TITUS
Vagbhata, Astangahrdayasamhita: Part No. 91
Adhyaya: 11
Uttarastʰāna 11
Verse: 1
Halfverse: ab
upanāhaṃ bʰiṣak svinnaṃ bʰinnaṃ vrīhi-mukʰena ca \
Halfverse: cd
lekʰayen maṇḍalāgreṇa tataś ca pratisārayet \\ 1 \\
Halfverse: bV
bʰinnaṃ vrīhi-mukʰena tu
Verse: 2
Halfverse: ab
pippalī-kṣaudra-sindʰūttʰair badʰnīyāt pūrva-vat tataḥ \
Halfverse: cd
paṭola-pattrāmalaka-kvātʰenāścyotayec ca tam \\ 2 \\
Verse: 3
Halfverse: ab
parvaṇī baḍiśenāttā bāhya-saṃdʰi-tri-bʰāgataḥ \
Halfverse: cd
vr̥ddʰi-pattreṇa vardʰyārdʰe syād aśru-gatir anya-tʰā \\ 3 \\
Halfverse: aV
parvaṇī baḍiśenāntar-
Halfverse: bV2
-bāhya-saṃdʰi-tri-bʰāgataḥ
Halfverse: dV3
syād asra-gatir anya-tʰā
Halfverse: dV
syād asra-srutir anya-tʰā
Verse: 4
Halfverse: ab
cikitsā cārma-vat kṣaudra-saindʰava-pratisāritā \
Halfverse: cd
pūyālase sirāṃ vidʰyet tatas tam upanāhayet \\ 4 \\
Halfverse: dV
tatas tad upanāhayet
Verse: 5
Halfverse: ab
kurvīta cākṣi-pākoktaṃ sarvaṃ karma yatʰā-vidʰi \
Halfverse: cd
saindʰavārdraka-kāsīsa-loha-tāmraiḥ su-cūrṇitaiḥ \\ 5 \\
Verse: 6
Halfverse: ab
cūrṇāñjanaṃ prayuñjīta sa-kṣaudrair vā rasa-kriyām \
Halfverse: cd
kr̥mi-grantʰiṃ karīṣeṇa svinnaṃ bʰittvā vilikʰya ca \\ 6 \\
Verse: 7
Halfverse: ab
tri-pʰalā-kṣaudra-kāsīsa-saindʰavaiḥ pratisārayet \
Halfverse: cd
pittābʰiṣyanda-vac cʰuktiṃ balāsāhvaya-piṣṭake \\ 7 \\
Halfverse: dV
balāsāhvaya-piṣṭakau
Verse: 8
Halfverse: ab
kapʰābʰiṣyanda-van muktvā sirā-vyadʰam upācaret \
Halfverse: cd
bījapūra-rasāktaṃ ca vyoṣa-kaṭpʰalam añjanam \\ 8 \\
Verse: 9
Halfverse: ab
jātī-mukula-sindʰūttʰa-devadāru-mahauṣadʰaiḥ \
Halfverse: cd
piṣṭaiḥ prasannayā vartiḥ śopʰa-kaṇḍū-gʰnam añjanam \\ 9 \\
Halfverse: dV
śopʰa-kaṇḍū-gʰnam auṣadʰam
Verse: 10
Halfverse: ab
rakta-syanda-vad utpāta-harṣa-jālārjuna-kriyā \
Halfverse: cd
sirotpāte viśeṣeṇa gʰr̥ta-mākṣikam añjanam \\ 10 \\
Verse: 11
Halfverse: ab
sirā-harṣe tu madʰunā ślakṣṇa-gʰr̥ṣṭaṃ rasāñjanam \
Halfverse: cd
arjune śarkarā-mastu-kṣaudrair āścyotanaṃ hitam \\ 11 \\
Verse: 12
Halfverse: ab
spʰaṭikaḥ kuṅkumaṃ śaṅkʰo madʰukaṃ madʰunāñjanam \
Halfverse: cd
madʰunā cāñjanaṃ śaṅkʰaḥ pʰeno vā sitayā saha \\ 12 \\
Halfverse: aV
spʰaṭikaṃ kuṅkumaṃ śaṅkʰaṃ
Halfverse: bV2
kāsīsaṃ madʰunāñjanam
Verse: 13
Halfverse: ab
armoktaṃ pañca-dʰā tatra tanu dʰūmāvilaṃ ca yat \
Halfverse: cd
raktaṃ dadʰi-nibʰaṃ yac ca śukra-vat tasya bʰeṣajam \\ 13 \\
Verse: 14
Halfverse: ab
uttānasyetarat svinnaṃ sa-sindʰūttʰena cāñjitam \
Halfverse: cd
rasena bījapūrasya nimīlyākṣi vimardayet \\ 14 \\
Verse: 15
Halfverse: ab
ittʰaṃ saṃroṣitākṣasya pracale ʼrmādʰi-māṃsake \
Halfverse: cd
gʰr̥tasya niś-calaṃ mūrdʰni vartmanoś ca viśeṣataḥ \\ 15 \\
Halfverse: bV
prabale ʼrmādʰi-māṃsake
Verse: 16
Halfverse: ab
apāṅgam īkṣamāṇasya vr̥ddʰe ʼrmaṇi kanīnakāt \
Halfverse: cd
valī syād yatra tatrārma baḍiśenāvalambitam \\ 16 \\
Verse: 17
Halfverse: ab
nāty-āyataṃ mucuṇḍyā vā sūcyā sūtreṇa vā tataḥ \
Halfverse: cd
samantān maṇḍalāgreṇa mocayed atʰa mokṣitam \\ 17 \\
Halfverse: aV
nāty-āyataṃ samutpāṭya
Verse: 18
Halfverse: ab
kanīnakam upānīya catur-bʰāgāvaśeṣitam \
Halfverse: cd
cʰindyāt kanīnakaṃ rakṣed vāhinīś cāśru-vāhinīḥ \\ 18 \\
Halfverse: cV
cʰindyāt kanīnakaṃ rakṣan
Halfverse: cV2
cʰindyāt kanīnakaṃ rakṣye
Verse: 19
Halfverse: ab
kanīnaka-vyadʰād aśru nāḍī cākṣṇi pravartate \
Halfverse: cd
vr̥ddʰe ʼrmaṇi tatʰāpāṅgāt paśyato ʼsya kanīnakam \\ 19 \\
Halfverse: aV
kanīnaka-vadʰād aśru
Halfverse: aV2
kanīnaka-vadʰād āśu
Halfverse: aV3
kanīnaka-vyadʰād a-sru-
Halfverse: bV
-nāḍī cākṣṇi pravartate
Verse: 20
Halfverse: ab
samyak-cʰinnaṃ madʰu-vyoṣa-saindʰava-pratisāritam \
Halfverse: cd
uṣṇena sarpiṣā siktam abʰyaktaṃ madʰu-sarpiṣā \\ 20 \\
Verse: 21
Halfverse: ab
badʰnīyāt secayen muktvā tr̥tīyādi-dineṣu ca \
Halfverse: cd
karañja-bīja-siddʰena kṣīreṇa kvatʰitais tatʰā \\ 21 \\
Verse: 22
Halfverse: ab
sa-kṣaudrair dvi-niśā-lodʰra-paṭolī-yaṣṭi-kiṃśukaiḥ \
Halfverse: cd
kuraṇṭa-mukulopetair muñced evāhni saptame \\ 22 \\
Halfverse: cV
koraṇṭa-mukulopetair
Verse: 23
Halfverse: ab
samyak-cʰinne bʰavet svāstʰyaṃ hīnāti-ccʰeda-jān gadān \
Halfverse: cd
sekāñjana-prabʰr̥tibʰir jayel lekʰana-br̥ṃhaṇaiḥ \\ 23 \\
Verse: 24
Halfverse: ab
sitā-manaḥśilaileya-lavaṇottama-nāgaram \
Halfverse: cd
ardʰa-karṣonmitaṃ tārkṣyaṃ palārdʰaṃ ca madʰu-drutam \\ 24 \\
Halfverse: dV
palārdʰaṃ ca madʰu-plutam
Verse: 25
Halfverse: ab
añjanaṃ śleṣma-timira-pilla-śukrārma-śoṣa-jit \
Halfverse: cd
tri-pʰalaika-tama-dravya-tvacaṃ pānīya-kalkitām \\ 25 \\
Halfverse: bV
-pilla-śukrārma-kāca-jit
Verse: 26
Halfverse: ab
śarāva-pihitāṃ dagdʰvā kapāle cūrṇayet tataḥ \
Halfverse: cd
pr̥tʰak-śeṣauṣadʰa-rasaiḥ pr̥tʰag eva ca bʰāvitā \\ 26 \\
Verse: 27
Halfverse: ab
sā maṣī śoṣitā peṣyā bʰūyo dvi-lavaṇānvitā \
Halfverse: cd
trīṇy etāny añjanāny āha lekʰanāni paraṃ nimiḥ \\ 27 \\
Verse: 28
Halfverse: ab
sirā-jāle sirā yās tu kaṭʰinā lekʰanauṣadʰaiḥ \
Halfverse: cd
na sidʰyanty arma-vat tāsāṃ piṭikānāṃ ca sādʰanam \\ 28 \\
Verse: 29
Halfverse: ab
doṣānurodʰāc cʰukreṣu snigdʰa-rūkṣā varā gʰr̥tam \
Halfverse: cd
tiktam ūrdʰvam asr̥k-srāvo reka-sekādi ceṣyate \\ 29 \\
Halfverse: aV
doṣānubandʰāc cʰukreṣu
Halfverse: bV2
snigdʰā rūkṣā varā gʰr̥tam
Halfverse: bV3
snigdʰa-rūkṣa-varā gʰr̥tam
Halfverse: cV
tiktam ūrdʰvam asr̥k-srāva-
Halfverse: dV2
-reka-sekādi ceṣyate
Verse: 30
Halfverse: ab
tris trivr̥d-vāriṇā pakvaṃ kṣata-śukre gʰr̥taṃ pibet \
Halfverse: cd
sirayānu hared raktaṃ jalaukobʰiś ca locanāt \\ 30 \\
Verse: 31
Halfverse: ab
siddʰenotpala-kākolī-drākṣā-yaṣṭī-vidāribʰiḥ \
Halfverse: cd
sa-sitenāja-payasā secanaṃ salilena vā \\ 31 \\
Verse: 32
Halfverse: ab
rāgāśru-vedanā-śāntau paraṃ lekʰanam añjanam \
Halfverse: cd
vartayo jāti-mukula-lākṣā-gairika-candanaiḥ \\ 32 \\
Verse: 33
Halfverse: ab
prasādayanti pittāsraṃ gʰnanti ca kṣata-śukrakam \
Halfverse: cd
dantair danti-varāhoṣṭra-gavāśvāja-kʰarodbʰavaiḥ \\ 33 \\
Halfverse: aV
prasādayanti pittāsr̥k
Halfverse: dV2
-go-rāsabʰa-samudbʰavaiḥ
Verse: 34
Halfverse: ab
sa-śaṅkʰa-mauktikāmbʰo-dʰi-pʰenair marica-pādikaiḥ \
Halfverse: cd
kṣata-śukram api vyāpi danta-vartir nivartayet \\ 34 \\
Verse: 35
Halfverse: ab
tamāla-pattraṃ go-danta-śaṅkʰa-pʰeno ʼstʰi gārdabʰam \
Halfverse: cd
tāmraṃ ca vartir mūtreṇa sarva-śukraka-nāśinī \\ 35 \\
Halfverse: cV
tāmraṃ ca basta-mūtreṇa
Verse: 36
Halfverse: ab
ratnāni dantāḥ śr̥ṅgāṇi dʰātavas try-ūṣaṇaṃ truṭī \
Halfverse: cd
karañja-bījaṃ laśuno vraṇa-sādi ca bʰeṣajam \\ 36 \\
Verse: 37
Halfverse: ab
sa-vraṇā-vraṇa-gambʰīra-tvak-stʰa-śukra-gʰnam añjanam \
Halfverse: cd
nimnam unnamayet sneha-pāna-nasya-rasāñjanaiḥ \\ 37 \\
Verse: 38
Halfverse: ab
sa-rujaṃ nī-rujaṃ tr̥pti-puṭa-pākena śukrakam \
Halfverse: cd
śuddʰa-śukre niśā-yaṣṭī-śārivā-śābarāmbʰasā \\ 38 \\
Halfverse: dV
-śārivā-sādʰitāmbʰasā
Verse: 39
Halfverse: ab
secanaṃ lodʰra-poṭalyā koṣṇāmbʰo-magnayātʰa-vā \
Halfverse: cd
br̥hatī-mūla-yaṣṭy-āhva-tāmra-saindʰava-nāgaraiḥ \\ 39 \\
Verse: 40
Halfverse: ab
dʰātrī-pʰalāmbunā piṣṭair lepitaṃ tāmra-bʰājanam \
Halfverse: cd
yavājyāmalakī-pattrair bahu-śo dʰūpayet tataḥ \\ 40 \\
Verse: 41
Halfverse: ab
tatra kurvīta guṭikās tā jala-kṣaudra-peṣitāḥ \
Halfverse: cd
mahā-nīlā iti kʰyātāḥ śuddʰa-śukra-harāḥ param \\ 41 \\
Verse: 42
Halfverse: ab
stʰire śukre gʰane cāsya bahu-śo ʼpahared asr̥k \
Halfverse: cd
śiraḥ-kāya-virekāṃś ca puṭa-pākāṃś ca bʰūri-śaḥ \\ 42 \\
Verse: 43
Halfverse: ab
kuryān marica-vaidehī-śirīṣa-pʰala-saindʰavaiḥ \
Halfverse: cd
harṣaṇaṃ tri-pʰalā-kvātʰa-pītena lavaṇena vā \\ 43 \\
Halfverse: cV
gʰarṣaṇaṃ tri-pʰalā-kvātʰa-
Halfverse: cV2
sarṣapa-tri-pʰalā-kvātʰa-
Verse: 44
Halfverse: ab
kuryād añjana-yogau vā ślokārdʰa-gaditāv imau \
Halfverse: cd
śaṅkʰa-kolāstʰi-kataka-drākṣā-madʰuka-mākṣikaiḥ \\ 44 \\
Verse: 45
Halfverse: ab
surā-dantārṇava-malaiḥ śirīṣa-kusumānvitaiḥ \
Halfverse: cd
dʰātrī-pʰaṇijjaka-rase kṣāro lāṅgalikodbʰavaḥ \\ 45 \\
Halfverse: aV
kʰara-dantārṇava-malaiḥ
Halfverse: dV2
kṣāro lāṅgalikā-bʰavaḥ
Halfverse: dV3
kṣāro lāṅgalikī-bʰavaḥ
Verse: 46
Halfverse: ab
uṣitaḥ śoṣitaś cūrṇaḥ śukra-harṣaṇam añjanam \
Halfverse: cd
mudgā vā nis-tuṣāḥ piṣṭāḥ śaṅkʰa-kṣaudra-samāyutāḥ \\ 46 \\
Halfverse: bV
śukra-gʰarṣaṇam añjanam
Verse: 47
Halfverse: ab
sāro madʰūkān madʰu-mān majjā vākṣāt sa-mākṣikā \
Halfverse: cd
go-kʰarāśvoṣṭra-daśanāḥ śaṅkʰaḥ pʰenaḥ samudra-jaḥ \\ 47 \\
Halfverse: aV
sāro madʰūkāt sa-madʰur
Halfverse: aV2
sāro madʰūkān madʰunā
Verse: 48
Halfverse: ab
vartir arjuna-toyena hr̥ṣṭa-śukraka-nāśinī \
Halfverse: cd
utsannaṃ vā sa-śalyaṃ vā śūkraṃ vālādibʰir likʰet \\ 48 \\
Halfverse: bV
piṣṭā śukraka-nāśinī
Halfverse: bV2
duṣṭa-śukraka-nāśinī
Verse: 49
Halfverse: ab
sirā-śukre tv a-dr̥ṣṭi-gʰne cikitsā vraṇa-śukra-vat \
Halfverse: cd
puṇḍra-yaṣṭy-āhva-kākolī-siṃhī-loha-niśāñjanam \\ 49 \\
Verse: 50
Halfverse: ab
kalkitaṃ cʰāga-dugdʰena sa-gʰr̥tair dʰūpitaṃ yavaiḥ \
Halfverse: cd
dʰātrī-pattraiś ca paryāyād vartir atrāñjanaṃ param \\ 50 \\
Halfverse: dV
vartir atrāñjanaṃ hitam
Halfverse: dV2
vartir netrāñjanaṃ param
Verse: 51
Halfverse: ab
a-śāntāv arma-vac cʰastram ajakākʰye ca yojayet \
Halfverse: cd
ajakāyām a-sādʰyāyāṃ śukre ʼnya-tra ca tad-vidʰe \\ 51 \\
Verse: 52
Halfverse: ab
vedanopaśamaṃ sneha-pānāsr̥k-srāvaṇādibʰiḥ \
Halfverse: cd
kuryād bībʰatsa-tāṃ jetuṃ śukrasyotsedʰa-sādʰanam \\ 52 \\
Halfverse: dV
śukla-tvotsedʰa-sādʰanam
Verse: 53
Halfverse: ab
nārikelāstʰi-bʰallāta-tāla-vaṃśa-karīra-jam \
Halfverse: cd
bʰasmādbʰiḥ srāvayet tābʰir bʰāvayet karabʰāstʰi-jam \\ 53 \\
Verse: 54
Halfverse: ab
cūrṇaṃ śukreṣv a-sādʰyeṣu tad vaivarṇya-gʰnam añjanam \
Halfverse: cd
sādʰyeṣu sādʰanāyālam idam eva ca śīlitam \\ 54 \\
Verse: 55
Halfverse: ab
ajakāṃ pārśvato viddʰvā sūcyā visrāvya codakam \
Halfverse: cd
samaṃ prapīḍyāṅguṣṭʰena vasārdreṇānu pūrayet \\ 55 \\
Verse: 56
Halfverse: ab
vraṇaṃ go-māṃsa-cūrṇena baddʰaṃ baddʰaṃ vimucya ca \
Halfverse: cd
sapta-rātrād vraṇe rūḍʰe kr̥ṣṇa-bʰāge same stʰire \\ 56 \\
Verse: 57
Halfverse: ab
snehāñjanaṃ ca kartavyaṃ nasyaṃ ca kṣīra-sarpiṣā \
Halfverse: cd
tatʰāpi punar-ādʰmāne bʰeda-ccʰedādikāṃ kriyām \\ 57 \\
Halfverse: cV
tatʰāpi punar-ādʰmāte
Verse: 57x
Halfverse: ab
yuktyā kuryād yatʰā nāti-ccʰedena syāt nimajjanam \\ 57xab \\
Halfverse: aV
yuktyā yuñjyād yatʰā nāti-
Verse: 58
Halfverse: ab
nityaṃ ca śukreṣu śr̥taṃ yatʰā-svaṃ pāne ca marśe ca gʰr̥taṃ vidadʰyāt \
Halfverse: cd
na hīyate labdʰa-balā tatʰāntas tīkṣṇāñjanair dr̥k satataṃ prayuktaiḥ \\ 58 \\
Halfverse: dV
tīkṣṇāñjanair dr̥k pratataṃ prayuktaiḥ
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.