TITUS
Vagbhata, Astangahrdayasamhita: Part No. 89
Adhyaya: 9
Uttarastʰāna 9
Verse: 1
Halfverse: ab
kr̥ccʰronmīle purāṇājyaṃ drākṣā-kalkāmbu-sādʰitam \
Halfverse: cd
sa-sitaṃ yojayet snigdʰaṃ nasya-dʰūmāñjanādi ca \\ 1 \\
Verse: 2
Halfverse: ab
kumbʰīkā-vartma-likʰitaṃ saindʰava-pratisāritam \
Halfverse: cd
yaṣṭī-dʰātrī-paṭolīnāṃ kvātʰena pariṣecayet \\ 2 \\
Verse: 3
Halfverse: ab
nivāte ʼdʰiṣṭʰitasyāptaiḥ śuddʰasyottāna-śāyinaḥ \
Halfverse: cd
bahiḥ koṣṇāmbu-taptena sveditaṃ vartma vāsasā \\ 3 \\
Verse: 4
Halfverse: ab
nirbʰujya vastrāntaritaṃ vāmāṅguṣṭʰāṅgulī-gʰr̥tam \
Halfverse: cd
na sraṃsate calati vā vartmaivaṃ sarvatas tataḥ \\ 4 \\
Halfverse: cV
na sraṃsate na calati
Verse: 5
Halfverse: ab
maṇḍalāgreṇa tat tiryak kr̥tvā śastra-padāṅkitam \
Halfverse: cd
likʰet tenaiva pattrair vā śāka-śepʰālikādi-jaiḥ \\ 5 \\
Halfverse: dV
śāka-śepʰālikādikaiḥ
Halfverse: dV2
śāka-śepʰālikādibʰiḥ
Verse: 6
Halfverse: ab
pʰenena toya-rāśer vā picunā pramr̥jann asr̥k \
Halfverse: cd
stʰite rakte su-likʰitaṃ sa-kṣaudraiḥ pratisārayet \\ 6 \\
Verse: 7
Halfverse: ab
yatʰā-svam uktair anu ca prakṣālyoṣṇena vāriṇā \
Halfverse: cd
gʰr̥tena siktam abʰyaktaṃ badʰnīyān madʰu-sarpiṣā \\ 7 \\
Halfverse: cV
gʰr̥tenāsiktam abʰyaktaṃ
Verse: 8
Halfverse: ab
ūrdʰvādʰaḥ karṇayor dattvā piṇḍīṃ ca yava-saktubʰiḥ \
Halfverse: cd
dvitīye ʼhani muktasya pariṣekaṃ yatʰā-yatʰam \\ 8 \\
Verse: 9
Halfverse: ab
kuryāc caturtʰe nasyādīn muñced evāhni pañcame \
Halfverse: cd
samaṃ nakʰa-nibʰaṃ śopʰa-kaṇḍū-gʰarṣādya-pīḍitam \\ 9 \\
Verse: 10
Halfverse: ab
vidyāt su-likʰitaṃ vartma likʰed bʰūyo viparyaye \
Halfverse: cd
ruk-pakṣma-vartma-sadana-sraṃsanāny ati-lekʰanāt \\ 10 \\
Verse: 11
Halfverse: ab
sneha-svedādikas tasminn iṣṭo vāta-haraḥ kramaḥ \
Halfverse: cd
abʰyajya nava-nītena śveta-lodʰraṃ pralepayet \\ 11 \\
Verse: 12
Halfverse: ab
eraṇḍa-mūla-kalkena puṭa-pāke pacet tataḥ \
Halfverse: cd
svinnaṃ prakṣālitaṃ śuṣkaṃ cūrṇitaṃ poṭalī-kr̥tam \\ 12 \\
Verse: 13
Halfverse: ab
striyāḥ kṣīre cʰagalyā vā mr̥ditaṃ netra-secanam \
Halfverse: cd
śāli-taṇḍula-kalkena liptaṃ tad-vat pariṣkr̥tam \\ 13 \\
Halfverse: aV
striyāḥ kṣīre cʰāgale vā
Verse: 14
Halfverse: ab
kuryān netre ʼti-likʰite mr̥ditaṃ dadʰi-mastunā \
Halfverse: cd
kevalenāpi vā sekaṃ mastunā jāṅgalāśinaḥ \\ 14 \\
Verse: 15
Halfverse: ab
piṭikā vrīhi-vaktreṇa bʰittvā tu kaṭʰinonnatāḥ \
Halfverse: cd
niṣpīḍayed anu vidʰiḥ pariśeṣas tu pūrva-vat \\ 15 \\
Halfverse: aV
piṭikāṃ vrīhi-vaktreṇa
Halfverse: bV2
bʰittvā tu kaṭʰinonnatām
Verse: 16
Halfverse: ab
lekʰane bʰedane cāyaṃ kramaḥ sarva-tra vartmani \
Halfverse: cd
pittāsrotkliṣṭayoḥ svādu-skandʰa-siddʰena sarpiṣā \\ 16 \\
Verse: 17
Halfverse: ab
sirā-vimokṣaḥ snigdʰasya trivr̥c cʰreṣṭʰaṃ virecanam \
Halfverse: cd
likʰite sruta-rakte ca vartmani kṣālanaṃ hitam \\ 17 \\
Halfverse: bV
trivr̥c cʰreṣṭʰā virecane
Halfverse: cV2
likʰite niḥsr̥te rakte
Verse: 18
Halfverse: ab
yaṣṭī-kaṣāyaḥ sekas tu kṣīraṃ candana-sādʰitam \
Halfverse: cd
pakṣmaṇāṃ sadane sūcyā roma-kūpān vikuṭṭayet \\ 18 \\
Halfverse: aV
yaṣṭī-kvātʰena sekas tu
Verse: 19
Halfverse: ab
grāhayed vā jalaukobʰiḥ payasekṣu-rasena vā \
Halfverse: cd
vamanaṃ nāvanaṃ sarpiḥ śr̥taṃ madʰura-śītalaiḥ \\ 19 \\
Verse: 20
Halfverse: ab
saṃcūrṇya puṣpa-kāsīsaṃ bʰāvayet surasā-rasaiḥ \
Halfverse: cd
tāmre daśāhaṃ paramaṃ pakṣma-śāte tad añjanam \\ 20 \\
Verse: 21
Halfverse: ab
potʰakīr likʰitāḥ śuṇṭʰī-saindʰava-pratisāritāḥ \
Halfverse: cd
uṣṇāmbu-kṣālitāḥ siñcet kʰadirāḍʰaki-śigrubʰiḥ \\ 21 \\
Halfverse: aV
potʰakīṃ likʰitaṃ śuṇṭʰī-
Halfverse: bV2
-saindʰava-pratisāritām
Halfverse: cV3
uṣṇāmbu-kṣālitāṃ siñcet
Verse: 22
Halfverse: ab
ap-siddʰair dvi-niṣā-śreṣṭʰā-madʰukair vā sa-mākṣikaiḥ \
Halfverse: cd
kapʰotkliṣṭe vilikʰite sa-kṣaudraiḥ pratisāraṇam \\ 22 \\
Verse: 23
Halfverse: ab
sūkṣmaiḥ saindʰava-kāsīsa-manohvā-kaṇa-tārkṣya-jaiḥ \
Halfverse: cd
vamanāñjana-nasyādi sarvaṃ ca kapʰa-jid dʰitam \\ 23 \\
Verse: 24
Halfverse: ab
kartavyaṃ lagaṇe ʼpy etad a-śāntāv agninā dahet \
Halfverse: cd
kukūṇe kʰadira-śreṣṭʰā-nimba-pattra-śr̥taṃ gʰr̥tam \\ 24 \\
Halfverse: dV
-nimba-pattraiḥ śr̥taṃ gʰr̥tam
Verse: 24.1+(1)
Halfverse: ab
svinnāṃ bʰittvā viniṣpīḍya bʰiṣag añjana-nāmikām \
Halfverse: cd
śilailā-saindʰava-nataiḥ sa-kṣaudraiḥ pratisārayet \\ 24.1+(1) \\
Halfverse: aV
svinnāṃ bʰittvā viniṣpīḍyot=
Halfverse: bV2
=saṅgāṃ cāñjana-nāmikām
Verse: 25
Halfverse: ab
pītvā dʰātrī vamet kr̥ṣṇā-yaṣṭī-sarṣapa-saindʰavaiḥ \
Halfverse: cd
abʰayā-pippalī-drākṣā-kvātʰenaināṃ virecayet \\ 25 \\
Verse: 26
Halfverse: ab
mustā-dvi-rajanī-kr̥ṣṇā-kalkenālepayet stanau \
Halfverse: cd
dʰūpayet sarṣapaiḥ sājyaiḥ śuddʰāṃ kvātʰaṃ ca pāyayet \\ 26 \\
Verse: 27
Halfverse: ab
paṭola-musta-mr̥dvīkā-guḍūcī-tri-pʰalodbʰavam \
Halfverse: cd
śiśos tu likʰitaṃ vartma srutāsr̥g vāmbu-janmabʰiḥ \\ 27 \\
Verse: 28
Halfverse: ab
dʰātry-aśmantaka-jambūttʰa-pattra-kvātʰena secayet \
Halfverse: cd
prāyaḥ kṣīra-gʰr̥tāśi-tvād bālānāṃ śleṣma-jā gadāḥ \\ 28 \\
Verse: 29
Halfverse: ab
tasmād vamanam evāgre sarva-vyādʰiṣu pūjitam \
Halfverse: cd
sindʰūttʰa-kr̥ṣṇāpāmārga-bījājya-stanya-mākṣikam \\ 29 \\
Verse: 30
Halfverse: ab
cūrṇo vacāyāḥ sa-kṣaudro madanaṃ madʰukānvitam \
Halfverse: cd
kṣīraṃ kṣīrānnam annaṃ ca bʰajataḥ kramataḥ śiśoḥ \\ 30 \\
Halfverse: dV
bʰajataḥ krama-śaḥ śiśoḥ
Verse: 31
Halfverse: ab
vamanaṃ sarva-rogeṣu viśeṣeṇa kukūṇake \
Halfverse: cd
saptalā-rasa-siddʰājyaṃ yojyaṃ cobʰaya-śodʰanam \\ 31 \\
Verse: 32
Halfverse: ab
dvi-niśā-lodʰra-yaṣṭy-āhva-rohiṇī-nimba-pallavaiḥ \
Halfverse: cd
kukūṇake hitā vartiḥ piṣṭais tāmra-rajo-ʼnvitaiḥ \\ 32 \\
Verse: 33
Halfverse: ab
kṣīra-kṣaudra-gʰr̥topetaṃ dagdʰaṃ vā loha-jaṃ rajaḥ \
Halfverse: cd
elā-laśuna-kataka-śaṅkʰoṣaṇa-pʰaṇijjakaiḥ \\ 33 \\
Halfverse: bV
dagdʰaṃ vā lodʰra-jaṃ rajaḥ
Verse: 34
Halfverse: ab
vartiḥ kukūṇa-potʰakyoḥ surā-piṣṭaiḥ sa-kaṭpʰalaiḥ \
Halfverse: cd
pakṣma-rodʰe pravr̥ddʰeṣu śuddʰa-dehasya romasu \\ 34 \\
Verse: 35
Halfverse: ab
utsr̥jya dvau bʰruvo ʼdʰas-tād bʰāgau bʰāgaṃ ca pakṣmataḥ \
Halfverse: cd
yava-mātraṃ yavākāraṃ tiryak cʰittvārdra-vāsasā \\ 35 \\
Verse: 36
Halfverse: ab
apaneyam asr̥k tasminn alpī-bʰavati śoṇite \
Halfverse: cd
sīvyet kuṭilayā sūcyā mudga-mātrāntaraiḥ padaiḥ \\ 36 \\
Verse: 37
Halfverse: ab
baddʰvā lalāṭe paṭṭaṃ ca tatra sīvana-sūtrakam \
Halfverse: cd
nāti-gāḍʰa-ślatʰaṃ sūcyā nikṣiped atʰa yojayet \\ 37 \\
Verse: 38
Halfverse: ab
madʰu-sarpiḥ-kavalikāṃ na cāsmin bandʰam ācaret \
Halfverse: cd
nyagrodʰādi-kaṣāyaiś ca sa-kṣīraiḥ secayed ruji \\ 38 \\
Verse: 39
Halfverse: ab
pañcame divase sūtram apanīyāvacūrṇayet \
Halfverse: cd
gairikeṇa vraṇaṃ yuñjyāt tīkṣṇaṃ nasyāñjanādi ca \\ 39 \\
Halfverse: dV
tīkṣṇa-nasyāñjanādi ca
Halfverse: dV2
tīkṣṇa-nasyāñjanāni ca
Halfverse: dV3
tīkṣṇaṃ nasyāñjanāni ca
Verse: 40
Halfverse: ab
dahed a-śāntau nirbʰujya vartma-doṣāśrayāṃ valīm \
Halfverse: cd
saṃdaṃśenādʰikaṃ pakṣma hr̥tvā tasyāśrayaṃ dahet \\ 40 \\
Verse: 41
Halfverse: ab
sūcy-agreṇāgni-varṇena dāho bāhyālajeḥ punaḥ \
Halfverse: cd
bʰinnasya kṣāra-vahnibʰyāṃ su-ccʰinnasyārbudasya ca \\ 41 \\
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.