TITUS
Vagbhata, Astangahrdayasamhita: Part No. 90

Adhyaya: 10 




Uttarastʰāna 10


Verse: 1 


Halfverse: ab 
   vāyuḥ kruddʰaḥ sirāḥ prāpya jalābʰaṃ jala-vāhinīḥ \
Halfverse: cd 
   aśru srāvayate vartma-śukla-saṃdʰeḥ kanīnakāt \\ 1 \\

Halfverse: dV 
      -śukla-saṃdʰi-kanīnikāt


Verse: 2 


Halfverse: ab 
   tena netraṃ sa-rug-rāga-śopʰaṃ syāt sa jalāsravaḥ \
Halfverse: cd 
   kapʰāt kapʰāsrave śvetaṃ piccʰilaṃ bahalaṃ sravet \\ 2 \\

Halfverse: cV 
      kapʰāt kapʰa-śrave śvetaṃ
Halfverse: cV2 
      kapʰāt kapʰa-srave śvetaṃ


Verse: 3 


Halfverse: ab 
   kapʰena śopʰas tīkṣṇāgraḥ kṣāra-budbudakopamaḥ \
Halfverse: cd 
   pr̥tʰu-mūla-balaḥ snigdʰaḥ sa-varṇo mr̥du-piccʰilaḥ \\ 3 \\

Halfverse: dV 
      sa-varṇa-mr̥du-piccʰilaḥ


Verse: 4 


Halfverse: ab 
   mahān a-pākaḥ kaṇḍū-mān upanāhaḥ sa nī-rujaḥ \
Halfverse: cd 
   raktād raktāsrāve tāmraṃ bahūṣṇaṃ cāśru saṃsravet \\ 4 \\

Halfverse: cV 
      raktād rakta-srave tāmraṃ
Halfverse: cV2 
      raktād raktaṃ sravet tāmraṃ
Halfverse: dV3 
      bahūṣṇaṃ vāśru saṃsravet


Verse: 5 


Halfverse: ab 
   vartma-saṃdʰy-āśrayā śukle piṭikā dāha-śūlinī \
Halfverse: cd 
   tāmrā mudgopamā bʰinnā raktaṃ sravati parvaṇī \\ 5 \\

Verse: 6 


Halfverse: ab 
   pūyāsrave malāḥ sāsrā vartma-saṃdʰeḥ kanīnakāt \
Halfverse: cd 
   srāvayanti muhuḥ pūyaṃ sāsraṃ tvaṅ-māṃsa-pākataḥ \\ 6 \\

Halfverse: bV 
      vartma-saṃdʰi-kanīnakāt
Halfverse: dV2 
      sāsra-tvaṅ-māṃsa-pākataḥ
Halfverse: dV3 
      sāśru-tvaṅ-māṃsa-pākataḥ


Verse: 7 


Halfverse: ab 
   pūyālaso vraṇaḥ sūkṣmaḥ śopʰa-saṃrambʰa-pūrvakaḥ \
Halfverse: cd 
   kanīna-saṃdʰāv ādʰmāyī pūyāsrāvī sa-vedanaḥ \\ 7 \\

Verse: 8 


Halfverse: ab 
   kanīnasyāntar alajī śopʰo ruk-toda-dāha-vān \
Halfverse: cd 
   apāṅge vā kanīne vā kaṇḍūṣā-pakṣma-poṭa-vān \\ 8 \\

Verse: 9 


Halfverse: ab 
   pūyāsrāvī kr̥mi-grantʰir grantʰiḥ kr̥mi-yuto ʼrti-mān \
Halfverse: cd 
   upanāha-kr̥mi-grantʰi-pūyālasaka-parvaṇīḥ \\ 9 \\

Verse: 10 


Halfverse: ab 
   śastreṇa sādʰayet pañca sālajīn āsravāṃs tyajet \
Halfverse: cd 
   pittaṃ kuryāt site bindūn asita-śyāva-pītakān \\ 10 \\

Verse: 11 


Halfverse: ab 
   malāktādarśa-tulyaṃ vā sarvaṃ śuklaṃ sa-dāha-ruk \
Halfverse: cd 
   rogo ʼyaṃ śuktikā-saṃjñaḥ sa-śakr̥d-bʰeda-tr̥ḍ-jvaraḥ \\ 11 \\

Halfverse: bV 
      sarvaṃ śuklam a-dāha-ruk


Verse: 12 


Halfverse: ab 
   kapʰāc cʰukle samaṃ śvetaṃ cira-vr̥ddʰy-adʰi-māṃsakam \
Halfverse: cd 
   śuklārma śopʰas tv a-rujaḥ sa-varṇo bahalo ʼ-mr̥duḥ \\ 12 \\

Verse: 13 


Halfverse: ab 
   guruḥ snigdʰo ʼmbu-bindv-ābʰo balāsa-gratʰitaṃ smr̥taṃ \
Halfverse: cd 
   bindubʰiḥ piṣṭa-dʰavalair utsannaiḥ piṣṭakaṃ vadet \\ 13 \\

Halfverse: dV 
      balāsa-grantʰi sa smr̥taḥ


Verse: 14 


Halfverse: ab 
   rakta-rājī-tataṃ śuklam uṣyate yat sa-vedanam \
Halfverse: cd 
   a-śopʰāśrūpadehaṃ ca sirotpātaḥ sa śoṇitāt \\ 14 \\

Halfverse: cV 
      sa-śotʰāśrūpadehaṃ ca


Verse: 15 


Halfverse: ab 
   upekṣitah sirotpāto rājīs tā eva vardʰayan \
Halfverse: cd 
   kuryāt sāsraṃ sirā-harṣaṃ tenākṣy-udvīkṣaṇā-kṣamam \\ 15 \\

Halfverse: cV 
      kuryāt sāśruṃ sirā-harṣaṃ
Halfverse: dV2 
      tenākṣaṃ vīkṣaṇā-kṣamam


Verse: 16 


Halfverse: ab 
   sirā-jāle sirā-jālaṃ br̥had raktaṃ gʰanonnatam \
Halfverse: cd 
   śoṇitārma samaṃ ślakṣṇaṃ padmābʰam adʰi-māṃsakam \\ 16 \\

Verse: 17 


Halfverse: ab 
   nī-ruk ślakṣṇo ʼrjunaṃ binduḥ śaśa-lohita-lohitaḥ \
Halfverse: cd 
   mr̥dv-āśu-vr̥ddʰy-a-ruṅ-māṃsaṃ prastāri śyāva-lohitam \\ 17 \\

Verse: 18 


Halfverse: ab 
   prastāry-arma malaiḥ sāsraiḥ snāvārma snāva-saṃnibʰam \
Halfverse: cd 
   śuṣkāsr̥k-piṇḍa-vac cʰyāvaṃ yan māṃsaṃ bahalaṃ pr̥tʰu \\ 18 \\

Verse: 19 


Halfverse: ab 
   adʰi-māṃsārma tad dāha-gʰarṣa-vatyaḥ sirāvr̥tāḥ \
Halfverse: cd 
   kr̥ṣṇāsannāḥ sirā-saṃjñāḥ piṭikāḥ sarṣapopamāḥ \\ 19 \\

Halfverse: aV 
      adʰi-māṃsārma rug-dāha-


Verse: 20 


Halfverse: ab 
   śukti-harṣa-sirotpāta-piṣṭaka-gratʰitārjunam \
Halfverse: cd 
   sādʰayed auṣadʰaiḥ ṣaṭkaṃ śeṣaṃ śastreṇa saptakam \\ 20 \\

Halfverse: aV 
      śukti-harṣa-sirotpātān
Halfverse: bV2 
      piṣṭaka-gratʰitārjunam


Verse: 21 


Halfverse: ab 
   navottʰaṃ tad api dravyair armoktaṃ yac ca pañca-dʰā \
Halfverse: cd 
   tac cʰedyam asita-prāptaṃ māṃsa-snāva-sirāvr̥tam \\ 21 \\

Halfverse: bV 
      armoktaṃ yat tu pañca-dʰā


Verse: 22 


Halfverse: ab 
   carmoddāla-vad uccʰrāyi dr̥ṣṭi-prāptaṃ ca varjayet \
Halfverse: cd 
   pittaṃ kr̥ṣṇe ʼtʰa-vā dr̥ṣṭau śukraṃ todāśru-rāga-vat \\ 22 \\

Halfverse: bV 
      dr̥ṣṭi-prāptaṃ tu varjayet
Halfverse: dV2 
      śukraṃ todāsra-rāga-vat


Verse: 23 


Halfverse: ab 
   cʰittvā tvacaṃ janayati tena syāt kr̥ṣṇa-maṇḍalam \
Halfverse: cd 
   pakva-jambū-nibʰaṃ kiñ-cin nimnaṃ ca kṣata-śukrakam \\ 23 \\

Verse: 24 


Halfverse: ab 
   tat kr̥ccʰra-sādʰyaṃ yāpyaṃ tu dvitīya-paṭala-vyadʰāt \
Halfverse: cd 
   tatra todādi-bāhulyaṃ sūcī-viddʰābʰa-kr̥ṣṇa-tā \\ 24 \\

Verse: 25 


Halfverse: ab 
   tr̥tīya-paṭala-ccʰedād a-sādʰyaṃ nicitaṃ vraṇaiḥ \
Halfverse: cd 
   śaṅkʰa-śuklaṃ kapʰāt sādʰyaṃ nāti-ruk śuddʰa-śukrakam \\ 25 \\

Verse: 26 


Halfverse: ab 
   ā-tāmra-piccʰilāsra-srud ā-tāmra-piṭikāti-ruk \
Halfverse: cd 
   ajā-viṭ-sadr̥śoccʰrāya-kārṣṇyā varjyāsr̥jājakā \\ 26 \\

Halfverse: aV 
      ā-tāmra-piccʰilāśruḥ syād
Halfverse: aV2 
      ā-tāmra-piccʰilāsr̥k syād
Halfverse: cV3 
      ajā-viṭ-sadr̥śoccʰrāyā


Halfverse: dV 
      kr̥ṣṇā varjyāsr̥jājakā


Verse: 27 


Halfverse: ab 
   sirā-śukraṃ malaiḥ sāsrais taj-juṣṭaṃ kr̥ṣṇa-maṇḍalam \
Halfverse: cd 
   sa-toda-dāha-tāmrābʰiḥ sirābʰir avatanyate \\ 27 \\

Verse: 28 


Halfverse: ab 
   a-nimittoṣṇa-śītāccʰa-gʰanāsra-sruc ca tat tyajet \
Halfverse: cd 
   doṣaiḥ sāsraiḥ sakr̥t kr̥ṣṇaṃ nīyate śukla-rūpa-tām \\ 28 \\

Halfverse: bV 
      -gʰanāśru syāc ca tat tyajet
Halfverse: bV2 
      -gʰanāśru-srāvi tat tyajet
Halfverse: bC 
      -gʰanāśru-sruc ca tat tyajet

Halfverse: cV 
      doṣaiḥ sāsraiḥ sa-dr̥k kr̥ṣṇaṃ


Verse: 29 


Halfverse: ab 
   dʰavalābʰropaliptābʰaṃ niṣpāvārdʰa-dalākr̥ti \
Halfverse: cd 
   ati-tīvra-rujā-rāga-dāha-śvayatʰu-pīḍitam \\ 29 \\

Verse: 30 


Halfverse: ab 
   pākātyayena tac cʰukraṃ varjayet tīvra-vedanam \
Halfverse: cd 
   yasya vā liṅga-nāśo ʼntaḥ śyāvaṃ yad vā sa-lohitam \\ 30 \\

Verse: 31 


Halfverse: ab 
   aty-utsedʰāvagāḍʰaṃ vā sāśru nāḍī-vraṇāvr̥tam \
Halfverse: cd 
   purāṇaṃ viṣamaṃ madʰye viccʰinnaṃ yac ca śukrakam \\ 31 \\

Halfverse: bV 
      sāsra-nāḍī-vraṇāvr̥tam


Verse: 31x 


Halfverse: ab 
   pañcety uktā gadāḥ kr̥ṣṇe sādʰyā-sādʰya-vibʰāgataḥ \\ 31xab \\





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.