TITUS
Vagbhata, Astangahrdayasamhita: Part No. 91

Adhyaya: 11 




Uttarastʰāna 11


Verse: 1 


Halfverse: ab 
   upanāhaṃ bʰiṣak svinnaṃ bʰinnaṃ vrīhi-mukʰena ca \
Halfverse: cd 
   lekʰayen maṇḍalāgreṇa tataś ca pratisārayet \\ 1 \\

Halfverse: bV 
      bʰinnaṃ vrīhi-mukʰena tu


Verse: 2 


Halfverse: ab 
   pippalī-kṣaudra-sindʰūttʰair badʰnīyāt pūrva-vat tataḥ \
Halfverse: cd 
   paṭola-pattrāmalaka-kvātʰenāścyotayec ca tam \\ 2 \\

Verse: 3 


Halfverse: ab 
   parvaṇī baḍiśenāttā bāhya-saṃdʰi-tri-bʰāgataḥ \
Halfverse: cd 
   vr̥ddʰi-pattreṇa vardʰyārdʰe syād aśru-gatir anya-tʰā \\ 3 \\

Halfverse: aV 
      parvaṇī baḍiśenāntar-
Halfverse: bV2 
      -bāhya-saṃdʰi-tri-bʰāgataḥ
Halfverse: dV3 
      syād asra-gatir anya-tʰā


Halfverse: dV 
      syād asra-srutir anya-tʰā


Verse: 4 


Halfverse: ab 
   cikitsā cārma-vat kṣaudra-saindʰava-pratisāritā \
Halfverse: cd 
   pūyālase sirāṃ vidʰyet tatas tam upanāhayet \\ 4 \\

Halfverse: dV 
      tatas tad upanāhayet


Verse: 5 


Halfverse: ab 
   kurvīta cākṣi-pākoktaṃ sarvaṃ karma yatʰā-vidʰi \
Halfverse: cd 
   saindʰavārdraka-kāsīsa-loha-tāmraiḥ su-cūrṇitaiḥ \\ 5 \\

Verse: 6 


Halfverse: ab 
   cūrṇāñjanaṃ prayuñjīta sa-kṣaudrair vā rasa-kriyām \
Halfverse: cd 
   kr̥mi-grantʰiṃ karīṣeṇa svinnaṃ bʰittvā vilikʰya ca \\ 6 \\

Verse: 7 


Halfverse: ab 
   tri-pʰalā-kṣaudra-kāsīsa-saindʰavaiḥ pratisārayet \
Halfverse: cd 
   pittābʰiṣyanda-vac cʰuktiṃ balāsāhvaya-piṣṭake \\ 7 \\

Halfverse: dV 
      balāsāhvaya-piṣṭakau


Verse: 8 


Halfverse: ab 
   kapʰābʰiṣyanda-van muktvā sirā-vyadʰam upācaret \
Halfverse: cd 
   bījapūra-rasāktaṃ ca vyoṣa-kaṭpʰalam añjanam \\ 8 \\

Verse: 9 


Halfverse: ab 
   jātī-mukula-sindʰūttʰa-devadāru-mahauṣadʰaiḥ \
Halfverse: cd 
   piṣṭaiḥ prasannayā vartiḥ śopʰa-kaṇḍū-gʰnam añjanam \\ 9 \\

Halfverse: dV 
      śopʰa-kaṇḍū-gʰnam auṣadʰam


Verse: 10 


Halfverse: ab 
   rakta-syanda-vad utpāta-harṣa-jālārjuna-kriyā \
Halfverse: cd 
   sirotpāte viśeṣeṇa gʰr̥ta-mākṣikam añjanam \\ 10 \\

Verse: 11 


Halfverse: ab 
   sirā-harṣe tu madʰunā ślakṣṇa-gʰr̥ṣṭaṃ rasāñjanam \
Halfverse: cd 
   arjune śarkarā-mastu-kṣaudrair āścyotanaṃ hitam \\ 11 \\

Verse: 12 


Halfverse: ab 
   spʰaṭikaḥ kuṅkumaṃ śaṅkʰo madʰukaṃ madʰunāñjanam \
Halfverse: cd 
   madʰunā cāñjanaṃ śaṅkʰaḥ pʰeno vā sitayā saha \\ 12 \\

Halfverse: aV 
      spʰaṭikaṃ kuṅkumaṃ śaṅkʰaṃ
Halfverse: bV2 
      kāsīsaṃ madʰunāñjanam


Verse: 13 


Halfverse: ab 
   armoktaṃ pañca-dʰā tatra tanu dʰūmāvilaṃ ca yat \
Halfverse: cd 
   raktaṃ dadʰi-nibʰaṃ yac ca śukra-vat tasya bʰeṣajam \\ 13 \\

Verse: 14 


Halfverse: ab 
   uttānasyetarat svinnaṃ sa-sindʰūttʰena cāñjitam \
Halfverse: cd 
   rasena bījapūrasya nimīlyākṣi vimardayet \\ 14 \\

Verse: 15 


Halfverse: ab 
   ittʰaṃ saṃroṣitākṣasya pracale ʼrmādʰi-māṃsake \
Halfverse: cd 
   gʰr̥tasya niś-calaṃ mūrdʰni vartmanoś ca viśeṣataḥ \\ 15 \\

Halfverse: bV 
      prabale ʼrmādʰi-māṃsake


Verse: 16 


Halfverse: ab 
   apāṅgam īkṣamāṇasya vr̥ddʰe ʼrmaṇi kanīnakāt \
Halfverse: cd 
   valī syād yatra tatrārma baḍiśenāvalambitam \\ 16 \\

Verse: 17 


Halfverse: ab 
   nāty-āyataṃ mucuṇḍyā vā sūcyā sūtreṇa vā tataḥ \
Halfverse: cd 
   samantān maṇḍalāgreṇa mocayed atʰa mokṣitam \\ 17 \\

Halfverse: aV 
      nāty-āyataṃ samutpāṭya


Verse: 18 


Halfverse: ab 
   kanīnakam upānīya catur-bʰāgāvaśeṣitam \
Halfverse: cd 
   cʰindyāt kanīnakaṃ rakṣed vāhinīś cāśru-vāhinīḥ \\ 18 \\

Halfverse: cV 
      cʰindyāt kanīnakaṃ rakṣan
Halfverse: cV2 
      cʰindyāt kanīnakaṃ rakṣye


Verse: 19 


Halfverse: ab 
   kanīnaka-vyadʰād aśru nāḍī cākṣṇi pravartate \
Halfverse: cd 
   vr̥ddʰe ʼrmaṇi tatʰāpāṅgāt paśyato ʼsya kanīnakam \\ 19 \\

Halfverse: aV 
      kanīnaka-vadʰād aśru
Halfverse: aV2 
      kanīnaka-vadʰād āśu
Halfverse: aV3 
      kanīnaka-vyadʰād a-sru-


Halfverse: bV 
      -nāḍī cākṣṇi pravartate


Verse: 20 


Halfverse: ab 
   samyak-cʰinnaṃ madʰu-vyoṣa-saindʰava-pratisāritam \
Halfverse: cd 
   uṣṇena sarpiṣā siktam abʰyaktaṃ madʰu-sarpiṣā \\ 20 \\

Verse: 21 


Halfverse: ab 
   badʰnīyāt secayen muktvā tr̥tīyādi-dineṣu ca \
Halfverse: cd 
   karañja-bīja-siddʰena kṣīreṇa kvatʰitais tatʰā \\ 21 \\

Verse: 22 


Halfverse: ab 
   sa-kṣaudrair dvi-niśā-lodʰra-paṭolī-yaṣṭi-kiṃśukaiḥ \
Halfverse: cd 
   kuraṇṭa-mukulopetair muñced evāhni saptame \\ 22 \\

Halfverse: cV 
      koraṇṭa-mukulopetair


Verse: 23 


Halfverse: ab 
   samyak-cʰinne bʰavet svāstʰyaṃ hīnāti-ccʰeda-jān gadān \
Halfverse: cd 
   sekāñjana-prabʰr̥tibʰir jayel lekʰana-br̥ṃhaṇaiḥ \\ 23 \\

Verse: 24 


Halfverse: ab 
   sitā-manaḥśilaileya-lavaṇottama-nāgaram \
Halfverse: cd 
   ardʰa-karṣonmitaṃ tārkṣyaṃ palārdʰaṃ ca madʰu-drutam \\ 24 \\

Halfverse: dV 
      palārdʰaṃ ca madʰu-plutam


Verse: 25 


Halfverse: ab 
   añjanaṃ śleṣma-timira-pilla-śukrārma-śoṣa-jit \
Halfverse: cd 
   tri-pʰalaika-tama-dravya-tvacaṃ pānīya-kalkitām \\ 25 \\

Halfverse: bV 
      -pilla-śukrārma-kāca-jit


Verse: 26 


Halfverse: ab 
   śarāva-pihitāṃ dagdʰvā kapāle cūrṇayet tataḥ \
Halfverse: cd 
   pr̥tʰak-śeṣauṣadʰa-rasaiḥ pr̥tʰag eva ca bʰāvitā \\ 26 \\

Verse: 27 


Halfverse: ab 
   sā maṣī śoṣitā peṣyā bʰūyo dvi-lavaṇānvitā \
Halfverse: cd 
   trīṇy etāny añjanāny āha lekʰanāni paraṃ nimiḥ \\ 27 \\

Verse: 28 


Halfverse: ab 
   sirā-jāle sirā yās tu kaṭʰinā lekʰanauṣadʰaiḥ \
Halfverse: cd 
   na sidʰyanty arma-vat tāsāṃ piṭikānāṃ ca sādʰanam \\ 28 \\

Verse: 29 


Halfverse: ab 
   doṣānurodʰāc cʰukreṣu snigdʰa-rūkṣā varā gʰr̥tam \
Halfverse: cd 
   tiktam ūrdʰvam asr̥k-srāvo reka-sekādi ceṣyate \\ 29 \\

Halfverse: aV 
      doṣānubandʰāc cʰukreṣu
Halfverse: bV2 
      snigdʰā rūkṣā varā gʰr̥tam
Halfverse: bV3 
      snigdʰa-rūkṣa-varā gʰr̥tam


Halfverse: cV 
      tiktam ūrdʰvam asr̥k-srāva-
Halfverse: dV2 
      -reka-sekādi ceṣyate


Verse: 30 


Halfverse: ab 
   tris trivr̥d-vāriṇā pakvaṃ kṣata-śukre gʰr̥taṃ pibet \
Halfverse: cd 
   sirayānu hared raktaṃ jalaukobʰiś ca locanāt \\ 30 \\

Verse: 31 


Halfverse: ab 
   siddʰenotpala-kākolī-drākṣā-yaṣṭī-vidāribʰiḥ \
Halfverse: cd 
   sa-sitenāja-payasā secanaṃ salilena vā \\ 31 \\

Verse: 32 


Halfverse: ab 
   rāgāśru-vedanā-śāntau paraṃ lekʰanam añjanam \
Halfverse: cd 
   vartayo jāti-mukula-lākṣā-gairika-candanaiḥ \\ 32 \\

Verse: 33 


Halfverse: ab 
   prasādayanti pittāsraṃ gʰnanti ca kṣata-śukrakam \
Halfverse: cd 
   dantair danti-varāhoṣṭra-gavāśvāja-kʰarodbʰavaiḥ \\ 33 \\

Halfverse: aV 
      prasādayanti pittāsr̥k
Halfverse: dV2 
      -go-rāsabʰa-samudbʰavaiḥ


Verse: 34 


Halfverse: ab 
   sa-śaṅkʰa-mauktikāmbʰo-dʰi-pʰenair marica-pādikaiḥ \
Halfverse: cd 
   kṣata-śukram api vyāpi danta-vartir nivartayet \\ 34 \\

Verse: 35 


Halfverse: ab 
   tamāla-pattraṃ go-danta-śaṅkʰa-pʰeno ʼstʰi gārdabʰam \
Halfverse: cd 
   tāmraṃ ca vartir mūtreṇa sarva-śukraka-nāśinī \\ 35 \\

Halfverse: cV 
      tāmraṃ ca basta-mūtreṇa


Verse: 36 


Halfverse: ab 
   ratnāni dantāḥ śr̥ṅgāṇi dʰātavas try-ūṣaṇaṃ truṭī \
Halfverse: cd 
   karañja-bījaṃ laśuno vraṇa-sādi ca bʰeṣajam \\ 36 \\

Verse: 37 


Halfverse: ab 
   sa-vraṇā-vraṇa-gambʰīra-tvak-stʰa-śukra-gʰnam añjanam \
Halfverse: cd 
   nimnam unnamayet sneha-pāna-nasya-rasāñjanaiḥ \\ 37 \\

Verse: 38 


Halfverse: ab 
   sa-rujaṃ nī-rujaṃ tr̥pti-puṭa-pākena śukrakam \
Halfverse: cd 
   śuddʰa-śukre niśā-yaṣṭī-śārivā-śābarāmbʰasā \\ 38 \\

Halfverse: dV 
      -śārivā-sādʰitāmbʰasā


Verse: 39 


Halfverse: ab 
   secanaṃ lodʰra-poṭalyā koṣṇāmbʰo-magnayātʰa-vā \
Halfverse: cd 
   br̥hatī-mūla-yaṣṭy-āhva-tāmra-saindʰava-nāgaraiḥ \\ 39 \\

Verse: 40 


Halfverse: ab 
   dʰātrī-pʰalāmbunā piṣṭair lepitaṃ tāmra-bʰājanam \
Halfverse: cd 
   yavājyāmalakī-pattrair bahu-śo dʰūpayet tataḥ \\ 40 \\

Verse: 41 


Halfverse: ab 
   tatra kurvīta guṭikās tā jala-kṣaudra-peṣitāḥ \
Halfverse: cd 
   mahā-nīlā iti kʰyātāḥ śuddʰa-śukra-harāḥ param \\ 41 \\

Verse: 42 


Halfverse: ab 
   stʰire śukre gʰane cāsya bahu-śo ʼpahared asr̥k \
Halfverse: cd 
   śiraḥ-kāya-virekāṃś ca puṭa-pākāṃś ca bʰūri-śaḥ \\ 42 \\

Verse: 43 


Halfverse: ab 
   kuryān marica-vaidehī-śirīṣa-pʰala-saindʰavaiḥ \
Halfverse: cd 
   harṣaṇaṃ tri-pʰalā-kvātʰa-pītena lavaṇena vā \\ 43 \\

Halfverse: cV 
      gʰarṣaṇaṃ tri-pʰalā-kvātʰa-
Halfverse: cV2 
      sarṣapa-tri-pʰalā-kvātʰa-


Verse: 44 


Halfverse: ab 
   kuryād añjana-yogau vā ślokārdʰa-gaditāv imau \
Halfverse: cd 
   śaṅkʰa-kolāstʰi-kataka-drākṣā-madʰuka-mākṣikaiḥ \\ 44 \\

Verse: 45 


Halfverse: ab 
   surā-dantārṇava-malaiḥ śirīṣa-kusumānvitaiḥ \
Halfverse: cd 
   dʰātrī-pʰaṇijjaka-rase kṣāro lāṅgalikodbʰavaḥ \\ 45 \\

Halfverse: aV 
      kʰara-dantārṇava-malaiḥ
Halfverse: dV2 
      kṣāro lāṅgalikā-bʰavaḥ
Halfverse: dV3 
      kṣāro lāṅgalikī-bʰavaḥ


Verse: 46 


Halfverse: ab 
   uṣitaḥ śoṣitaś cūrṇaḥ śukra-harṣaṇam añjanam \
Halfverse: cd 
   mudgā vā nis-tuṣāḥ piṣṭāḥ śaṅkʰa-kṣaudra-samāyutāḥ \\ 46 \\

Halfverse: bV 
      śukra-gʰarṣaṇam añjanam


Verse: 47 


Halfverse: ab 
   sāro madʰūkān madʰu-mān majjā vākṣāt sa-mākṣikā \
Halfverse: cd 
   go-kʰarāśvoṣṭra-daśanāḥ śaṅkʰaḥ pʰenaḥ samudra-jaḥ \\ 47 \\

Halfverse: aV 
      sāro madʰūkāt sa-madʰur
Halfverse: aV2 
      sāro madʰūkān madʰunā


Verse: 48 


Halfverse: ab 
   vartir arjuna-toyena hr̥ṣṭa-śukraka-nāśinī \
Halfverse: cd 
   utsannaṃ vā sa-śalyaṃ vā śūkraṃ vālādibʰir likʰet \\ 48 \\

Halfverse: bV 
      piṣṭā śukraka-nāśinī
Halfverse: bV2 
      duṣṭa-śukraka-nāśinī


Verse: 49 


Halfverse: ab 
   sirā-śukre tv a-dr̥ṣṭi-gʰne cikitsā vraṇa-śukra-vat \
Halfverse: cd 
   puṇḍra-yaṣṭy-āhva-kākolī-siṃhī-loha-niśāñjanam \\ 49 \\

Verse: 50 


Halfverse: ab 
   kalkitaṃ cʰāga-dugdʰena sa-gʰr̥tair dʰūpitaṃ yavaiḥ \
Halfverse: cd 
   dʰātrī-pattraiś ca paryāyād vartir atrāñjanaṃ param \\ 50 \\

Halfverse: dV 
      vartir atrāñjanaṃ hitam
Halfverse: dV2 
      vartir netrāñjanaṃ param


Verse: 51 


Halfverse: ab 
   a-śāntāv arma-vac cʰastram ajakākʰye ca yojayet \
Halfverse: cd 
   ajakāyām a-sādʰyāyāṃ śukre ʼnya-tra ca tad-vidʰe \\ 51 \\

Verse: 52 


Halfverse: ab 
   vedanopaśamaṃ sneha-pānāsr̥k-srāvaṇādibʰiḥ \
Halfverse: cd 
   kuryād bībʰatsa-tāṃ jetuṃ śukrasyotsedʰa-sādʰanam \\ 52 \\

Halfverse: dV 
      śukla-tvotsedʰa-sādʰanam


Verse: 53 


Halfverse: ab 
   nārikelāstʰi-bʰallāta-tāla-vaṃśa-karīra-jam \
Halfverse: cd 
   bʰasmādbʰiḥ srāvayet tābʰir bʰāvayet karabʰāstʰi-jam \\ 53 \\

Verse: 54 


Halfverse: ab 
   cūrṇaṃ śukreṣv a-sādʰyeṣu tad vaivarṇya-gʰnam añjanam \
Halfverse: cd 
   sādʰyeṣu sādʰanāyālam idam eva ca śīlitam \\ 54 \\

Verse: 55 


Halfverse: ab 
   ajakāṃ pārśvato viddʰvā sūcyā visrāvya codakam \
Halfverse: cd 
   samaṃ prapīḍyāṅguṣṭʰena vasārdreṇānu pūrayet \\ 55 \\

Verse: 56 


Halfverse: ab 
   vraṇaṃ go-māṃsa-cūrṇena baddʰaṃ baddʰaṃ vimucya ca \
Halfverse: cd 
   sapta-rātrād vraṇe rūḍʰe kr̥ṣṇa-bʰāge same stʰire \\ 56 \\

Verse: 57 


Halfverse: ab 
   snehāñjanaṃ ca kartavyaṃ nasyaṃ ca kṣīra-sarpiṣā \
Halfverse: cd 
   tatʰāpi punar-ādʰmāne bʰeda-ccʰedādikāṃ kriyām \\ 57 \\

Halfverse: cV 
      tatʰāpi punar-ādʰmāte


Verse: 57x 


Halfverse: ab 
   yuktyā kuryād yatʰā nāti-ccʰedena syāt nimajjanam \\ 57xab \\

Halfverse: aV 
      yuktyā yuñjyād yatʰā nāti-


Verse: 58 


Halfverse: ab 
   nityaṃ ca śukreṣu śr̥taṃ yatʰā-svaṃ pāne ca marśe ca gʰr̥taṃ vidadʰyāt \
Halfverse: cd 
   na hīyate labdʰa-balā tatʰāntas tīkṣṇāñjanair dr̥k satataṃ prayuktaiḥ \\ 58 \\

Halfverse: dV 
      tīkṣṇāñjanair dr̥k pratataṃ prayuktaiḥ






Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.