaṃ gāḍʰaṃ vyāyāmo niśi jāgaraḥ \
Halfverse: cd    
yac cānyac cʰleṣma-medo-gʰnaṃ bahir antaś ca tad dʰitam \\ 33 \\

Verse: 34 
Halfverse: ab    
su-bʰāvitāṃ sāra-jalais tulāṃ pītvā śilodbʰavāt \
Halfverse: cd    
sārāmbunaiva bʰuñjānaḥ śālīñ jāṅgala-jai rasaiḥ \\ 34 \\

Halfverse: dV       
śāliṃ jāṅgala-jai rasaiḥ


Verse: 35 
Halfverse: ab    
sarvān abʰibʰaven mehān su-bahūpadravān api \
Halfverse: cd    
gaṇḍa-mālārbuda-grantʰi-stʰaulya-kuṣṭʰa-bʰagandarān \\ 35 \\

Verse: 36 
Halfverse: ab    
kr̥mi-ślīpada-śopʰāṃś ca paraṃ caitad rasāyanam \
Halfverse: cd    
a-dʰanaś cʰattra-pāda-tra-rahito muni-vartanaḥ \\ 36 \\

Verse: 36.1+1 
Halfverse: ab    
candanam utpalaṃ drākṣā uśīraṃ ca punarnavā \
Halfverse: cd    
yaṣṭīmadʰuka-śrīkʰaṇḍaṃ tri-pʰalotpala-śārivā \\ 36.1+1 \\

Verse: 36.1+2 
Halfverse: ab    
śamī vaṃśa-pʰalaṃ lodʰraṃ tri-jātaṃ nāgakesaram \
Halfverse: cd    
padmakaṃ ca kaṇā-cūrṇaṃ tat-tulyā śarkarā śubʰā \\ 36.1+2 \\

Verse: 36.1+3 
Halfverse: ab    
etac cūrṇaṃ pibet prātas taṇḍulodaka-vāriṇā \
Halfverse: cd    
pramehe rakta-pitte ca kr̥ccʰra-doṣe ca dāruṇe \\ 36.1+3 \\

Verse: 37 
Halfverse: ab    
yojanānāṃ śataṃ yāyāt kʰaned salilāśayān \
Halfverse: cd    
go-śakr̥n-mūtra-vr̥ttir gobʰir eva saha bʰramet \\ 37 \\

Verse: 38 
Halfverse: ab    
br̥ṃhayed auṣadʰāhārair a-medo-mūtralaiḥ kr̥śam \
Halfverse: cd    
śarāvikādyāḥ piṭikāḥ śopʰa-vat samupācaret \\ 38 \\

Verse: 39 
Halfverse: ab    
a-pakvā vraṇa-vat pakvās tāsāṃ prāg-rūpam eva ca \
Halfverse: cd    
kṣīri-vr̥kṣāmbu pānāya basta-mūtraṃ ca śasyate \\ 39 \\

Verse: 40 
Halfverse: ab    
tīkṣṇaṃ ca śodʰanaṃ prāyo dur-virecyā hi mehinaḥ \
Halfverse: cd    
tailam elādinā kuryād gaṇena vraṇa-ropaṇam \\ 40 \\

Verse: 41 
Halfverse: ab    
udvartane kaṣāyaṃ tu vargeṇāragvadʰādinā \
Halfverse: cd    
pariṣeko 'sanādyena pānānne vatsakādinā \\ 41 \\

Halfverse: cV       
pariṣeke 'sanādyena


Verse: 42 
Halfverse: ab    
pāṭʰā-citraka-śārṅgaṣṭā-śārivā-kaṇṭakārikāḥ \
Halfverse: cd    
saptāhvaṃ kauṭajaṃ mūlaṃ somavalkaṃ nr̥padrumam \\ 42 \\

Verse: 43 
Halfverse: ab    
saṃcūrṇya madʰunā lihyāt tad-vac cūrṇaṃ navāyasam \
Halfverse: cd    
madʰu-mehi-tvam āpanno bʰiṣagbʰiḥ parivarjitaḥ \\ 43 \\

Verse: 43x 
Halfverse: ab    
śilā-jatu-tulām adyāt pramehārtaḥ punar-navaḥ \\ 43xab \\


Adhyaya: 13 


Cikitsāstʰāna 13


Verse: 1 
Halfverse: ab    
vidradʰiṃ sarvam evāmaṃ śopʰa-vat samupācaret \
Halfverse: cd    
pratataṃ ca hared raktaṃ pakve tu vraṇa-vat kriyā \\ 1 \\

Verse: 2 
Halfverse: ab    
pañca-mūla-jalair dʰautaṃ vātikaṃ lavaṇottaraiḥ \
Halfverse: cd    
bʰadrādi-varga-yaṣṭy-āhva-tilair ālepayed vraṇam \\ 2 \\

Verse: 3 
Halfverse: ab    
vairecanika-yuktena traivr̥tena viśodʰya ca \
Halfverse: cd    
vidārī-varga-siddʰena traivr̥tenaiva ropayet \\ 3 \\

Verse: 4 
Halfverse: ab    
kṣālitaṃ kṣīri-toyena limped yaṣṭy-amr̥tā-tilaiḥ \
Halfverse: cd    
paittaṃ gʰr̥tena siddʰena mañjiṣṭʰośīra-padmakaiḥ \\ 4 \\

Verse: 5 
Halfverse: ab    
payasyā-dvi-niśā-śreṣṭʰā-yaṣṭī-dugdʰaiś ca ropayet \
Halfverse: cd    
nyagrodʰādi-pravāla-tvak-pʰalair kapʰa-jaṃ punaḥ \\ 5 \\

Verse: 6 
Halfverse: ab    
āragvadʰādinā dʰautaṃ saktu-kumbʰa-niśā-tilaiḥ \
Halfverse: cd    
limpet kulattʰikā-dantī -trivr̥c-cʰyāmāgni-tilvakaiḥ \\ 6 \\

Halfverse: aV       
āragvadʰāmbunā dʰautaṃ


Verse: 7 
Halfverse: ab    
sa-saindʰavaiḥ sa-go-mūtrais tailaṃ kurvīta ropaṇam \
Halfverse: cd    
raktāgantūdbʰave kāryā pitta-vidradʰi-vat kriyā \\ 7 \\

Verse: 8 
Halfverse: ab    
varuṇādi-gaṇa-kvātʰam a-pakve 'bʰyantarottʰite \
Halfverse: cd    
ūṣakādi-pratīvāpaṃ pūrvāhṇe vidradʰau pibet \\ 8 \\

Halfverse: bV       
a-pakve 'bʰyantara-stʰite


Verse: 9 
Halfverse: ab    
gʰr̥taṃ virecana-dravyaiḥ siddʰaṃ tābʰyāṃ ca pāyayet \
Halfverse: cd    
nirūhaṃ sneha-vastiṃ ca tābʰyām eva prakalpayet \\ 9 \\

Verse: 10 
Halfverse: ab    
pāna-bʰojana-lepeṣu madʰu-śigruḥ prayojitaḥ \
Halfverse: cd    
dattāvāpo yatʰā-doṣam a-pakvaṃ hanti vidradʰim \\ 10 \\

Verse: 11 
Halfverse: ab    
trāyantī-tri-pʰalā-nimba-kaṭukā-madʰukaṃ samam \
Halfverse: cd    
trivr̥t-paṭola-mūlābʰyāṃ catvāro 'ṃśāḥ pr̥tʰak pr̥tʰak \\ 11 \\

Verse: 12 
Halfverse: ab    
masūrān nis-tuṣād aṣṭau tat-kvātʰaḥ sa-gʰr̥to jayet \
Halfverse: cd    
vidradʰi-gulma-vīsarpa-dāha-moha-mada-jvarān \\ 12 \\

Verse: 13 
Halfverse: ab    
tr̥ṇ-mūrcʰā-cʰardi-hr̥d-roga-pittāsr̥k-kuṣṭʰa-kāmalāḥ \
Halfverse: cd    
kuḍavaṃ trāyamāṇāyāḥ sādʰyam aṣṭa-guṇe 'mbʰasi \\ 13 \\

Verse: 14 
Halfverse: ab    
kuḍavaṃ tad-rasād dʰātrī-sva-rasāt kṣīrato gʰr̥tāt \
Halfverse: cd    
karṣāṃśaṃ kalkitaṃ tiktā-trāyantī-dʰanvayāsakam \\ 14 \\

Verse: 15 
Halfverse: ab    
mustā-tāmalakī-vīrā-jīvantī-candanotpalam \
Halfverse: cd    
paced eka-tra saṃyojya tad gʰr̥taṃ pūrva-vad guṇaiḥ \\ 15 \\

Verse: 16 
Halfverse: ab    
drākṣā madʰūkaṃ kʰarjūraṃ vidārī sa-śatāvarī \
Halfverse: cd    
parūṣakāṇi tri-pʰalā tat-kvātʰe pācayed gʰr̥tam \\ 16 \\

Verse: 17 
Halfverse: ab    
kṣīrekṣu-dʰātrī-niryāsa-prāṇadā-kalka-saṃyutam \
Halfverse: cd    
tac cʰītaṃ śarkarā-kṣaudra-pādikaṃ pūrva-vad guṇaiḥ \\ 17 \\

Halfverse: aV       
kṣīrekṣu-dʰātrī-niryāse
Halfverse: bV2       
prāṇadā-kalka-saṃyutam


Verse: 18 
Halfverse: ab    
harec cʰr̥ṅgādibʰir asr̥k sirayā yatʰāntikam \
Halfverse: cd    
vidradʰiṃ pacyamānaṃ ca koṣṭʰa-stʰaṃ bahir-unnatam \\ 18 \\

Verse: 19 
Halfverse: ab    
jñātvopanāhayet śūle stʰite tatraiva piṇḍite \
Halfverse: cd    
tat-pārśva-pīḍanāt suptau dāhādiṣv alpakeṣu ca \\ 19 \\

Verse: 20 
Halfverse: ab    
pakvaḥ syād vidradʰiṃ bʰittvā vraṇa-vat tam upācaret \
Halfverse: cd    
antar-bʰāgasya cāpy etac cihnaṃ pakvasya vidradeḥ \\ 20 \\

Verse: 21 
Halfverse: ab    
pakvaḥ srotāṃsi saṃpūrya sa yāty ūrdʰvam adʰo 'tʰa-vā \
Halfverse: cd    
svayam-pravr̥ttaṃ taṃ doṣam upekṣeta hitāśinaḥ \\ 21 \\

Halfverse: bV       
sa yāty ūrdʰvam adʰo 'pi


Verse: 22 
Halfverse: ab    
daśāhaṃ dvā-daśāhaṃ rakṣan bʰiṣag upadravāt \
Halfverse: cd    
a-samyag vahati klede varuṇādiṃ sukʰāmbʰasā \\ 22 \\

Halfverse: bV       
rakṣed bʰiṣag upadravāt


Verse: 23 
Halfverse: ab    
pāyayen madʰu-śigruṃ yavāgūṃ tena kr̥tām \
Halfverse: cd    
yava-kola-kulattʰottʰa-yūṣair annaṃ ca śasyate \\ 23 \\

Verse: 24 
Halfverse: ab    
ūrdʰvaṃ daśāhāt trāyantī-sarpiṣā tailvakena \
Halfverse: cd    
śodʰayed balataḥ śuddʰaḥ sa-kṣaudraṃ tiktakaṃ pibet \\ 24 \\

Verse: 25 
Halfverse: ab    
sarva-śo gulma-vac cainaṃ yatʰā-doṣam upācaret \
Halfverse: cd    
sarvāvastʰāsu sarvāsu gugguluṃ vidradʰīṣu ca \\ 25 \\

Halfverse: cV       
sarvāvastʰāsu sarveṣu


Verse: 26 
Halfverse: ab    
kaṣāyair yaugikair yuñjyāt svaiḥ svais tad-vac cʰilā-jatu \
Halfverse: cd    
pākaṃ ca vārayed yatnāt siddʰiḥ pakve hi daivikī \\ 26 \\

Verse: 27 
Halfverse: ab    
api cāśu vidāhi-tvād vidradʰiḥ so 'bʰidʰīyate \
Halfverse: cd    
sati cālocayen mehe pramehāṇāṃ cikitsitam \\ 27 \\

Verse: 27+1 
Halfverse: ab    
śaubʰāñjanaka-niryūho hiṅgu-saindʰava-saṃyutaḥ \
Halfverse: cd    
a-cirād vidradʰiṃ hanti prātaḥ prātar niṣevitaḥ \\ 27+1 \\

Verse: 27+2 
Halfverse: ab    
kaṭu-trikaṃ tiktaka-rohiṇī gʰanaṃ kirātatikto 'tʰa śatakrator yavāḥ \
Halfverse: cd    
sa-saptaparṇātiviṣā durālabʰā paṭola-mūlaṃ saha trāyamāṇayā \\ 27+2 \\

Verse: 27+3 
Halfverse: ab    
guḍūcī-cavyaṃ sa-viḍaṅga-nimbaṃ priyaṅgu-nīlotpala-lodʰram añjanam \
Halfverse: cd    
sa-dʰātakī-moca-rasaṃ pʰala-trikaṃ sa-nāgaraṃ bilva-kapittʰa-śārivāḥ \\ 27+3 \\

Verse: 27+4 
Halfverse: ab    
samāḥ syur ete dvi-guṇaṃ tu citrakaṃ dvir aṣṭa-bʰāgaṃ kuṭaja-tvacaṃ syāt \
Halfverse: cd    
su-sūkṣma-piṣṭaṃ śiśirāmbu-yojitaṃ piben manuṣyo 'rdʰa-palaṃ guḍānvitam \\ 27+4 \\

Verse: 27+5 
Halfverse: ab    
bubʰukṣite syān mr̥du bʰojanaṃ hitaṃ śaśaiḥ sa-lāvair atʰa-vā 'pi tittiraiḥ \
Halfverse: cd    
nihanti gulmān kapʰa-pitta-saṃbʰavān virājate śārada-pūrṇa-candra-vat \\ 27+5 \\

Verse: 27+6 
Halfverse: ab    
a-jīrṇa-kāsaṃ kṣaya-pāṇḍu-te tatʰā jvarātisāra-grahaṇī-gadāpacīḥ \
Halfverse: cd    
prameha-mūtra-kṣaya-vardʰma-vidradʰīñ jayet prayuktaḥ sa-guḍaḥ kaṭu-trikaḥ \\ 27+6 \\

Verse: 27+7 
Halfverse: ab    
bʰūnimbārdʰa-palaṃ niśā-pala-yuktaṃ dārvī-pale dve tatʰā \\ 27+7a \\

Halfverse: cd    
dārvy-ardʰena punarnavāṃ kuru tatʰā dārvyā samaḥ pragrahaḥ \\ 27+7b \\

Halfverse: c    
sārdʰaṃ duḥsparśataḥ palaṃ tu kaṭukā yojyā tad-ardʰena \\ 27+7c \\

Halfverse: d    
aśvāhvaṃ niśayā samānam amr̥tā-pādādʰikaṃ syāt palam \\ 27+7d \\

Verse: 27+8 
Halfverse: ab    
etad vatsaka-sapta-karṣa-sahitaṃ su-ślakṣṇa-cūrṇī-kr̥taṃ \\ 27+8a \\

Halfverse: cd    
vāsāyāḥ sva-rasena pañca caturas trīn pibed vāsarān \\ 27+8b \\

Halfverse: c    
bʰūyas tad guḍa-vāriṇā prati-dinaṃ peyaṃ puraḥ-stʰe ravau \\ 27+8c \\

Halfverse: d    
etad vidradʰi-rogiṇāṃ ni-ruja-kr̥c cūrṇaṃ tu guhyottamam \\ 27+8d \\

Verse: 27+9 
Halfverse: ab    
-putrāya na -bʰrātre -śiṣyāyā-hitaiṣiṇe \
Halfverse: cd    
ārogya-śāstra-sarva-svaṃ deyam etat katʰañ-ca-na \\ 27+9 \\

Verse: 28 
Halfverse: ab    
stana-je vraṇa-vat sarvaṃ na tv enam upanāhayet \
Halfverse: cd    
pāṭayet pālayan stanya-vāhinīḥ kr̥ṣṇa-cūcukau \\ 28 \\

Verse: 29 
Halfverse: ab    
sarvāsv āmādy-avastʰāsu nirduhīta ca tat stanam \
Halfverse: cd    
śodʰayet tri-vr̥tā snigdʰaṃ vr̥ddʰau snehaiś calātmake \\ 29 \\

Verse: 30 
Halfverse: ab    
kauśāmra-tilvakairaṇḍa-su-kumāraka-miśrakaiḥ \
Halfverse: cd    
tato 'nila-gʰna-niryūha-kalka-snehair nirūhayet \\ 30 \\

Verse: 31 
Halfverse: ab    
rasena bʰojitaṃ yaṣṭī-tailenānvāsayed anu \
Halfverse: cd    
sveda-pralepā vāta-gʰnāḥ pakve bʰittvā vraṇa-kriyām \\ 31 \\

Verse: 32 
Halfverse: ab    
pitta-raktodbʰave vr̥ddʰāv āma-pakve yatʰā-yatʰam \
Halfverse: cd    
śopʰa-vraṇa-kriyāṃ kuryāt pratataṃ ca hared asr̥k \\ 32 \\

Verse: 33 
Halfverse: ab    
go-mūtreṇa pibet kalkaṃ ślaiṣmike pītadāru-jam \
Halfverse: cd    
vimlāpanād r̥te cāsya śleṣma-grantʰi-kramo hitaḥ \\ 33 \\

Halfverse: cV       
vimlāpanād r̥te cātra


Verse: 34 
Halfverse: ab    
pakve ca pāṭite tailam iṣyate vraṇa-śodʰanam \
Halfverse: cd    
sumano-'ruṣkarāṅkolla-saptaparṇeṣu sādʰitam \\ 34 \\

Verse: 35 
Halfverse: ab    
paṭola-nimba-rajanī-viḍaṅga-kuṭajeṣu ca \
Halfverse: cd    
medo-jaṃ mūtra-piṣṭena su-svinnaṃ surasādinā \\ 35 \\

Verse: 36 
Halfverse: ab    
śiro-vireka-dravyair varjayan pʰala-sevanīm \
Halfverse: cd    
dārayed vr̥ddʰi-pattreṇa samyaṅ medasi sūddʰr̥te \\ 36 \\

Halfverse: dV       
samyaṅ medasi coddʰr̥te


Verse: 37 
Halfverse: ab    
vraṇaṃ mākṣika-kāsīsa-saindʰava-pratisāritam \
Halfverse: cd    
sīvyed abʰyañjanaṃ cāsya yojyaṃ medo-viśuddʰaye \\ 37 \\

Verse: 38 
Halfverse: ab    
manaḥśilailā-sumano-grantʰi-bʰallātakaiḥ kr̥tam \
Halfverse: cd    
tailam ā-vraṇa-saṃdʰānāt sneha-svedau ca śīlayet \\ 38 \\

Verse: 39 
Halfverse: ab    
mūtra-jaṃ sveditaṃ snigdʰair vastra-paṭṭena veṣṭitam \
Halfverse: cd    
vidʰyed adʰas-tāt sevanyāḥ srāvayec ca yatʰodaram \\ 39 \\

Verse: 40 
Halfverse: ab    
vraṇaṃ ca stʰagikā-baddʰaṃ ropayed antra-hetuke \
Halfverse: cd    
pʰala-kośam a-saṃprāpte cikitsā vāta-vr̥ddʰi-vat \\ 40 \\

Verse: 41 
Halfverse: ab    
pacet punarnava-tulāṃ tatʰā daśa-palāḥ pr̥tʰak \
Halfverse: cd    
daśa-mūla-payasyāśvagandʰairaṇḍa-śatāvarīḥ \\ 41 \\

Verse: 42 
Halfverse: ab    
dvi-darbʰa-śara-kāśekṣu-mūla-poṭagalānvitāḥ \
Halfverse: cd    
vahe 'pām aṣṭa-bʰāga-stʰe tatra triṃśat-palaṃ guḍāt \\ 42 \\

Verse: 43 
Halfverse: ab    
prastʰam eraṇḍa-tailasya dvau gʰr̥tāt payasas tatʰā \
Halfverse: cd    
āvaped dvi-palāṃśaṃ ca kr̥ṣṇā-tan-mūla-saindʰavam \\ 43 \\

Verse: 44 
Halfverse: ab    
yaṣṭīmadʰuka-mr̥dvīkā-yavānī-nāgarāṇi ca \
Halfverse: cd    
tat-siddʰaṃ su-kumārākʰyaṃ su-kumāraṃ rasāyanam \\ 44 \\

Verse: 45 
Halfverse: ab    
vātātapādʰva-yānādi-parihāryeṣv a-yantraṇam \
Halfverse: cd    
prayojyaṃ su-kumārāṇām īśvarāṇām sukʰātmanām \\ 45 \\

Verse: 46 
Halfverse: ab    
nr̥ṇāṃ strī-vr̥nda-bʰartr̥̄ṇām a-lakṣmī-kali-nāśanam \
Halfverse: cd    
sarva-kālopayogena kānti-lāvaṇya-puṣṭi-dam \\ 46 \\

Verse: 47 
Halfverse: ab    
vardʰma-vidradʰi-gulmārśo-yoni-meḍʰrānilārtiṣu \
Halfverse: cd    
śopʰodara-kʰuḍa-plīha-viḍ-vibandʰeṣu cottamam \\ 47 \\

Verse: 47+1 
Halfverse: ab    
rāsnā-yaṣṭy-amr̥tairaṇḍa-balā-gokṣura-sādʰitaḥ \
Halfverse: cd    
kvātʰo 'ntra-vr̥ddʰiṃ hanty āśu rubu-tailena miśritaḥ \\ 47+1 \\

Verse: 48 
Halfverse: ab    
yāyād vardʰma na cec cʰāntiṃ sneha-rekānuvāsanaiḥ \
Halfverse: cd    
vasti-karma puraḥ kr̥tvā vaṅkṣaṇa-stʰaṃ tato dahet \\ 48 \\

Verse: 49 
Halfverse: ab    
agninā mārga-rodʰārtʰaṃ maruto 'rdʰendu-vakrayā \
Halfverse: cd    
aṅguṣṭʰasyopari snāva pītaṃ tantu-samaṃ ca yat \\ 49 \\

Verse: 50 
Halfverse: ab    
utkṣipya sūcyā tat tiryag dahec cʰittvā yato gadaḥ \
Halfverse: cd    
tato 'nya-pārśve 'nye tv āhur dahed vānāmikāṅguleḥ \\ 50 \\

Verse: 51 
Halfverse: ab    
gulme 'nyair vāta-kapʰa-je plīhni cāyaṃ vidʰiḥ smr̥taḥ \
Halfverse: cd    
kaniṣṭʰikānāmikayor viśvācyāṃ ca yato gadaḥ \\ 51 \\

Verse: 51+1 
Halfverse: ab    
mūlaṃ bilva-kapittʰayoḥ aralukasyāgner br̥hatyor dvayoḥ \\ 51+1a \\

Halfverse: cd    
śyāmā-pūti-karañja-śigruka-taror viśvauṣadʰāruṣkaram \\ 51+1b \\

Halfverse: c    
kr̥ṣṇā-grantʰika-vella-pañca-lavaṇa-kṣārājamodānvitaṃ \\ 51+1c \\

Halfverse: d    
pītaṃ kāñjika-toya-...-matʰitaiś cūrṇī-kr̥taṃ vardʰma-jit \\ 51+1d \\

Verse: 51+2 
Halfverse: ab    
ajājī-kuṣṭʰa-gomeda-hapuṣā-badarāṇi ca \
Halfverse: cd    
āranālena lepaḥ syād vardʰma-jit param auṣadʰam \\ 51+2 \\

Verse: 51+3 
Halfverse: ab    
avi-kṣīreṇa godʰūma-cūrṇaṃ kandurukasya ca \
Halfverse: cd    
pralepanaṃ sukʰoṣṇaṃ syād vardʰma-jit param auṣadʰam \\ 51+3 \\

Verse: 51+4 
Halfverse: ab    
mr̥ta-mātre tu vai kāke viśastena pralepayet \
Halfverse: cd    
muhūrtaṃ vardʰma medʰāvī tat-kṣaṇād a-rujo bʰavet \\ 51+4 \\


Adhyaya: 14 


Cikitsāstʰāna 14


Verse: 1 
Halfverse: ab    
gulmaṃ baddʰa-śakr̥d-vātaṃ vātikaṃ tīvra-vedanam \
Halfverse: cd    
rūkṣa-śītodbʰavaṃ tailaiḥ sādʰayed vāta-rogikaiḥ \\ 1 \\

Verse: 2 
Halfverse: ab    
pānānnānvāsanābʰyaṅgaiḥ snigdʰasya svedam ācaret \
Halfverse: cd    
ānāha-vedanā-stambʰa-vibandʰeṣu viśeṣataḥ \\ 2 \\

Verse: 3 
Halfverse: ab    
srotasāṃ mārdavaṃ kr̥tvā jitvā mārutam ulbaṇam \
Halfverse: cd    
bʰittvā vibandʰaṃ snigdʰasya svedo gulmam apohati \\ 3 \\

Verse: 4 
Halfverse: ab    
sneha-pānaṃ hitaṃ gulme viśeṣeṇordʰva-nābʰi-je \
Halfverse: cd    
pakvāśaya-gate vastir ubʰayaṃ jaṭʰarāśraye \\ 4 \\

Verse: 5 
Halfverse: ab    
dīpte 'gnau vātike gulme vibandʰe 'nila-varcasoḥ \
Halfverse: cd    
br̥ṃhaṇāny anna-pānāni snigdʰoṣṇāni pradāpayet \\ 5 \\

Verse: 6 
Halfverse: ab    
punaḥ punaḥ sneha-pānaṃ nirūhāḥ sānuvāsanāḥ \
Halfverse: cd    
prayojyā vāta-je gulme kapʰa-pittānurakṣiṇaḥ \\ 6 \\

Halfverse: dV       
kapʰa-pittānurakṣiṇā


Verse: 7 
Halfverse: ab    
vasti-karma paraṃ vidyād gulma-gʰnaṃ tad dʰi mārutam \
Halfverse: cd    
sva-stʰāne pratʰamaṃ jitvā sadyo gulmam apohati \\ 7 \\

Verse: 8 
Halfverse: ab    
tasmād abʰīkṣṇa-śo gulmā nirūhaiḥ sānuvāsanaiḥ \
Halfverse: cd    
prayujyamānaiḥ śāmyanti vāta-pitta-kapʰātmakāḥ \\ 8 \\

Verse: 9 
Halfverse: ab    
hiṅgu-sauvarcala-vyoṣa-viḍa-dāḍima-dīpyakaiḥ \
Halfverse: cd    
puṣkarājājī-dʰānyāmla-vetasa-kṣāra-citrakaiḥ \\ 9 \\

Verse: 10 
Halfverse: ab    
śaṭʰī-vacājagandʰailā-surasair dadʰi-saṃyutaiḥ \
Halfverse: cd    
śūlānāha-haraṃ sarpiḥ sādʰayed vāta-gulminām \\ 10 \\

Verse: 11 
Halfverse: ab    
hapuṣoṣaṇa-pr̥tʰvīkā-pañca-kolaka-dīpyakaiḥ \
Halfverse: cd    
sājājī-saindʰavair dadʰnā dugdʰena ca rasena ca \\ 11 \\

Verse: 12 
Halfverse: ab    
dāḍimān mūlakāt kolāt pacet sarpir nihanti tat \
Halfverse: cd    
vāta-gulmodarānāha-pārśva-hr̥t-koṣṭʰa-vedanāḥ \\ 12 \\

Verse: 13 
Halfverse: ab    
yony-arśo-grahaṇī-doṣa-kāsa-śvāsā-ruci-jvarān \
Halfverse: cd    
daśa-mūlaṃ balāṃ kālāṃ suṣavīṃ dvau punarnavau \\ 13 \\

Halfverse: cV       
daśa-mūlaṃ balāṃ kālīṃ


Verse: 14 
Halfverse: ab    
pauṣkarairaṇḍa-rāsnāśvagandʰā-bʰārgy-amr̥tā-śaṭʰīḥ \
Halfverse: cd    
paced gandʰa-palāśaṃ ca droṇe 'pāṃ dvi-palonmitam \\ 14 \\

Verse: 15 
Halfverse: ab    
yavaiḥ kolaiḥ kulattʰaiś ca māṣaiś ca prāstʰikaiḥ saha \
Halfverse: cd    
kvātʰe 'smin dadʰi-pātre ca gʰr̥ta-prastʰaṃ vipācayet \\ 15 \\

Verse: 16 
Halfverse: ab    
sva-rasair dāḍimāmrāta-mātuluṅgodbʰavair yutam \
Halfverse: cd    
tatʰā tuṣāmbu-dʰānyāmla-śuktaiḥ ślakṣṇaiś ca kalkitaiḥ \\ 16 \\

Verse: 17 
Halfverse: ab    
bʰārgī-tumburu-ṣaḍgrantʰā-grantʰi-rāsnāgni-dʰānyakaiḥ \
Halfverse: cd    
yavānaka-yavāny-amla-vetasāsita-jīrakaiḥ \\ 17 \\

Verse: 18 
Halfverse: ab    
ajājī-hiṅgu-hapuṣā-kāravī-vr̥ṣakoṣakaiḥ \
Halfverse: cd    
nikumbʰa-kumbʰa-mūrvebʰa-pippalī-vella-dāḍimaiḥ \\ 18 \\

Verse: 19 
Halfverse: ab    
śvadaṃṣṭrā-trapusairvāru-bīja-hiṃsrāśmabʰedakaiḥ \
Halfverse: cd    
miśi-dvi-kṣāra-surasa-śārivā-nīlinī-pʰalaiḥ \\ 19 \\

Verse: 20 
Halfverse: ab    
tri-kaṭu-tri-paṭūpetair dādʰikaṃ tad vyapohati \
Halfverse: cd    
rogān āśu-tarān pūrvān kaṣṭān api ca śīlitam \\ 20 \\

Verse: 21 
Halfverse: ab    
apasmāra-gadonmāda-mūtrāgʰātānilāmayān \
Halfverse: cd    
try-ūṣaṇa-tri-pʰalā-dʰānya-cavikā-vella-citrakaiḥ \\ 21 \\

Halfverse: aV       
apasmāra-garonmāda-


Verse: 22 
Halfverse: ab    
kalkī-kr̥tair gʰr̥taṃ pakvaṃ sa-kṣīraṃ vāta-gulma-nut \
Halfverse: cd    
tulāṃ laśuna-kandānāṃ pr̥tʰak pañca-palāṃśakam \\ 22 \\

Verse: 23 
Halfverse: ab    
pañca-mūlaṃ mahac cāmbu-bʰārārdʰe tad vipācayet \
Halfverse: cd    
pāda-śeṣaṃ tad-ardʰena dāḍima-sva-rasaṃ surām \\ 23 \\

Verse: 24 
Halfverse: ab    
dʰānyāmlaṃ dadʰi cādāya piṣṭāṃś cārdʰa-palāṃśakān \
Halfverse: cd    
try-ūṣaṇa-tri-pʰalā-hiṅgu-yavānī-cavya-dīpyakān \\ 24 \\

Verse: 25 
Halfverse: ab    
sāmla-vetasa-sindʰūttʰa-devadārūn paced gʰr̥tāt \
Halfverse: cd    
taiḥ prastʰaṃ tat paraṃ sarva-vāta-gulma-vikāra-jit \\ 25 \\

Halfverse: aV       
sāmla-vetasa-sindʰūttʰaṃ
Halfverse: bV2       
devadāru paced gʰr̥tāt


Verse: 26 
Halfverse: ab    
ṣaṭ-palaṃ pibet sarpir yad uktaṃ rāja-yakṣmaṇi \
Halfverse: cd    
prasannayā kṣīrārtʰaḥ surayā dāḍimena \\ 26 \\

Verse: 27 
Halfverse: ab    
gʰr̥te māruta-gulma-gʰnaḥ kāryo dadʰnaḥ sareṇa \
Halfverse: cd    
vāta-gulme kapʰo vr̥ddʰo hatvāgnim a-ruciṃ yadi \\ 27 \\

Verse: 28 
Halfverse: ab    
hr̥l-lāsaṃ gauravaṃ tandrāṃ janayed ullikʰet tu tam \
Halfverse: cd    
śūlānāha-vibandʰeṣu jñātvā sa-sneham āśayam \\ 28 \\

Verse: 29 
Halfverse: ab    
niryūha-cūrṇa-vaṭakāḥ prayojyā gʰr̥ta-bʰeṣajaiḥ \
Halfverse: cd    
kola-dāḍima-gʰarmāmbu-takra-madyāmla-kāñjikaih \\ 29 \\

Verse: 30 
Halfverse: ab    
maṇḍena pibet prātaś cūrṇāny annasya puraḥ \
Halfverse: cd    
cūrṇāni mātuluṅgasya bʰāvitāny a-sakr̥d rase \\ 30 \\

Verse: 31 
Halfverse: ab    
kurvīta kārmuka-tarān vaṭakān kapʰa-vātayoḥ \\ 31ab \\

Halfverse: cd    
hiṅgu-vacā-vijayā-paśugandʰā-dāḍima-dīpyaka-dʰānyaka-pāṭʰāḥ \\ 31cd \\

Halfverse: ef    
puṣkara-mūla-śaṭʰī-hapuṣāgni-kṣāra-yuga-tri-paṭu-tri-kaṭūni \\ 31ef \\

Verse: 32 
Halfverse: ab    
sājāji-cavyaṃ saha-tintiḍīkaṃ sa-vetasāmlaṃ vinihanti cūrṇaṃ \
Halfverse: cd    
hr̥t-pārśva-vasti-trika-yoni-pāyu-śūlāni vāyv-āma-kapʰodbʰavāni \\ 32 \\

Verse: 33 
Halfverse: ab    
kr̥ccʰrān gulmān vāta-viṇ-mūtra-saṅgaṃ kaṇṭʰe bandʰaṃ hr̥d-grahaṃ pāṇḍu-rogam \
Halfverse: cd    
annā-śraddʰā-plīha-dur-nāma-hidʰmā-vardʰmādʰmāna-śvāsa-kāsāgni-sādān \\ 33 \\

Verse: 34 
Halfverse: ab    
lavaṇa-yavānī-dīpyaka-kaṇa-nāgaram uttarottaraṃ vr̥ddʰam \
Halfverse: cd    
sarva-samāṃśa-harītakī- cūrṇaṃ vaiśvānaraḥ sākṣāt \\ 34 \\

Halfverse: cV       
sarva-samāṃśaṃ harītakī-
Halfverse: cV2       
sarva-samāṃśā vijayā-
Halfverse: dV3       
cūrṇo vaiśvānaraḥ sākṣāt


Verse: 35 
Halfverse: ab    
tri-kaṭukam ajamodā saindʰavaṃ jīrake dve \\ 35a \\

Halfverse: cd    
sama-dʰaraṇa-gʰr̥tānām aṣṭamo hiṅgu-bʰāgaḥ \\ 35b \\

Halfverse: c    
pratʰama-kavaḍa-bʰojyaḥ sarpiṣā saṃprayukto \\ 35c \\

Halfverse: cV       
pratʰama-kavaḍa-bʰojyaḥ sarpiṣā cūrṇako 'yaṃ


Halfverse: d    
janayati jaṭʰarāgniṃ vāta-gulmaṃ nihanti \\ 35d \\

Halfverse: dV       
janayati bʰr̥śam agniṃ vāta-gulmaṃ nihanti


Verse: 36 
Halfverse: ab    
hiṅgūgrā-viḍa-śuṇṭʰy-ajāji-vijayā-vāṭyābʰidʰānāmayaiś \\ 36a \\

Halfverse: cd    
cūrṇaḥ kumbʰa-nikumbʰa-mūla-sahitair bʰāgottaraṃ vardʰitaiḥ \\ 36b \\

Halfverse: c    
pītaḥ koṣṇa-jalena koṣṭʰa-ja-rujo gulmodarādīn ayaṃ \\ 36c \\

Halfverse: d    
śārdūlaḥ prasabʰaṃ pramatʰya harati vyādʰīn mr̥gaugʰān iva \\ 36d \\

Verse: 37 
Halfverse: ab    
sindʰūttʰa-patʰyā-kaṇa-dīpyakānāṃ \\ 37a \\

Halfverse: cd    
cūrṇāni toyaiḥ pibatāṃ kavoṣṇaiḥ \\ 37b \\

Halfverse: c    
prayāti nāśaṃ kapʰa-vāta-janmā \\ 37c \\

Halfverse: d    
nārāca-nirbʰinna ivāmayaugʰaḥ \\ 37d \\

Verse: 38 
Halfverse: ab    
pūtīka-pattra-gaja-cirbʰaṭa-cavya-vahni- \\ 38a \\

Halfverse: cd    
-vyoṣaṃ ca saṃstara-citaṃ lavaṇopadʰānam \\ 38b \\

Halfverse: c    
dagdʰvā vicūrṇya dadʰi-mastu-yutaṃ prayojyaṃ \\ 38c \\

Halfverse: d    
gulmodara-śvayatʰu-pāṇḍu-gudodbʰaveṣu \\ 38d \\

Halfverse: dV       
gulmodara-śvayatʰu-pāṇḍu-gadodbʰaveṣu


Verse: 39 
Halfverse: ab    
hiṅgu-tri-guṇaṃ saindʰavam asmāt tri-guṇaṃ ca tailam airaṇḍam \\ 39ab \\

Verse: 40 
Halfverse: ab    
tat tri-guṇa-laśuna-rasaṃ gulmodara-vardʰma-śūla-gʰnam \
Halfverse: cd    
mātuluṅga-raso hiṅgu dāḍimaṃ viḍa-saindʰavam \\ 40 \\

Verse: 41 
Halfverse: ab    
surā-maṇḍena pātavyaṃ vāta-gulma-rujāpaham \
Halfverse: cd    
śuṇṭʰyāḥ karṣaṃ guḍasya dvau dʰautāt kr̥ṣṇa-tilāt palam \\ 41 \\

Halfverse: bV       
vāta-gulma-jvarāpaham


Verse: 42 
Halfverse: ab    
kʰādann eka-tra saṃcūrṇya koṣṇa-kṣīrānupo jayet \
Halfverse: cd    
vāta-hr̥d-roga-gulmārśo-yoni-śūla-śakr̥d-grahān \\ 42 \\

Verse: 43 
Halfverse: ab    
pibed eraṇḍa-tailaṃ tu vāta-gulmī prasannayā \
Halfverse: cd    
śleṣmaṇy anu-bale vāyau pitte tu payasā saha \\ 43 \\

Verse: 44 
Halfverse: ab    
vivr̥ddʰaṃ yadi pittaṃ saṃtāpaṃ vāta-gulminaḥ \
Halfverse: cd    
kuryād virecanīyo 'sau sa-snehair ānulomikaiḥ \\ 44 \\

Verse: 45 
Halfverse: ab    
tāpānuvr̥ttāv evaṃ ca raktaṃ tasyāvasecayet \
Halfverse: cd    
sādʰayec cʰuddʰa-śuṣkasya laśunasya catuḥ-palam \\ 45 \\

Verse: 46 
Halfverse: ab    
kṣīrodake 'ṣṭa-guṇite kṣīra-śeṣaṃ ca pācayet \
Halfverse: cd    
vāta-gulmam udāvartaṃ gr̥dʰrasīṃ viṣama-jvaram \\ 46 \\

Verse: 47 
Halfverse: ab    
hr̥d-rogaṃ vidradʰiṃ śoṣaṃ sādʰayaty āśu tat payaḥ \
Halfverse: cd    
tailaṃ prasannā go-mūtram āranālaṃ yavāgra-jaḥ \\ 47 \\

Halfverse: bV       
nāśayaty āśu tat payaḥ


Verse: 48 
Halfverse: ab    
gulmaṃ jaṭʰaram ānāhaṃ pītam eka-tra sādʰayet \
Halfverse: cd    
citraka-grantʰikairaṇḍa-śuṇṭʰī-kvātʰaḥ paraṃ hitaḥ \\ 48 \\

Verse: 49 
Halfverse: ab    
śūlānāha-vibandʰeṣu sa-hiṅgu-viḍa-saindʰavaiḥ \
Halfverse: cd    
puṣkarairaṇḍayor mūlaṃ yava-dʰanvayavāsakam \\ 49 \\

Verse: 50 
Halfverse: ab    
jalena kvatʰitaṃ pītaṃ koṣṭʰa-dāha-rujāpaham \
Halfverse: cd    
vāṭyāhvairaṇḍa-darbʰāṇāṃ mūlaṃ dāru mahauṣadʰam \\ 50 \\

Verse: 51 
Halfverse: ab    
pītaṃ niḥkvātʰya toyena koṣṭʰa-pr̥ṣṭʰāṃsa-śūla-jit \
Halfverse: cd    
śilā-jaṃ payasān-alpa-pañca-mūla-śr̥tena \\ 51 \\

Halfverse: bV       
koṣṭʰa-pr̥ṣṭy-aṃsa-śūla-jit


Verse: 52 
Halfverse: ab    
vāta-gulmī pibed vāṭyam udāvarte tu bʰojayet \
Halfverse: cd    
snigdʰaṃ paippalikair yūṣair mūlakānāṃ rasena \\ 52 \\

Verse: 53 
Halfverse: ab    
baddʰa-viṇ-māruto 'śnīyāt kṣīreṇoṣṇena yāvakam \
Halfverse: cd    
kulmāṣān bahu-snehān bʰakṣayel lavaṇottarān \\ 53 \\

Verse: 54 
Halfverse: ab    
nīlinī-trivr̥tā-dantī-patʰyā-kampillakaiḥ saha \
Halfverse: cd    
sa-malāya gʰr̥taṃ deyaṃ sa-viḍa-kṣāra-nāgaram \\ 54 \\

Verse: 55 
Halfverse: ab    
nīlinīṃ tri-pʰalāṃ rāsnāṃ balāṃ kaṭuka-rohiṇīm \
Halfverse: cd    
paced viḍaṅgaṃ vyāgʰrīṃ ca pālikāni jalāḍʰake \\ 55 \\

Verse: 56 
Halfverse: ab    
rase 'ṣṭa-bʰāga-śeṣe tu gʰr̥ta-prastʰaṃ vipācayet \
Halfverse: cd    
dadʰnaḥ prastʰena saṃyojya sudʰā-kṣīra-palena ca \\ 56 \\

Verse: 57 
Halfverse: ab    
tato gʰr̥ta-palaṃ dadyād yavāgū-maṇḍa-miśritam \
Halfverse: cd    
jīrṇe samyag-viriktaṃ ca bʰojayed rasa-bʰojanam \\ 57 \\

Verse: 58 
Halfverse: ab    
gulma-kuṣṭʰodara-vyaṅga-śopʰa-pāṇḍv-āmaya-jvarān \
Halfverse: cd    
śvitraṃ plīhānam unmādaṃ hanty etan nīlinī-gʰr̥tam \\ 58 \\

Verse: 59 
Halfverse: ab    
kukkuṭāś ca mayūrāś ca tittiri-krauñca-vartakāḥ \
Halfverse: cd    
śālayo madirā sarpir vāta-gulma-cikitsitam \\ 59 \\

Verse: 60 
Halfverse: ab    
mitam uṣṇaṃ dravaṃ snigdʰaṃ bʰojanaṃ vāta-gulminām \
Halfverse: cd    
sa-maṇḍā vāruṇī pānaṃ taptaṃ dʰānyakair jalam \\ 60 \\

Verse: 61 
Halfverse: ab    
snigdʰoṣṇenodite gulme paittike sraṃsanaṃ hitam \
Halfverse: cd    
drākṣābʰayā-guḍa-rasaṃ kampillaṃ madʰu-drutam \\ 61 \\

Halfverse: dV       
kampillaṃ madʰu-dravam


Verse: 62 
Halfverse: ab    
kalpoktaṃ rakta-pittoktaṃ gulme rūkṣoṣṇa-je punaḥ \
Halfverse: cd    
paraṃ saṃśamanaṃ sarpis tiktaṃ vāsā-gʰr̥taṃ śr̥tam \\ 62 \\

Verse: 63 
Halfverse: ab    
tr̥ṇākʰya-pañcaka-kvātʰe jīvanīya-gaṇena \
Halfverse: cd    
śr̥taṃ tenaiva kṣīraṃ nyagrodʰādi-gaṇena \\ 63 \\

Verse: 64 
Halfverse: ab    
tatrāpi sraṃsanaṃ yuñjyāc cʰīgʰram ātyayike bʰiṣak \
Halfverse: cd    
vairecanika-siddʰena sarpiṣā payasāpi \\ 64 \\

Verse: 65 
Halfverse: ab    
rasenāmalakekṣūṇāṃ gʰr̥ta-prastʰaṃ vipācayet \
Halfverse: cd    
patʰyā-pādaṃ pibet sarpis tat siddʰaṃ pitta-gulma-nut \\ 65 \\

Verse: 66 
Halfverse: ab    
pibed tailvakaṃ sarpir yac coktaṃ pitta-vidradʰau \
Halfverse: cd    
drākṣāṃ payasyāṃ madʰukaṃ candanaṃ padmakaṃ madʰu \\ 66 \\

Verse: 67 
Halfverse: ab    
pibet taṇḍula-toyena pitta-gulmopaśāntaye \
Halfverse: cd    
dvi-palaṃ trāyamāṇāyā jala-dvi-prastʰa-sādʰitam \\ 67 \\

Verse: 68 
Halfverse: ab    
aṣṭa-bʰāga-stʰitaṃ pūtaṃ koṣṇaṃ kṣīra-samam pibet \
Halfverse: cd    
pibed upari tasyoṣṇaṃ kṣīram eva yatʰā-balam \\ 68 \\

Verse: 69 
Halfverse: ab    
tena nirhr̥ta-doṣasya gulmaḥ śāmyati paittikaḥ \
Halfverse: cd    
dāhe 'bʰyaṅgo gʰr̥taiḥ śītaiḥ sājyair lepo himauṣadʰaiḥ \\ 69 \\

Verse: 70 
Halfverse: ab    
sparśaḥ saro-ruhāṃ pattraiḥ pātraiś ca pracalaj-jalaiḥ \
Halfverse: cd    
vidāha-pūrva-rūpeṣu śūle vahneś ca mārdave \\ 70 \\

Verse: 71 
Halfverse: ab    
bahu-śo 'pahared raktaṃ pitta-gulme viśeṣataḥ \
Halfverse: cd    
cʰinna-mūlā vidahyante na gulmā yānti ca kṣayam \\ 71 \\

Verse: 72 
Halfverse: ab    
raktaṃ hi vy-amla-tāṃ yāti tac ca nāsti na cāsti ruk \
Halfverse: cd    
hr̥ta-doṣaṃ parimlānaṃ jāṅgalais tarpitaṃ rasaiḥ \\ 72 \\

Verse: 73 
Halfverse: ab    
samāśvastaṃ sa-śeṣārtiṃ sarpir abʰyāsayet punaḥ \
Halfverse: cd    
rakta-pittāti-vr̥ddʰa-tvāt kriyām an-upalabʰya \\ 73 \\

Verse: 74 
Halfverse: ab    
gulme pākon-mukʰe sarvā pitta-vidradʰi-vat kriyā \
Halfverse: cd    
śālir gavyāja-payasī paṭolī jāṅgalaṃ gʰr̥tam \\ 74 \\

Verse: 75 
Halfverse: ab    
dʰātrī parūṣakaṃ drākṣā kʰarjūraṃ dāḍimaṃ sitā \
Halfverse: cd    
bʰojyaṃ pāne 'mbu balayā br̥haty-ādyaiś ca sādʰitam \\ 75 \\

Verse: 76 
Halfverse: ab    
śleṣma-je vāmayet pūrvam a-vamyam upavāsayet \
Halfverse: cd    
tiktoṣṇa-kaṭu-saṃsargyā vahniṃ saṃdʰukṣayet tataḥ \\ 76 \\

Halfverse: aV       
kapʰa-je vāmayet pūrvam


Verse: 77 
Halfverse: ab    
hiṅgv-ādibʰiś ca dvi-guṇa-kṣāra-hiṅgv-amla-vetasaiḥ \
Halfverse: cd    
nigūḍʰaṃ yadi vonnaddʰaṃ stimitaṃ kaṭʰinaṃ stʰiram \\ 77 \\

Verse: 78 
Halfverse: ab    
ānāhādi-yutaṃ gulmaṃ saṃsvedya vinayed anu \
Halfverse: cd    
gʰr̥taṃ sa-kṣāra-kaṭukaṃ pātavyaṃ kapʰa-gulminām \\ 78 \\

Halfverse: bV       
saṃśodʰya vinayed anu


Verse: 79 
Halfverse: ab    
sa-vyoṣa-kṣāra-lavaṇaṃ sa-hiṅgu-viḍa-dāḍimam \
Halfverse: cd    
kapʰa-gulmaṃ jayaty āśu daśa-mūla-śr̥taṃ gʰr̥tam \\ 79 \\

Verse: 80 
Halfverse: ab    
bʰallātakānāṃ dvi-palaṃ pañca-mūlaṃ palonmitam \
Halfverse: cd    
alpaṃ toyāḍʰake sādʰyaṃ pāda-śeṣeṇa tena ca \\ 80 \\

Verse: 81 
Halfverse: ab    
tulyaṃ gʰr̥taṃ tulya-payo vipaced akṣa-saṃmitaiḥ \
Halfverse: cd    
viḍaṅga-hiṅgu-sindʰūttʰa-yāva-śūka-śaṭʰī-viḍaiḥ \\ 81 \\

Verse: 82 
Halfverse: ab    
sa-dvīpi-rāsnā-yaṣṭy-āhva-ṣaḍgrantʰā-kaṇa-nāgaraiḥ \
Halfverse: cd    
etad bʰallātaka-gʰr̥taṃ kapʰa-gulma-haraṃ param \\ 82 \\

Verse: 83 
Halfverse: ab    
plīha-pāṇḍv-āmaya-śvāsa-grahaṇī-roga-kāsa-jit \
Halfverse: cd    
tato 'sya gulme dehe ca samaste svedam ācaret \\ 83 \\

Halfverse: bV       
-grahaṇī-roga-kāsa-nut


Verse: 84 
Halfverse: ab    
sarva-tra gulme pratʰamaṃ sneha-svedopapādite \
Halfverse: cd    
kriyā kriyate yāti siddʰiṃ na virūkṣite \\ 84 \\

Verse: 85 
Halfverse: ab    
snigdʰa-svinna-śarīrasya gulme śaitʰilyam āgate \
Halfverse: cd    
yatʰoktāṃ gʰaṭikāṃ nyasyed gr̥hīte 'panayec ca tām \\ 85 \\

Verse: 86 
Halfverse: ab    
vastrāntaraṃ tataḥ kr̥tvā bʰindyād gulmaṃ pramāṇa-vit \
Halfverse: cd    
vi-mārgāja-padādarśair yatʰā-lābʰaṃ prapīḍayet \\ 86 \\

Verse: 87 
Halfverse: ab    
pramr̥jyād gulmam evaikaṃ na tv antra-hr̥dayaṃ spr̥śet \
Halfverse: cd    
tilairaṇḍātasī-bīja-sarṣapaiḥ parilipya ca \\ 87 \\

Halfverse: dV       
-sarṣapaiḥ parilipya


Verse: 88 
Halfverse: ab    
śleṣma-gulmam ayaḥ-pātraiḥ sukʰoṣṇaiḥ svedayet tataḥ \
Halfverse: cd    
evaṃ ca visr̥taṃ stʰānāt kapʰa-gulmaṃ virecanaiḥ \\ 88 \\

Verse: 89 
Halfverse: ab    
sa-snehair vastibʰiś cainaṃ śodʰayed dāśamūlikaiḥ \
Halfverse: cd    
pippaly-āmalaka-drākṣā-śyāmādyaiḥ pālikaiḥ pacet \\ 89 \\

Verse: 90 
Halfverse: ab    
eraṇḍa-taila-haviṣoḥ prastʰau payasi ṣaḍ-guṇe \
Halfverse: cd    
siddʰo 'yaṃ miśrakaḥ sneho gulmināṃ sraṃsanaṃ hitam \\ 90 \\

Verse: 91 
Halfverse: ab    
vr̥ddʰi-vidradʰi-śūleṣu vāta-vyādʰiṣu cāmr̥tam \
Halfverse: cd    
pibed nīlinī-sarpir mātrayā dvi-palīnayā \\ 91 \\

Halfverse: dV       
mātrayā dvi-palīkayā


Verse: 92 
Halfverse: ab    
tatʰaiva su-kumārākʰyaṃ gʰr̥tāny audarikāṇi \
Halfverse: cd    
droṇe 'mbʰasaḥ paced dantyāḥ palānāṃ pañca-viṃśatim \\ 92 \\

Verse: 93 
Halfverse: ab    
citrakasya tatʰā patʰyās tāvatīs tad-rase srute \
Halfverse: cd    
dvi-prastʰe sādʰayet pūte kṣiped dantī-samaṃ guḍam \\ 93 \\

Halfverse: bV       
tāvatīs tad-rase śr̥te


Verse: 94 
Halfverse: ab    
tailāt palāni catvāri trivr̥tāyaś ca cūrṇataḥ \
Halfverse: cd    
kaṇā-karṣau tatʰā śuṇṭʰyāḥ siddʰe lehe tu śītale \\ 94 \\

Verse: 95 
Halfverse: ab    
madʰu taila-samaṃ dadyāc catur-jātāc caturtʰikām \
Halfverse: cd    
ato harītakīm ekāṃ sāvaleha-palām adan \\ 95 \\

Verse: 96 
Halfverse: ab    
sukʰaṃ viricyate snigdʰo doṣa-prastʰam an-āmayaḥ \
Halfverse: cd    
gulma-hr̥d-roga-dur-nāma-śopʰānāha-garodarān \\ 96 \\

Verse: 97 
Halfverse: ab    
kuṣṭʰotkleśā-ruci-plīha-grahaṇī-viṣama-jvarān \
Halfverse: cd    
gʰnanti dantī-harītakyaḥ pāṇḍu-tāṃ ca sa-kāmalām \\ 97 \\

Halfverse: dV       
pāṇḍu-tāṃ ca sa-kāmalān


Verse: 98 
Halfverse: ab    
sudʰā-kṣīra-dravaṃ cūrṇaṃ tri-vr̥tāyāḥ su-bʰāvitam \
Halfverse: cd    
kārṣikaṃ madʰu-sarpirbʰyāṃ līḍʰvā sādʰu viricyate \\ 98 \\

Verse: 99 
Halfverse: ab    
kuṣṭʰa-śyāmā-trivr̥d-dantī-vijayā-kṣāra-guggulūn \
Halfverse: cd    
go-mūtreṇa pibed ekaṃ tena guggulum eva \\ 99 \\

Verse: 100 
Halfverse: ab    
nirūhān kalpa-siddʰy-uktān yojayed gulma-nāśanān \
Halfverse: cd    
kr̥ta-mūlaṃ mahā-vāstuṃ kaṭʰinaṃ stimitaṃ gurum \\ 100 \\

Verse: 101 
Halfverse: ab    
gūḍʰa-māṃsaṃ jayed gulmaṃ kṣārāriṣṭāgni-karmabʰiḥ \
Halfverse: cd    
ekāntaram dvy-antaraṃ viśramayyātʰa-vā try-aham \\ 101 \\

Verse: 102 
Halfverse: ab    
śarīra-doṣa-balayor vardʰana-kṣapaṇodyataḥ \
Halfverse: cd    
arśo-'śmarī-grahaṇy-uktāḥ kṣārā yojyāḥ kapʰolbaṇe \\ 102 \\

Verse: 103 
Halfverse: ab    
devadāru-trivr̥d-dantī-kaṭukā-pañca-kolakam \
Halfverse: cd    
svarjikā-yāva-śūkākʰyau śreṣṭʰā-pāṭʰopakuñcikāḥ \\ 103 \\

Verse: 104 
Halfverse: ab    
kuṣṭʰaṃ sarpasugandʰāṃ ca dvy-akṣāṃśaṃ paṭu-pañcakam \
Halfverse: cd    
pālikaṃ cūrṇitaṃ taila-vasā-dadʰi-gʰr̥tāplutam \\ 104 \\

Verse: 105 
Halfverse: ab    
gʰaṭasyāntaḥ pacet pakvam agni-varṇe gʰaṭe ca tam \
Halfverse: cd    
kṣāraṃ gr̥hītvā kṣīrājya-takra-madyādibʰiḥ pibet \\ 105 \\

Verse: 106 
Halfverse: ab    
gulmodāvarta-vardʰmārśo-jaṭʰara-grahaṇī-kr̥mīn \
Halfverse: cd    
apasmāra-garonmāda-yoni-śukrāmayāśmarīḥ \\ 106 \\

Verse: 107 
Halfverse: ab    
kṣārā-gado 'yaṃ śamayed viṣaṃ cākʰu-bʰujaṅga-jam \
Halfverse: cd    
śleṣmāṇaṃ madʰuraṃ snigdʰaṃ rasa-kṣīra-gʰr̥tāśinaḥ \\ 107 \\

Verse: 108 
Halfverse: ab    
cʰittvā bʰittvāśayāt kṣāraḥ kṣāra-tvāt kṣārayaty adʰaḥ \
Halfverse: cd    
mande 'gnāv a-rucau sātmyair madyaiḥ sa-sneham aśnatām \\ 108 \\

Halfverse: aV       
cʰittvā cʰittvāśayāt kṣāraḥ
Halfverse: aV2       
cʰittvā bʰittvāśayaṃ kṣāraḥ
Halfverse: bV3       
kṣāra-tvāt pātayaty adʰaḥ


Verse: 109 
Halfverse: ab    
yojayed āsavāriṣṭān nigadān mārga-śuddʰaye \
Halfverse: cd    
śālayaḥ ṣaṣṭikā jīrṇāḥ kulattʰā jāṅgalaṃ palam \\ 109 \\

Verse: 110 
Halfverse: ab    
ciribilvāgni-tarkārī-yavānī-varuṇāṅkurāḥ \
Halfverse: cd    
śigrus taruṇa-bilvāni bālaṃ śuṣkaṃ ca mūlakam \\ 110 \\

Halfverse: cV       
śigros taruṇa-mūlāni


Verse: 111 
Halfverse: ab    
bījapūraka-hiṅgv-amla-vetasa-kṣāra-dāḍimam \
Halfverse: cd    
vyoṣaṃ takraṃ gʰr̥taṃ tailaṃ bʰaktaṃ pānaṃ tu vāruṇī \\ 111 \\

Verse: 112 
Halfverse: ab    
dʰānyāmlaṃ mastu takraṃ ca yavānī-viḍa-cūrṇitam \
Halfverse: cd    
pañca-mūla-śr̥taṃ vāri jīrṇaṃ mārdvīkam eva \\ 112 \\

Verse: 113 
Halfverse: ab    
pippalī-pippalī-mūla-citrakājājī-saindʰavaiḥ \
Halfverse: cd    
surā gulmaṃ jayaty āśu jagalaś ca vimiśritaḥ \\ 113 \\

Halfverse: dV       
jāṅgalaś ca vimiśritaḥ


Verse: 114 
Halfverse: ab    
vamanair laṅgʰanaiḥ svedaiḥ sarpiḥ-pānair virecanaiḥ \
Halfverse: cd    
vasti-kṣārāsavāriṣṭa-guṭikā-patʰya-bʰojanaiḥ \\ 114 \\

Halfverse: cV       
vasti-kṣārāsavāriṣṭair
Halfverse: dV2       
-gulmikā-patʰya-bʰojanaiḥ
Halfverse: dV3       
gaulmikaiḥ patʰya-bʰojanaiḥ


Verse: 115 
Halfverse: ab    
ślaiṣmiko baddʰa-mūla-tvād yadi gulmo na śāmyati \
Halfverse: cd    
tasya dāhaṃ hr̥te rakte kuryād ante śarādibʰiḥ \\ 115 \\

Verse: 116 
Halfverse: ab    
atʰa gulmaṃ sa-pary-antaṃ vāsasāntaritaṃ bʰiṣak \
Halfverse: cd    
nābʰi-vasty-antra-hr̥dayaṃ roma-rājīṃ ca varjayan \\ 116 \\

Verse: 117 
Halfverse: ab    
nāti-gāḍʰaṃ parimr̥śec cʰareṇa jvalatātʰa-vā \
Halfverse: cd    
lohenāraṇikottʰena dāruṇā taindukena \\ 117 \\

Verse: 118 
Halfverse: ab    
tato 'gni-vege śamite śītair vraṇa iva kriyā \
Halfverse: cd    
āmānvaye tu peyādyaiḥ saṃdʰukṣyāgniṃ vilaṅgʰite \\ 118 \\

Verse: 119 
Halfverse: ab    
svaṃ svaṃ kuryāt kramaṃ miśraṃ miśra-doṣe ca kāla-vit \
Halfverse: cd    
gata-prasava-kālāyai nāryai gulme 'sra-saṃbʰave \\ 119 \\

Verse: 120 
Halfverse: ab    
snigdʰa-svinna-śarīrāyai dadyāt sneha-virecanam \
Halfverse: cd    
tila-kvātʰe gʰr̥ta-guḍa-vyoṣa-bʰārgī-rajo-'nvitaḥ \\ 120 \\

Verse: 121 
Halfverse: ab    
pānaṃ rakta-bʰave gulme naṣṭe puṣpe ca yoṣitaḥ \
Halfverse: cd    
bʰārgī-kr̥ṣṇā-karañja-tvag-grantʰikāmaradāru-jam \\ 121 \\

Verse: 122 
Halfverse: ab    
cūrṇaṃ tilānāṃ kvātʰena pītaṃ gulma-rujāpaham \
Halfverse: cd    
palāśa-kṣāra-pātre dve dve pātre taila-sarpiṣoḥ \\ 122 \\

Verse: 123 
Halfverse: ab    
gulma-śaitʰilya-jananīṃ paktvā mātrāṃ prayojayet \
Halfverse: cd    
na prabʰidyeta yady evaṃ dadyād yoni-virecanam \\ 123 \\

Verse: 124 
Halfverse: ab    
kṣāreṇa yuktaṃ palalaṃ sudʰā-kṣīreṇa tataḥ \
Halfverse: cd    
tābʰyāṃ bʰāvitān dadyād yonau kaṭuka-matsyakān \\ 124 \\

Verse: 125 
Halfverse: ab    
varāha-matsya-pittābʰyāṃ naktakān su-bʰāvitān \
Halfverse: cd    
kiṇvaṃ sa-guḍa-kṣāraṃ dadyād yonau viśuddʰaye \\ 125 \\

Verse: 126 
Halfverse: ab    
rakta-pitta-haraṃ kṣāraṃ lehayen madʰu-sarpiṣā \
Halfverse: cd    
laśunaṃ madirāṃ tīkṣṇāṃ matsyāṃś cāsyai prayojayet \\ 126 \\

Verse: 127 
Halfverse: ab    
vastiṃ sa-kṣīra-go-mūtraṃ sa-kṣāraṃ dāśamūlikam \
Halfverse: cd    
a-vartamāne rudʰire hitaṃ gulma-prabʰedanam \\ 127 \\

Halfverse: aV       
vastiṃ sa-kṣaudra-go-mutraṃ


Verse: 128 
Halfverse: ab    
yamakābʰyakta-dehāyāḥ pravr̥tte samupekṣaṇam \
Halfverse: cd    
rasaudanas tatʰāhāraḥ pānaṃ ca taruṇī surā \\ 128 \\

Verse: 129 
Halfverse: ab    
rudʰire 'ti-pravr̥tte tu rakta-pitta-harāḥ kriyāḥ \
Halfverse: cd    
kāryā vāta-rug-ārtāyāḥ sarvā vāta-harāḥ punaḥ \\ 129 \\

Verse: 129x 
Halfverse: ab    
ānāhādāv udāvarta-balāsa-gʰnyo yatʰā-yatʰam \\ 129xab \\


Adhyaya: 15 


Cikitsāstʰāna 15


Verse: 1 
Halfverse: ab    
doṣāti-mātropacayāt sroto-mārga-nirodʰanāt \
Halfverse: cd    
saṃbʰavaty udaraṃ tasmān nityam enaṃ virecayet \\ 1 \\

Halfverse: bV       
sroto-mārga-vigʰātanāt


Verse: 2 
Halfverse: ab    
pāyayet tailam airaṇḍaṃ sa-mūtraṃ sa-payo 'pi \
Halfverse: cd    
māsaṃ dvau vātʰa-vā gavyaṃ mūtraṃ māhiṣam eva \\ 2 \\

Halfverse: cV       
māsaṃ dvau tatʰā gavyaṃ


Verse: 3 
Halfverse: ab    
pibed go-kṣīra-bʰuk syād karabʰī-kṣīra-vartanaḥ \
Halfverse: cd    
dāhānāhāti-tr̥ṇ-mūrcʰā-parītas tu viśeṣataḥ \\ 3 \\

Verse: 4 
Halfverse: ab    
rūkṣāṇāṃ bahu-vātānāṃ doṣa-saṃśuddʰi-kāṅkṣiṇām \
Halfverse: cd    
snehanīyāni sarpīṃṣi jaṭʰara-gʰnāni yojayet \\ 4 \\

Verse: 5 
Halfverse: ab    
ṣaṭ-palaṃ daśa-mūlāmbu-mastu-dvy-āḍʰaka-sādʰitam \
Halfverse: cd    
nāgara-tri-palaṃ prastʰaṃ gʰr̥ta-tailāt tatʰāḍʰakam \\ 5 \\

Halfverse: cV       
nāgaraṃ tri-palaṃ prastʰaṃ


Verse: 6 
Halfverse: ab    
mastunaḥ sādʰayitvaitat pibet sarvodarāpaham \
Halfverse: cd    
kapʰa-māruta-saṃbʰūte gulme ca paramaṃ hitam \\ 6 \\

Verse: 7 
Halfverse: ab    
catur-guṇe jale mūtre dvi-guṇe citrakāt pale \
Halfverse: cd    
kalke siddʰaṃ gʰr̥ta-prastʰaṃ sa-kṣāraṃ jaṭʰarī pibet \\ 7 \\

Verse: 8 
Halfverse: ab    
yava-kola-kulattʰānāṃ pañca-mūlasya cāmbʰasā \
Halfverse: cd    
surā-sauvīrakābʰyāṃ ca siddʰaṃ pāyayed gʰr̥tam \\ 8 \\

Verse: 9 
Halfverse: ab    
ebʰiḥ snigdʰāya saṃjāte bale śānte ca mārute \
Halfverse: cd    
sraste doṣāśaye dadyāt kalpa-dr̥ṣṭaṃ virecanam \\ 9 \\

Verse: 10 
Halfverse: ab    
paṭola-mūlaṃ tri-pʰalāṃ niśāṃ vellaṃ ca kārṣikam \
Halfverse: cd    
kampilla-nīlinī-kumbʰa-bʰāgān dvi-tri-catur-guṇān \\ 10 \\

Verse: 11 
Halfverse: ab    
pibet saṃcūrṇya mūtreṇa peyā-pūrvaṃ tato rasaiḥ \
Halfverse: cd    
virikto jāṅgalair adyāt tataḥ ṣaḍ-divasaṃ payaḥ \\ 11 \\

Verse: 12 
Halfverse: ab    
śr̥taṃ pibed vyoṣa-yutaṃ pītam evaṃ punaḥ punaḥ \
Halfverse: cd    
hanti sarvodarāṇy etac cūrṇaṃ jātodakāny api \\ 12 \\

Verse: 13 
Halfverse: ab    
gavākṣīṃ śaṅkʰinīṃ dantīṃ tilvakasya tvacaṃ vacām \
Halfverse: cd    
pibet karkandʰu-mr̥dvīkā-kolāmbʰo-mūtra-sīdʰubʰiḥ \\ 13 \\

Verse: 14 
Halfverse: ab    
yavānī hapuṣā dʰānyaṃ śatapuṣpopakuñcikā \
Halfverse: cd    
kāravī pippalī-mūlam ajagandʰā śaṭʰī vacā \\ 14 \\

Verse: 15 
Halfverse: ab    
citrako 'jājikaṃ vyoṣaṃ svarṇakṣīrī pʰala-trayam \
Halfverse: cd    
dvau kṣārau pauṣkaraṃ mūlaṃ kuṣṭʰaṃ lavaṇa-pañcakam \\ 15 \\

Verse: 16 
Halfverse: ab    
viḍaṅgaṃ ca samāṃśāni dantyā bʰāga-trayaṃ tatʰā \
Halfverse: cd    
trivr̥d-viśāle dvi-guṇe sātalā ca catur-guṇā \\ 16 \\

Verse: 17 
Halfverse: ab    
eṣa nārāyaṇo nāma cūrṇo roga-gaṇāpahaḥ \
Halfverse: cd    
nainaṃ prāpyābʰivardʰante rogā viṣṇum ivāsurāḥ \\ 17 \\

Halfverse: cV       
nainaṃ prāpyātivartante


Verse: 18 
Halfverse: ab    
takreṇodaribʰiḥ peyo gulmibʰir badarāmbunā \
Halfverse: cd    
ānāha-vāte surayā vāta-roge prasannayā \\ 18 \\

Verse: 19 
Halfverse: ab    
dadʰi-maṇḍena viṭ-saṅge dāḍimāmbʰobʰir arśasaiḥ \
Halfverse: cd    
parikarte sa-vr̥kṣāmlair uṣṇāmbubʰir a-jīrṇake \\ 19 \\

Verse: 20 
Halfverse: ab    
bʰagandare pāṇḍu-roge kāse śvāse gala-grahe \
Halfverse: cd    
hr̥d-roge grahaṇī-doṣe kuṣṭʰe mande 'nale jvare \\ 20 \\

Verse: 21 
Halfverse: ab    
daṃṣṭrā-viṣe mūla-viṣe sa-gare kr̥trime doṣe \
Halfverse: cd    
yatʰārhaṃ snigdʰa-koṣṭʰena peyam etad virecanam \\ 21 \\

Verse: 22 
Halfverse: ab    
hapuṣāṃ kāñcanakṣīrīṃ tri-pʰalāṃ nīlinī-pʰalam \
Halfverse: cd    
trāyantīṃ rohiṇīṃ tiktāṃ sātalāṃ trivr̥tāṃ vacām \\ 22 \\

Verse: 23 
Halfverse: ab    
saindʰavaṃ kāla-lavaṇaṃ pippalīṃ ceti cūrṇayet \
Halfverse: cd    
dāḍima-tri-pʰalā-māṃsa-rasa-mūtra-sukʰodakaiḥ \\ 23 \\

Verse: 24 
Halfverse: ab    
peyo 'yaṃ sarva-gulmeṣu plīhni sarvodareṣu ca \
Halfverse: cd    
śvitre kuṣṭʰeṣv a-jarake sadane viṣame 'nale \\ 24 \\

Verse: 25 
Halfverse: ab    
śopʰārśaḥ-pāṇḍu-rogeṣu kāmalāyāṃ halīmake \
Halfverse: cd    
vāta-pitta-kapʰāṃś cāśu virekeṇa prasādʰayet \\ 25 \\

Verse: 26 
Halfverse: ab    
nīlinīṃ niculaṃ vyoṣaṃ kṣārau lavaṇa-pañcakam \
Halfverse: cd    
citrakaṃ ca pibec cūrṇaṃ sarpiṣodara-gulma-nut \\ 26 \\

Verse: 27 
Halfverse: ab    
pūrva-vac ca pibed dugdʰaṃ kṣāmaḥ śuddʰo 'ntarāntarā \
Halfverse: cd    
kārabʰaṃ gavyam ājaṃ dadyād ātyayike gade \\ 27 \\

Verse: 28 
Halfverse: ab    
snehān eva virekārtʰe dur-balebʰyo viśeṣataḥ \
Halfverse: cd    
harītakī-sūkṣma-rajaḥ-prastʰa-yuktaṃ gʰr̥tāḍʰakam \\ 28 \\

Halfverse: aV       
sneham eva virekārtʰe


Verse: 29 
Halfverse: ab    
agnau vilāpya matʰitaṃ kʰajena yava-pallake \
Halfverse: cd    
nidʰāpayet tato māsād uddʰr̥taṃ gālitaṃ pacet \\ 29 \\

Verse: 30 
Halfverse: ab    
harītakīnāṃ kvātʰena dadʰnā cāmlena saṃyutam \
Halfverse: cd    
udaraṃ garaṃ aṣṭʰīlām ānāhaṃ gulma-vidradʰī \\ 30 \\

Verse: 31 
Halfverse: ab    
hanty etat kuṣṭʰam unmādam apasmāraṃ ca pānataḥ \
Halfverse: cd    
snuk-kṣīra-yuktād go-kṣīrāc cʰr̥ta-śītāt kʰajāhatāt \\ 31 \\

Verse: 32 
Halfverse: ab    
yaj jātam ājyaṃ snuk-kṣīra-siddʰaṃ tac ca tatʰā-guṇam \
Halfverse: cd    
kṣīra-droṇaṃ sudʰā-kṣīra-prastʰārdʰa-sahitaṃ dadʰi \\ 32 \\

Halfverse: dV       
-prastʰārdʰena yutaṃ dadʰi


Verse: 33 
Halfverse: ab    
jātaṃ matʰitvā tat-sarpis trivr̥t-siddʰaṃ ca tad-guṇam \
Halfverse: cd    
tatʰā siddʰaṃ gʰr̥ta-prastʰaṃ payasy aṣṭa-guṇe pibet \\ 33 \\

Halfverse: dV       
payasy aṣṭa-guṇe pacet


Verse: 34 
Halfverse: ab    
snuk-kṣīra-pala-kalkena trivr̥tā-ṣaṭ-palena ca \
Halfverse: cd    
eṣāṃ cānu pibet peyāṃ rasaṃ svādu payo 'tʰa-vā \\ 34 \\

Verse: 35 
Halfverse: ab    
gʰr̥te jīrṇe viriktaś ca koṣṇaṃ nāgara-sādʰitam \
Halfverse: cd    
pibed ambu tataḥ peyāṃ tato yūṣaṃ kulattʰa-jam \\ 35 \\

Verse: 36 
Halfverse: ab    
pibed rūkṣas try-ahaṃ tv evaṃ bʰūyo pratibʰojitaḥ \
Halfverse: cd    
punaḥ punaḥ pibet sarpir ānupūrvyānayaiva ca \\ 36 \\

Verse: 37 
Halfverse: ab    
gʰr̥tāny etāni siddʰāni vidadʰyāt kuśalo bʰiṣak \
Halfverse: cd    
gulmānāṃ gara-doṣāṇām udarāṇāṃ ca śāntaye \\ 37 \\

Verse: 38 
Halfverse: ab    
pīlu-kalkopasiddʰaṃ gʰr̥tam ānāha-bʰedanam \
Halfverse: cd    
tailvakaṃ nīlinī-sarpiḥ snehaṃ miśrakaṃ pibet \\ 38 \\

Verse: 39 
Halfverse: ab    
hr̥ta-doṣaḥ kramād aśnan lagʰu-śāly-odana-prati \
Halfverse: cd    
upayuñjīta jaṭʰarī doṣa-śoṣa-nivr̥ttaye \\ 39 \\

Verse: 40 
Halfverse: ab    
harītakī-sahasraṃ go-mūtreṇa payo-'nupaḥ \
Halfverse: cd    
sahasraṃ pippalīnāṃ snuk-kṣīreṇa su-bʰāvitam \\ 40 \\

Verse: 41 
Halfverse: ab    
pippalī-vardʰamānaṃ kṣīrāśī śilā-jatu \
Halfverse: cd    
tad-vad gugguluṃ kṣīraṃ tulyārdraka-rasaṃ tatʰā \\ 41 \\

Halfverse: aV       
pippalīṃ vardʰamānaṃ


Verse: 42 
Halfverse: ab    
citrakāmaradārubʰyāṃ kalkaṃ kṣīreṇa pibet \
Halfverse: cd    
māsaṃ yuktas tatʰā hasti-pippalī-viśva-bʰeṣajam \\ 42 \\

Verse: 43 
Halfverse: ab    
viḍaṅgaṃ citrako dantī cavyaṃ vyoṣaṃ ca taiḥ payaḥ \
Halfverse: cd    
kalkaiḥ kola-samaiḥ pītvā pravr̥ddʰam udaraṃ jayet \\ 43 \\

Verse: 44 
Halfverse: ab    
bʰojyaṃ bʰuñjīta māsaṃ snuhī-kṣīra-gʰr̥tānvitam \
Halfverse: cd    
utkārikāṃ snuk-kṣīra-pīta-patʰyā-kaṇā-kr̥tām \\ 44 \\

Verse: 45 
Halfverse: ab    
pārśva-śūlam upastambʰaṃ hr̥d-grahaṃ ca samīraṇaḥ \
Halfverse: cd    
yadi kuryāt tatas tailaṃ bilva-kṣārānvitam pibet \\ 45 \\

Verse: 46 
Halfverse: ab    
pakvaṃ ṭuṇṭuka-balā-palāśa-tila-nāla-jaiḥ \
Halfverse: cd    
kṣāraiḥ kadaly-apāmārga-tarkārī-jaiḥ prṭʰak-kr̥taiḥ \\ 46 \\

Verse: 47 
Halfverse: ab    
kapʰe vātena pitte tābʰyāṃ vāpy āvr̥te 'nile \
Halfverse: cd    
balinaḥ svauṣadʰa-yutaṃ tailam eraṇḍa-jaṃ hitam \\ 47 \\

Verse: 48 
Halfverse: ab    
devadāru-palāśārka-hasti-pippali-śigrukaiḥ \
Halfverse: cd    
sāśvakarṇaiḥ sa-go-mūtraiḥ pradihyād udaraṃ bahiḥ \\ 48 \\

Verse: 49 
Halfverse: ab    
vr̥ścikālī-vacā-śuṇṭʰī-pañca-mūla-punarnavāt \
Halfverse: cd    
varṣābʰū-dʰānya-kuṣṭʰāc ca kvātʰair mūtraiś ca secayet \\ 49 \\

Verse: 50 
Halfverse: ab    
virikta-mlānam udaraṃ sveditaṃ śālvaṇādibʰiḥ \
Halfverse: cd    
vāsasā veṣṭayed evaṃ vāyur nādʰmāpayet punaḥ \\ 50 \\

Halfverse: bV       
sveditaṃ śālvalādibʰiḥ


Verse: 51 
Halfverse: ab    
su-viriktasya yasya syād ādʰmānaṃ punar eva tam \
Halfverse: cd    
su-snigdʰair amla-lavaṇair nirūhaiḥ samupācaret \\ 51 \\

Verse: 52 
Halfverse: ab    
sopastambʰo 'pi vāyur ādʰmāpayati yaṃ naram \
Halfverse: cd    
tīkṣṇāḥ sa-kṣāra-go-mūtrāḥ śasyante tasya vastayaḥ \\ 52 \\

Verse: 53 
Halfverse: ab    
iti sāmānyataḥ proktāḥ siddʰā jaṭʰariṇāṃ kriyāḥ \
Halfverse: cd    
vātodare 'tʰa balinaṃ vidāry-ādi-śr̥taṃ gʰr̥tam \\ 53 \\

Halfverse: aV       
iti sāmānyataḥ proktā
Halfverse: bV2       
siddʰā jaṭʰariṇāṃ kriyā


Verse: 54 
Halfverse: ab    
pāyayeta tataḥ snigdʰaṃ sveditāṅgaṃ virecayet \
Halfverse: cd    
bahu-śas tailvakenainaṃ sarpiṣā miśrakeṇa \\ 54 \\

Verse: 55 
Halfverse: ab    
kr̥te saṃsarjane kṣīraṃ balārtʰam avacārayet \
Halfverse: cd    
prāg utkleśān nivartyaṃ ca bale labdʰe kramāt payaḥ \\ 55 \\

Halfverse: cV       
prāg utkleśān nivarteta


Verse: 56 
Halfverse: ab    
yūṣai rasair mandāmla-lavaṇair edʰitānalam \
Halfverse: cd    
sodāvartaṃ punaḥ snigdʰa-svinnam āstʰāpayet tataḥ \\ 56 \\

Verse: 57 
Halfverse: ab    
tīkṣṇādʰo-bʰāga-yuktena daśa-mūlika-vastinā \
Halfverse: cd    
tilorubūka-tailena vāta-gʰnāmla-śr̥tena ca \\ 57 \\

Halfverse: bV       
daśa-mūlena vastinā


Verse: 58 
Halfverse: ab    
spʰuraṇākṣepa-saṃdʰy-astʰi-pārśva-pr̥ṣṭʰa-trikārtiṣu \
Halfverse: cd    
rūkṣaṃ baddʰa-śakr̥d-vātaṃ dīptāgnim anuvāsayet \\ 58 \\

Verse: 59 
Halfverse: ab    
a-virecyasya śamanā vasti-kṣīra-gʰr̥tādayaḥ \
Halfverse: cd    
balinaṃ svādu-siddʰena paitte saṃsnehya sarpiṣā \\ 59 \\

Verse: 60 
Halfverse: ab    
śyāmā-tribʰaṇḍī-tri-pʰalā-vipakvena virecayet \
Halfverse: cd    
sitā-madʰu-gʰr̥tāḍʰyena nirūho 'sya tato hitaḥ \\ 60 \\

Verse: 61 
Halfverse: ab    
nyagrodʰādi-kaṣāyeṇa sneha-vastiś ca tac-cʰr̥taḥ \
Halfverse: cd    
dur-balaṃ tv anuvāsyādau śodʰayet kṣīra-vastibʰiḥ \\ 61 \\

Verse: 62 
Halfverse: ab    
jāte cāgni-bale snigdʰaṃ bʰūyo bʰūyo virecayet \
Halfverse: cd    
kṣīreṇa sa-trivr̥t-kalkenorubūka-śr̥tena \\ 62 \\

Halfverse: aV       
jāte tv agni-bale snigdʰaṃ
Halfverse: dV2       
=norubūka-śr̥tena tam


Verse: 63 
Halfverse: ab    
sātalā-trāyamāṇābʰyāṃ śr̥tenāragvadʰena \
Halfverse: cd    
sa-kapʰe sa-mūtreṇa sa-tiktājyena sānile \\ 63 \\

Halfverse: aV       
saptalā-trāyamāṇābʰyāṃ


Verse: 64 
Halfverse: ab    
payasānya-tamenaiṣāṃ vidāry-ādi-śr̥tena \
Halfverse: cd    
bʰuñjīta jaṭʰaraṃ cāsya pāyasenopanāhayet \\ 64 \\

Verse: 65 
Halfverse: ab    
punaḥ kṣīraṃ punar vastiṃ punar eva virecanam \
Halfverse: cd    
krameṇa dʰruvam ātiṣṭʰan yattaḥ pittodaraṃ jayet \\ 65 \\

Halfverse: dV       
yataḥ pittodaraṃ jayet


Verse: 66 
Halfverse: ab    
vatsakādi-vipakvena kapʰe saṃsnehya sarpiṣā \
Halfverse: cd    
svinnaṃ snuk-kṣīra-siddʰena bala-vantaṃ virecitam \\ 66 \\

Verse: 67 
Halfverse: ab    
saṃsarjayet kaṭu-kṣāra-yuktair annaiḥ kapʰāpahaiḥ \
Halfverse: cd    
mūtra-try-ūṣaṇa-tailāḍʰyo nirūho 'sya tato hitaḥ \\ 67 \\

Verse: 68 
Halfverse: ab    
muṣkakādi-kaṣāyeṇa sneha-vastiś ca tac-cʰr̥taḥ \
Halfverse: cd    
bʰojanaṃ vyoṣa-dugdʰena kaulattʰena rasena \\ 68 \\

Verse: 69 
Halfverse: ab    
staimityā-ruci-hr̥l-lāse mande 'gnau madya-pāya ca \
Halfverse: cd    
dadyād ariṣṭān kṣārāṃś ca kapʰa-styāna-stʰirodare \\ 69 \\

Halfverse: aV       
staimityā-ruci-hr̥l-lāsair
Halfverse: dV2       
kapʰe styāne stʰirodare


Verse: 70 
Halfverse: ab    
hiṅgūpakulye tri-pʰalāṃ devadāru niśā-dvayam \
Halfverse: cd    
bʰallātakaṃ śigru-pʰalaṃ kaṭukāṃ tiktakaṃ vacāṃ \\ 70 \\

Verse: 71 
Halfverse: ab    
śuṇṭʰīṃ mādrīṃ gʰanaṃ kuṣṭʰaṃ saralaṃ paṭu-pañcakam \
Halfverse: cd    
dāhayej jarjarī-kr̥tya dadʰi-sneha-catuṣka-vat \\ 71 \\

Verse: 72 
Halfverse: ab    
antar-dʰūmaṃ tataḥ kṣārād biḍāla-padakaṃ pibet \
Halfverse: cd    
madirā-dadʰi-maṇḍoṣṇa-jalāriṣṭa-surāsavaiḥ \\ 72 \\

Halfverse: dV       
-jalāriṣṭa-sudʰāsavaiḥ


Verse: 73 
Halfverse: ab    
udaraṃ gulmam aṣṭʰīlāṃ tūṇyau śopʰaṃ viṣūcikām \
Halfverse: cd    
plīha-hr̥d-roga-guda-jān udāvartaṃ ca nāśayet \\ 73 \\

Verse: 74 
Halfverse: ab    
jayed ariṣṭa-go-mūtra-cūrṇāyas-kr̥ti-pānataḥ \
Halfverse: cd    
sa-kṣāra-taila-pānaiś ca dur-balasya kapʰodaram \\ 74 \\

Verse: 75 
Halfverse: ab    
upanāhyaṃ sa-siddʰārtʰa-kiṇvair bījaiś ca mūlakāt \
Halfverse: cd    
kalkitair udaraṃ svedam abʰīkṣṇaṃ cātra yojayet \\ 75 \\

Halfverse: cV       
kalkitair udara-svedam


Verse: 76 
Halfverse: ab    
saṃnipātodare kuryān nāti-kṣīṇa-balānale \
Halfverse: cd    
doṣodrekānurodʰena pratyākʰyāya kriyām imām \\ 76 \\

Verse: 77 
Halfverse: ab    
dantī-dravantī-pʰala-jaṃ tailaṃ pāne ca śasyate \
Halfverse: cd    
kriyā-nivr̥tte jaṭʰare tri-doṣe tu viśeṣataḥ \\ 77 \\

Verse: 78 
Halfverse: ab    
dadyād āpr̥ccʰya taj-jñātīn pātuṃ madyena kalkitam \
Halfverse: cd    
mūlaṃ kākādanī-guñjā-karavīraka-saṃbʰavam \\ 78 \\

Verse: 79 
Halfverse: ab    
pāna-bʰojana-saṃyuktaṃ dadyād stʰāvaraṃ viṣam \
Halfverse: cd    
yasmin kupitaḥ sarpo vimuñcati pʰale viṣam \\ 79 \\

Verse: 80 
Halfverse: ab    
tenāsya doṣa-saṃgʰātaḥ stʰiro līno vi-mārga-gaḥ \
Halfverse: cd    
bahiḥ pravartate bʰinno viṣeṇāśu pramātʰinā \\ 80 \\

Verse: 81 
Halfverse: ab    
tatʰā vrajaty a-gada-tāṃ śarīrāntaram eva \
Halfverse: cd    
hr̥ta-doṣaṃ tu śītāmbu-snātaṃ taṃ pāyayet payaḥ \\ 81 \\

Verse: 82 
Halfverse: ab    
peyāṃ trivr̥taḥ śākaṃ māṇḍūkyā vāstukasya \
Halfverse: cd    
kāla-śākaṃ yavākʰyaṃ kʰādet sva-rasa-sādʰitam \\ 82 \\

Verse: 83 
Halfverse: ab    
nir-amla-lavaṇa-snehaṃ svinnā-svinnam an-anna-bʰuk \
Halfverse: cd    
māsam ekaṃ tataś caiva tr̥ṣitaḥ sva-rasaṃ pibet \\ 83 \\

Halfverse: cV       
māsam ekaṃ tataś caivaṃ


Verse: 84 
Halfverse: ab    
evaṃ vinirhr̥te śākair doṣe māsāt paraṃ tataḥ \
Halfverse: cd    
dur-balāya prayuñjīta prāṇa-bʰr̥t kārabʰaṃ payaḥ \\ 84 \\

Verse: 85 
Halfverse: ab    
plīhodare yatʰā-doṣaṃ snigdʰasya sveditasya ca \
Halfverse: cd    
sirāṃ bʰukta-vato dadʰnā vāma-bāhau vimokṣayet \\ 85 \\

Verse: 86 
Halfverse: ab    
labdʰe bale ca bʰūyo 'pi sneha-pītaṃ viśodʰitam \
Halfverse: cd    
samudra-śukti-jaṃ kṣāraṃ payasā pāyayet tatʰā \\ 86 \\

Verse: 87 
Halfverse: ab    
amla-srutaṃ viḍa-kaṇā-cūrṇāḍʰyaṃ naktamāla-jam \
Halfverse: cd    
śaubʰāñjanasya kvātʰaṃ saindʰavāgni-kaṇānvitam \\ 87 \\

Verse: 88 
Halfverse: ab    
hiṅgv-ādi-cūrṇaṃ kṣārājyaṃ yuñjīta ca yatʰā-balam \
Halfverse: cd    
pippalī-nāgaraṃ dantī-samāṃśaṃ dvi-guṇābʰayam \\ 88 \\

Halfverse: dV       
-samāṃśaṃ dvi-guṇābʰayā


Verse: 89 
Halfverse: ab    
viḍārdʰāṃśa-yutaṃ cūrṇam idam uṣṇāmbunā pibet \
Halfverse: cd    
viḍaṅgaṃ citrakaṃ saktūn sa-gʰr̥tān saindʰavaṃ vacām \\ 89 \\

Verse: 90 
Halfverse: ab    
dagdʰvā kapāle payasā gulma-plīhāpahaṃ pibet \
Halfverse: cd    
tailonmiśrair badaraka-pattraiḥ saṃmarditaiḥ samupanaddʰaḥ \\ 90 \\

Verse: 91 
Halfverse: ab    
musalena pīḍito 'nu ca yāti plīhā payo-bʰujo nāśam \
Halfverse: cd    
rohītaka-latāḥ kŠptāḥ kʰaṇḍa-śaḥ sābʰayā jale \\ 91 \\

Verse: 92 
Halfverse: ab    
mūtre vāsunuyāt tac ca sapta-rātra-stʰitaṃ pibet \
Halfverse: cd    
kāmalā-plīha-gulmārśaḥ-kr̥mi-mehodarāpaham \\ 92 \\

Halfverse: aV       
mūtre vāsunuyāt tat tu


Verse: 93 
Halfverse: ab    
rohītaka-tvacaḥ kr̥tvā palānāṃ pañca-viṃśatim \
Halfverse: cd    
kola-dvi-prastʰa-saṃyuktaṃ kaṣāyam upakalpayet \\ 93 \\

Verse: 94 
Halfverse: ab    
pālikaiḥ pañca-kolais tu taiḥ samastaiś ca tulyayā \
Halfverse: cd    
rohītaka-tvacā piṣṭair gʰr̥ta-prastʰaṃ vipācayet \\ 94 \\

Verse: 95 
Halfverse: ab    
plīhābʰivr̥ddʰiṃ śamayaty etad āśu prayojitam \
Halfverse: cd    
kadalyās tila-nālānāṃ kṣāreṇa kṣurakasya ca \\ 95 \\

Halfverse: aV       
plīhābʰivr̥ddʰiṃ śamayed
Halfverse: aC       
plīhāti-vr̥ddʰiṃ śamayaty

Halfverse: dV       
kṣāreṇekṣurakasya ca


Verse: 96 
Halfverse: ab    
tailaṃ pakvaṃ jayet pānāt plīhānaṃ kapʰa-vāta-jam \
Halfverse: cd    
a-śāntau gulma-vidʰinā yojayed agni-karma ca \\ 96 \\

Verse: 97 
Halfverse: ab    
a-prāpta-piccʰā-salile plīhni vāta-kapʰolbaṇe \
Halfverse: cd    
paittike jīvanīyāni sarpīṃṣi kṣīra-vastayaḥ \\ 97 \\

Verse: 98 
Halfverse: ab    
raktāvasekaḥ saṃśuddʰiḥ kṣīra-pānaṃ ca śasyate \
Halfverse: cd    
yakr̥ti plīha-vat karma dakṣiṇe tu bʰuje sirām \\ 98 \\

Verse: 99 
Halfverse: ab    
svinnāya baddʰodariṇe mūtra-tīkṣṇauṣadʰānvitam \
Halfverse: cd    
sa-taila-lavaṇaṃ dadyān nirūhaṃ sānuvāsanam \\ 99 \\

Verse: 100 
Halfverse: ab    
parisraṃsīni cānnāni tīkṣṇaṃ cāsmai virecanam \
Halfverse: cd    
udāvarta-haraṃ karma kāryaṃ yac cānilāpaham \\ 100 \\

Verse: 101 
Halfverse: ab    
cʰidrodaram r̥te svedāc cʰleṣmodara-vad ācaret \
Halfverse: cd    
jātaṃ jātaṃ jalaṃ srāvyam evaṃ tad yāpayed bʰiṣak \\ 101 \\

Verse: 102 
Halfverse: ab    
apāṃ doṣa-harāṇy ādau yojayed udakodare \
Halfverse: cd    
mūtra-yuktāni tīkṣṇāni vividʰa-kṣāra-vanti ca \\ 102 \\

Verse: 103 
Halfverse: ab    
dīpanīyaiḥ kapʰa-gʰnaiś ca tam āhārair upācaret \
Halfverse: cd    
kṣāraṃ cʰāga-karīṣāṇāṃ srutaṃ mūtre 'gninā pacet \\ 103 \\

Verse: 104 
Halfverse: ab    
gʰanī-bʰavati tasmiṃś ca karṣāṃśaṃ cūrṇitaṃ kṣipet \
Halfverse: cd    
pippalī pippalī-mūlaṃ śuṇṭʰī lavaṇa-pañcakam \\ 104 \\

Verse: 105 
Halfverse: ab    
nikumbʰa-kumbʰa-tri-pʰalā-svarṇakṣīrī-viṣāṇikāḥ \
Halfverse: cd    
svarjikā-kṣāra-ṣaḍgrantʰā-sātalā-yava-śūka-jam \\ 105 \\

Verse: 106 
Halfverse: ab    
kolābʰā guṭikāḥ kr̥tvā tataḥ sauvīrakāplutāḥ \
Halfverse: cd    
pibed a-jarake śopʰe pravr̥ddʰe codakodare \\ 106 \\

Halfverse: dV       
pravr̥ddʰe ca dakodare


Verse: 107 
Halfverse: ab    
ity auṣadʰair a-praśame triṣu baddʰodarādiṣu \
Halfverse: cd    
prayuñjīta bʰiṣak śastram ārta-bandʰu-nr̥pārtʰitaḥ \\ 107 \\

Verse: 108 
Halfverse: ab    
snigdʰa-svinna-tanor nābʰer adʰo baddʰa-kṣatāntrayoḥ \
Halfverse: cd    
pāṭayed udaraṃ muktvā vāmataś catur-aṅgulāt \\ 108 \\

Verse: 109 
Halfverse: ab    
catur-aṅgula-mānaṃ tu niṣkāsyāntrāṇi tena ca \
Halfverse: cd    
nirīkṣyāpanayed vāla-mala-lepopalādikam \\ 109 \\

Verse: 110 
Halfverse: ab    
cʰidre tu śalyam uddʰr̥tya viśodʰyāntra-parisravam \
Halfverse: cd    
markoṭair daṃśayec cʰidraṃ teṣu lagneṣu cāharet \\ 110 \\

Halfverse: bV       
viśodʰyāntraṃ parisravam


Verse: 111 
Halfverse: ab    
kāyaṃ mūrdʰno 'nu cāntrāṇi yatʰā-stʰānaṃ niveśayet \
Halfverse: cd    
aktāni madʰu-sarpirbʰyām atʰa sīvyed bahir vraṇam \\ 111 \\

Halfverse: bV       
yatʰā-stʰānaṃ viveśayet


Verse: 112 
Halfverse: ab    
tataḥ kr̥ṣṇa-mr̥dālipya badʰnīyād yaṣṭi-miśrayā \
Halfverse: cd    
nivāta-stʰaḥ payo-vr̥ttiḥ sneha-droṇyāṃ vaset tataḥ \\ 112 \\

Verse: 113 
Halfverse: ab    
sa-jale jaṭʰare tailair abʰyaktasyānilāpahaiḥ \
Halfverse: cd    
svinnasyoṣṇāmbunā-kakṣam udare paṭṭa-veṣṭite \\ 113 \\

Halfverse: dV       
udare pariveṣṭite


Verse: 114 
Halfverse: ab    
baddʰa-ccʰidrodita-stʰāne vidʰyed aṅgula-mātrakam \
Halfverse: cd    
nidʰāya tasmin nāḍīṃ ca srāvayed ardʰam ambʰasaḥ \\ 114 \\

Verse: 115 
Halfverse: ab    
atʰāsya nāḍīm ākr̥ṣya tailena lavaṇena ca \
Halfverse: cd    
vraṇam abʰyajya baddʰvā ca veṣṭayed vāsasodaram \\ 115 \\

Verse: 116 
Halfverse: ab    
tr̥tīye 'hni caturtʰe yāvad ā-ṣo-ḍaśaṃ dinam \
Halfverse: cd    
tasya viśramya viśramya srāvayed alpa-śo jalam \\ 116 \\

Halfverse: bV       
yāvad -dina-ṣo-ḍaśa


Verse: 117 
Halfverse: ab    
viveṣṭayed gāḍʰa-taraṃ jaṭʰaraṃ vāsasā ślatʰam \
Halfverse: cd    
niḥsrute laṅgʰitaḥ peyām a-sneha-lavaṇāṃ pibet \\ 117 \\

Halfverse: bV       
jaṭʰaraṃ ca ślatʰā-ślatʰam


Verse: 118 
Halfverse: ab    
syāt kṣīra-vr̥ttiḥ ṣaṇ-māsāṃś trīn peyāṃ payasā pibet \
Halfverse: cd    
trīṃś cānyān payasaivādyāt pʰalāmlena rasena \\ 118 \\

Verse: 119 
Halfverse: ab    
alpa-śo '-sneha-lavaṇaṃ jīrṇaṃ śyāmāka-kodravam \
Halfverse: cd    
prayato vatsareṇaivaṃ vijayeta jalodaram \\ 119 \\

Verse: 120 
Halfverse: ab    
varjyeṣu yantrito diṣṭe nāty-a-diṣṭe jitendriyaḥ \
Halfverse: cd    
sarvam evodaraṃ prāyo doṣa-saṃgʰāta-jaṃ yataḥ \\ 120 \\

Verse: 121 
Halfverse: ab    
ato vātādi-śamanī kriyā sarva-tra śasyate \
Halfverse: cd    
vahnir manda-tvam āyāti doṣaiḥ kukṣau prapūrite \\ 121 \\

Halfverse: bV       
kriyā sarvā praśasyate


Verse: 122 
Halfverse: ab    
tasmād bʰojyāni bʰojyāni dīpanāni lagʰūni ca \
Halfverse: cd    
sa-pañca-mūlāny alpāmla-paṭu-sneha-kaṭūni ca \\ 122 \\

Verse: 123 
Halfverse: ab    
bʰāvitānāṃ gavāṃ mūtre ṣaṣṭikānāṃ ca taṇḍulaiḥ \
Halfverse: cd    
yavāgūṃ payasā siddʰāṃ pra-kāmaṃ bʰojayen naram \\ 123 \\

Verse: 124 
Halfverse: ab    
pibed ikṣu-rasaṃ cānu jaṭʰarāṇāṃ nivr̥ttaye \
Halfverse: cd    
svaṃ svaṃ stʰānaṃ vrajanty eṣāṃ vāta-pitta-kapʰās tatʰā \\ 124 \\

Verse: 125 
Halfverse: ab    
aty-artʰoṣṇāmla-lavaṇaṃ rūkṣaṃ grāhi himaṃ guru \
Halfverse: cd    
guḍaṃ taila-kr̥taṃ śākaṃ vāri pānāvagāhayoḥ \\ 125 \\

Halfverse: aV       
aty-artʰoṣṇāmbu-lavaṇaṃ


Verse: 126 
Halfverse: ab    
āyāsādʰva-divā-svapna-yānāni ca parityajet \
Halfverse: cd    
nāty-accʰa-sāndra-madʰuraṃ takraṃ pāne praśasyate \\ 126 \\

Verse: 127 
Halfverse: ab    
sa-kaṇā-lavaṇaṃ vāte pitte soṣaṇa-śarkaram \
Halfverse: cd    
yavānī-saindʰavājājī-madʰu-vyoṣaiḥ kapʰodare \\ 127 \\

Verse: 128 
Halfverse: ab    
try-ūṣaṇa-kṣāra-lavaṇaiḥ saṃyutaṃ nicayodare \
Halfverse: cd    
madʰu-taila-vacā-śuṇṭʰī-śatāhvā-kuṣṭʰa-saindʰavaiḥ \\ 128 \\

Halfverse: cV       
madʰu-taila-varā-śuṇṭʰī-
Halfverse: cV2       
madʰu-taila-vasā-śuṇṭʰī-


Verse: 129 
Halfverse: ab    
plīhni baddʰe tu hapuṣā-yavānī-paṭv-ajājibʰiḥ \
Halfverse: cd    
sa-kr̥ṣṇā-mākṣikaṃ cʰidre vyoṣa-vat salilodare \\ 129 \\

Verse: 130 
Halfverse: ab    
gauravā-rocakānāha-manda-vahny-atisāriṇām \
Halfverse: cd    
takraṃ vāta-kapʰārtānām amr̥ta-tvāya kalpate \\ 130 \\

Verse: 131 
Halfverse: ab    
prayogāṇāṃ ca sarveṣām anu kṣīraṃ prayojayet \
Halfverse: cd    
stʰairya-kr̥t sarva-dʰātūnāṃ balyaṃ doṣānubandʰa-hr̥t \\ 131 \\

Verse: 131x 
Halfverse: ab    
bʰeṣajāpacitāṅgānāṃ kṣīram evāmr̥tāyate \\ 131xab \\


Adhyaya: 16 


Cikitsāstʰāna 16


Verse: 1 
Halfverse: ab    
pāṇḍv-āmayī pibet sarpir ādau kalyāṇakāhvayam \
Halfverse: cd    
pañca-gavyaṃ mahā-tiktaṃ śr̥taṃ vāragvadʰādinā \\ 1 \\

Halfverse: aV       
pāṇḍu-rogī pibet sarpir


Verse: 2 
Halfverse: ab    
dāḍimāt kuḍavo dʰānyāt kuḍavārdʰaṃ palaṃ palam \
Halfverse: cd    
citrakāc cʰr̥ṅgaverāc ca pippaly-ardʰa-palaṃ ca taiḥ \\ 2 \\

Verse: 3 
Halfverse: ab    
kalkitair viṃśati-palaṃ gʰr̥tasya salilāḍʰake \
Halfverse: cd    
siddʰaṃ hr̥t-pāṇḍu-gulmārśaḥ-plīha-vāta-kapʰārti-nut \\ 3 \\

Verse: 4 
Halfverse: ab    
dīpanaṃ śvāsa-kāsa-gʰnaṃ mūḍʰa-vātānulomanam \
Halfverse: cd    
duḥkʰa-prasavinīnāṃ ca vandʰyānāṃ ca praśasyate \\ 4 \\

Verse: 5 
Halfverse: ab    
snehitaṃ vāmayet tīkṣṇaiḥ punaḥ snigdʰaṃ ca śodʰayet \
Halfverse: cd    
payasā mūtra-yuktena bahu-śaḥ kevalena \\ 5 \\

Verse: 6 
Halfverse: ab    
dantī-pʰala-rase koṣṇe kāśmaryāñjalim āsutam \
Halfverse: cd    
drākṣāñjaliṃ mr̥ditaṃ tat pibet pāṇḍu-roga-jit \\ 6 \\

Halfverse: aV       
dantī-pala-rase koṣṇe


Verse: 7 
Halfverse: ab    
mūtreṇa piṣṭāṃ patʰyāṃ tat-siddʰaṃ pʰala-trayam \
Halfverse: cd    
svarṇakṣīrī-trivr̥c-cʰyāmā-bʰadradāru-mahauṣadʰam \\ 7 \\

Verse: 8 
Halfverse: ab    
go-mūtrāñjalinā piṣṭaṃ śr̥taṃ tenaiva pibet \
Halfverse: cd    
sādʰitaṃ kṣīram ebʰir pibed doṣānulomanam \\ 8 \\

Verse: 9 
Halfverse: ab    
mūtre stʰitaṃ saptāhaṃ payasāyo-rajaḥ pibet \
Halfverse: cd    
jīrṇe kṣīreṇa bʰuñjīta rasena madʰureṇa \\ 9 \\

Verse: 10 
Halfverse: ab    
śuddʰaś cobʰayato lihyāt patʰyāṃ madʰu-gʰr̥ta-drutām \
Halfverse: cd    
viśālā-kaṭukā-mustā-kuṣṭʰa-dāru-kaliṅgakāḥ \\ 10 \\

Halfverse: bV       
patʰyā madʰu-gʰr̥ta-drutāḥ
Halfverse: cV2       
viśālāṃ kaṭukāṃ mustāṃ
Halfverse: dV3       
kuṣṭʰaṃ dāru-kaliṅgakāḥ


Verse: 11 
Halfverse: ab    
karṣāṃśā dvi-picur mūrvā karṣārdʰāṃśā gʰuṇapriyā \
Halfverse: cd    
pītvā tac cūrṇam ambʰobʰiḥ sukʰair lihyāt tato madʰu \\ 11 \\

Verse: 12 
Halfverse: ab    
pāṇḍu-rogaṃ jvaraṃ dāhaṃ kāsaṃ śvāsam a-rocakam \
Halfverse: cd    
gulmānāhāma-vātāṃś ca rakta-pittaṃ ca taj jayet \\ 12 \\

Verse: 13 
Halfverse: ab    
vāsā-guḍūcī-tri-pʰalā-kaṭvī-bʰūnimba-nimba-jaḥ \
Halfverse: cd    
kvātʰaḥ kṣaudra-yuto hanti pāṇḍu-pittāsra-kāmalāḥ \\ 13 \\

Verse: 14 
Halfverse: ab    
vyoṣāgni-vella-tri-pʰalā-mustais tulyam ayo-rajaḥ \
Halfverse: cd    
cūrṇitaṃ takra-madʰv-ājya-koṣṇāmbʰobʰiḥ prayojitam \\ 14 \\

Verse: 15 
Halfverse: ab    
kāmalā-pāṇḍu-hr̥d-roga-kuṣṭʰārśo-meha-nāśanam \
Halfverse: cd    
guḍa-nāgara-maṇḍūra-tilāṃśān mānataḥ samān \\ 15 \\

Verse: 16 
Halfverse: ab    
pippalī-dvi-guṇān dadyād guṭikāṃ pāṇḍu-rogiṇe \
Halfverse: cd    
tāpyaṃ dārvyās tvacaṃ cavyaṃ grantʰikaṃ devadāru ca \\ 16 \\

Verse: 17 
Halfverse: ab    
vyoṣādi-navakaṃ caitac cūrṇayed dvi-guṇaṃ tataḥ \
Halfverse: cd    
maṇḍūraṃ cāñjana-nibʰaṃ sarvato 'ṣṭa-guṇe 'tʰa tat \\ 17 \\

Halfverse: aV       
vyoṣādi-navakaṃ ceti


Verse: 18 
Halfverse: ab    
pr̥tʰag vipakve go-mūtre vaṭakī-karaṇa-kṣame \
Halfverse: cd    
prakṣipya vaṭakān kuryāt tān kʰādet takra-bʰojanaḥ \\ 18 \\

Verse: 19 
Halfverse: ab    
ete maṇḍūra-vaṭakāḥ prāṇa-dāḥ pāṇḍu-rogiṇām \
Halfverse: cd    
kuṣṭʰāny a-jarakaṃ śopʰam ūru-stambʰam a-rocakam \\ 19 \\

Verse: 20 
Halfverse: ab    
arśāṃsi kāmalāṃ mehān plīhānaṃ śamayanti ca \
Halfverse: cd    
tāpyādri-jatu-raupyāyo-malāḥ pañca-palāḥ pr̥tʰak \\ 20 \\

Verse: 21 
Halfverse: ab    
citraka-tri-pʰalā-vyoṣa-viḍaṅgaiḥ pālikaiḥ saha \
Halfverse: cd    
śarkarāṣṭa-palonmiśrāś cūrṇitā madʰunā drutāḥ \\ 21 \\

Halfverse: dV       
cūrṇitā madʰunā yutāḥ
Halfverse: dV2       
cūrṇitāḥ sa-madʰu-drutāḥ


Verse: 22 
Halfverse: ab    
pāṇḍu-rogaṃ viṣaṃ kāsaṃ yakṣmāṇaṃ viṣamaṃ jvaram \
Halfverse: cd    
kuṣṭʰāny a-jarakaṃ mehaṃ śopʰaṃ śvāsam a-rocakam \\ 22 \\

Verse: 23 
Halfverse: ab    
viśeṣād dʰanty apasmāraṃ kāmalāṃ guda-jāni ca \
Halfverse: cd    
kauṭaja-tri-pʰalā-nimba-paṭola-gʰana-nāgaraiḥ \\ 23 \\

Verse: 24 
Halfverse: ab    
bʰāvitāni daśāhāni rasair dvi-tri-guṇāni \
Halfverse: cd    
śilā-jatu-palāny aṣṭau tāvatī sita-śarkarā \\ 24 \\

Verse: 25 
Halfverse: ab    
tvakkṣīrī-pippalī-dʰātrī-karkaṭākʰyāḥ palonmitāḥ \
Halfverse: cd    
nidigdʰyāḥ pʰala-mūlābʰyāṃ palaṃ yuktyā tri-jātakam \\ 25 \\

Halfverse: cV       
nidigdʰā-pʰala-mūlābʰyāṃ


Verse: 26 
Halfverse: ab    
madʰu-tri-pala-saṃyuktān kuryād akṣa-samān guḍān \
Halfverse: cd    
dāḍimāmbu-payaḥ-pakṣi-rasa-toya-surāsavān \\ 26 \\

Halfverse: aV       
madʰu-tri-pala-saṃyuktaṃ


Verse: 27 
Halfverse: ab    
tān bʰakṣayitvānupiben nir-anno bʰukta eva \
Halfverse: cd    
pāṇḍu-kuṣṭʰa-jvara-plīha-tamakārśo-bʰagandaram \\ 27 \\

Verse: 28 
Halfverse: ab    
hr̥n-mūtra-pūti-śukrāgni-doṣa-śoṣa-garodaram \
Halfverse: cd    
kāsāsr̥g-dara-pittāsr̥k-śopʰa-gulma-galāmayān \\ 28 \\

Verse: 29 
Halfverse: ab    
meha-vardʰma-bʰramān hanyuḥ sarva-doṣa-harāḥ śivāḥ \
Halfverse: cd    
drākṣā-prastʰaṃ kaṇā-prastʰaṃ śarkarārdʰa-tulāṃ tatʰā \\ 29 \\

Verse: 30 
Halfverse: ab    
dvi-palaṃ madʰukaṃ śuṇṭʰīṃ tvakkṣīrīṃ ca vicūrṇitam \
Halfverse: cd    
dʰātrī-pʰala-rasa-droṇe tat kṣiptvā leha-vat pacet \\ 30 \\

Verse: 31 
Halfverse: ab    
śītān madʰu-prastʰa-yutād lihyāt pāṇi-talaṃ tataḥ \
Halfverse: cd    
halīmakaṃ pāṇḍu-rogaṃ kāmalāṃ ca niyaccʰati \\ 31 \\

Verse: 32 
Halfverse: ab    
kanīyaḥ-pañca-mūlāmbu śasyate pāna-bʰojane \
Halfverse: cd    
pāṇḍūnāṃ kāmalārtānāṃ mr̥dvīkāmalakād rasaḥ \\ 32 \\

Verse: 33 
Halfverse: ab    
iti sāmānyataḥ proktaṃ pāṇḍu-roge bʰiṣag-jitam \
Halfverse: cd    
vikalpya yojyaṃ viduṣā pr̥tʰag doṣa-balaṃ prati \\ 33 \\

Halfverse: bV       
pāṇḍu-roga-bʰiṣag-jitam


Verse: 34 
Halfverse: ab    
sneha-prāyaṃ pavana-je tikta-śītaṃ tu paittike \
Halfverse: cd    
ślaiṣmike kaṭu-rūkṣoṣṇaṃ vimiśraṃ sāṃnipātike \\ 34 \\

Halfverse: cV       
ślaiṣmike kaṭu-tīkṣṇoṣṇaṃ
Halfverse: dV2       
vimiśraṃ saṃnipāta-je


Verse: 35 
Halfverse: ab    
mr̥daṃ niryāpayet kāyāt tīkṣṇaiḥ saṃśodʰanaiḥ puraḥ \
Halfverse: cd    
balādʰānāni sarpīṃṣi śuddʰe koṣṭʰe tu yojayet \\ 35 \\

Halfverse: aV       
mr̥daṃ nirvāpayet kāyāt
Halfverse: dV2       
śuddʰe koṣṭʰe niyojayet


Verse: 36 
Halfverse: ab    
vyoṣa-bilva-dvi-rajanī-tri-pʰalā-dvi-punarnavam \
Halfverse: cd    
mustāny ayo-rajaḥ pāṭʰā viḍaṅgaṃ devadāru ca \\ 36 \\

Verse: 37 
Halfverse: ab    
vr̥ścikālī ca bʰārgī ca sa-kṣīrais taiḥ śr̥taṃ gʰr̥tam \
Halfverse: cd    
sarvān praśamayaty āśu vikārān mr̥ttikā-kr̥tān \\ 37 \\

Verse: 38 
Halfverse: ab    
tad-vat kesara-yaṣṭy-āhva-pippalī-kṣīra-śādvalaiḥ \
Halfverse: cd    
mr̥d-dveṣaṇāya tal-laulye vitared bʰāvitāṃ mr̥dam \\ 38 \\

Verse: 39 
Halfverse: ab    
vellāgni-nimba-prasavaiḥ pāṭʰayā mūrvayātʰa-vā \
Halfverse: cd    
mr̥d-bʰeda-bʰinna-doṣānugamād yojyaṃ ca bʰeṣajam \\ 39 \\

Verse: 40 
Halfverse: ab    
kāmalāyāṃ tu pitta-gʰnaṃ pāṇḍu-rogā-virodʰi yat \
Halfverse: cd    
patʰyā-śata-rase patʰyā-vr̥ntārdʰa-śata-kalkitaḥ \\ 40 \\

Verse: 41 
Halfverse: ab    
prastʰaḥ siddʰo gʰr̥tād gulma-kāmalā-pāṇḍu-roga-nut \
Halfverse: cd    
āragvadʰaṃ rasenekṣor vidāry-āmalakasya \\ 41 \\

Verse: 42 
Halfverse: ab    
sa-try-ūṣaṇaṃ bilva-mātraṃ pāyayet kāmalāpaham \
Halfverse: cd    
piben nikumbʰa-kalkaṃ dvi-guḍaṃ śīta-vāriṇā \\ 42 \\

Halfverse: dV       
dvi-guṇaṃ śīta-vāriṇā


Verse: 43 
Halfverse: ab    
kumbʰasya cūrṇaṃ sa-kṣaudraṃ traipʰalena rasena \
Halfverse: cd    
tri-pʰalāyā guḍūcyā dārvyā nimbasya rasam \\ 43 \\

Verse: 44 
Halfverse: ab    
prātaḥ prātar madʰu-yutaṃ kāmalārtāya yojayet \
Halfverse: cd    
niśā-gairika-dʰātrībʰiḥ kāmalāpaham añjanam \\ 44 \\

Halfverse: cV       
śilā-gairika-dʰātrībʰiḥ


Verse: 45 
Halfverse: ab    
tila-piṣṭa-nibʰaṃ yas tu kāmalā-vān sr̥jen malam \
Halfverse: cd    
kapʰa-ruddʰa-patʰaṃ tasya pittaṃ kapʰa-harair jayet \\ 45 \\

Verse: 46 
Halfverse: ab    
rūkṣa-śīta-guru-svādu-vyāyāma-bala-nigrahaiḥ \
Halfverse: cd    
kapʰa-saṃmūrcʰito vāyur yadā pittaṃ bahiḥ kṣipet \\ 46 \\

Verse: 47 
Halfverse: ab    
hāridra-netra-mūtra-tvak śveta-varcās tadā naraḥ \
Halfverse: cd    
bʰavet sāṭopa-viṣṭambʰo guruṇā hr̥dayena ca \\ 47 \\

Verse: 48 
Halfverse: ab    
daurbalyālpāgni-pārśvārti-hidʰmā-śvāsā-ruci-jvaraiḥ \
Halfverse: cd    
krameṇālpe 'nuṣajyeta pitte śākʰā-samāśrite \\ 48 \\

Verse: 49 
Halfverse: ab    
rasais taṃ rūkṣa-kaṭv-amlaiḥ śikʰi-tittiri-dakṣa-jaiḥ \
Halfverse: cd    
śuṣka-mūlaka-jair yūṣaiḥ kulattʰottʰaiś ca bʰojayet \\ 49 \\

Verse: 50 
Halfverse: ab    
bʰr̥śāmla-tīkṣṇa-kaṭuka-lavaṇoṣṇaṃ ca śasyate \
Halfverse: cd    
sa-bījapūraka-rasaṃ lihyād vyoṣaṃ tatʰāśayam \\ 50 \\

Verse: 51 
Halfverse: ab    
svaṃ pittam eti tenāsya śakr̥d apy anurajyate \
Halfverse: cd    
vāyuś ca yāti praśamaṃ sahāṭopādy-upadravaiḥ \\ 51 \\

Verse: 52 
Halfverse: ab    
nivr̥ttopadravasyāsya kāryaḥ kāmaliko vidʰiḥ \
Halfverse: cd    
go-mūtreṇa pibet kumbʰa-kāmalāyāṃ śilā-jatu \\ 52 \\

Verse: 53 
Halfverse: ab    
māsaṃ mākṣika-dʰātuṃ kiṭṭaṃ vātʰa hiraṇya-jam \
Halfverse: cd    
guḍūcī-sva-rasa-kṣīra-sādʰitena halīmakī \\ 53 \\

Verse: 54 
Halfverse: ab    
mahiṣī-haviṣā snigdʰaḥ pibed dʰātrī-rasena tu \
Halfverse: cd    
trivr̥tāṃ tad-virikto 'dyāt svādu pittānilāpaham \\ 54 \\

Verse: 55 
Halfverse: ab    
drākṣā-lehaṃ ca pūrvoktaṃ sarpīṃṣi madʰurāṇi ca \
Halfverse: cd    
yāpanān kṣīra-vastīṃś ca śīlayet sānuvāsanān \\ 55 \\

Verse: 56 
Halfverse: ab    
mārdvīkāriṣṭa-yogāṃś ca pibed yuktyāgni-vr̥ddʰaye \
Halfverse: cd    
kāsikaṃ cābʰayā-lehaṃ pippalīṃ madʰukaṃ balām \\ 56 \\

Halfverse: cV       
kāsikaṃ vābʰayā-lehaṃ


Verse: 57 
Halfverse: ab    
payasā ca prayuñjīta yatʰā-doṣaṃ yatʰā-balam \
Halfverse: cd    
pāṇḍu-rogeṣu kuśalaḥ śopʰoktaṃ ca kriyā-kramam \\ 57 \\

Verse: 57+1 
Halfverse: ab    
ayas-tila-try-ūṣaṇa-kola-bʰāgaiḥ sarvaiḥ samaṃ mākṣika-dʰātu-cūrṇam \
Halfverse: cd    
tair modakaḥ kṣaudra-yuto 'nu-takraḥ pāṇḍv-āmaye dūra-gate 'pi śastaḥ \\ 57+1 \\


Adhyaya: 17 


Cikitsāstʰāna 17


Verse: 1 
Halfverse: ab    
sarva-tra sarvāṅga-sare doṣa-je śvayatʰau purā \
Halfverse: cd    
sāme viśoṣito bʰuktvā lagʰu koṣṇāmbʰasā pibet \\ 1 \\

Verse: 2 
Halfverse: ab    
nāgarātiviṣā-dāru-viḍaṅgendrayavoṣaṇam \
Halfverse: cd    
atʰa-vā vijayā-śuṇṭʰī-devadāru-punarnavam \\ 2 \\

Verse: 3 
Halfverse: ab    
navāyasaṃ doṣāḍʰyaḥ śuddʰyai mūtra-harītakīḥ \
Halfverse: cd    
varā-kvātʰena kaṭukā-kumbʰāyas-try-ūṣaṇāni ca \\ 3 \\

Halfverse: bV       
śuddʰyai mūtra-harītakīm


Verse: 4 
Halfverse: ab    
atʰa-vā gugguluṃ tad-vaj jatu śaila-saṃbʰavam \
Halfverse: cd    
mandāgniḥ śīlayed āma-guru-bʰinna-vibandʰa-viṭ \\ 4 \\

Verse: 5 
Halfverse: ab    
takraṃ sauvarcala-vyoṣa-kṣaudra-yuktaṃ guḍābʰayām \
Halfverse: cd    
takrānu-pānām atʰa-vā tad-vad guḍa-nāgaram \\ 5 \\

Verse: 6 
Halfverse: ab    
ārdrakaṃ sama-guḍaṃ prakuñcārdʰa-vivardʰitam \
Halfverse: cd    
paraṃ pañca-palaṃ māsaṃ yūṣa-kṣīra-rasāśanaḥ \\ 6 \\

Verse: 7 
Halfverse: ab    
gulmodarārśaḥ-śvayatʰu-pramehāñ cʰvāsa-pratiśyālasakā-vipākān \
Halfverse: cd    
sa-kāmalā-śoṣa-mano-vikārān kāsaṃ kapʰaṃ caiva jayet prayogaḥ \\ 7 \\

Verse: 8 
Halfverse: ab    
gʰr̥tam ārdraka-nāgarasya kalka-sva-rasābʰyāṃ payasā ca sādʰayitvā \
Halfverse: cd    
śvayatʰu-kṣavatʰūdarāgni-sādair abʰibʰūto 'pi piban bʰavaty a-rogaḥ \\ 8 \\

Verse: 8+1 
Halfverse: ab    
rasas tatʰaivārdraka-nāgarasya peyo 'tʰa jīrṇe payasānnam adyāt \
Halfverse: cd    
śilāhvayaṃ tri-pʰalā-rasena hanyāt tri-doṣaṃ śvayatʰuṃ prasahya \\ 8+1 \\

Verse: 8+2 
Halfverse: ab    
punarnavā-nimba-paṭola-śuṇṭʰī- tiktāmr̥tā-dārvy-abʰayā-kaṣāyaḥ \
Halfverse: cd    
sarvāṅga-śopʰodara-kāsa-śūla-śvāsānvitaṃ pāṇḍu-gadaṃ ca hanti \\ 8+2 \\

Verse: 9 
Halfverse: ab    
nir-āmo baddʰa-śamalaḥ pibec cʰvayatʰu-pīḍitaḥ \
Halfverse: cd    
tri-kaṭu-trivr̥tā-dantī-citrakaiḥ sādʰitaṃ payaḥ \\ 9 \\

Verse: 10 
Halfverse: ab    
mūtraṃ gor mahiṣyā sa-kṣīraṃ kṣīra-bʰojanaḥ \
Halfverse: cd    
saptāhaṃ māsaṃ atʰa-vā syād uṣṭra-kṣīra-vartanaḥ \\ 10 \\

Halfverse: dV       
syād uṣṭrī-kṣīra-vartanaḥ


Verse: 11 
Halfverse: ab    
yavānakaṃ yava-kṣāraṃ yavānīṃ pañca-kolakam \
Halfverse: cd    
maricaṃ dāḍimaṃ pāṭʰāṃ dʰānakām amla-vetasam \\ 11 \\

Verse: 12 
Halfverse: ab    
bāla-bilvaṃ ca karṣāṃśaṃ sādʰayet salilāḍʰake \
Halfverse: cd    
tena pakvo gʰr̥ta-prastʰaḥ śopʰārśo-gulma-meha-hā \\ 12 \\

Verse: 13 
Halfverse: ab    
dadʰnaś citraka-garbʰād gʰr̥taṃ tat-takra-saṃyutam \
Halfverse: cd    
pakvaṃ sa-citrakaṃ tad-vad guṇair yuñjyāc ca kāla-vit \\ 13 \\

Verse: 14 
Halfverse: ab    
dʰānvantaraṃ mahā-tiktaṃ kalyāṇam abʰayā-gʰr̥tam \
Halfverse: cd    
daśa-mūla-kaṣāyasya kaṃse patʰyā-śataṃ pacet \\ 14 \\

Verse: 15 
Halfverse: ab    
dattvā guḍa-tulāṃ tasmin lehe dadyād vicūrṇitam \
Halfverse: cd    
tri-jātakaṃ tri-kaṭukaṃ kiñ-cic ca yava-śūka-jam \\ 15 \\

Verse: 16 
Halfverse: ab    
prastʰārdʰaṃ ca hime kṣaudrāt tan nihanty upayojitam \\ 16ab \\

Halfverse: cd    
pravr̥ddʰa-śopʰa-jvara-meha-gulma-kārśyāma-vātāmlaka-rakta-pittam \\ 16cd \\

Halfverse: ef    
vaivarṇya-mūtrānila-śukra-doṣa-śvāsā-ruci-plīha-garodaraṃ ca \\ 16ef \\

Verse: 17 
Halfverse: ab    
purāṇa-yava-śāly-annaṃ daśa-mūlāmbu-sādʰitam \\ 17ab \\

Verse: 18 
Halfverse: ab    
alpam alpa-paṭu-snehaṃ bʰojanaṃ śvayatʰor hitam \
Halfverse: cd    
kṣāra-vyoṣānvitair maudgaiḥ kaulattʰaiḥ sa-kaṇai rasaiḥ \\ 18 \\

Halfverse: bV       
bʰojanaṃ śvayatʰau hitam


Verse: 19 
Halfverse: ab    
tatʰā jāṅgala-jaiḥ kūrma-godʰā-śalyaka-jair api \
Halfverse: cd    
an-amlaṃ matʰitaṃ pāne madyāny auṣadʰa-vanti ca \\ 19 \\

Verse: 20 
Halfverse: ab    
ajājī-śaṭʰī-jivantī-kāravī-pauṣkarāgnikaiḥ \
Halfverse: cd    
bilva-madʰya-yava-kṣāra-vr̥kṣāmlair badaronmitaiḥ \\ 20 \\

Verse: 21 
Halfverse: ab    
kr̥tā peyājya-tailābʰyāṃ yukti-bʰr̥ṣṭā paraṃ hitā \
Halfverse: cd    
śopʰātīsāra-hr̥d-roga-gulmārśo-'lpāgni-mehinām \\ 21 \\

Verse: 22 
Halfverse: ab    
guṇais tad-vac ca pāṭʰāyāḥ pañca-kolena sādʰitā \
Halfverse: cd    
śaileya-kuṣṭʰa-stʰauṇeya-reṇukāguru-padmakaiḥ \\ 22 \\

Verse: 23 
Halfverse: ab    
śrīveṣṭaka-nakʰa-spr̥kkā-devadāru-priyaṅgubʰiḥ \
Halfverse: cd    
māṃsī-māgadʰikā-vanya-dʰānya-dʰyāmaka-vālakaiḥ \\ 23 \\

Verse: 24 
Halfverse: ab    
catur-jātaka-tālīśa-mustā-gandʰa-palāśakaiḥ \
Halfverse: cd    
kuryād abʰyañjanaṃ tailaṃ lepaṃ snānāya tūdakam \\ 24 \\

Verse: 25 
Halfverse: ab    
snānaṃ nimba-varṣābʰū-naktamālārka-vāriṇā \
Halfverse: cd    
ekāṅga-śopʰe varṣābʰū-karavīraka-kiṃśukaiḥ \\ 25 \\

Verse: 26 
Halfverse: ab    
viśālā-tri-pʰalā-lodʰra-nalikā-devadārubʰiḥ \
Halfverse: cd    
hiṃsrā-kośātakī-mādrī-tālaparṇī-jayantibʰiḥ \\ 26 \\

Verse: 27 
Halfverse: ab    
stʰūla-kākādanī-śāla-nākulī-vr̥ṣaparṇibʰiḥ \
Halfverse: cd    
vr̥ddʰyarddʰi-hastikarṇaiś ca sukʰoṣṇair lepanaṃ hitam \\ 27 \\

Verse: 28 
Halfverse: ab    
atʰānilottʰe śvayatʰau māsārdʰaṃ trivr̥taṃ pibet \
Halfverse: cd    
tailam eraṇḍa-jaṃ vāta-viḍ-vibandʰe tad eva tu \\ 28 \\

Verse: 29 
Halfverse: ab    
prāg-bʰaktaṃ payasā yuktaṃ rasair kārayet tatʰā \
Halfverse: cd    
svedābʰyaṅgān samīra-gʰnān lepam ekāṅga-ge punaḥ \\ 29 \\

Verse: 30 
Halfverse: ab    
mātuluṅgāgnimantʰena śuṇṭʰī-hiṃsrāmarāhvayaiḥ \
Halfverse: cd    
paitte tiktaṃ pibet sarpir nyagrodʰādyena śr̥tam \\ 30 \\

Verse: 31 
Halfverse: ab    
kṣīraṃ tr̥ḍ-dāha-moheṣu lepābʰyaṅgāś ca śītalāḥ \
Halfverse: cd    
paṭola-mūla-trāyantī-yaṣṭy-āhva-kaṭukābʰayāḥ \\ 31 \\

Halfverse: cV       
paṭola-mūrvā-trāyantī-


Verse: 32 
Halfverse: ab    
dāru dārvī himaṃ dantī viśālā niculaṃ kaṇā \
Halfverse: cd    
taiḥ kvātʰaḥ sa-gʰr̥taḥ pīto hanty antas-tāpa-tr̥ḍ-bʰramān \\ 32 \\

Halfverse: cV       
tat-kvātʰaḥ sa-gʰr̥taḥ pīto


Verse: 33 
Halfverse: ab    
sa-saṃnipāta-vīsarpa-śopʰa-dāha-viṣa-jvarān \
Halfverse: cd    
āragvadʰādinā siddʰaṃ tailaṃ śleṣmodbʰave pibet \\ 33 \\

Halfverse: bV       
-śopʰa-dāha-mada-jvarān


Verse: 34 
Halfverse: ab    
sroto-vibandʰe mande 'gnāv a-rucau stimitāśayaḥ \
Halfverse: cd    
kṣāra-cūrṇāsavāriṣṭa-mūtra-takrāṇi śīlayet \\ 34 \\

Verse: 35 
Halfverse: ab    
kr̥ṣṇā-purāṇa-piṇyāka-śigru-tvak-sikatātasīḥ \
Halfverse: cd    
praleponmardane yuñjyāt sukʰoṣṇā mūtra-kalkitāḥ \\ 35 \\

Verse: 36 
Halfverse: ab    
snānaṃ mūtrāmbʰasī siddʰe kuṣṭʰa-tarkāri-citrakaiḥ \
Halfverse: cd    
kulattʰa-nāgarābʰyāṃ caṇḍāguru vilepane \\ 36 \\

Verse: 37 
Halfverse: ab    
kālājaśr̥ṅgī-sarala-bastagandʰā-hayāhvayāḥ \
Halfverse: cd    
ekaiṣīkā ca lepaḥ syāc cʰvayatʰāv eka-gātra-ge \\ 37 \\

Verse: 37+1 
Halfverse: ab    
yaṣṭī-dugdʰa-tilair lepo nava-nītena saṃyutaḥ \
Halfverse: cd    
śopʰam āruṣkaraṃ hanti vr̥ntaiḥ śāla-dalasya \\ 37+1 \\

Verse: 38 
Halfverse: ab    
yatʰā-doṣaṃ yatʰāsannaṃ śuddʰiṃ raktāvasecanam \
Halfverse: cd    
kurvīta miśra-doṣe tu doṣodreka-balāt kriyām \\ 38 \\

Verse: 39 
Halfverse: ab    
ajāji-pāṭʰā-gʰana-pañca-kola-vyāgʰrī-rajanyaḥ sukʰa-toya-pītāḥ \
Halfverse: cd    
śopʰaṃ tri-doṣaṃ cira-jaṃ pravr̥ddʰaṃ nigʰnanti bʰūnimba-mahauṣadʰe ca \\ 39 \\

Verse: 40 
Halfverse: ab    
amr̥tā-dvitayaṃ śivātikā surakāṣṭʰaṃ sa-puraṃ sa-go-jalam \
Halfverse: cd    
śvayatʰūdara-kuṣṭʰa-pāṇḍu-tā-kr̥mi-mehordʰva-kapʰānilāpaham \\ 40 \\

Verse: 41 
Halfverse: ab    
iti nijam adʰikr̥tya patʰyam uktaṃ kṣata-janite kṣata-jaṃ viśodʰanīyam \
Halfverse: cd    
sruti-hima-gʰr̥ta-lepa-seka-rekair viṣa-janite viṣa-jic ca śopʰa iṣṭam \\ 41 \\

Verse: 42 
Halfverse: ab    
grāmyāb-jānūpaṃ piśitam a-balaṃ śuṣka-śākaṃ tilānnaṃ \\ 42a \\

Halfverse: cd    
gauḍaṃ piṣṭānnaṃ dadʰi sa-lavaṇaṃ vijjalaṃ madyam amlam \\ 42b \\

Halfverse: bV       
gauḍaṃ piṣṭānnaṃ dadʰi sa-lavaṇaṃ nir-jalaṃ madyam amlam


Halfverse: c    
dʰānā vallūraṃ samaśanam atʰo gurv a-sātmyaṃ vidāhi \\ 42c \\

Halfverse: d    
svapnaṃ -rātrau śvayatʰu-gada-vān varjayen maitʰunaṃ ca \\ 42d \\


Adhyaya: 18 


Cikitsāstʰāna 18


Verse: 1 
Halfverse: ab    
ādāv eva visarpeṣu hitaṃ laṅgʰana-rūkṣaṇam \
Halfverse: cd    
raktāvaseko vamanaṃ virekaḥ snehanaṃ na tu \\ 1 \\

Verse: 2 
Halfverse: ab    
praccʰardanaṃ visarpa-gʰnaṃ sa-yaṣṭīndrayavaṃ pʰalam \
Halfverse: cd    
paṭola-pippalī-nimba-pallavair samanvitam \\ 2 \\

Verse: 3 
Halfverse: ab    
rasena yuktaṃ trāyantyā drākṣāyās traipʰalena \
Halfverse: cd    
virecanaṃ trivr̥c-cūrṇaṃ payasā sarpiṣātʰa-vā \\ 3 \\

Verse: 4 
Halfverse: ab    
yojyaṃ koṣṭʰa-gate doṣe viśeṣeṇa viśodʰanam \
Halfverse: cd    
a-viśodʰyasya doṣe 'lpe śamanaṃ candanotpalam \\ 4 \\

Verse: 5 
Halfverse: ab    
musta-nimba-paṭolaṃ paṭolādikam eva \
Halfverse: cd    
śārivāmalakośīra-mustaṃ kvatʰitaṃ jale \\ 5 \\

Verse: 6 
Halfverse: ab    
durālabʰāṃ parpaṭakaṃ guḍūcīṃ viśva-bʰeṣajam \
Halfverse: cd    
pākyaṃ śīta-kaṣāyaṃ tr̥ṣṇā-visarpa-vān pibet \\ 6 \\

Verse: 7 
Halfverse: ab    
dārvī-paṭola-kaṭukā-masūra-tri-pʰalās tatʰā \
Halfverse: cd    
sa-nimba-yaṣṭī-trāyantīḥ kvatʰitā gʰr̥ta-mūrcʰitāḥ \\ 7 \\

Verse: 7+1 
Halfverse: ab    
amr̥ta-vr̥ṣa-paṭolaṃ mustakaṃ saptaparṇaṃ \\ 7+1a \\

Halfverse: cd    
kʰadiram asita-vetraṃ nimba-pattraṃ haridre \\ 7+1b \\

Halfverse: c    
vividʰa-viṣa-visarpān kuṣṭʰa-vispʰoṭa-kaṇḍūr \\ 7+1c \\

Halfverse: d    
apanayati masūrīṃ śīta-pittaṃ jvaraṃ ca \\ 7+1d \\

Verse: 8 
Halfverse: ab    
śākʰā-duṣṭe tu rudʰire raktam evādito haret \
Halfverse: cd    
tvaṅ-māṃsa-snāyu-saṃkledo rakta-kledād dʰi jāyate \\ 8 \\

Verse: 9 
Halfverse: ab    
nir-āme śleṣmaṇi kṣīṇe vāta-pittottare hitam \
Halfverse: cd    
gʰr̥taṃ tiktaṃ mahā-tiktaṃ śr̥taṃ trāyamāṇayā \\ 9 \\

Verse: 10 
Halfverse: ab    
nirhr̥te 'sre viśuddʰe 'ntar-doṣe tvaṅ-māṃsa-saṃdʰi-ge \
Halfverse: cd    
bahiḥ-kriyāḥ pradehādyāḥ sadyo visarpa-śāntaye \\ 10 \\

Verse: 11 
Halfverse: ab    
śatāhvā-musta-vārāhī-vaṃśārtagala-dʰānyakam \
Halfverse: cd    
surāhvā kr̥ṣṇagandʰā ca kuṣṭʰaṃ cālepanaṃ cale \\ 11 \\

Halfverse: dV       
kuṣṭʰaṃ vālepanaṃ cale


Verse: 12 
Halfverse: ab    
nyagrodʰādi-gaṇaḥ pitte tatʰā padmotpalādikam \
Halfverse: cd    
nyagrodʰa-pādās taruṇāḥ kadalī-garbʰa-saṃyutāḥ \\ 12 \\

Verse: 13 
Halfverse: ab    
bisa-grantʰiś ca lepaḥ syāc cʰata-dʰauta-gʰr̥tāplutaḥ \
Halfverse: cd    
padminī-kardamaḥ śītaḥ piṣṭaṃ mauktikam eva \\ 13 \\

Verse: 14 
Halfverse: ab    
śaṅkʰaḥ pravālaṃ śuktir gairikaṃ gʰr̥tānvitam \
Halfverse: cd    
tri-pʰalā-padmakośīra-samaṅgā-karavīrakam \\ 14 \\

Halfverse: dV       
-samaṅgā-karavīra-jam


Verse: 15 
Halfverse: ab    
nala-mūlāny anantā ca lepaḥ śleṣma-visarpa-hā \
Halfverse: cd    
dʰava-saptāhva-kʰadira-devadāru-kuraṇṭakam \\ 15 \\

Verse: 16 
Halfverse: ab    
sa-mustāragvadʰaṃ lepo vargo varuṇādikaḥ \
Halfverse: cd    
āragvadʰasya pattrāṇi tvacaḥ śleṣmātakodbʰavāḥ \\ 16 \\

Verse: 17 
Halfverse: ab    
indrāṇi-śākaṃ kākāhvā śirīṣa-kusumāni ca \
Halfverse: cd    
seka-vraṇābʰyaṅga-havir-lepa-cūrṇān yatʰā-yatʰam \\ 17 \\

Halfverse: aV       
indrāṇi-śāka-kākāhvā-
Halfverse: bV2       
-śirīṣa-kusumāni ca


Verse: 18 
Halfverse: ab    
etair evauṣadʰaiḥ kuryād vāyau lepā gʰr̥tādʰikāḥ \
Halfverse: cd    
kapʰa-stʰāna-gate sāme pitta-stʰāna-gate 'tʰa-vā \\ 18 \\

Verse: 19 
Halfverse: ab    
a-śītoṣṇā hitā rūkṣā rakta-pitte gʰr̥tānvitāḥ \
Halfverse: cd    
aty-artʰa-śītās tanavas tanu-vastrāntarā-stʰitāḥ \\ 19 \\

Halfverse: dV       
tanu-vastrāntara-stʰitāḥ


Verse: 20 
Halfverse: ab    
yojyāḥ kṣaṇe kṣaṇe 'nye 'nye manda-vīryās ta eva ca \
Halfverse: cd    
saṃsr̥ṣṭa-doṣe saṃsr̥ṣṭam etat karma praśasyate \\ 20 \\

Verse: 21 
Halfverse: ab    
śata-dʰauta-gʰr̥tenāgniṃ pradihyāt kevalena \
Halfverse: cd    
secayed gʰr̥ta-maṇḍena śītena madʰukāmbunā \\ 21 \\

Verse: 22 
Halfverse: ab    
sitāmbʰasāmbʰo-da-jalaiḥ kṣīreṇekṣu-rasena \
Halfverse: cd    
pāna-lepana-sekeṣu mahā-tiktaṃ paraṃ hitam \\ 22 \\

Halfverse: aV       
sitāmbʰasāmbʰo-ja-jalaiḥ


Verse: 23 
Halfverse: ab    
grantʰy-ākʰye rakta-pitta-gʰnaṃ kr̥tvā samyag yatʰoditam \
Halfverse: cd    
kapʰānila-gʰnaṃ karmeṣṭaṃ piṇḍa-svedopanāhanam \\ 23 \\

Verse: 24 
Halfverse: ab    
grantʰi-visarpa-śūle tu tailenoṣṇena secayet \
Halfverse: cd    
daśa-mūla-vipakvena tad-van mūtrair jalena \\ 24 \\

Verse: 25 
Halfverse: ab    
sukʰoṣṇayā pradihyād piṣṭayā kr̥ṣṇagandʰayā \
Halfverse: cd    
naktamāla-tvacā śuṣka-mūlakaiḥ kalinātʰa-vā \\ 25 \\

Verse: 26 
Halfverse: ab    
dantī citraka-mūla-tvak saudʰārka-payasī guḍaḥ \
Halfverse: cd    
bʰallātakāstʰi kāsīsaṃ lepo bʰindyāc cʰilām api \\ 26 \\

Halfverse: bV       
snuhy-arka-payasī guḍaḥ


Verse: 27 
Halfverse: ab    
bahir-mārgāśritaṃ grantʰiṃ kiṃ punaḥ kapʰa-saṃbʰavam \
Halfverse: cd    
dīrgʰa-kāla-stʰitaṃ grantʰim ebʰir bʰindyāc ca bʰeṣajaiḥ \\ 27 \\

Verse: 28 
Halfverse: ab    
mūlakānāṃ kulattʰānāṃ yūṣaiḥ sa-kṣāra-dāḍimaiḥ \
Halfverse: cd    
godʰūmānnair yavānnair sa-sīdʰu-madʰu-śārkaraiḥ \\ 28 \\

Halfverse: cV       
godʰūmānnair yavānnaiś ca
Halfverse: dV2       
sa-sīdʰu-madʰu-śarkaraiḥ


Verse: 29 
Halfverse: ab    
sa-kṣaudrair vāruṇī-maṇḍair mātuluṅga-rasānvitaiḥ \
Halfverse: cd    
tri-pʰalāyāḥ prayogaiś ca pippalyāḥ kṣaudra-saṃyutaiḥ \\ 29 \\

Halfverse: dV       
pippalī-kṣaudra-saṃyutaiḥ


Verse: 30 
Halfverse: ab    
devadāru-guḍūcyoś ca prayogair girijasya ca \
Halfverse: cd    
musta-bʰallāta-saktūnāṃ prayogair mākṣikasya ca \\ 30 \\

Verse: 31 
Halfverse: ab    
dʰūmair virekaiḥ śirasaḥ pūrvoktair gulma-bʰedanaiḥ \
Halfverse: cd    
taptāyo-hema-lavaṇa-pāṣāṇādi-prapīḍanaiḥ \\ 31 \\

Verse: 32 
Halfverse: ab    
ābʰiḥ kriyābʰiḥ siddʰābʰir vividʰābʰir bale stʰitaḥ \
Halfverse: cd    
grantʰiḥ pāṣāṇa-kaṭʰino yadi naivopaśāmyati \\ 32 \\

Verse: 33 
Halfverse: ab    
atʰāsya dāhaḥ kṣāreṇa śarair hemnāpi hitaḥ \
Halfverse: cd    
pākibʰiḥ pācayitvā pāṭayitvā tam uddʰaret \\ 33 \\

Halfverse: cV       
pākibʰiḥ pācayitvā ca


Verse: 34 
Halfverse: ab    
mokṣayed bahu-śaś cāsya raktam utkleśam āgatam \
Halfverse: cd    
punaś cāpahr̥te rakte vāta-śleṣma-jid auṣadʰam \\ 34 \\

Verse: 35 
Halfverse: ab    
praklinne dāha-pākābʰyāṃ bāhyāntar vraṇa-vat kriyā \
Halfverse: cd    
dārvī-viḍaṅga-kampillaiḥ siddʰaṃ tailaṃ vraṇe hitam \\ 35 \\

Verse: 36 
Halfverse: ab    
dūrvā-sva-rasa-siddʰaṃ tu kapʰa-pittottare gʰr̥tam \
Halfverse: cd    
ekataḥ sarva-karmāṇi rakta-mokṣaṇam ekataḥ \\ 36 \\

Verse: 37 
Halfverse: ab    
visarpo na hy a-saṃsr̥ṣṭaḥ sa 'sra-pittena jāyate \
Halfverse: cd    
raktam evāśrayaś cāsya bahu-śo 'sraṃ hared ataḥ \\ 37 \\

Verse: 38 
Halfverse: ab    
na gʰr̥taṃ bahu-doṣāya deyaṃ yan na virecanam \
Halfverse: cd    
tena doṣo hy upastabdʰas tvag-rakta-piśitaṃ pacet \\ 38 \\


Adhyaya: 19 


Cikitsāstʰāna 19


Verse: 1 
Halfverse: ab    
kuṣṭʰinaṃ sneha-pānena pūrvaṃ sarvam upācaret \
Halfverse: cd    
tatra vātottare tailaṃ gʰr̥taṃ sādʰitaṃ hitam \\ 1 \\

Verse: 2 
Halfverse: ab    
daśa-mūlāmr̥tairaṇḍa-śārṅgaṣṭā-meṣaśr̥ṅgibʰiḥ \
Halfverse: cd    
paṭola-nimba-kaṭukā-dārvī-pāṭʰā-durālabʰāḥ \\ 2 \\

Verse: 3 
Halfverse: ab    
parpaṭaṃ trāyamāṇāṃ ca palāṃśaṃ pācayed apām \
Halfverse: cd    
dvy-āḍʰake 'ṣṭāṃśa-śeṣeṇa tena karṣonmitais tatʰā \\ 3 \\

Verse: 4 
Halfverse: ab    
trāyantī-musta-bʰūnimba-kaliṅga-kaṇa-candanaiḥ \
Halfverse: cd    
sarpiṣo dvā-daśa-palaṃ pacet tat tiktakaṃ jayet \\ 4 \\

Verse: 5 
Halfverse: ab    
pitta-kuṣṭʰa-parīsarpa-piṭikā-dāha-tr̥ḍ-bʰramān \
Halfverse: cd    
kaṇḍū-pāṇḍv-āmayān gaṇḍān duṣṭa-nāḍī-vraṇāpacīḥ \\ 5 \\

Verse: 6 
Halfverse: ab    
vispʰoṭa-vidradʰī-gulma-śopʰonmāda-madān api \
Halfverse: cd    
hr̥d-roga-timira-vyaṅga-grahaṇī-śvitra-kāmalāḥ \\ 6 \\

Verse: 7 
Halfverse: ab    
bʰagandaram apasmāram udaraṃ pradaraṃ garam \
Halfverse: cd    
arśo-'sra-pittam anyāṃś ca su-kr̥ccʰrān pitta-jān gadān \\ 7 \\

Verse: 8 
Halfverse: ab    
sa-praccʰadaḥ parpaṭakaḥ śamyākaḥ kaṭukā vacā \
Halfverse: cd    
tri-pʰalā padmakaṃ pāṭʰā rajanyau śārive kaṇe \\ 8 \\

Verse: 9 
Halfverse: ab    
nimba-candana-yaṣṭy-āhva-viśālendrayavāmr̥tāḥ \
Halfverse: cd    
kirātatiktakaṃ sevyaṃ vr̥ṣo mūrvā śatāvarī \\ 9 \\

Verse: 10 
Halfverse: ab    
paṭolātiviṣā-mustā-trāyantī-dʰanvayāsakam \
Halfverse: cd    
tair jale 'ṣṭa-guṇe sarpir dvi-guṇāmalakī-rase \\ 10 \\

Verse: 11 
Halfverse: ab    
siddʰaṃ tiktān mahā-tiktaṃ guṇair abʰyadʰikaṃ matam \
Halfverse: cd    
kapʰottare gʰr̥taṃ siddʰaṃ nimba-saptāhva-citrakaiḥ \\ 11 \\

Verse: 12 
Halfverse: ab    
kuṣṭʰoṣaṇa-vacā-śāla-priyāla-caturaṅgulaiḥ \
Halfverse: cd    
sarveṣu cāruṣkara-jaṃ taubaraṃ sārṣapaṃ pibet \\ 12 \\

Verse: 13 
Halfverse: ab    
snehaṃ gʰr̥taṃ kr̥mijit-patʰyā-bʰallātakaiḥ śr̥tam \
Halfverse: cd    
āragvadʰasya mūlena śata-kr̥tvaḥ śr̥taṃ gʰr̥tam \\ 13 \\

Halfverse: bV       
-patʰyā-bʰallātaka-śr̥tam
Halfverse: dV2       
sapta-kr̥tvaḥ śr̥taṃ gʰr̥tam


Verse: 14 
Halfverse: ab    
piban kuṣṭʰaṃ jayaty āśu bʰajan sa-kʰadiraṃ jalam \
Halfverse: cd    
ebʰir eva yatʰā-svaṃ ca snehair abʰyañjanaṃ hitam \\ 14 \\

Halfverse: aV       
pibet kuṣṭʰaṃ jayaty āśu


Verse: 15 
Halfverse: ab    
snigdʰasya śodʰanaṃ yojyaṃ visarpe yad udāhr̥tam \
Halfverse: cd    
lalāṭa-hasta-pādeṣu sirāś cāsya vimokṣayet \\ 15 \\

Verse: 16 
Halfverse: ab    
praccʰānam alpake kuṣṭʰe śr̥ṅgādyāś ca yatʰā-yatʰam \
Halfverse: cd    
snehair āpyāyayec cainaṃ kuṣṭʰa-gʰnair antarāntarā \\ 16 \\

Verse: 17 
Halfverse: ab    
mukta-rakta-viriktasya rikta-koṣṭʰasya kuṣṭʰinaḥ \
Halfverse: cd    
prabʰañjanas tatʰā hy asya na syād deha-prabʰañjanaḥ \\ 17 \\

Verse: 18 
Halfverse: ab    
vāsāmr̥tā-nimba-varā-paṭola-vyāgʰrī-karañjodaka-kalka-pakvam \
Halfverse: cd    
sarpir visarpa-jvara-kāmalāsra-kuṣṭʰāpahaṃ vajrakam āmananti \\ 18 \\

Verse: 19 
Halfverse: ab    
tri-pʰalā-tri-kaṭu-dvi-kaṇṭakārī-kaṭukā-kumbʰa-nikumbʰa-rājavr̥kṣaiḥ \
Halfverse: cd    
sa-vacātiviṣāgnikaiḥ sa-pāṭʰaiḥ picu-bʰāgair nava-vajra-dugdʰa-muṣṭyā \\ 19 \\

Verse: 20 
Halfverse: ab    
piṣṭaiḥ siddʰaṃ sarpiṣaḥ prastʰam ebʰiḥ krūre koṣṭʰe snehanaṃ recanaṃ ca \
Halfverse: cd    
kuṣṭʰa-śvitra-plīha-vardʰmāśma-gulmān hanyāt kr̥ccʰrāṃs tan mahā-vajrakākʰyam \\ 20 \\

Verse: 21 
Halfverse: ab    
danty-āḍʰakam apāṃ droṇe paktvā tena gʰr̥taṃ pacet \
Halfverse: cd    
dʰāmārgava-pale pītaṃ tad ūrdʰvādʰo viśuddʰi-kr̥t \\ 21 \\

Verse: 22 
Halfverse: ab    
āvartakī-tulāṃ droṇe paced aṣṭāṃśa-śeṣitam \
Halfverse: cd    
tan-mūlais tatra niryūhe gʰr̥ta-prastʰaṃ vipācayet \\ 22 \\

Verse: 23 
Halfverse: ab    
pītvā tad eka-divasāntaritaṃ su-jīrṇe bʰuñjīta kodravam a-saṃskr̥ta-kāñjikena \
Halfverse: cd    
kuṣṭʰaṃ kilāsam apacīṃ ca vijetum iccʰan iccʰan prajāṃ ca vipulāṃ grahaṇaṃ smr̥tiṃ ca \\ 23 \\

Halfverse: bV       
bʰuñjīta kodrava-su-saṃskr̥ta-kāñjikena


Verse: 24 
Halfverse: ab    
yater lelītaka-vasā kṣaudra-jātī-rasānvitā \
Halfverse: cd    
kuṣṭʰa-gʰnī sama-sarpir sa-gāyatry-asanodakā \\ 24 \\

Verse: 25 
Halfverse: ab    
śālayo yava-godʰūmāḥ koradūṣāḥ priyaṅgavaḥ \
Halfverse: cd    
mudgā masūrās tubarī tikta-śākāni jāṅgalam \\ 25 \\

Verse: 26 
Halfverse: ab    
varā-paṭola-kʰadira-nimbāruṣkara-yojitam \
Halfverse: cd    
madyāny auṣadʰa-garbʰāṇi matʰitaṃ cendurāji-mat \\ 26 \\

Verse: 27 
Halfverse: ab    
anna-pānaṃ hitaṃ kuṣṭʰe na tv amla-lavaṇoṣaṇam \
Halfverse: cd    
dadʰi-dugdʰa-guḍānūpa-tila-māṣāṃs tyajet-tarām \\ 27 \\

Verse: 28 
Halfverse: ab    
paṭola-mūla-tri-pʰalā-viśālāḥ pr̥tʰak-tri-bʰāgāpacita-tri-śāṇāḥ \
Halfverse: cd    
syus trāyamāṇā kaṭu-rohiṇī ca bʰāgārdʰike nāgara-pāda-yukte \\ 28 \\

Verse: 29 
Halfverse: ab    
etat palaṃ jarjaritaṃ vipakvaṃ jale pibed doṣa-viśodʰanāya \
Halfverse: cd    
jīrṇe rasair dʰanva-mr̥ga-dvi-jānāṃ purāṇa-śāly-odanam ādadīta \\ 29 \\

Verse: 30 
Halfverse: ab    
kuṣṭʰaṃ kilāsaṃ grahaṇī-pradoṣam arśāṃsi kr̥ccʰrāṇi halīmakaṃ ca \
Halfverse: cd    
ṣaḍ-rātra-yogena nihanti caitad hr̥d-vasti-śūlaṃ viṣama-jvaraṃ ca \\ 30 \\

Halfverse: cV       
ṣaḍ-rātra-yogena nihanti caiṣa


Verse: 31 
Halfverse: ab    
viḍaṅga-sārāmalakābʰayānāṃ pala-trayaṃ trīṇi palāni kumbʰāt \
Halfverse: cd    
guḍasya ca dvā-daśa māsam eṣa jitātmanāṃ hanty upayujymānaḥ \\ 31 \\

Verse: 32 
Halfverse: ab    
kuṣṭʰa-śvitra-śvāsa-kāsodarārśo-meha-plīha-grantʰi-rug-jantu-gulmān \
Halfverse: cd    
siddʰaṃ yogaṃ prāha yakṣo mumukṣor bʰikṣoḥ prāṇān māṇibʰadraḥ kilemam \\ 32 \\

Verse: 33 
Halfverse: ab    
bʰūnimba-nimba-tri-pʰalā-padmakātiviṣā-kaṇāḥ \
Halfverse: cd    
mūrvā-paṭolī-dvi-niśā-pāṭʰā-tiktendravāruṇīḥ \\ 33 \\

Verse: 34 
Halfverse: ab    
sa-kaliṅga-vacās tulyā dvi-guṇāś ca yatʰottaram \
Halfverse: cd    
lihyād dantī-trivr̥d-brāhmīs cūrṇitā madʰu-sarpiṣā \\ 34 \\

Verse: 35 
Halfverse: ab    
kuṣṭʰa-meha-prasuptīnāṃ paramaṃ syāt tad auṣadʰam \
Halfverse: cd    
varā-viḍaṅga-kr̥ṣṇā lihyāt tailājya-mākṣikaiḥ \\ 35 \\

Halfverse: aV       
kuṣṭʰa-meha-prataptānāṃ


Verse: 36 
Halfverse: ab    
kākodumbarikā-vella-nimbābda-vyoṣa-kalka-vān \
Halfverse: cd    
hanti vr̥kṣaka-niryūhaḥ pānāt sarvāṃs tvag-āmayān \\ 36 \\

Halfverse: dV       
pānāt sarva-tvag-āmayān


Verse: 37 
Halfverse: ab    
kuṭajāgni-nimba-nr̥pataru-kʰadirāsana-saptaparṇa-niryūhe \
Halfverse: cd    
siddʰā madʰu-gʰr̥ta-yuktāḥ kuṣṭʰa-gʰnīr bʰakṣayed abʰayāḥ \\ 37 \\

Verse: 37x 
Halfverse: ab    
dārvī-kʰadira-nimbānāṃ tvak-kvātʰaḥ kuṣṭʰa-sūdanaḥ \\ 37xab \\

Verse: 38 
Halfverse: ab    
niśottamā-nimba-paṭola-mūla-tiktā-vacā-lohitayaṣṭikābʰiḥ \
Halfverse: cd    
kr̥taḥ kaṣāyaḥ kapʰa-pitta-kuṣṭʰaṃ su-sevito dʰarma ivoccʰinatti \\ 38 \\

Verse: 39 
Halfverse: ab    
ebʰir eva ca śr̥taṃ gʰr̥tam ukʰyaṃ bʰeṣajair jayati māruta-kuṣṭʰam \
Halfverse: cd    
kalpayet kʰadira-nimba-guḍūcī-devadāru-rajanīḥ pr̥tʰag evam \\ 39 \\

Verse: 40 
Halfverse: ab    
pāṭʰā-dārvī-vahni-gʰuṇeṣṭā-kaṭukābʰir \\ 40a \\

Halfverse: cd    
mūtraṃ yuktaṃ śakrayavaiś coṣṇa-jalaṃ \\ 40b \\

Halfverse: c    
kuṣṭʰī pītvā māsam a-ruk syād guda-kīlī \\ 40c \\

Halfverse: d    
mehī śopʰī pāṇḍura-jīrṇī kr̥mi-māṃś ca \\ 40d \\

Verse: 41 
Halfverse: ab    
lākṣā-dantī-madʰurasa-varā-dvīpi-pāṭʰā-viḍaṅga- \\ 41a \\

Halfverse: aV       
lākṣā-dantī-madʰurasa-varā-dvīpi-pāṭʰā-viḍaṅgaṃ


Halfverse: cd    
-pratyakpuṣpī-tri-kaṭu-rajanī-saptaparṇāṭarūṣam \\ 41b \\

Halfverse: bV       
pratyakpuṣpī-tri-kaṭu-rajanī-saptaparṇāṭarūṣam


Halfverse: c    
raktā nimbaṃ surataru kr̥taṃ pañca-mūlyau ca cūrṇaṃ \\ 41c \\

Halfverse: d    
pītvā māsaṃ jayati hita-bʰug gavya-mūtreṇa kuṣṭʰam \\ 41d \\

Verse: 42 
Halfverse: ab    
niśā-kaṇā-nāgara-vella-taubaraṃ sa-vahni-tāpyaṃ krama-śo vivardʰitam \
Halfverse: cd    
gavāmbu-pītaṃ vaṭakī-kr̥taṃ tatʰā nihanti kuṣṭʰāni sa-dāruṇāny api \\ 42 \\

Verse: 43 
Halfverse: ab    
tri-kaṭūttamā-tilāruṣkarājya-mākṣika-sitopalā-vihitā \
Halfverse: cd    
guṭikā rasāyanaṃ kuṣṭʰa-jic ca vr̥ṣyā ca sapta-samā \\ 43 \\

Halfverse: cV       
guṭikā rasāyanaṃ syāt

Halfverse: dC       
kuṣṭʰa-hr̥c ca vr̥ṣyā ca sapta-samā
Halfverse: dV       
kuṣṭʰa-jic ca vr̥ṣyā ca sapta-samā


Verse: 44 
Halfverse: ab    
candraśakalāgni-rajanī-viḍaṅga-tubarāstʰy-aruṣkara-tri-pʰalābʰiḥ \
Halfverse: cd    
vaṭakā guḍāṃśa-kŠptāḥ samasta-kuṣṭʰāni nāśayanty abʰyastāḥ \\ 44 \\

Verse: 45 
Halfverse: ab    
viḍaṅga-bʰallātaka-vākucīnāṃ sa-dvīpi-vārāhi-harītakīnām \
Halfverse: cd    
sa-lāṅgalī-kr̥ṣṇa-tilopakulyā guḍena piṇḍī vinihanti kuṣṭʰam \\ 45 \\

Verse: 46 
Halfverse: ab    
śaśāṅkalekʰā sa-viḍaṅga-sārā sa-pippalīkā sa-hutāśa-mūlā \
Halfverse: cd    
sāyo-malā sāmalakā sa-tailā kuṣṭʰāni kr̥ccʰrāṇi nihanti līḍʰā \\ 46 \\

Halfverse: aV       
śaśāṅkalekʰā sa-viḍaṅga-mūlā


Verse: 47 
Halfverse: ab    
patʰyā-tila-guḍaiḥ piṇḍī kuṣṭʰaṃ sāruṣkarair jayet \
Halfverse: cd    
guḍāruṣkara-jantugʰna-somarājī-kr̥tātʰa-vā \\ 47 \\

Verse: 48 
Halfverse: ab    
viḍaṅgādri-jatu-kṣaudra-sarpiṣ-mat kʰādiraṃ rajaḥ \
Halfverse: cd    
kiṭibʰa-śvitra-dadrū-gʰnaṃ kʰāden mita-hitāśanaḥ \\ 48 \\

Verse: 49 
Halfverse: ab    
sitā-taila-kr̥migʰnāni dʰātry-ayo-mala-pippalīḥ \
Halfverse: cd    
lihānaḥ sarva-kuṣṭʰāni jayaty ati-gurūṇy api \\ 49 \\

Verse: 50 
Halfverse: ab    
mustaṃ vyoṣaṃ tri-pʰalā mañjiṣṭʰā dāru pañca-mūle dve \
Halfverse: cd    
saptaccʰada-nimba-tvak sa-viśālā citrako mūrvā \\ 50 \\

Verse: 51 
Halfverse: ab    
cūrṇaṃ tarpaṇa-bʰāgair navabʰiḥ saṃyojitaṃ sa-madʰv-aṃśam \
Halfverse: cd    
nityaṃ kuṣṭʰa-nibarhaṇam etat prāyogikaṃ kʰādan \\ 51 \\

Verse: 52 
Halfverse: ab    
śvayatʰuṃ sa-pāṇḍu-rogaṃ śvitraṃ grahaṇī-pradoṣam arśāṃsi \
Halfverse: cd    
vardʰma-bʰagandara-piṭikā-kaṇḍū-koṭʰāpacīr hanti \\ 52 \\

Verse: 53 
Halfverse: ab    
rasāyana-prayogeṇa tubarāstʰīni śīlayet \
Halfverse: cd    
bʰallātakaṃ vākucikāṃ vahni-mūlaṃ śilāhvayam \\ 53 \\

Verse: 54 
Halfverse: ab    
iti doṣe vijite 'ntas-tvak-stʰe śamanaṃ bahiḥ pralepādi hitam \
Halfverse: cd    
tīkṣṇālepotkliṣṭaṃ kuṣṭʰaṃ hi vivr̥ddʰim eti maline dehe \\ 54 \\

Verse: 55 
Halfverse: ab    
stʰira-kaṭʰina-maṇḍalānāṃ kuṣṭʰānāṃ poṭalair hitaḥ svedaḥ \
Halfverse: cd    
svinnotsannaṃ kuṣṭʰaṃ śastrair likʰitaṃ pralepanair limpet \\ 55 \\

Verse: 56 
Halfverse: ab    
yeṣu na śastraṃ kramate sparśendriya-nāśaneṣu kuṣṭʰeṣu \
Halfverse: cd    
teṣu nipātyaḥ kṣāro raktaṃ doṣaṃ ca visrāvya \\ 56 \\

Verse: 57 
Halfverse: ab    
lepo 'ti-kaṭʰina-paruṣe supte kuṣṭʰe stʰire purāṇe ca \
Halfverse: cd    
pītā-gadasya kāryo viṣaiḥ sa-mantro '-gadaiś cānu \\ 57 \\

Halfverse: dV       
viṣaiḥ sa-mantrā-gadaiś cānu


Verse: 58 
Halfverse: ab    
stabdʰāni supta-suptāny a-svedana-kaṇḍulāni kuṣṭʰāni \
Halfverse: cd    
gʰr̥ṣṭāni śuṣka-go-maya-pʰenaka-śastraiḥ pradehyāni \\ 58 \\

Verse: 59 
Halfverse: ab    
mustā tri-pʰalā madanaṃ karañja āragvadʰaḥ kaliṅga-yavāḥ \
Halfverse: cd    
saptāhva-kuṣṭʰa-pʰalinī-dārvyaḥ siddʰārtʰakaṃ snānam \\ 59 \\

Verse: 60 
Halfverse: ab    
eṣa kaṣāyo vamanaṃ virecanaṃ varṇakas tatʰodgʰarṣaḥ \
Halfverse: cd    
tvag-doṣa-kuṣṭʰa-śopʰa-prabādʰanaḥ pāṇḍu-roga-gʰnaḥ \\ 60 \\

Verse: 61 
Halfverse: ab    
karavīra-nimba-kuṭajāc cʰamyākāc citrakāc ca mūlānām \
Halfverse: cd    
mūtre darvī-lepī kvātʰo lepena kuṣṭʰa-gʰnaḥ \\ 61 \\

Verse: 62 
Halfverse: ab    
śveta-karavīra-mūlaṃ kuṭaja-karañjāt pʰalaṃ tvaco dārvyāḥ \
Halfverse: cd    
sumanaḥ-pravāla-yukto lepaḥ kuṣṭʰāpahaḥ siddʰaḥ \\ 62 \\

Verse: 63 
Halfverse: ab    
śairīṣī tvak puṣpaṃ kārpāsyā rājavr̥kṣa-pattrāṇi \
Halfverse: cd    
piṣṭā ca kākamācī catur-vidʰaḥ kuṣṭʰa-hā lepaḥ \\ 63 \\

Verse: 64 
Halfverse: ab    
vyoṣa-sarṣapa-niśā-gr̥ha-dʰūmair yāva-śūka-paṭu-citraka-kuṣṭʰaiḥ \
Halfverse: cd    
kola-mātra-guṭikārdʰa-viṣāṃśā śvitra-kuṣṭʰa-haraṇo vara-lepaḥ \\ 64 \\

Verse: 65 
Halfverse: ab    
nimbaṃ haridre surasaṃ paṭolaṃ kuṣṭʰāśvagandʰe suradāru śigruḥ \
Halfverse: cd    
sa-sarṣapaṃ tumburu-dʰānya-vanyaṃ caṇḍā ca cūrṇāni samāni kuryāt \\ 65 \\

Verse: 66 
Halfverse: ab    
tais takra-piṣṭaiḥ pratʰamaṃ śarīraṃ tailāktam udvartayituṃ yateta \
Halfverse: cd    
tatʰāsya kaṇḍūḥ piṭikāḥ sa-koṭʰāḥ kuṣṭʰāni śopʰāś ca śamaṃ vrajanti \\ 66 \\

Halfverse: cV       
tenāsya kaṇḍūḥ piṭikāḥ sa-koṭʰāḥ


Verse: 67 
Halfverse: ab    
mustāmr̥tāsaṅga-kaṭaṅkaṭerī-kāsīsa-kampillaka-kuṣṭʰa-lodʰrāḥ \
Halfverse: cd    
gandʰopalaḥ sarja-raso viḍaṅgaṃ manaḥśilāle karavīraka-tvak \\ 67 \\

Verse: 68 
Halfverse: ab    
tailākta-gātrasya kr̥tāni cūrṇāny etāni dadyād avacūrṇanārtʰam \
Halfverse: cd    
dadrūḥ sa-kaṇḍūḥ kiṭibʰāni pāmā vicarcikā ceti tatʰā na santi \\ 68 \\

Verse: 69 
Halfverse: ab    
snug-gaṇḍe sarṣapāt kalkaḥ kukūlānala-pācitaḥ \
Halfverse: cd    
lepād vicarcikāṃ hanti rāga-vega iva trapām \\ 69 \\

Verse: 70 
Halfverse: ab    
manaḥśilāle maricāni tailam ārkaṃ payaḥ kuṣṭʰa-haraḥ pradehaḥ \
Halfverse: cd    
tatʰā karañja-prapunāṭa-bījaṃ kuṣṭʰānvitaṃ go-salilena piṣṭam \\ 70 \\

Verse: 71 
Halfverse: ab    
guggulu-marica-viḍaṅgaiḥ sarṣapa-kāsīsa-sarja-rasa-mustaiḥ \
Halfverse: cd    
śrīveṣṭa-kālagandʰair manaḥśilā-kuṣṭʰa-kampillaiḥ \\ 71 \\

Verse: 72 
Halfverse: ab    
ubʰaya-haridrā-sahitaiś cākrika-tailena miśritair ebʰiḥ \
Halfverse: cd    
dina-kara-karābʰitaptaiḥ kuṣṭʰaṃ gʰr̥ṣṭaṃ ca naṣṭaṃ ca \\ 72 \\

Verse: 73 
Halfverse: ab    
maricaṃ tamāla-pattraṃ kuṣṭʰaṃ sa-manaḥśilaṃ sa-kāsīsam \
Halfverse: cd    
tailena yuktam uṣitaṃ saptāhaṃ bʰājane tāmre \\ 73 \\

Verse: 74 
Halfverse: ab    
tenāliptaṃ sidʰmaṃ saptāhād gʰarma-sevino 'paiti \
Halfverse: cd    
māsān navaṃ kilāsaṃ snānena vinā viśuddʰasya \\ 74 \\

Verse: 75 
Halfverse: ab    
mayūraka-kṣāra-jale sapta-kr̥tvaḥ parisrute \
Halfverse: cd    
siddʰaṃ jyotiṣmatī-tailam abʰyaṅgāt sidʰma-nāśanam \\ 75 \\

Verse: 76 
Halfverse: ab    
vāyasajaṅgʰā-mūlaṃ vamanī-pattrāṇi mūlakād bījam \
Halfverse: cd    
takreṇa bʰauma-vāre lepaḥ sidʰmāpahaḥ siddʰaḥ \\ 76 \\

Verse: 77 
Halfverse: ab    
jīvantī mañjiṣṭʰā dārvī kampillakaṃ payas tuttʰam \
Halfverse: cd    
eṣa gʰr̥ta-taila-pākaḥ siddʰaḥ siddʰe ca sarja-rasaḥ \\ 77 \\

Verse: 78 
Halfverse: ab    
deyaḥ sa-madʰūccʰiṣṭo vipādikā tena naśyati hy aktā \
Halfverse: cd    
carmaika-kuṣṭʰa-kiṭibʰaṃ kuṣṭʰaṃ śāmyaty alasakaṃ ca \\ 78 \\

Verse: 79 
Halfverse: ab    
mūlaṃ saptāhvāt tvak śirīṣāśvamārād arkān mālatyāś citrakāspʰota-nimbāt \
Halfverse: cd    
bījaṃ kārañjaṃ sārṣapaṃ prāpunāṭam śreṣṭʰā jantugʰnaṃ try-ūṣaṇaṃ dve haridre \\ 79 \\

Verse: 80 
Halfverse: ab    
tailaṃ tailaṃ sādʰitaṃ taiḥ sa-mūtrais tvag-doṣāṇāṃ duṣṭa-nāḍī-vraṇānām \
Halfverse: cd    
abʰyaṅgena śleṣma-vātodbʰavānāṃ nāśāyālaṃ vajrakaṃ vajra-tulyam \\ 80 \\

Verse: 81 
Halfverse: ab    
eraṇḍa-tārkṣya-gʰana-nīpa-kadamba-bʰārgī- \\ 81a \\

Halfverse: cd    
-kampilla-vella-pʰalinī-suravāruṇībʰiḥ \\ 81b \\

Halfverse: c    
nirguṇḍy-aruṣkara-surāhva-suvarṇadugdʰā- \\ 81c \\

Halfverse: d    
-śrīveṣṭa-guggulu-śilā-paṭu-tāla-viśvaiḥ \\ 81d \\

Verse: 82 
Halfverse: ab    
tulya-snug-arka-dugdʰaṃ siddʰaṃ tailaṃ smr̥taṃ mahā-vajram \
Halfverse: cd    
atiśayita-vajraka-guṇaṃ śvitrārśo-grantʰi-mālā-gʰnam \\ 82 \\

Verse: 83 
Halfverse: ab    
kuṣṭʰāśvamāra-bʰr̥ṅgārka-mūtra-snuk-kṣīra-saindʰavaiḥ \
Halfverse: cd    
tailaṃ siddʰaṃ viṣāpaham abʰyaṅgāt kuṣṭʰa-jit param \\ 83 \\

Verse: 84 
Halfverse: ab    
siddʰaṃ siktʰaka-sindūra-pura-tuttʰaka-tārkṣya-jaiḥ \
Halfverse: cd    
kaccʰūṃ vicarcikāṃ cāśu kaṭu-tailaṃ nibarhati \\ 84 \\

Halfverse: bV       
-pura-tuttʰaka-tārkṣyakaiḥ
Halfverse: cV2       
pāmāṃ vicarcikāṃ cāśu
Halfverse: dV3       
kaṭu-tailaṃ niyaccʰati


Verse: 85 
Halfverse: ab    
lākṣā vyoṣaṃ prāpunāṭaṃ ca bījaṃ sa-śrīveṣṭaṃ kuṣṭʰa-siddʰārtʰakāś ca \
Halfverse: cd    
takronmiśraḥ syād dʰaridrā ca lepo dadrūṣūkto mūlakottʰaṃ ca bījam \\ 85 \\

Verse: 86 
Halfverse: ab    
citraka-śobʰāñjanakau guḍūcy-apāmārga-devadārūṇi \
Halfverse: cd    
kʰadiro dʰavaś ca lepaḥ śyāmā dantī dravantī ca \\ 86 \\

Verse: 87 
Halfverse: ab    
lākṣā-rasāñjanailāḥ punarnavā ceti kuṣṭʰināṃ lepāḥ \
Halfverse: cd    
dadʰi-maṇḍa-yutāḥ pādaiḥ ṣaṭ proktā māruta-kapʰa-gʰnāḥ \\ 87 \\

Verse: 88 
Halfverse: ab    
jala-vāpya-loha-kesara-pattra-plava-candana-mr̥ṇālāni \
Halfverse: cd    
bʰāgottarāṇi siddʰaṃ pralepanaṃ pitta-kapʰa-kuṣṭʰe \\ 88 \\

Verse: 89 
Halfverse: ab    
tikta-gʰr̥tair dʰauta-gʰr̥tair abʰyaṅgo dahyamāna-kuṣṭʰeṣu \
Halfverse: cd    
tailaiś candana-madʰuka-prapauṇḍarīkotpala-yutaiś ca \\ 89 \\

Verse: 90 
Halfverse: ab    
klede prapatati cāṅge dāhe vispʰoṭake ca carma-dale \
Halfverse: cd    
śītāḥ pradeha-sekā vyadʰana-virekau gʰr̥taṃ tiktam \\ 90 \\

Verse: 91 
Halfverse: ab    
kʰadira-vr̥ṣa-nimba-kuṭajāḥ śreṣṭʰā-kr̥mijit-paṭola-madʰuparṇyaḥ \
Halfverse: cd    
antar bahiḥ prayuktāḥ kr̥mi-kuṣṭʰa-nudaḥ sa-go-mutrāḥ \\ 91 \\

Verse: 91+1 
Halfverse: ab    
pralepodvartana-snāna-pāna-bʰojana-karmaṇi \
Halfverse: cd    
śīlitaṃ kʰādiraṃ vāri sarva-tvag-doṣa-nāśanam \\ 91+1 \\

Verse: 92 
Halfverse: ab    
vātottareṣu sarpir vamanaṃ śleṣmottareṣu kuṣṭʰeṣu \
Halfverse: cd    
pittottareṣu mokṣo raktasya virecanaṃ cāgre \\ 92 \\

Halfverse: dV       
raktasya virecanaṃ cāgryam


Verse: 93 
Halfverse: ab    
ye lepāḥ kuṣṭʰānāṃ yujyante nirhr̥tāsra-doṣāṇām \
Halfverse: cd    
saṃśodʰitāśayānāṃ sadyaḥ siddʰir bʰavati teṣām \\ 93 \\

Verse: 94 
Halfverse: ab    
doṣe hr̥te 'panīte rakte bāhyāntare kr̥te śamane \
Halfverse: cd    
snehe ca kāla-yukte na kuṣṭʰam ativartate sādʰyam \\ 94 \\

Verse: 95 
Halfverse: ab    
bahu-doṣaḥ saṃśodʰyaḥ kuṣṭʰī bahu-śo 'nurakṣatā prāṇān \
Halfverse: cd    
doṣe hy ati-mātra-hr̥te vāyur hanyād a-balam āśu \\ 95 \\

Verse: 96 
Halfverse: ab    
pakṣāt pakṣāc cʰardanāny abʰyupeyān māsān māsāc cʰodʰanāny apy adʰas-tāt \
Halfverse: cd    
śuddʰir mūrdʰni syāt tri-rātrāt tri-rātrāt ṣaṣṭʰe ṣaṣṭʰe māsy asr̥ṅ-mokṣaṇaṃ ca \\ 96 \\

Halfverse: dV       
ṣaṣṭʰe ṣaṣṭʰe māsy asr̥ṅ-mokṣaṇāni


Verse: 97 
Halfverse: ab    
yo dur-vānto dur-virikto 'tʰa-vā syāt \\ 97a \\

Halfverse: cd    
kuṣṭʰī doṣair uddʰatair vyāpyate 'sau \\ 97b \\

Halfverse: c    
niḥ-saṃdehaṃ yāty a-sādʰya-tvam evaṃ \\ 97c \\

Halfverse: d    
tasmāt kr̥tsnān nirhared asya doṣān \\ 97d \\

Verse: 98 
Halfverse: ab    
vrata-dama-yama-sevā-tyāga-śīlābʰiyogo \\ 98a \\

Halfverse: cd    
dvi-ja-sura-guru-pūjā sarva-sat-tveṣu maitrī \\ 98b \\

Halfverse: c    
śiva-śiva-suta-tārā-bʰās-karārādʰanāni \\ 98c \\

Halfverse: cV       
jina-jina-suta-tārā-bʰās-karārādʰanāni


Halfverse: d    
prakaṭita-mala-pāpaṃ kuṣṭʰam unmūlayanti \\ 98d \\


Adhyaya: 20 


Cikitsāstʰāna 20


Verse: 1 
Halfverse: ab    
kuṣṭʰād api bībʰatsaṃ yac cʰīgʰra-taraṃ ca yāty a-sādʰya-tvam \
Halfverse: cd    
śvitram atas tac-cʰāntyai yateta dīpte yatʰā bʰavane \\ 1 \\

Verse: 2 
Halfverse: ab    
saṃśodʰanaṃ viśeṣāt prayojayet pūrvam eva dehasya \
Halfverse: cd    
śvitre sraṃsanam agryaṃ malayū-rasa iṣyate sa-guḍaḥ \\ 2 \\

Verse: 3 
Halfverse: ab    
taṃ pītvābʰyakta-tanur yatʰā-balaṃ sūrya-pāda-saṃtāpam \
Halfverse: cd    
seveta virikta-tanur try-ahaṃ pipāsuḥ pibet peyām \\ 3 \\

Verse: 4 
Halfverse: ab    
śvitre 'ṅge ye spʰoṭā jāyante kaṇṭakena tān bʰindyāt \
Halfverse: cd    
spʰoṭeṣu niḥsruteṣu prātaḥ prātaḥ pibet tri-dinam \\ 4 \\

Halfverse: dV       
prātaḥ prātaḥ pibet pakṣam


Verse: 5 
Halfverse: ab    
malayūm asanaṃ priyaṅguṃ śatapuṣpāṃ cāmbʰasā samutkvātʰya \
Halfverse: cd    
pālāśaṃ kṣāraṃ yatʰā-balaṃ pʰāṇitopetam \\ 5 \\

Verse: 6 
Halfverse: ab    
pʰalgv-akṣa-vr̥kṣa-valkala-niryūheṇendurājikā-kalkam \
Halfverse: cd    
pītvoṣṇa-stʰitasya jāte spʰoṭe takreṇa bʰojanaṃ nir-lavaṇam \\ 6 \\

Verse: 7 
Halfverse: ab    
gavyaṃ mūtraṃ citraka-vyoṣa-yuktaṃ sarpiḥ-kumbʰe stʰāpitaṃ kṣaudra-miśram \
Halfverse: cd    
pakṣād ūrdʰvaṃ śvitriṇā peyam etat kāryaṃ cāsmai kuṣṭʰa-diṣṭaṃ vidʰānam \\ 7 \\

Halfverse: cV       
pakṣād ūrdʰvaṃ śvitribʰiḥ peyam etat


Verse: 8 
Halfverse: ab    
mārkavam atʰa-vā svāded bʰr̥ṣṭaṃ tailena loha-pātra-stʰam \
Halfverse: cd    
bījaka-śr̥taṃ ca dugdʰaṃ tad anu pibec cʰvitra-nāśāya \\ 8 \\

Verse: 9 
Halfverse: ab    
pūtīkārka-vyādʰigʰāta-snuhīnāṃ mūtre piṣṭāḥ pallavā jāti-jāś ca \
Halfverse: cd    
gʰnanty ālepāc cʰvitra-dur-nāma-dadrū-pāmā-koṭʰān duṣṭa-nāḍī-vraṇāṃś ca \\ 9 \\

Verse: 10 
Halfverse: ab    
dvaipaṃ dagdʰaṃ carma mātaṅga-jaṃ śvitre lepas taila-yukto variṣṭʰaḥ \
Halfverse: cd    
pūtiḥ kīṭo rājavr̥kṣodbʰavena kṣāreṇāktaḥ śvitram eko 'pi hanti \\ 10 \\

Halfverse: dV       
kṣāreṇāktaḥ śvitram eko nihanti


Verse: 11 
Halfverse: ab    
rātrau go-mūtre vāsitān jarjarāṅgān ahni ccʰāyāyāṃ śoṣayet spʰoṭa-hetūn \
Halfverse: cd    
evaṃ vārāṃs trīṃs tais tataḥ ślakṣṇa-piṣṭaiḥ snuhyāḥ kṣīreṇa śvitra-nāśāya lepaḥ \\ 11 \\

Verse: 12 
Halfverse: ab    
akṣa-taila-drutā lepaḥ kr̥ṣṇa-sarpodbʰavā maṣī \
Halfverse: cd    
śikʰi-pittaṃ tatʰā dagdʰaṃ hrīveraṃ tad-āplutam \\ 12 \\

Halfverse: aV       
akṣa-taila-kr̥to lepaḥ
Halfverse: aV2       
akṣa-taila-druto lepaḥ


Verse: 13 
Halfverse: ab    
kuḍavo 'valguja-bījād dʰaritāla-catur-bʰāga-saṃmiśraḥ \
Halfverse: cd    
mūtreṇa gavāṃ piṣṭaḥ sa-varṇa-karaṇaṃ paraṃ śvitre \\ 13 \\

Verse: 14 
Halfverse: ab    
kṣāre su-dagdʰe gaja-liṇḍa-je ca gajasya mūtreṇa parisrute ca \
Halfverse: cd    
droṇa-pramāṇe daśa-bʰāga-yuktaṃ dattvā paced bījam avalgujānām \\ 14 \\

Halfverse: aV       
kṣāre su-dagdʰe gaja-liṇḍa-je
Halfverse: bV2       
gajasya mūtre ca parisrute ca


Verse: 15 
Halfverse: ab    
śvitraṃ jayec cikkaṇa-tāṃ gatena tena pralimpan bahu-śaḥ pragʰr̥ṣṭaṃ \
Halfverse: cd    
kuṣṭʰaṃ maṣaṃ tila-kālakaṃ yad vraṇe syād adʰi-māṃsa-jātam \\ 15 \\

Verse: 16 
Halfverse: ab    
bʰallātakaṃ dvīpi-sudʰārka-mūlaṃ guñjā-pʰalaṃ try-ūṣaṇa-śaṅkʰa-cūrṇam \
Halfverse: cd    
tuttʰaṃ sa-kuṣṭʰaṃ lavaṇāni pañca kṣāra-dvayaṃ lāṅgalikāṃ ca paktvā \\ 16 \\

Halfverse: aV       
bʰallātaka-dvīpi-sudʰārka-mūla-
Halfverse: bV2       
-guñjā-pʰala-try-ūṣaṇa-śaṅkʰa-cūrṇam


Verse: 17 
Halfverse: ab    
snug-arka-dugdʰe gʰanam āyasa-stʰaṃ śalākayā tad vidadʰīta lepam \
Halfverse: cd    
kuṣṭʰe kilāse tila-kālakeṣu maṣeṣu dur-nāmasu carma-kīle \\ 17 \\

Verse: 18 
Halfverse: ab    
śuddʰyā śoṇita-mokṣair virūkṣaṇair bʰakṣaṇaiś ca saktūnām \
Halfverse: cd    
śvitraṃ kasya-cid eva praśāmyati kṣīṇa-pāpasya \\ 18 \\

Verse: 19 
Halfverse: ab    
snigdʰa-svinne guḍa-kṣīra-matsyādyaiḥ kr̥miṇodare \
Halfverse: cd    
utkleśita-kr̥mi-kapʰe śarvarīṃ tāṃ sukʰoṣite \\ 19 \\

Verse: 20 
Halfverse: ab    
surasādi-gaṇaṃ mūtre kvātʰayitvārdʰa-vāriṇi \
Halfverse: cd    
taṃ kaṣāyaṃ kaṇā-gāla-kr̥mijit-kalka-yojitam \\ 20 \\

Verse: 21 
Halfverse: ab    
sa-taila-svarjikā-kṣāraṃ yuñjyād vastiṃ tato 'hani \
Halfverse: cd    
tasminn eva nirūḍʰaṃ taṃ pāyayeta virecanam \\ 21 \\

Verse: 22 
Halfverse: ab    
trivr̥t-kalkaṃ pʰala-kaṇā-kaṣāyāloḍitaṃ tataḥ \
Halfverse: cd    
ūrdʰvādʰaḥ-śodʰite kuryāt pañca-kola-yutaṃ kramam \\ 22 \\

Verse: 23 
Halfverse: ab    
kaṭu-tikta-kaṣāyāṇāṃ kaṣāyaiḥ pariṣecanam \
Halfverse: cd    
kāle viḍaṅga-tailena tatas tam anuvāsayet \\ 23 \\

Halfverse: bV       
kaṣāyaiḥ pariṣecayet


Verse: 24 
Halfverse: ab    
śiro-roga-niṣedʰoktam ācaren mūrdʰa-geṣv anu \
Halfverse: cd    
udrikta-tikta-kaṭukam alpa-snehaṃ ca bʰojanam \\ 24 \\

Halfverse: dV       
alpa-snehaṃ ca bʰojayet


Verse: 25 
Halfverse: ab    
viḍaṅga-kr̥ṣṇā-marica-pippalī-mūla-śigrubʰiḥ \
Halfverse: cd    
pibet sa-svarjikā-kṣārair yavāgūṃ takra-sādʰitām \\ 25 \\

Halfverse: aV       
viḍaṅga-kr̥ṣṇā-madʰuka-
Halfverse: cV2       
pibet sa-svarjikā-kṣārāṃ


Verse: 26 
Halfverse: ab    
rasaṃ śirīṣa-kiṇihī-pāribʰadraka-kembukāt \
Halfverse: cd    
palāśa-bīja-pattūra-pūtikād pr̥tʰak pibet \\ 26 \\

Verse: 27 
Halfverse: ab    
sa-kṣaudraṃ surasādīn lihyāt kṣaudra-yutān pr̥tʰak \
Halfverse: cd    
śata-kr̥tvo 'śva-viṭ-cūrṇaṃ viḍaṅga-kvātʰa-bʰāvitam \\ 27 \\

Verse: 28 
Halfverse: ab    
kr̥mi-mān madʰunā lihyād bʰāvitaṃ varā-rasaiḥ \
Halfverse: cd    
śiro-gateṣu kr̥miṣu cūrṇaṃ pradʰamanaṃ ca tat \\ 28 \\

Verse: 29 
Halfverse: ab    
ākʰukarṇī-kisalayaiḥ su-piṣṭaiḥ piṣṭa-miśritaiḥ \
Halfverse: cd    
paktvā pūpalikāṃ kʰāded dʰānyāmlaṃ ca pibed anu \\ 29 \\

Halfverse: aV       
ākʰuparṇī-kisalayaiḥ


Verse: 30 
Halfverse: ab    
sa-pañca-kola-lavaṇam a-sāndraṃ takram eva \
Halfverse: cd    
nīpa-mārkava-nirguṇḍī-pallaveṣv apy ayaṃ vidʰiḥ \\ 30 \\

Halfverse: cV       
nimbāpāmārga-nirguṇḍī-


Verse: 31 
Halfverse: ab    
viḍaṅga-cūrṇa-miśrair piṣṭair bʰakṣyān prakalpayet \
Halfverse: cd    
viḍaṅga-taṇḍulair yuktam ardʰāṃśair ātape stʰitam \\ 31 \\

Halfverse: dV       
ardʰāṃśair ātapa-stʰitam


Verse: 32 
Halfverse: ab    
dinam āruṣkaraṃ tailaṃ pāne vastau ca yojayet \
Halfverse: cd    
surāhva-sarala-snehaṃ pr̥tʰag evaṃ ca kalpayet \\ 32 \\

Verse: 33 
Halfverse: ab    
purīṣa-jeṣu su-tarāṃ dadyād vasti-virecane \
Halfverse: cd    
śiro-virekaṃ vamanaṃ śamanaṃ kapʰa-janmasu \\ 33 \\

Verse: 34 
Halfverse: ab    
rakta-jānāṃ pratīkāraṃ kuryāt kuṣṭʰa-cikitsitāt \
Halfverse: cd    
indra-lupta-vidʰiś cātra vidʰeyo roma-bʰojiṣu \\ 34 \\

Verse: 35 
Halfverse: ab    
kṣīrāṇi māṃsāni gʰr̥taṃ guḍaṃ ca dadʰīni śākāni ca parṇa-vanti \
Halfverse: cd    
samāsato 'mlān madʰurān rasāṃś ca kr̥mīñ jihāsuḥ parivarjayeta \\ 35 \\


Adhyaya: 21 


Cikitsāstʰāna 21


Verse: 1 
Halfverse: ab    
kevalaṃ nir-upastambʰam ādau snehair upācaret \
Halfverse: cd    
vāyuṃ sarpir-vasā-majja-taila-pānair naraṃ tataḥ \\ 1 \\

Verse: 2 
Halfverse: ab    
sneha-klāntaṃ samāśvāsya payobʰiḥ snehayet punaḥ \
Halfverse: cd    
yūṣair grāmyaudakānūpa-rasair sneha-saṃyutaiḥ \\ 2 \\

Verse: 3 
Halfverse: ab    
pāyasaiḥ kr̥śaraiḥ sāmla-lavaṇaiḥ sānuvāsanaiḥ \
Halfverse: cd    
nāvanais tarpaṇaiś cānnaiḥ su-snigdʰaiḥ svedayet tataḥ \\ 3 \\

Verse: 4 
Halfverse: ab    
sv-abʰyaktaṃ sneha-saṃyuktaiḥ śaṅkarādyaiḥ punaḥ punaḥ \
Halfverse: cd    
snehāktaṃ svinnam aṅgaṃ tu vakraṃ stabdʰaṃ sa-vedanam \\ 4 \\

Halfverse: cV       
snehākta-svinnam aṅgaṃ tu


Verse: 5 
Halfverse: ab    
yatʰeṣṭam ānāmayituṃ sukʰam eva hi śakyate \
Halfverse: cd    
śuṣkāṇy api hi kāṣṭʰāni sneha-svedopapādanaiḥ \\ 5 \\

Halfverse: dV       
sneha-svedopanāhanaiḥ


Verse: 6 
Halfverse: ab    
śakyaṃ karmaṇya-tāṃ netuṃ kim u gātrāṇi jīvatām \
Halfverse: cd    
harṣa-toda-rug-āyāma-śopʰa-stambʰa-grahādayaḥ \\ 6 \\

Verse: 7 
Halfverse: ab    
svinnasyāśu praśāmyanti mārdavaṃ copajāyate \
Halfverse: cd    
snehaś ca dʰātūn saṃśuṣkān puṣṇāty āśūpayojitaḥ \\ 7 \\

Halfverse: dV       
puṣṇāty āśu prayojitaḥ


Verse: 8 
Halfverse: ab    
balam agni-balaṃ puṣṭiṃ prāṇāṃś cāsyābʰivardʰayet \
Halfverse: cd    
a-sakr̥t taṃ punaḥ snehaiḥ svedaiś ca pratipādayet \\ 8 \\

Halfverse: bV       
prāṇaṃ cāsyābʰivardʰayet


Verse: 9 
Halfverse: ab    
tatʰā sneha-mr̥dau koṣṭʰe na tiṣṭʰanty anilāmayāḥ \
Halfverse: cd    
yady etena sa-doṣa-tvāt karmaṇā na praśāmyati \\ 9 \\

Verse: 10 
Halfverse: ab    
mr̥dubʰiḥ sneha-saṃyuktair bʰeṣajais taṃ viśodʰayet \
Halfverse: cd    
gʰr̥taṃ tilvaka-siddʰaṃ sātalā-siddʰam eva \\ 10 \\

Verse: 11 
Halfverse: ab    
payasairaṇḍa-tailaṃ pibed doṣa-haraṃ śivam \
Halfverse: cd    
snigdʰāmla-lavaṇoṣṇādyair āhārair hi malaś citaḥ \\ 11 \\

Verse: 12 
Halfverse: ab    
sroto baddʰvānilaṃ rundʰyāt tasmāt tam anulomayet \
Halfverse: cd    
dur-balo yo '-virecyaḥ syāt taṃ nirūhair upācaret \\ 12 \\

Halfverse: aV       
sroto ruddʰvānilaṃ rundʰyāt


Verse: 13 
Halfverse: ab    
dīpanaiḥ pācanīyair bʰojyair tad-yutair naram \
Halfverse: cd    
saṃśuddʰasyottʰite cāgnau sneha-svedau punar hitau \\ 13 \\

Verse: 14 
Halfverse: ab    
āmāśaya-gate vāyau vamita-pratibʰojite \
Halfverse: cd    
sukʰāmbunā ṣaḍ-dʰaraṇaṃ vacādiṃ prayojayet \\ 14 \\

Halfverse: cV       
sukʰāmbunā ṣaṭ-caraṇaṃ


Verse: 15 
Halfverse: ab    
saṃdʰukṣite 'gnau parato vidʰiḥ kevala-vātikaḥ \
Halfverse: cd    
matsyān nābʰi-pradeśa-stʰe siddʰān bilva-śalāṭubʰiḥ \\ 15 \\

Verse: 16 
Halfverse: ab    
vasti-karma tv adʰo nābʰeḥ śasyate cāvapīḍakaḥ \
Halfverse: cd    
koṣṭʰa-ge kṣāra-cūrṇādyā hitāḥ pācana-dīpanāḥ \\ 16 \\

Verse: 17 
Halfverse: ab    
hr̥t-stʰe payaḥ stʰirā-siddʰaṃ śiro-vastiḥ śiro-gate \
Halfverse: cd    
snaihikaṃ nāvanaṃ dʰūmaḥ śrotrādīnāṃ ca tarpaṇam \\ 17 \\

Verse: 18 
Halfverse: ab    
svedābʰyaṅga-nivātāni hr̥dyaṃ cānnaṃ tvag-āśrite \
Halfverse: cd    
śītāḥ pradehā rakta-stʰe vireko rakta-mokṣaṇam \\ 18 \\

Halfverse: aV       
svedābʰyaṅgāni śastāni


Verse: 19 
Halfverse: ab    
vireko māṃsa-medaḥ-stʰe nirūhaḥ śamanāni ca \
Halfverse: cd    
bāhyābʰyantarataḥ snehair astʰi-majja-gataṃ jayet \\ 19 \\

Verse: 20 
Halfverse: ab    
praharṣo 'nnaṃ ca śukra-stʰe bala-śukra-karaṃ hitam \
Halfverse: cd    
vibaddʰa-mārgaṃ dr̥ṣṭvā tu śukraṃ dadyād virecanam \\ 20 \\

Halfverse: bV       
balyaṃ śukra-karaṃ hitam


Verse: 21 
Halfverse: ab    
viriktaṃ pratibʰuktaṃ ca pūrvoktāṃ kārayet kriyām \
Halfverse: cd    
garbʰe śuṣke tu vātena bālānāṃ ca viśuṣyatām \\ 21 \\

Halfverse: aV       
virikta-pratibʰuktasya


Verse: 22 
Halfverse: ab    
sitā-kāśmarya-madʰukaiḥ siddʰam uttʰāpane payaḥ \
Halfverse: cd    
snāva-saṃdʰi-sirā-prāpte sneha-dāhopanāhanam \\ 22 \\

Verse: 23 
Halfverse: ab    
tailaṃ saṃkucite 'bʰyaṅgo māṣa-saindʰava-sādʰitam \
Halfverse: cd    
āgāra-dʰūma-lavaṇa-tailair lepaḥ srute 'sr̥ji \\ 23 \\

Verse: 24 
Halfverse: ab    
supte 'ṅge veṣṭa-yukte tu kartavyam upanāhanam \
Halfverse: cd    
atʰāpatānakenārtam a-srastākṣam a-vepanam \\ 24 \\

Verse: 25 
Halfverse: ab    
a-stabdʰa-meḍʰram a-svedaṃ bahir-āyāma-varjitam \
Halfverse: cd    
a-kʰaṭvāgʰātinaṃ cainaṃ tvaritaṃ samupācaret \\ 25 \\

Verse: 26 
Halfverse: ab    
tatra prāg eva su-snigdʰa-svinnāṅge tīkṣṇa-nāvanam \
Halfverse: cd    
sroto-viśuddʰaye yuñjyād accʰa-pānaṃ tato gʰr̥tam \\ 26 \\

Verse: 27 
Halfverse: ab    
vidāry-ādi-gaṇa-kvātʰa-dadʰi-kṣīra-rasaiḥ śr̥tam \
Halfverse: cd    
nāti-mātraṃ tatʰā vāyur vyāpnoti sahasaiva \\ 27 \\

Verse: 28 
Halfverse: ab    
kulattʰa-yava-kolāni bʰadradārv-ādikaṃ gaṇam \
Halfverse: cd    
niḥkvātʰyānūpa-māṃsaṃ ca tenāmlaiḥ payasāpi ca \\ 28 \\

Verse: 29 
Halfverse: ab    
svādu-skandʰa-pratīvāpaṃ mahā-snehaṃ vipācayet \
Halfverse: cd    
sekābʰyaṅgāvagāhānna-pāna-nasyānuvāsanaiḥ \\ 29 \\

Verse: 30 
Halfverse: ab    
sa hanti vātaṃ te te ca sneha-svedāḥ su-yojitāḥ \
Halfverse: cd    
vegāntareṣu mūrdʰānam a-sakr̥c cāsya recayet \\ 30 \\

Verse: 31 
Halfverse: ab    
avapīḍaiḥ pradʰamanais tīkṣṇaiḥ śleṣma-nibarhaṇaiḥ \
Halfverse: cd    
śvasanāsu vimuktāsu tatʰā saṃjñāṃ sa vindati \\ 31 \\

Verse: 31x 
Halfverse: ab    
sauvarcalābʰayā-vyoṣa-siddʰaṃ sarpiś cale 'dʰike \\ 31xab \\

Verse: 32 
Halfverse: ab    
palāṣṭakaṃ tilvakato varāyāḥ prastʰaṃ palāṃśaṃ guru-pañca-mūlam \
Halfverse: cd    
sairaṇḍa-siṃhī-trivr̥taṃ gʰaṭe 'pāṃ paktvā pacet pāda-śr̥tena tena \\ 32 \\

Verse: 33 
Halfverse: ab    
dadʰnaḥ pātre yāva-śūkāt tri-bilvaiḥ sarpiḥ-prastʰaṃ hanti tat sevyamānam \
Halfverse: cd    
duṣṭān vātān eka-sarvāṅga-saṃstʰān yoni-vyāpad-gulma-vardʰmodaraṃ ca \\ 33 \\

Halfverse: aV       
dadʰnaḥ pātre yāva-śūka-tri-bilvaiḥ


Verse: 34 
Halfverse: ab    
vidʰis tilvaka-vaj jñeyo ramyakāśokayor api \\ 34ab \\

Halfverse: bV       
śamyākāśokayor api


Verse: 35 
Halfverse: ab    
cikitsitam idaṃ kuryāc cʰuddʰa-vātāpatānake \
Halfverse: cd    
saṃsr̥ṣṭa-doṣe saṃsr̥ṣṭaṃ cūrṇayitvā kapʰānvite \\ 35 \\

Verse: 36 
Halfverse: ab    
tumburūṇy abʰayā hiṅgu pauṣkaraṃ lavaṇa-trayam \
Halfverse: cd    
yava-kvātʰāmbunā peyaṃ hr̥t-pārśvārty-apatantrake \\ 36 \\

Verse: 37 
Halfverse: ab    
hiṅgu sauvarcalaṃ śuṇṭʰī dāḍimaṃ sāmla-vetasam \
Halfverse: cd    
pibed śleṣma-pavana-hr̥d-rogoktaṃ ca śasyate \\ 37 \\

Verse: 38 
Halfverse: ab    
āyāmayor ardita-vad bāhyābʰyantarayoḥ kriyā \
Halfverse: cd    
taila-droṇyāṃ ca śayanam āntaro 'tra su-dus-taraḥ \\ 38 \\

Verse: 39 
Halfverse: ab    
vi-varṇa-danta-vadanaḥ srastāṅgo naṣṭa-cetanaḥ \
Halfverse: cd    
prasvidyaṃś ca dʰanuḥ-ṣkambʰī daśa-rātraṃ na jīvati \\ 39 \\

Halfverse: cV       
prasvidyaṃś ca dʰanuḥ-stambʰī


Verse: 40 
Halfverse: ab    
vegeṣv ato anya-tʰā jīven mandeṣu vinato jaḍaḥ \
Halfverse: cd    
kʰañjaḥ kuṇiḥ pakṣa-hataḥ paṅgulo vikalo 'tʰa-vā \\ 40 \\

Halfverse: dV       
paṅgulo vikalo 'pi


Verse: 41 
Halfverse: ab    
hanu-sraṃse hanū snigdʰa-svinnau sva-stʰānam ānayet \
Halfverse: cd    
unnāmayec ca kuśalaś cibukaṃ vivr̥tte mukʰe \\ 41 \\

Verse: 42 
Halfverse: ab    
nāmayet saṃvr̥te śeṣam ekāyāma-vad ācaret \
Halfverse: cd    
jihvā-stambʰe yatʰāvastʰaṃ kāryaṃ vāta-cikitsitam \\ 42 \\

Verse: 42+1 
Halfverse: ab    
vāg-grahe koṣṇa-toyena vetasāmlaṃ piben naraḥ \
Halfverse: cd    
mātuluṅga-rasaṃ tad-vad dʰiṅgu-sauvarcalānvitam \\ 42+1 \\

Verse: 43 
Halfverse: ab    
ardite nāvanaṃ mūrdʰni tailaṃ śrotrākṣi-tarpaṇam \
Halfverse: cd    
sa-śopʰe vamanaṃ dāha-rāga-yukte sirā-vyadʰaḥ \\ 43 \\

Verse: 43+1 
Halfverse: ab    
nava-nītena saṃyuktāṃ kʰāden māṣeṇḍarīṃ naraḥ \
Halfverse: cd    
dur-vāram arditaṃ hanti saptāhān nātra saṃśayaḥ \\ 43+1 \\

Verse: 44 
Halfverse: ab    
snehanaṃ sneha-saṃyuktaṃ pakṣāgʰāte virecanam \
Halfverse: cd    
ava-bāhau hitaṃ nasyaṃ snehaś cottara-bʰaktikaḥ \\ 44 \\

Verse: 44.1+1 
Halfverse: ab    
māṣa-balā-śuka-śimbī-kaṭtr̥ṇa-rāsnāśvagandʰorubūkāṇām \
Halfverse: cd    
kvātʰo nasya-nipīto rāmaṭʰa-lavaṇānvitaḥ koṣṇaḥ \\ 44.1+1 \\

Verse: 44.1+2 
Halfverse: ab    
apanayati pakṣa-vātaṃ manyā-stambʰaṃ sa-karṇa-nāda-rujam \
Halfverse: cd    
dur-jayam ardita-vātaṃ saptāhāj jayati cāvaśyam \\ 44.1+2 \\

Verse: 44+1 
Halfverse: ab    
guḍamañjaryā kʰapuraṃ vr̥ṣabʰī-mūlaṃ ca śiśira-jala-piṣṭam \
Halfverse: cd    
nāvana-vidʰau prayojitam ava-bāhuka-gala-rujārti-haram \\ 44+1 \\

Verse: 44+2 
Halfverse: ab    
daśa-mūla-balā-māṣa-kvātʰaṃ tailājya-miśritam \
Halfverse: cd    
sāyaṃ bʰuktvā piben nasyaṃ viśvācyām ava-bāhuke \\ 44+2 \\

Verse: 45 
Halfverse: ab    
ūru-stambʰe tu na sneho na ca saṃśodʰanaṃ hitam \
Halfverse: cd    
śleṣmāma-medo-bāhulyād yuktyā tat-kṣapaṇāny ataḥ \\ 45 \\

Halfverse: aV       
ūru-stambʰe na ca sneho


Verse: 46 
Halfverse: ab    
kuryād rūkṣopacāraś ca yava-śyāmāka-kodravāḥ \
Halfverse: cd    
śākair a-lavaṇaiḥ śastāḥ kiñ-cit-tailair jalaiḥ śr̥taiḥ \\ 46 \\

Verse: 47 
Halfverse: ab    
jāṅgalair a-gʰr̥tair māṃsair madʰv-ambʰo-'riṣṭa-pāyinaḥ \
Halfverse: cd    
vatsakādir haridrādir vacādir sa-saindʰavaḥ \\ 47 \\

Verse: 48 
Halfverse: ab    
āḍʰya-vāte sukʰāmbʰobʰiḥ peyaḥ ṣaḍ-dʰaraṇo 'tʰa-vā \
Halfverse: cd    
lihyāt kṣaudreṇa śreṣṭʰā-cavya-tiktā-kaṇā-gʰanāt \\ 48 \\

Halfverse: aV       
āma-vāte sukʰāmbʰobʰiḥ
Halfverse: bV2       
peyaḥ ṣaṭ-caraṇo 'tʰa-vā
Halfverse: dV3       
-cavya-tiktā-kaṇā-gʰanān


Verse: 48.1+1 
Halfverse: ab    
citrakendrayavāḥ pāṭʰā kaṭukātiviṣā niśā \
Halfverse: cd    
vāta-vyādʰi-praśamano yogaḥ ṣaḍ-dʰaraṇāhvayaḥ \\ 48.1+1 \\

Verse: 49 
Halfverse: ab    
kalkaṃ sa-madʰu cavya-patʰyāgni-suradāru-jam \
Halfverse: cd    
mūtrair śīlayet patʰyāṃ gugguluṃ girisaṃbʰavam \\ 49 \\

Verse: 50 
Halfverse: ab    
vyoṣāgni-musta-tri-pʰalā-viḍaṅgair gugguluṃ samam \
Halfverse: cd    
kʰādan sarvāñ jayed vyādʰīn medaḥ-śleṣmāma-vāta-jān \\ 50 \\

Verse: 51 
Halfverse: ab    
śāmyaty evaṃ kapʰākrāntaḥ sa-medaskaḥ prabʰañjanaḥ \
Halfverse: cd    
kṣāra-mūtrānvitān svedān sekān udvartanāni ca \\ 51 \\

Verse: 52 
Halfverse: ab    
kuryād dihyāc ca mūtrāḍʰyaiḥ karañja-pʰala-sarṣapaiḥ \
Halfverse: cd    
mūlair vāpy arka-tarkārī-nimba-jaiḥ sa-surāhvayaiḥ \\ 52 \\

Verse: 53 
Halfverse: ab    
sa-kṣaudra-sarṣapā-pakva-loṣṭa-valmīka-mr̥ttikaiḥ \
Halfverse: cd    
kapʰa-kṣayārtʰaṃ vyāyāme sahye cainaṃ pravartayet \\ 53 \\

Verse: 54 
Halfverse: ab    
stʰalāny ullaṅgʰayen nārīḥ śaktitaḥ pariśīlayet \
Halfverse: cd    
stʰira-toyaṃ saraḥ kṣemaṃ prati-sroto nadīṃ taret \\ 54 \\

Verse: 55 
Halfverse: ab    
śleṣma-medaḥ-kṣaye cātra snehādīn avacārayet \
Halfverse: cd    
stʰāna-dūṣyādi cālocya kāryā śeṣeṣv api kriyā \\ 55 \\

Halfverse: cV       
stʰānaṃ dūṣyādi cālocya


Verse: 55.1+1 
Halfverse: ab    
br̥han-nimba-taror mūlaṃ vāriṇā paripeṣitam \
Halfverse: cd    
saṃpītaṃ nāśayet kṣipram a-sādʰyām api gr̥dʰrasīm \\ 55.1+1 \\

Verse: 55.1+2 
Halfverse: ab    
tūṇī-pratūṇyor lavanaṃ sa-gʰr̥taṃ kṣāra-hiṅgu \
Halfverse: cd    
raktāvasecanaṃ kuryād abʰīkṣṇaṃ vāta-kaṇṭake \\ 55.1+2 \\

Verse: 55.1+3 
Halfverse: ab    
pibed eraṇḍa-tailaṃ dahet sūcībʰir eva \
Halfverse: cd    
sājyaiḥ saktubʰir abʰyaktau na -kṣīra-samanvitaiḥ \\ 55.1+3 \\

Verse: 55.1+4 
Halfverse: ab    
śālmalī-tvag-viliptau pādau saṃtāpam udgataḥ \\ 55.1+4ab \\

Verse: 56 
Halfverse: ab    
sahacaraṃ suradāru sa-nāgaraṃ kvatʰitam ambʰasi taila-vimiśritam \
Halfverse: cd    
pavana-pīḍita-deha-gatiḥ piban druta-vilambita-go bʰavatīccʰayā \\ 56 \\

Verse: 57 
Halfverse: ab    
rāsnā-mahauṣadʰa-dvīpi-pippalī-śaṭʰi-pauṣkaram \
Halfverse: cd    
piṣṭvā vipācayet sarpir vāta-roga-haraṃ param \\ 57 \\

Verse: 58 
Halfverse: ab    
nimbāmr̥tā-vr̥ṣa-paṭola-nidigdʰikānāṃ bʰāgān pr̥tʰak daśa palān vipaced gʰaṭe 'pām \
Halfverse: cd    
aṣṭāṃśa-śeṣita-rasena punaś ca tena prastʰaṃ gʰr̥tasya vipacet picu-bʰāga-kalkaiḥ \\ 58 \\

Halfverse: aV       
nimbāmr̥tā-vr̥ṣa-paṭola-karañjakānāṃ


Verse: 59 
Halfverse: ab    
pāṭʰā-viḍaṅga-suradāru-gajopakulyā-dvi-kṣāra-nāgara-niśā-miśi-cavya-kuṣṭʰaiḥ \
Halfverse: cd    
tejovatī-marica-vatsaka-dīpyakāgni-rohiṇy-aruṣkara-vacā-kaṇa-mūla-yuktaiḥ \\ 59 \\

Verse: 60 
Halfverse: ab    
mañjiṣṭʰayātiviṣayā viṣayā yavānyā saṃśuddʰa-guggulu-palair api pañca-saṃkʰyaiḥ \
Halfverse: cd    
tat sevitaṃ vidʰamati prabalaṃ samīraṃ saṃdʰy-astʰi-majja-gatam apy atʰa kuṣṭʰam īdr̥k \\ 60 \\

Halfverse: cV       
tat sevitaṃ pradʰamati prabalaṃ samīraṃ


Verse: 61 
Halfverse: ab    
nāḍī-vraṇārbuda-bʰagandara-gaṇḍa-mālā-jatrūrdʰva-sarva-gada-gulma-gudottʰa-mehān \
Halfverse: cd    
yakṣmā-ruci-śvasana-pīnasa-kāsa-śopʰa-hr̥t-pāṇḍu-roga-mada-vidradʰi-vāta-raktam \\ 61 \\

Halfverse: dV       
-hr̥t-pārśva-roga-mada-vidradʰi-vāta-raktam


Verse: 61+1 
Halfverse: ab    
rāsnāṭarūṣa-suradārv-amr̥tā-śatāvary-eraṇḍa-puṣkara-dʰamāsaka-śuṇṭʰi-patʰyāḥ \
Halfverse: cd    
nigʰnanti vāta-ja-rujaṃ kʰalu sa-śvadaṃṣṭrāḥ śaileya-śaṭʰy-ativiṣāḥ kvatʰitāḥ prayuktā \\ 61+1 \\

Verse: 62 
Halfverse: ab    
balā-bilva-śr̥te kṣīre gʰr̥ta-maṇḍaṃ vipācayet \
Halfverse: cd    
tasya śuktiḥ prakuñco nasyaṃ vāte śiro-gate \\ 62 \\

Verse: 63 
Halfverse: ab    
tad-vat siddʰā vasā nakra-matsya-kūrma-culūka-jā \
Halfverse: cd    
viśeṣeṇa prayoktavyā kevale mātariśvani \\ 63 \\

Verse: 64 
Halfverse: ab    
jīrṇaṃ piṇyākaṃ pañca-mūlaṃ pr̥tʰak ca kvātʰyaṃ kvātʰābʰyām ekatas tailam ābʰyām \
Halfverse: cd    
kṣīrād aṣṭāṃśaṃ pācayet tena pānād vātā naśyeyuḥ śleṣma-yuktā viśeṣāt \\ 64 \\

Verse: 65 
Halfverse: ab    
prasāriṇī-tulā-kvātʰe taila-prastʰaṃ payaḥ-samam \
Halfverse: cd    
dvi-medā-miśi-mañjiṣṭʰā-kuṣṭʰa-rāsnā-ku-candanaiḥ \\ 65 \\

Verse: 66 
Halfverse: ab    
jīvakarṣabʰa-kākolī-yugalāmaradārubʰiḥ \
Halfverse: cd    
kalkitair vipacet sarva-mārutāmaya-nāśanam \\ 66 \\

Verse: 67 
Halfverse: ab    
sa-mūla-śākʰasya sahācarasya tulāṃ sametāṃ daśa-mūlataś ca \
Halfverse: cd    
palāni pañcāśad abʰīrutaś ca pādāvaśeṣaṃ vipaced vahe 'pām \\ 67 \\

Verse: 68 
Halfverse: ab    
tatra sevya-nakʰa-kuṣṭʰa-himailā-spr̥k-priyaṅgu-nalikāmbu-śilā-jaiḥ \
Halfverse: cd    
lohitā-nalada-loha-surāhvaiḥ kopanā-miśi-turuṣka-nataiś ca \\ 68 \\

Verse: 69 
Halfverse: ab    
tulya-kṣīraṃ pālikais taila-pātraṃ siddʰaṃ kr̥ccʰrāñ cʰīlitaṃ hanti vātān \
Halfverse: cd    
kampākṣepa-stambʰa-śoṣādi-yuktān gulmonmādau pīnasaṃ yoni-rogān \\ 69 \\

Halfverse: aV       
tulyaṃ kṣīraṃ pālikais taila-pātraṃ


Verse: 70 
Halfverse: ab    
sahacara-tulāyās tu rase tailāḍʰakaṃ pacet \
Halfverse: cd    
mūla-kalkād daśa-palaṃ payo dattvā catur-guṇam \\ 70 \\

Verse: 71 
Halfverse: ab    
atʰa-vā nata-ṣaḍgrantʰā-stʰirā-kuṣṭʰa-surāhvayāt \
Halfverse: cd    
sailā-nalada-śaileya-śatāhvā-rakta-candanāt \\ 71 \\

Halfverse: bV       
-stʰirā-kuṣṭʰa-surāhvayān
Halfverse: dV2       
-śatāhvā-rakta-candanān


Verse: 72 
Halfverse: ab    
siddʰe 'smiñ cʰarkarā-cūrṇād aṣṭā-daśa-palaṃ kṣipet \
Halfverse: cd    
bʰeḍasya saṃmataṃ tailaṃ tat kr̥ccʰrān anilāmayān \\ 72 \\

Verse: 73 
Halfverse: ab    
vāta-kuṇḍalikonmāda-gulma-vardʰmādikāñ jayet \
Halfverse: cd    
balā-śataṃ cʰinnaruhā-pādaṃ rāsnāṣṭa-bʰāgikam \\ 73 \\

Verse: 74 
Halfverse: ab    
jalāḍʰaka-śate paktvā śata-bʰāga-stʰite rase \
Halfverse: cd    
dadʰi-mastv-ikṣu-niryāsa-śuktais tailāḍʰakaṃ samaiḥ \\ 74 \\

Verse: 75 
Halfverse: ab    
pacet sāja-payo-'rdʰāṃśaṃ kalkair ebʰiḥ palonmitaiḥ \
Halfverse: cd    
śaṭʰī-saraladārv-elā-mañjiṣṭʰāguru-candanaiḥ \\ 75 \\

Verse: 76 
Halfverse: ab    
padmakātibalā-mustā-śūrpaparṇī-hareṇubʰiḥ \
Halfverse: cd    
yaṣṭy-āhva-surasa-vyāgʰranakʰarṣabʰaka-jīvakaiḥ \\ 76 \\

Verse: 77 
Halfverse: ab    
palāśa-rasa-kastūrī-nalikā-jāti-kośakaiḥ \
Halfverse: cd    
spr̥kkā-kuṅkuma-śaileya-jātī-kaṭupʰalāmbubʰiḥ \\ 77 \\

Halfverse: dV       
-jātikā-kaṭpʰalāmbubʰiḥ


Verse: 78 
Halfverse: ab    
tvak-kunduruka-karpūra-turuṣka-śrīnivāsakaiḥ \
Halfverse: cd    
lavaṅga-nakʰa-kaṅkola-kuṣṭʰa-māṃsī-priyaṅgubʰiḥ \\ 78 \\

Verse: 79 
Halfverse: ab    
stʰauṇeya-tagara-dʰyāma-vacā-madanaka-plavaiḥ \
Halfverse: cd    
sa-nāgakesaraiḥ siddʰe dadyāc cātrāvatārite \\ 79 \\

Halfverse: bV       
-vacā-madana-pallavaiḥ


Verse: 80 
Halfverse: ab    
pattra-kalkaṃ tataḥ pūtaṃ vidʰinā tat prayojitam \
Halfverse: cd    
kāsaṃ śvāsaṃ jvaraṃ cʰardiṃ mūrcʰāṃ gulma-kṣata-kṣayān \\ 80 \\

Verse: 81 
Halfverse: ab    
plīha-śoṣāv apasmāram a-lakṣmīṃ ca praṇāśayet \
Halfverse: cd    
balā-tailam idaṃ śreṣṭʰaṃ vāta-vyādʰi-vināśanam \\ 81 \\

Verse: 82 
Halfverse: ab    
pāne nasye 'nvāsane 'bʰyañjane ca snehāḥ kāle samyag ete prayuktāḥ \
Halfverse: cd    
duṣṭān vātān āśu śāntiṃ nayeyur vandʰyā nārīḥ putra-bʰājaś ca kuryuḥ \\ 82 \\

Halfverse: dV       
vandʰyā nārīḥ putra-bʰājaḥ prakuryuḥ


Verse: 83 
Halfverse: ab    
sneha-svedair drutaḥ śleṣmā yadā pakvāśaye stʰitaḥ \
Halfverse: cd    
pittaṃ darśayed rūpaṃ vastibʰis taṃ vinirjayet \\ 83 \\

Halfverse: bV       
yadā pakvāśayaṃ stʰitaḥ



Adhyaya: 22 


Cikitsāstʰāna 22


Verse: 1 
Halfverse: ab    
vāta-śoṇitino raktaṃ snigdʰasya bahu-śo haret \
Halfverse: cd    
alpālpaṃ pālayan vāyuṃ yatʰā-doṣaṃ yatʰā-balam \\ 1 \\

Verse: 2 
Halfverse: ab    
rug-rāga-toda-dāheṣu jalaukobʰir vinirharet \
Halfverse: cd    
śr̥ṅga-tumbaiś cimicimā-kaṇḍū-rug-dūyanānvitam \\ 2 \\

Verse: 3 
Halfverse: ab    
praccʰānena sirābʰir deśād deśāntaraṃ vrajat \
Halfverse: cd    
aṅga-glānau tu na srāvyaṃ rūkṣe vātottare ca yat \\ 3 \\

Halfverse: cV       
aṅga-mlānau tu na srāvyaṃ
Halfverse: dV2       
rūkṣaṃ vātottaraṃ ca yat


Verse: 4 
Halfverse: ab    
gambʰīraṃ śvayatʰuṃ stambʰaṃ kampaṃ snāyu-sirāmayān \
Halfverse: cd    
glānim anyāṃś ca vātottʰān kuryād vāyur asr̥k-kṣayāt \\ 4 \\

Verse: 5 
Halfverse: ab    
virecyaḥ snehayitvā tu sneha-yuktair virecanaiḥ \
Halfverse: cd    
vātottare vāta-rakte purāṇaṃ pāyayed gʰr̥tam \\ 5 \\

Verse: 6 
Halfverse: ab    
śrāvaṇī-kṣīra-kākolī-kṣīriṇī-jīvakaiḥ samaiḥ \
Halfverse: cd    
siddʰaṃ sarṣabʰakaiḥ sarpiḥ sa-kṣīraṃ vāta-rakta-nut \\ 6 \\

Verse: 7 
Halfverse: ab    
drākṣā-madʰūka-vāribʰyāṃ siddʰaṃ sa-sitopalam \
Halfverse: cd    
gʰr̥taṃ pibet tatʰā kṣīraṃ guḍūcī-sva-rase śr̥tam \\ 7 \\

Verse: 8 
Halfverse: ab    
tailaṃ payaḥ śarkarāṃ ca pāyayed su-mūrcʰitam \
Halfverse: cd    
balā-śatāvarī-rāsnā-daśa-mūlaiḥ sa-pīlubʰiḥ \\ 8 \\

Verse: 9 
Halfverse: ab    
śyāmairaṇḍa-stʰirābʰiś ca vātārti-gʰnaṃ śr̥taṃ payaḥ \
Halfverse: cd    
dʰāroṣṇaṃ mūtra-yuktaṃ kṣīraṃ doṣānulomanam \\ 9 \\

Verse: 10 
Halfverse: ab    
paitte paktvā varī-tiktā-paṭola-tri-pʰalāmr̥tāḥ \
Halfverse: cd    
pibed gʰr̥taṃ kṣīraṃ svādu-tiktaka-sādʰitam \\ 10 \\

Verse: 11 
Halfverse: ab    
kṣīreṇairaṇḍa-tailaṃ ca prayogeṇa piben naraḥ \
Halfverse: cd    
bahu-doṣo virekārtʰaṃ jīrṇe kṣīraudanāśanaḥ \\ 11 \\

Verse: 12 
Halfverse: ab    
kaṣāyam abʰayānāṃ pāyayed gʰr̥ta-bʰarjitam \
Halfverse: cd    
kṣīrānu-pānaṃ trivr̥tā-cūrṇaṃ drākṣā-rasena \\ 12 \\

Verse: 13 
Halfverse: ab    
nirhared malaṃ tasya sa-gʰr̥taiḥ kṣīra-vastibʰiḥ \
Halfverse: cd    
na hi vasti-samaṃ kiñ-cid vāta-rakta-cikitsitam \\ 13 \\

Verse: 14 
Halfverse: ab    
viśeṣāt pāyu-pārśvoru-parvāstʰi-jaṭʰarārtiṣu \
Halfverse: cd    
mustā-dʰātrī-haridrāṇāṃ pibet kvātʰaṃ kapʰolbaṇe \\ 14 \\

Halfverse: cV       
musta-drākṣā-haridrāṇāṃ


Verse: 15 
Halfverse: ab    
sa-kṣaudraṃ tri-pʰalāyā guḍūcīṃ yatʰā tatʰā \
Halfverse: cd    
yatʰārha-sneha-pītaṃ ca vāmitaṃ mr̥du rūkṣayet \\ 15 \\

Halfverse: bV       
guḍūcīṃ yatʰā-balam
Halfverse: bV2       
guḍūcīṃ yatʰā-yatʰam


Verse: 16 
Halfverse: ab    
tri-pʰalā-vyoṣa-pattrailā-tvakkṣīrī-citrakaṃ vacām \
Halfverse: cd    
viḍaṅgaṃ pippalī-mūlaṃ romaśāṃ vr̥ṣakaṃ tvacam \\ 16 \\

Halfverse: dV       
romaśaṃ vr̥ṣakaṃ tvacam


Verse: 17 
Halfverse: ab    
r̥ddʰiṃ lāṅgalikīṃ cavyaṃ sama-bʰāgāni peṣayet \
Halfverse: cd    
kalye liptvāyasīṃ pātrīṃ madʰyāhne bʰakṣayed idam \\ 17 \\

Verse: 18 
Halfverse: ab    
vātāsre sarva-doṣe 'pi paraṃ śūlānvite hitam \
Halfverse: cd    
kokilākṣaka-niryūhaḥ pītas tac cʰāka-bʰojinā \\ 18 \\

Halfverse: dV       
pītas tac cʰāka-bʰakṣiṇā


Verse: 19 
Halfverse: ab    
kr̥pābʰyāsa iva krodʰaṃ vāta-raktaṃ niyaccʰati \
Halfverse: cd    
pañca-mūlasya dʰātryā rasair lelītakīṃ vasām \\ 19 \\

Verse: 20 
Halfverse: ab    
kʰuḍaṃ su-rūḍʰam apy aṅge brahma-cārī piban jayet \
Halfverse: cd    
ity ābʰyantaram uddiṣṭaṃ karma bāhyam ataḥ param \\ 20 \\

Verse: 20.1+1 
Halfverse: ab    
tri-pʰalāṣṭa-palaṃ kvātʰya pāda-śeṣaṃ jalāḍʰake \
Halfverse: cd    
ṣo-ḍaśaiva palāny atra prakṣipec cʰuddʰa-gugguloḥ \\ 20.1+1 \\

Verse: 20.1+2 
Halfverse: ab    
tatas tasmin gʰanī-bʰūte kalkī-kr̥tya dvi-kārṣikāḥ \
Halfverse: cd    
patʰyā-viḍaṅga-kaṭukā guḍūcī pala-saṃmitā \\ 20.1+2 \\

Verse: 20.1+3 
Halfverse: ab    
karṣāṃśe trivr̥tā dantī kʰāded iṣṭānu-pānataḥ \
Halfverse: cd    
vividʰam api vāta-raktaṃ sruta-śuṣka-spʰuṭitam api hanti \\ 20.1+3 \\

Verse: 20.1+4 
Halfverse: ab    
vraṇa-kāsa-kuṣṭʰa-gulma-śvayatʰūdara-pāṇḍu-meham arśāṃsi \
Halfverse: cd    
abʰibʰūya jarā-doṣaṃ karoti kaiśorakaṃ kāyam \\ 20.1+4 \\

Verse: 21 
Halfverse: ab    
āranālāḍʰake tailaṃ pāda-sarja-rasaṃ śr̥tam \
Halfverse: cd    
prabʰūte kʰajitaṃ toye jvara-dāhārti-nut param \\ 21 \\

Verse: 22 
Halfverse: ab    
sa-madʰūccʰiṣṭa-mañjiṣṭʰaṃ sa-sarja-rasa-śārivam \
Halfverse: cd    
piṇḍa-tailaṃ tad abʰyaṅgād vāta-rakta-rujāpaham \\ 22 \\

Verse: 23 
Halfverse: ab    
daśa-mūla-śr̥taṃ kṣīraṃ sadyaḥ śūla-nivāraṇam \
Halfverse: cd    
pariṣeko 'nila-prāye tad-vat koṣṇena sarpiṣā \\ 23 \\

Verse: 24 
Halfverse: ab    
snehair madʰura-siddʰair caturbʰiḥ pariṣecayet \
Halfverse: cd    
stambʰākṣepaka-śūlārtaṃ koṣṇair dāhe tu śītalaiḥ \\ 24 \\

Verse: 25 
Halfverse: ab    
tad-vad gavyāvika-ccʰāgaiḥ kṣīrais taila-vimiśritaiḥ \
Halfverse: cd    
niḥkvātʰair jīvanīyānāṃ pañca-mūlasya lagʰoḥ \\ 25 \\

Verse: 26 
Halfverse: ab    
drākṣekṣu-rasa-madyāni dadʰi-mastv-amla-kāñjikam \
Halfverse: cd    
sekārtʰaṃ taṇḍula-kṣaudra-śarkarāmbʰaś ca śasyate \\ 26 \\

Verse: 27 
Halfverse: ab    
priyāḥ priyaṃ-vadāḥ nāryāś candanārdra-kara-stanāḥ \
Halfverse: cd    
sparśa-śītāḥ sukʰa-sparśā gʰnanti dāhaṃ rujaṃ klamam \\ 27 \\

Verse: 28 
Halfverse: ab    
sa-rāge sa-ruje dāhe raktaṃ hr̥tvā pralepayet \
Halfverse: cd    
prapauṇḍarīka-mañjiṣṭʰā-dārvī-madʰuka-candanaiḥ \\ 28 \\

Verse: 29 
Halfverse: ab    
sitopalairakā-saktu-masūrośīra-padmakaiḥ \
Halfverse: cd    
lepo rug-dāha-vīsarpa-rāga-śopʰa-nibarhaṇaḥ \\ 29 \\

Halfverse: aV       
sa-sitopala-kāsekṣu-
Halfverse: bV2       
-masūrairaka-saktubʰiḥ


Verse: 30 
Halfverse: ab    
vāta-gʰnaiḥ sādʰitaḥ snigdʰaḥ kr̥śaro mudga-pāyasaḥ \
Halfverse: cd    
tila-sarṣapa-piṇḍaiś ca śūla-gʰnam upanāhanam \\ 30 \\

Halfverse: cV       
tila-sarṣapa-piṇḍaś ca


Verse: 31 
Halfverse: ab    
audaka-prasahānūpa-vesavārāḥ su-saṃskr̥tāḥ \
Halfverse: cd    
jīvanīyauṣadʰaiḥ sneha-yuktāḥ syur upanāhane \\ 31 \\

Halfverse: cV       
jīvanīyauṣadʰa-sneha-


Verse: 32 
Halfverse: ab    
stambʰa-toda-rug-āyāma-śopʰāṅga-graha-nāśanāḥ \
Halfverse: cd    
jīvanīyauṣadʰaiḥ siddʰā sa-payaskā vasāpi \\ 32 \\

Verse: 33 
Halfverse: ab    
gʰr̥taṃ sahacarān mūlaṃ jīvantī cʰāgalaṃ payaḥ \
Halfverse: cd    
lepaḥ piṣṭās tilās tad-vad bʰr̥ṣṭāḥ payasi nirvr̥tāḥ \\ 33 \\

Verse: 34 
Halfverse: ab    
kṣīra-piṣṭa-kṣumāṃ lepam eraṇḍasya pʰalāni \
Halfverse: cd    
kuryāc cʰūla-nivr̥tty-artʰaṃ śatāhvāṃ vānile 'dʰike \\ 34 \\

Halfverse: aV       
kṣīra-piṣṭām umāṃ lepam


Verse: 35 
Halfverse: ab    
mūtra-kṣāra-surā-pakvaṃ gʰr̥tam abʰyañjane hitam \
Halfverse: cd    
siddʰaṃ sa-madʰu śuktaṃ sekābʰyaṅge kapʰottare \\ 35 \\

Halfverse: aV       
musta-kṣāra-sitā-pakvaṃ
Halfverse: dV2       
sekābʰyaṅgaḥ kapʰottare


Verse: 36 
Halfverse: ab    
gr̥ha-dʰūmo vacā kuṣṭʰaṃ śatāhvā rajanī-dvayam \
Halfverse: cd    
pralepaḥ śūla-nud vāta-rakte vāta-kapʰottare \\ 36 \\

Verse: 37 
Halfverse: ab    
madʰu-śigror hitaṃ tad-vad bījaṃ dʰānyāmla-saṃyutam \
Halfverse: cd    
muhūrta-liptam amlaiś ca siñced vāta-kapʰottare \\ 37 \\

Verse: 38 
Halfverse: ab    
uttānaṃ lepanābʰyaṅga-pariṣekāvagāhanaiḥ \
Halfverse: cd    
virekāstʰāpana-sneha-pānair gambʰīram ācaret \\ 38 \\

Verse: 39 
Halfverse: ab    
vāta-śleṣmottare koṣṇā lepādyās tatra śītalaiḥ \
Halfverse: cd    
vidāha-śopʰa-ruk-kaṇḍū-vivr̥ddʰiḥ stambʰanād bʰavet \\ 39 \\

Verse: 40 
Halfverse: ab    
pitta-raktottare vāta-rakte lepādayo himāḥ \
Halfverse: cd    
uṣṇaiḥ ploṣoṣa-rug-rāga-svedāvadaraṇodbʰavaḥ \\ 40 \\

Verse: 41 
Halfverse: ab    
madʰuyaṣṭyāḥ pala-śataṃ kaṣāye pāda-śeṣite \
Halfverse: cd    
tailāḍʰakaṃ sama-kṣīraṃ pacet kalkaiḥ palonmitaiḥ \\ 41 \\

Verse: 42 
Halfverse: ab    
stʰirā-tāmalakī-dūrvā-payasyābʰīru-candanaiḥ \
Halfverse: cd    
loha-haṃsapadī-māṃsī-dvi-medā-madʰuparṇibʰiḥ \\ 42 \\

Verse: 43 
Halfverse: ab    
kākolī-kṣīra-kākolī-śatapuṣparddʰi-padmakaiḥ \
Halfverse: cd    
jīvakarṣabʰa-jīvantī-tvak-pattra-nakʰa-vālakaiḥ \\ 43 \\

Verse: 44 
Halfverse: ab    
prapauṇḍarīka-mañjiṣṭʰā-śārivaindrī-vitunnakaiḥ \
Halfverse: cd    
catuṣ-prayogaṃ vātāsr̥k-pitta-dāha-jvarārti-nut \\ 44 \\

Halfverse: cV       
catuṣ-prayogāt tad dʰanti
Halfverse: dV2       
tailaṃ māruta-śoṇitam


Verse: 44+1 
Halfverse: ab    
sopadravaṃ sāṅga-śūlaṃ sarva-gātrānugaṃ tatʰā \
Halfverse: cd    
vātāsr̥k-pitta-dāhārti-jvara-gʰnaṃ bala-varṇa-kr̥t \\ 44+1 \\

Verse: 45 
Halfverse: ab    
balā-kaṣāya-kalkābʰyāṃ tailaṃ kṣīra-samaṃ pacet \
Halfverse: cd    
sahasra-śata-pākaṃ tad vātāsr̥g-vāta-roga-nut \\ 45 \\

Verse: 46 
Halfverse: ab    
rasāyanaṃ mukʰya-tamam indriyāṇāṃ prasādanam \
Halfverse: cd    
jīvanaṃ br̥ṃhaṇaṃ svaryaṃ śukrāsr̥g-doṣa-nāśanam \\ 46 \\

Verse: 47 
Halfverse: ab    
kupite mārga-saṃrodʰān medaso kapʰasya \
Halfverse: cd    
ati-vr̥ddʰyānile śastaṃ nādau snehana-br̥ṃhaṇam \\ 47 \\

Verse: 48 
Halfverse: ab    
kr̥tvā tatrāḍʰya-vātoktaṃ vāta-śoṇitikaṃ tataḥ \
Halfverse: cd    
bʰeṣajaṃ snehanaṃ kuryād yac ca rakta-prasādanam \\ 48 \\

Verse: 49 
Halfverse: ab    
prāṇādi-kope yuga-pad yatʰoddiṣṭaṃ yatʰāmayam \
Halfverse: cd    
yatʰāsannaṃ ca bʰaiṣajyaṃ vikalpyaṃ syād yatʰā-balam \\ 49 \\

Verse: 50 
Halfverse: ab    
nīte nir-āma-tāṃ sāme sveda-laṅgʰana-pācanaiḥ \
Halfverse: cd    
rūkṣaiś cālepa-sekādyaiḥ kuryāt kevala-vāta-nut \\ 50 \\

Verse: 51 
Halfverse: ab    
śoṣākṣepaṇa-saṃkoca-stambʰa-svapana-kampanam \
Halfverse: cd    
hanu-sraṃso 'rditaṃ kʰāñjyaṃ pāṅgulyaṃ kʰuḍa-vāta-tā \\ 51 \\

Verse: 52 
Halfverse: ab    
saṃdʰi-cyutiḥ pakṣa-vadʰo medo-majjāstʰi-gā gadāḥ \
Halfverse: cd    
ete stʰānasya gāmbʰīryāt sidʰyeyur yatnato navāḥ \\ 52 \\

Verse: 53 
Halfverse: ab    
tasmāj jayen navān etān balino nir-upadravān \
Halfverse: cd    
vāyau pittāvr̥te śītām uṣṇāṃ ca bahu-śaḥ kriyām \\ 53 \\

Verse: 54 
Halfverse: ab    
vyatyāsād yojayet sarpir jīvanīyaṃ ca pāyayet \
Halfverse: cd    
dʰanva-māṃsaṃ yavāḥ śālir virekaḥ kṣīra-vān mr̥duḥ \\ 54 \\

Verse: 55 
Halfverse: ab    
sa-kṣīrā vastayaḥ kṣīraṃ pañca-mūla-balā-śr̥tam \
Halfverse: cd    
kāle 'nuvāsanaṃ tailair madʰurauṣadʰa-sādʰitaiḥ \\ 55 \\

Halfverse: cV       
kāle 'nuvāsanaṃ tailaṃ
Halfverse: dV2       
madʰurauṣadʰa-sādʰitam


Verse: 56 
Halfverse: ab    
yaṣṭīmadʰu-balā-taila-gʰr̥ta-kṣīraiś ca secanam \
Halfverse: cd    
pañca-mūla-kaṣāyeṇa vāriṇā śītalena \\ 56 \\

Halfverse: dV       
vāriṇā śītalena ca


Verse: 57 
Halfverse: ab    
kapʰāvr̥te yavānnāni jāṅgalā mr̥ga-pakṣiṇaḥ \
Halfverse: cd    
svedās tīkṣṇā nirūhāś ca vamanaṃ sa-virecanam \\ 57 \\

Verse: 58 
Halfverse: ab    
purāṇa-sarpis tailaṃ ca tila-sarṣapa-jaṃ hitam \
Halfverse: cd    
saṃsr̥ṣṭe kapʰa-pittābʰyāṃ pittam ādau vinirjayet \\ 58 \\

Verse: 59 
Halfverse: ab    
kārayed rakta-saṃsr̥ṣṭe vāta-śoṇitikīṃ kriyām \
Halfverse: cd    
svedābʰyaṅga-rasāḥ kṣīraṃ sneho māṃsāvr̥te hitam \\ 59 \\

Halfverse: dV       
sneho māṃsāvr̥te hitaḥ


Verse: 60 
Halfverse: ab    
prameha-medo-vāta-gʰnam āḍʰya-vāte bʰiṣag-jitam \
Halfverse: cd    
mahā-sneho 'stʰi-majja-stʰe pūrvoktaṃ retasāvr̥te \\ 60 \\

Verse: 61 
Halfverse: ab    
annāvr̥te pācanīyaṃ vamanaṃ dīpanaṃ lagʰu \
Halfverse: cd    
mūtrāvr̥te mūtralāni svedāś cottara-vastayaḥ \\ 61 \\

Halfverse: dV       
svedā uttara-vastayaḥ


Verse: 62 
Halfverse: ab    
eraṇḍa-tailaṃ varcaḥ-stʰe vasti-snehāś ca bʰedinaḥ \
Halfverse: cd    
kapʰa-pittā-viruddʰaṃ yad yac ca vātānulomanam \\ 62 \\

Verse: 63 
Halfverse: ab    
sarva-stʰānāvr̥te 'py āśu tat kāryaṃ mātariśvani \
Halfverse: cd    
an-abʰiṣyandi ca snigdʰaṃ srotasāṃ śuddʰi-kāraṇam \\ 63 \\

Halfverse: aV       
sarva-stʰānāvr̥te cāśu
Halfverse: aV2       
sarva-stʰānāvr̥te tv āśu


Verse: 64 
Halfverse: ab    
yāpanā vastayaḥ prāyo madʰurāḥ sānuvāsanāḥ \
Halfverse: cd    
prasamīkṣya balādʰikyaṃ mr̥du kāryaṃ virecanam \\ 64 \\

Halfverse: dV       
mr̥du kāya-virecanam


Verse: 65 
Halfverse: ab    
rasāyanānāṃ sarveṣām upayogaḥ praśasyate \
Halfverse: cd    
śilāhvasya viśeṣeṇa payasā śuddʰa-gugguloḥ \\ 65 \\

Verse: 66 
Halfverse: ab    
leho bʰārgavas tad-vad ekā-daśa-sitāśitaḥ \
Halfverse: cd    
apāne tv āvr̥te sarvaṃ dīpanaṃ grāhi bʰeṣajam \\ 66 \\

Halfverse: bV       
ekā-daśa-sitāsitaḥ


Verse: 67 
Halfverse: ab    
vātānulomanaṃ kāryaṃ mūtrāśaya-viśodʰanam \
Halfverse: cd    
iti saṃkṣepataḥ proktam āvr̥tānāṃ cikitsitam \\ 67 \\

Verse: 68 
Halfverse: ab    
prāṇādīnāṃ bʰiṣak kuryād vitarkya svayam eva tat \
Halfverse: cd    
udānaṃ yojayed ūrdʰvam apānaṃ cānulomayet \\ 68 \\

Verse: 69 
Halfverse: ab    
samānaṃ śamayed vidvāṃs tri-dʰā vyānaṃ tu yojayet \
Halfverse: cd    
prāṇo rakṣyaś caturbʰyo 'pi tat-stʰitau deha-saṃstʰitiḥ \\ 69 \\

Halfverse: bV       
tri-dʰā vyānaṃ ca yojayet


Verse: 70 
Halfverse: ab    
svaṃ svaṃ stʰānaṃ nayed evaṃ vr̥tān vātān vi-mārga-gān \
Halfverse: cd    
sarvaṃ cāvaraṇam pitta-rakta-saṃsarga-varjitam \\ 70 \\

Verse: 71 
Halfverse: ab    
rasāyana-vidʰānena laśuno hanti śīlitaḥ \
Halfverse: cd    
pittāvr̥te pitta-haraṃ marutaś cānulomanam \\ 71 \\

Verse: 72 
Halfverse: ab    
raktāvr̥te 'pi tad-vac ca kʰuḍoktaṃ yac ca bʰeṣajam \
Halfverse: cd    
rakta-pittānila-haraṃ vividʰaṃ ca rasāyanam \\ 72 \\

Verse: 73 
Halfverse: ab    
yatʰā-nidānaṃ nirdiṣṭam iti samyak cikitsitam \
Halfverse: cd    
āyur-veda-pʰalaṃ stʰānam etat sadyo 'rti-nāśanāt \\ 73 \\

Halfverse: dV       
etat sadyo 'rti-nāśanam


Verse: 74 
Halfverse: ab    
cikitsitaṃ hitaṃ patʰyaṃ prāyaścittaṃ bʰiṣag-jitam \
Halfverse: cd    
bʰeṣajaṃ śamanaṃ śastaṃ paryāyaiḥ smr̥tam auṣadʰam \\ 74 \\



Next part



This text is part of the TITUS edition of Vagbhata, Astangahrdayasamhita.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.