TITUS
Vagbhata, Astangahrdayasamhita: Part No. 89

Adhyaya: 9 




Uttarastʰāna 9


Verse: 1 


Halfverse: ab 
   kr̥ccʰronmīle purāṇājyaṃ drākṣā-kalkāmbu-sādʰitam \
Halfverse: cd 
   sa-sitaṃ yojayet snigdʰaṃ nasya-dʰūmāñjanādi ca \\ 1 \\

Verse: 2 


Halfverse: ab 
   kumbʰīkā-vartma-likʰitaṃ saindʰava-pratisāritam \
Halfverse: cd 
   yaṣṭī-dʰātrī-paṭolīnāṃ kvātʰena pariṣecayet \\ 2 \\

Verse: 3 


Halfverse: ab 
   nivāte ʼdʰiṣṭʰitasyāptaiḥ śuddʰasyottāna-śāyinaḥ \
Halfverse: cd 
   bahiḥ koṣṇāmbu-taptena sveditaṃ vartma vāsasā \\ 3 \\

Verse: 4 


Halfverse: ab 
   nirbʰujya vastrāntaritaṃ vāmāṅguṣṭʰāṅgulī-gʰr̥tam \
Halfverse: cd 
   na sraṃsate calati vā vartmaivaṃ sarvatas tataḥ \\ 4 \\

Halfverse: cV 
      na sraṃsate na calati


Verse: 5 


Halfverse: ab 
   maṇḍalāgreṇa tat tiryak kr̥tvā śastra-padāṅkitam \
Halfverse: cd 
   likʰet tenaiva pattrair vā śāka-śepʰālikādi-jaiḥ \\ 5 \\

Halfverse: dV 
      śāka-śepʰālikādikaiḥ
Halfverse: dV2 
      śāka-śepʰālikādibʰiḥ


Verse: 6 


Halfverse: ab 
   pʰenena toya-rāśer vā picunā pramr̥jann asr̥k \
Halfverse: cd 
   stʰite rakte su-likʰitaṃ sa-kṣaudraiḥ pratisārayet \\ 6 \\

Verse: 7 


Halfverse: ab 
   yatʰā-svam uktair anu ca prakṣālyoṣṇena vāriṇā \
Halfverse: cd 
   gʰr̥tena siktam abʰyaktaṃ badʰnīyān madʰu-sarpiṣā \\ 7 \\

Halfverse: cV 
      gʰr̥tenāsiktam abʰyaktaṃ


Verse: 8 


Halfverse: ab 
   ūrdʰvādʰaḥ karṇayor dattvā piṇḍīṃ ca yava-saktubʰiḥ \
Halfverse: cd 
   dvitīye ʼhani muktasya pariṣekaṃ yatʰā-yatʰam \\ 8 \\

Verse: 9 


Halfverse: ab 
   kuryāc caturtʰe nasyādīn muñced evāhni pañcame \
Halfverse: cd 
   samaṃ nakʰa-nibʰaṃ śopʰa-kaṇḍū-gʰarṣādya-pīḍitam \\ 9 \\

Verse: 10 


Halfverse: ab 
   vidyāt su-likʰitaṃ vartma likʰed bʰūyo viparyaye \
Halfverse: cd 
   ruk-pakṣma-vartma-sadana-sraṃsanāny ati-lekʰanāt \\ 10 \\

Verse: 11 


Halfverse: ab 
   sneha-svedādikas tasminn iṣṭo vāta-haraḥ kramaḥ \
Halfverse: cd 
   abʰyajya nava-nītena śveta-lodʰraṃ pralepayet \\ 11 \\

Verse: 12 


Halfverse: ab 
   eraṇḍa-mūla-kalkena puṭa-pāke pacet tataḥ \
Halfverse: cd 
   svinnaṃ prakṣālitaṃ śuṣkaṃ cūrṇitaṃ poṭalī-kr̥tam \\ 12 \\

Verse: 13 


Halfverse: ab 
   striyāḥ kṣīre cʰagalyā vā mr̥ditaṃ netra-secanam \
Halfverse: cd 
   śāli-taṇḍula-kalkena liptaṃ tad-vat pariṣkr̥tam \\ 13 \\

Halfverse: aV 
      striyāḥ kṣīre cʰāgale vā


Verse: 14 


Halfverse: ab 
   kuryān netre ʼti-likʰite mr̥ditaṃ dadʰi-mastunā \
Halfverse: cd 
   kevalenāpi vā sekaṃ mastunā jāṅgalāśinaḥ \\ 14 \\

Verse: 15 


Halfverse: ab 
   piṭikā vrīhi-vaktreṇa bʰittvā tu kaṭʰinonnatāḥ \
Halfverse: cd 
   niṣpīḍayed anu vidʰiḥ pariśeṣas tu pūrva-vat \\ 15 \\

Halfverse: aV 
      piṭikāṃ vrīhi-vaktreṇa
Halfverse: bV2 
      bʰittvā tu kaṭʰinonnatām


Verse: 16 


Halfverse: ab 
   lekʰane bʰedane cāyaṃ kramaḥ sarva-tra vartmani \
Halfverse: cd 
   pittāsrotkliṣṭayoḥ svādu-skandʰa-siddʰena sarpiṣā \\ 16 \\

Verse: 17 


Halfverse: ab 
   sirā-vimokṣaḥ snigdʰasya trivr̥c cʰreṣṭʰaṃ virecanam \
Halfverse: cd 
   likʰite sruta-rakte ca vartmani kṣālanaṃ hitam \\ 17 \\

Halfverse: bV 
      trivr̥c cʰreṣṭʰā virecane
Halfverse: cV2 
      likʰite niḥsr̥te rakte


Verse: 18 


Halfverse: ab 
   yaṣṭī-kaṣāyaḥ sekas tu kṣīraṃ candana-sādʰitam \
Halfverse: cd 
   pakṣmaṇāṃ sadane sūcyā roma-kūpān vikuṭṭayet \\ 18 \\

Halfverse: aV 
      yaṣṭī-kvātʰena sekas tu


Verse: 19 


Halfverse: ab 
   grāhayed vā jalaukobʰiḥ payasekṣu-rasena vā \
Halfverse: cd 
   vamanaṃ nāvanaṃ sarpiḥ śr̥taṃ madʰura-śītalaiḥ \\ 19 \\

Verse: 20 


Halfverse: ab 
   saṃcūrṇya puṣpa-kāsīsaṃ bʰāvayet surasā-rasaiḥ \
Halfverse: cd 
   tāmre daśāhaṃ paramaṃ pakṣma-śāte tad añjanam \\ 20 \\

Verse: 21 


Halfverse: ab 
   potʰakīr likʰitāḥ śuṇṭʰī-saindʰava-pratisāritāḥ \
Halfverse: cd 
   uṣṇāmbu-kṣālitāḥ siñcet kʰadirāḍʰaki-śigrubʰiḥ \\ 21 \\

Halfverse: aV 
      potʰakīṃ likʰitaṃ śuṇṭʰī-
Halfverse: bV2 
      -saindʰava-pratisāritām
Halfverse: cV3 
      uṣṇāmbu-kṣālitāṃ siñcet


Verse: 22 


Halfverse: ab 
   ap-siddʰair dvi-niṣā-śreṣṭʰā-madʰukair vā sa-mākṣikaiḥ \
Halfverse: cd 
   kapʰotkliṣṭe vilikʰite sa-kṣaudraiḥ pratisāraṇam \\ 22 \\

Verse: 23 


Halfverse: ab 
   sūkṣmaiḥ saindʰava-kāsīsa-manohvā-kaṇa-tārkṣya-jaiḥ \
Halfverse: cd 
   vamanāñjana-nasyādi sarvaṃ ca kapʰa-jid dʰitam \\ 23 \\

Verse: 24 


Halfverse: ab 
   kartavyaṃ lagaṇe ʼpy etad a-śāntāv agninā dahet \
Halfverse: cd 
   kukūṇe kʰadira-śreṣṭʰā-nimba-pattra-śr̥taṃ gʰr̥tam \\ 24 \\

Halfverse: dV 
      -nimba-pattraiḥ śr̥taṃ gʰr̥tam


Verse: 24.1+(1) 


Halfverse: ab 
   svinnāṃ bʰittvā viniṣpīḍya bʰiṣag añjana-nāmikām \
Halfverse: cd 
   śilailā-saindʰava-nataiḥ sa-kṣaudraiḥ pratisārayet \\ 24.1+(1) \\

Halfverse: aV 
      svinnāṃ bʰittvā viniṣpīḍyot=
Halfverse: bV2 
      =saṅgāṃ cāñjana-nāmikām


Verse: 25 


Halfverse: ab 
   pītvā dʰātrī vamet kr̥ṣṇā-yaṣṭī-sarṣapa-saindʰavaiḥ \
Halfverse: cd 
   abʰayā-pippalī-drākṣā-kvātʰenaināṃ virecayet \\ 25 \\

Verse: 26 


Halfverse: ab 
   mustā-dvi-rajanī-kr̥ṣṇā-kalkenālepayet stanau \
Halfverse: cd 
   dʰūpayet sarṣapaiḥ sājyaiḥ śuddʰāṃ kvātʰaṃ ca pāyayet \\ 26 \\

Verse: 27 


Halfverse: ab 
   paṭola-musta-mr̥dvīkā-guḍūcī-tri-pʰalodbʰavam \
Halfverse: cd 
   śiśos tu likʰitaṃ vartma srutāsr̥g vāmbu-janmabʰiḥ \\ 27 \\

Verse: 28 


Halfverse: ab 
   dʰātry-aśmantaka-jambūttʰa-pattra-kvātʰena secayet \
Halfverse: cd 
   prāyaḥ kṣīra-gʰr̥tāśi-tvād bālānāṃ śleṣma-jā gadāḥ \\ 28 \\

Verse: 29 


Halfverse: ab 
   tasmād vamanam evāgre sarva-vyādʰiṣu pūjitam \
Halfverse: cd 
   sindʰūttʰa-kr̥ṣṇāpāmārga-bījājya-stanya-mākṣikam \\ 29 \\

Verse: 30 


Halfverse: ab 
   cūrṇo vacāyāḥ sa-kṣaudro madanaṃ madʰukānvitam \
Halfverse: cd 
   kṣīraṃ kṣīrānnam annaṃ ca bʰajataḥ kramataḥ śiśoḥ \\ 30 \\

Halfverse: dV 
      bʰajataḥ krama-śaḥ śiśoḥ


Verse: 31 


Halfverse: ab 
   vamanaṃ sarva-rogeṣu viśeṣeṇa kukūṇake \
Halfverse: cd 
   saptalā-rasa-siddʰājyaṃ yojyaṃ cobʰaya-śodʰanam \\ 31 \\

Verse: 32 


Halfverse: ab 
   dvi-niśā-lodʰra-yaṣṭy-āhva-rohiṇī-nimba-pallavaiḥ \
Halfverse: cd 
   kukūṇake hitā vartiḥ piṣṭais tāmra-rajo-ʼnvitaiḥ \\ 32 \\

Verse: 33 


Halfverse: ab 
   kṣīra-kṣaudra-gʰr̥topetaṃ dagdʰaṃ vā loha-jaṃ rajaḥ \
Halfverse: cd 
   elā-laśuna-kataka-śaṅkʰoṣaṇa-pʰaṇijjakaiḥ \\ 33 \\

Halfverse: bV 
      dagdʰaṃ vā lodʰra-jaṃ rajaḥ


Verse: 34 


Halfverse: ab 
   vartiḥ kukūṇa-potʰakyoḥ surā-piṣṭaiḥ sa-kaṭpʰalaiḥ \
Halfverse: cd 
   pakṣma-rodʰe pravr̥ddʰeṣu śuddʰa-dehasya romasu \\ 34 \\

Verse: 35 


Halfverse: ab 
   utsr̥jya dvau bʰruvo ʼdʰas-tād bʰāgau bʰāgaṃ ca pakṣmataḥ \
Halfverse: cd 
   yava-mātraṃ yavākāraṃ tiryak cʰittvārdra-vāsasā \\ 35 \\

Verse: 36 


Halfverse: ab 
   apaneyam asr̥k tasminn alpī-bʰavati śoṇite \
Halfverse: cd 
   sīvyet kuṭilayā sūcyā mudga-mātrāntaraiḥ padaiḥ \\ 36 \\

Verse: 37 


Halfverse: ab 
   baddʰvā lalāṭe paṭṭaṃ ca tatra sīvana-sūtrakam \
Halfverse: cd 
   nāti-gāḍʰa-ślatʰaṃ sūcyā nikṣiped atʰa yojayet \\ 37 \\

Verse: 38 


Halfverse: ab 
   madʰu-sarpiḥ-kavalikāṃ na cāsmin bandʰam ācaret \
Halfverse: cd 
   nyagrodʰādi-kaṣāyaiś ca sa-kṣīraiḥ secayed ruji \\ 38 \\

Verse: 39 


Halfverse: ab 
   pañcame divase sūtram apanīyāvacūrṇayet \
Halfverse: cd 
   gairikeṇa vraṇaṃ yuñjyāt tīkṣṇaṃ nasyāñjanādi ca \\ 39 \\

Halfverse: dV 
      tīkṣṇa-nasyāñjanādi ca
Halfverse: dV2 
      tīkṣṇa-nasyāñjanāni ca
Halfverse: dV3 
      tīkṣṇaṃ nasyāñjanāni ca


Verse: 40 


Halfverse: ab 
   dahed a-śāntau nirbʰujya vartma-doṣāśrayāṃ valīm \
Halfverse: cd 
   saṃdaṃśenādʰikaṃ pakṣma hr̥tvā tasyāśrayaṃ dahet \\ 40 \\

Verse: 41 


Halfverse: ab 
   sūcy-agreṇāgni-varṇena dāho bāhyālajeḥ punaḥ \
Halfverse: cd 
   bʰinnasya kṣāra-vahnibʰyāṃ su-ccʰinnasyārbudasya ca \\ 41 \\





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.