TITUS
Vagbhata, Astangahrdayasamhita: Part No. 90
Adhyaya: 10
Uttarastʰāna 10
Verse: 1
Halfverse: ab
vāyuḥ kruddʰaḥ sirāḥ prāpya jalābʰaṃ jala-vāhinīḥ \
Halfverse: cd
aśru srāvayate vartma-śukla-saṃdʰeḥ kanīnakāt \\ 1 \\
Halfverse: dV
-śukla-saṃdʰi-kanīnikāt
Verse: 2
Halfverse: ab
tena netraṃ sa-rug-rāga-śopʰaṃ syāt sa jalāsravaḥ \
Halfverse: cd
kapʰāt kapʰāsrave śvetaṃ piccʰilaṃ bahalaṃ sravet \\ 2 \\
Halfverse: cV
kapʰāt kapʰa-śrave śvetaṃ
Halfverse: cV2
kapʰāt kapʰa-srave śvetaṃ
Verse: 3
Halfverse: ab
kapʰena śopʰas tīkṣṇāgraḥ kṣāra-budbudakopamaḥ \
Halfverse: cd
pr̥tʰu-mūla-balaḥ snigdʰaḥ sa-varṇo mr̥du-piccʰilaḥ \\ 3 \\
Halfverse: dV
sa-varṇa-mr̥du-piccʰilaḥ
Verse: 4
Halfverse: ab
mahān a-pākaḥ kaṇḍū-mān upanāhaḥ sa nī-rujaḥ \
Halfverse: cd
raktād raktāsrāve tāmraṃ bahūṣṇaṃ cāśru saṃsravet \\ 4 \\
Halfverse: cV
raktād rakta-srave tāmraṃ
Halfverse: cV2
raktād raktaṃ sravet tāmraṃ
Halfverse: dV3
bahūṣṇaṃ vāśru saṃsravet
Verse: 5
Halfverse: ab
vartma-saṃdʰy-āśrayā śukle piṭikā dāha-śūlinī \
Halfverse: cd
tāmrā mudgopamā bʰinnā raktaṃ sravati parvaṇī \\ 5 \\
Verse: 6
Halfverse: ab
pūyāsrave malāḥ sāsrā vartma-saṃdʰeḥ kanīnakāt \
Halfverse: cd
srāvayanti muhuḥ pūyaṃ sāsraṃ tvaṅ-māṃsa-pākataḥ \\ 6 \\
Halfverse: bV
vartma-saṃdʰi-kanīnakāt
Halfverse: dV2
sāsra-tvaṅ-māṃsa-pākataḥ
Halfverse: dV3
sāśru-tvaṅ-māṃsa-pākataḥ
Verse: 7
Halfverse: ab
pūyālaso vraṇaḥ sūkṣmaḥ śopʰa-saṃrambʰa-pūrvakaḥ \
Halfverse: cd
kanīna-saṃdʰāv ādʰmāyī pūyāsrāvī sa-vedanaḥ \\ 7 \\
Verse: 8
Halfverse: ab
kanīnasyāntar alajī śopʰo ruk-toda-dāha-vān \
Halfverse: cd
apāṅge vā kanīne vā kaṇḍūṣā-pakṣma-poṭa-vān \\ 8 \\
Verse: 9
Halfverse: ab
pūyāsrāvī kr̥mi-grantʰir grantʰiḥ kr̥mi-yuto ʼrti-mān \
Halfverse: cd
upanāha-kr̥mi-grantʰi-pūyālasaka-parvaṇīḥ \\ 9 \\
Verse: 10
Halfverse: ab
śastreṇa sādʰayet pañca sālajīn āsravāṃs tyajet \
Halfverse: cd
pittaṃ kuryāt site bindūn asita-śyāva-pītakān \\ 10 \\
Verse: 11
Halfverse: ab
malāktādarśa-tulyaṃ vā sarvaṃ śuklaṃ sa-dāha-ruk \
Halfverse: cd
rogo ʼyaṃ śuktikā-saṃjñaḥ sa-śakr̥d-bʰeda-tr̥ḍ-jvaraḥ \\ 11 \\
Halfverse: bV
sarvaṃ śuklam a-dāha-ruk
Verse: 12
Halfverse: ab
kapʰāc cʰukle samaṃ śvetaṃ cira-vr̥ddʰy-adʰi-māṃsakam \
Halfverse: cd
śuklārma śopʰas tv a-rujaḥ sa-varṇo bahalo ʼ-mr̥duḥ \\ 12 \\
Verse: 13
Halfverse: ab
guruḥ snigdʰo ʼmbu-bindv-ābʰo balāsa-gratʰitaṃ smr̥taṃ \
Halfverse: cd
bindubʰiḥ piṣṭa-dʰavalair utsannaiḥ piṣṭakaṃ vadet \\ 13 \\
Halfverse: dV
balāsa-grantʰi sa smr̥taḥ
Verse: 14
Halfverse: ab
rakta-rājī-tataṃ śuklam uṣyate yat sa-vedanam \
Halfverse: cd
a-śopʰāśrūpadehaṃ ca sirotpātaḥ sa śoṇitāt \\ 14 \\
Halfverse: cV
sa-śotʰāśrūpadehaṃ ca
Verse: 15
Halfverse: ab
upekṣitah sirotpāto rājīs tā eva vardʰayan \
Halfverse: cd
kuryāt sāsraṃ sirā-harṣaṃ tenākṣy-udvīkṣaṇā-kṣamam \\ 15 \\
Halfverse: cV
kuryāt sāśruṃ sirā-harṣaṃ
Halfverse: dV2
tenākṣaṃ vīkṣaṇā-kṣamam
Verse: 16
Halfverse: ab
sirā-jāle sirā-jālaṃ br̥had raktaṃ gʰanonnatam \
Halfverse: cd
śoṇitārma samaṃ ślakṣṇaṃ padmābʰam adʰi-māṃsakam \\ 16 \\
Verse: 17
Halfverse: ab
nī-ruk ślakṣṇo ʼrjunaṃ binduḥ śaśa-lohita-lohitaḥ \
Halfverse: cd
mr̥dv-āśu-vr̥ddʰy-a-ruṅ-māṃsaṃ prastāri śyāva-lohitam \\ 17 \\
Verse: 18
Halfverse: ab
prastāry-arma malaiḥ sāsraiḥ snāvārma snāva-saṃnibʰam \
Halfverse: cd
śuṣkāsr̥k-piṇḍa-vac cʰyāvaṃ yan māṃsaṃ bahalaṃ pr̥tʰu \\ 18 \\
Verse: 19
Halfverse: ab
adʰi-māṃsārma tad dāha-gʰarṣa-vatyaḥ sirāvr̥tāḥ \
Halfverse: cd
kr̥ṣṇāsannāḥ sirā-saṃjñāḥ piṭikāḥ sarṣapopamāḥ \\ 19 \\
Halfverse: aV
adʰi-māṃsārma rug-dāha-
Verse: 20
Halfverse: ab
śukti-harṣa-sirotpāta-piṣṭaka-gratʰitārjunam \
Halfverse: cd
sādʰayed auṣadʰaiḥ ṣaṭkaṃ śeṣaṃ śastreṇa saptakam \\ 20 \\
Halfverse: aV
śukti-harṣa-sirotpātān
Halfverse: bV2
piṣṭaka-gratʰitārjunam
Verse: 21
Halfverse: ab
navottʰaṃ tad api dravyair armoktaṃ yac ca pañca-dʰā \
Halfverse: cd
tac cʰedyam asita-prāptaṃ māṃsa-snāva-sirāvr̥tam \\ 21 \\
Halfverse: bV
armoktaṃ yat tu pañca-dʰā
Verse: 22
Halfverse: ab
carmoddāla-vad uccʰrāyi dr̥ṣṭi-prāptaṃ ca varjayet \
Halfverse: cd
pittaṃ kr̥ṣṇe ʼtʰa-vā dr̥ṣṭau śukraṃ todāśru-rāga-vat \\ 22 \\
Halfverse: bV
dr̥ṣṭi-prāptaṃ tu varjayet
Halfverse: dV2
śukraṃ todāsra-rāga-vat
Verse: 23
Halfverse: ab
cʰittvā tvacaṃ janayati tena syāt kr̥ṣṇa-maṇḍalam \
Halfverse: cd
pakva-jambū-nibʰaṃ kiñ-cin nimnaṃ ca kṣata-śukrakam \\ 23 \\
Verse: 24
Halfverse: ab
tat kr̥ccʰra-sādʰyaṃ yāpyaṃ tu dvitīya-paṭala-vyadʰāt \
Halfverse: cd
tatra todādi-bāhulyaṃ sūcī-viddʰābʰa-kr̥ṣṇa-tā \\ 24 \\
Verse: 25
Halfverse: ab
tr̥tīya-paṭala-ccʰedād a-sādʰyaṃ nicitaṃ vraṇaiḥ \
Halfverse: cd
śaṅkʰa-śuklaṃ kapʰāt sādʰyaṃ nāti-ruk śuddʰa-śukrakam \\ 25 \\
Verse: 26
Halfverse: ab
ā-tāmra-piccʰilāsra-srud ā-tāmra-piṭikāti-ruk \
Halfverse: cd
ajā-viṭ-sadr̥śoccʰrāya-kārṣṇyā varjyāsr̥jājakā \\ 26 \\
Halfverse: aV
ā-tāmra-piccʰilāśruḥ syād
Halfverse: aV2
ā-tāmra-piccʰilāsr̥k syād
Halfverse: cV3
ajā-viṭ-sadr̥śoccʰrāyā
Halfverse: dV
kr̥ṣṇā varjyāsr̥jājakā
Verse: 27
Halfverse: ab
sirā-śukraṃ malaiḥ sāsrais taj-juṣṭaṃ kr̥ṣṇa-maṇḍalam \
Halfverse: cd
sa-toda-dāha-tāmrābʰiḥ sirābʰir avatanyate \\ 27 \\
Verse: 28
Halfverse: ab
a-nimittoṣṇa-śītāccʰa-gʰanāsra-sruc ca tat tyajet \
Halfverse: cd
doṣaiḥ sāsraiḥ sakr̥t kr̥ṣṇaṃ nīyate śukla-rūpa-tām \\ 28 \\
Halfverse: bV
-gʰanāśru syāc ca tat tyajet
Halfverse: bV2
-gʰanāśru-srāvi tat tyajet
Halfverse: bC
-gʰanāśru-sruc ca tat tyajet
Halfverse: cV
doṣaiḥ sāsraiḥ sa-dr̥k kr̥ṣṇaṃ
Verse: 29
Halfverse: ab
dʰavalābʰropaliptābʰaṃ niṣpāvārdʰa-dalākr̥ti \
Halfverse: cd
ati-tīvra-rujā-rāga-dāha-śvayatʰu-pīḍitam \\ 29 \\
Verse: 30
Halfverse: ab
pākātyayena tac cʰukraṃ varjayet tīvra-vedanam \
Halfverse: cd
yasya vā liṅga-nāśo ʼntaḥ śyāvaṃ yad vā sa-lohitam \\ 30 \\
Verse: 31
Halfverse: ab
aty-utsedʰāvagāḍʰaṃ vā sāśru nāḍī-vraṇāvr̥tam \
Halfverse: cd
purāṇaṃ viṣamaṃ madʰye viccʰinnaṃ yac ca śukrakam \\ 31 \\
Halfverse: bV
sāsra-nāḍī-vraṇāvr̥tam
Verse: 31x
Halfverse: ab
pañcety uktā gadāḥ kr̥ṣṇe sādʰyā-sādʰya-vibʰāgataḥ \\ 31xab \\
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.