TITUS
Vagbhata, Astangahrdayasamhita: Part No. 92

Adhyaya: 12 




Uttarastʰāna 12


Verse: 1 


Halfverse: ab 
   sirānusāriṇi male pratʰamaṃ paṭalaṃ śrite \
Halfverse: cd 
   a-vyaktam īkṣate rūpaṃ vyaktam apy a-nimittataḥ \\ 1 \\

Halfverse: bV 
      pratʰamaṃ paṭalaṃ gate
Halfverse: cV2 
      a-vyaktam īkṣyate rūpaṃ


Verse: 2 


Halfverse: ab 
   prāpte dvitīyaṃ paṭalaṃ a-bʰūtam api paśyati \
Halfverse: cd 
   bʰūtaṃ tu yatnād āsannaṃ dūre sūkṣmaṃ ca nekṣate \\ 2 \\

Halfverse: dV 
      dūraṃ sūkṣmaṃ ca nekṣate


Verse: 3 


Halfverse: ab 
   dūrāntika-stʰaṃ rūpaṃ ca viparyāsena manyate \
Halfverse: cd 
   doṣe maṇḍala-saṃstʰāne maṇḍalānīva paśyati \\ 3 \\

Verse: 4 


Halfverse: ab 
   dvi-dʰaikaṃ dr̥ṣṭi-madʰya-stʰe bahu-dʰā bahu-dʰā-stʰite \
Halfverse: cd 
   dr̥ṣṭer abʰyantara-gate hrasva-vr̥ddʰa-viparyayam \\ 4 \\

Halfverse: dV 
      hrasva-dīrgʰa-viparyayam
Halfverse: dV2 
      hrasvaṃ bahu viparyayam


Verse: 5 


Halfverse: ab 
   nāntika-stʰam adʰaḥ-saṃstʰe dūra-gaṃ nopari stʰite \
Halfverse: cd 
   pārśve paśyen na pārśva-stʰe timirākʰyo ʼyam āmayaḥ \\ 5 \\

Verse: 6 


Halfverse: ab 
   prāpnoti kāca-tāṃ doṣe tr̥tīya-paṭalāśrite \
Halfverse: cd 
   tenordʰvam īkṣate nādʰas tanu-cailāvr̥topamam \\ 6 \\

Halfverse: cV 
      tenordʰvam īkṣyate nādʰas


Verse: 7 


Halfverse: ab 
   yatʰā-varṇaṃ ca rajyeta dr̥ṣṭir hīyeta ca kramāt \
Halfverse: cd 
   tatʰāpy upekṣamāṇasya caturtʰaṃ paṭalaṃ gataḥ \\ 7 \\

Halfverse: aV 
      yatʰā-doṣaṃ ca rajyeta


Verse: 8 


Halfverse: ab 
   liṅga-nāśaṃ malaḥ kurvaṃś cʰādayed dr̥ṣṭi-maṇḍalam \
Halfverse: cd 
   tatra vātena timire vyāviddʰam iva paśyati \\ 8 \\

Verse: 9 


Halfverse: ab 
   calāvilāruṇābʰāsaṃ prasannaṃ cekṣate muhuḥ \
Halfverse: cd 
   jālāni keśān maśakān raśmīṃś copekṣite ʼtra ca \\ 9 \\

Halfverse: aV 
      dʰūmāvilāruṇābʰāsaṃ
Halfverse: bV2 
      prasannaṃ vīkṣate muhuḥ
Halfverse: dV3 
      raśmīṃś copekṣite ʼtra tu


Verse: 10 


Halfverse: ab 
   kācī-bʰūte dr̥g aruṇā paśyaty āsyam a-nāsikam \
Halfverse: cd 
   candra-dīpādy-aneka-tvaṃ vakram r̥jv api manyate \\ 10 \\

Verse: 11 


Halfverse: ab 
   vr̥ddʰaḥ kāco dr̥śaṃ kuryād rajo-dʰūmāvr̥tām iva \
Halfverse: cd 
   spaṣṭāruṇābʰāṃ vistīrṇāṃ sūkṣmāṃ vā hata-darśanām \\ 11 \\

Halfverse: cV 
      spʰuṭāruṇābʰāṃ vistīrṇāṃ


Verse: 12 


Halfverse: ab 
   sa liṅga-nāśo vāte tu saṃkocayati dr̥k-sirāḥ \
Halfverse: cd 
   dr̥ṅ-maṇḍalaṃ viśaty antar gambʰīrā dr̥g asau smr̥tā \\ 12 \\

Verse: 13 


Halfverse: ab 
   pitta-je timire vidyut-kʰadyota-dyota-dīpitam \
Halfverse: cd 
   śikʰi-tittiri-pattrābʰaṃ prāyo nīlaṃ ca paśyati \\ 13 \\

Halfverse: bV 
      -kʰadyotodyota-dīpitam
Halfverse: cV2 
      śikʰi-tittiri-piccʰābʰaṃ


Verse: 14 


Halfverse: ab 
   kāce dr̥g kāca-nīlābʰā tādr̥g eva ca paśyati \
Halfverse: cd 
   arkendu-pariveṣāgni-marīcīndra-dʰanūṃṣi ca \\ 14 \\

Halfverse: aV 
      kāce dr̥g kāṃsya-nīlābʰā


Verse: 15 


Halfverse: ab 
   bʰr̥ṅga-nīlā nir-ālokā dr̥k snigdʰā liṅga-nāśataḥ \
Halfverse: cd 
   dr̥ṣṭiḥ pittena hrasvākʰyā sā hrasvā hrasva-darśinī \\ 15 \\

Verse: 16 


Halfverse: ab 
   bʰavet pitta-vidagdʰākʰyā pītā pītābʰa-darśanā \
Halfverse: cd 
   kapʰena timire prāyaḥ snigdʰaṃ śvetaṃ ca paśyati \\ 16 \\

Halfverse: bV 
      pītā pītābʰa-darśinī


Verse: 17 


Halfverse: ab 
   śaṅkʰendu-kunda-kusumaiḥ kumudair iva cācitam \
Halfverse: cd 
   kāce tu niṣ-prabʰendv-arka-pradīpādyair ivācitam \\ 17 \\

Halfverse: bV 
      kumudair iva vācitam


Verse: 18 


Halfverse: ab 
   sitābʰā sā ca dr̥ṣṭiḥ syāl liṅga-nāśe tu lakṣyate \
Halfverse: cd 
   mūrtaḥ kapʰo dr̥ṣṭi-gataḥ snigdʰo darśana-nāśanaḥ \\ 18 \\

Verse: 19 


Halfverse: ab 
   bindur jalasyeva calaḥ padminī-puṭa-saṃstʰitaḥ \
Halfverse: cd 
   uṣṇe saṃkocam āyāti ccʰāyāyāṃ parisarpati \\ 19 \\

Halfverse: bV 
      padminī-puṭa-saṃśritaḥ
Halfverse: bV2 
      padminī-pattra-saṃśritaḥ


Verse: 20 


Halfverse: ab 
   śaṅkʰa-kundendu-kumuda-spʰaṭikopama-śuklimā \
Halfverse: cd 
   raktena timire raktaṃ tamo-bʰūtaṃ ca paśyati \\ 20 \\

Verse: 21 


Halfverse: ab 
   kācena raktā kr̥ṣṇā vā dr̥ṣṭis tādr̥k ca paśyati \
Halfverse: cd 
   liṅga-nāśe ʼpi tādr̥g dr̥ṅ niṣ-prabʰā hata-darśanā \\ 21 \\

Verse: 22 


Halfverse: ab 
   saṃsarga-saṃnipāteṣu vidyāt saṃkīrṇa-lakṣaṇān \
Halfverse: cd 
   timirādīn a-kasmāc ca taiḥ syād vyaktākulekṣaṇaḥ \\ 22 \\

Halfverse: dV 
      taiḥ syād vakrākulekṣaṇaḥ
Halfverse: dV2 
      taiḥ syād vyaktākulekṣaṇam


Verse: 23 


Halfverse: ab 
   timire śeṣayor dr̥ṣṭau citro rāgaḥ prajāyate \
Halfverse: cd 
   dyotyate nakulasyeva yasya dr̥ṅ nicitā malaiḥ \\ 23 \\

Verse: 24 


Halfverse: ab 
   nakulāndʰaḥ sa tatrāhni citraṃ paśyati no niśi \
Halfverse: cd 
   arke ʼsta-mastaka-nyasta-gabʰastau stambʰam āgatāḥ \\ 24 \\

Verse: 25 


Halfverse: ab 
   stʰagayanti dr̥śaṃ doṣā doṣāndʰaḥ sa gado ʼparaḥ \
Halfverse: cd 
   divā-kara-kara-spr̥ṣṭā bʰraṣṭā dr̥ṣṭi-patʰān malāḥ \\ 25 \\

Verse: 26 


Halfverse: ab 
   vilīna-līnā yaccʰanti vyaktam atrāhni darśanam \
Halfverse: cd 
   uṣṇa-taptasya sahasā śīta-vāri-nimajjanāt \\ 26 \\

Verse: 27 


Halfverse: ab 
   tri-doṣa-rakta-saṃpr̥kto yāty ūṣmordʰvaṃ tato ʼkṣiṇi \
Halfverse: cd 
   dāhoṣe malinaṃ śuklam ahany āvila-darśanam \\ 27 \\

Verse: 28 


Halfverse: ab 
   rātrāv āndʰyaṃ ca jāyeta vidagdʰoṣṇena sā smr̥tā \
Halfverse: cd 
   bʰr̥śam amlāśanād doṣaiḥ sāsrair yā dr̥ṣṭir ācitā \\ 28 \\

Verse: 29 


Halfverse: ab 
   sa-kleda-kaṇḍū-kaluṣā vidagdʰāmlena sā smr̥tā \
Halfverse: cd 
   śoka-jvara-śiro-roga-saṃtaptasyānilādayaḥ \\ 29 \\

Halfverse: bV 
      vidagdʰāmlena sā matā


Verse: 30 


Halfverse: ab 
   dʰūmāvilāṃ dʰūma-dr̥śaṃ dr̥śaṃ kuryuḥ sa dʰūmaraḥ \
Halfverse: cd 
   sahasaivālpa-sat-tvasya paśyato rūpam adbʰutam \\ 30 \\

Halfverse: aV 
      dʰūmāvilāṃ dʰūma-dr̥śāṃ
Halfverse: bV2 
      dr̥śaṃ kuryuḥ sa dʰūsaraḥ
Halfverse: bV3 
      dr̥śaṃ kuryuḥ sa dʰūmakaḥ


Verse: 31 


Halfverse: ab 
   bʰāsvaraṃ bʰās-karādiṃ vā vātādyā nayanāśritāḥ \
Halfverse: cd 
   kurvanti tejaḥ saṃśoṣya dr̥ṣṭiṃ muṣita-darśanām \\ 31 \\

Halfverse: aV 
      bʰāsuraṃ bʰās-karādiṃ vā


Verse: 32 


Halfverse: ab 
   vaiḍūrya-varṇāṃ stimitāṃ prakr̥ti-stʰām ivā-vyatʰām \
Halfverse: cd 
   aupasargika ity eṣa liṅga-nāśo ʼtra varjayet \\ 32 \\

Verse: 33 


Halfverse: ab 
   vinā kapʰāl liṅga-nāśān gambʰīrāṃ hrasva-jām api \
Halfverse: cd 
   ṣaṭ kācā nakulāndʰaś ca yāpyāḥ śeṣāṃs tu sādʰayet \\ 33 \\

Halfverse: cV 
      ṣaṭ kācā nakulāndʰyaś ca


Verse: 33x 


Halfverse: ab 
   dvā-daśeti gadā dr̥ṣṭau nirdiṣṭāḥ sapta-viṃśatiḥ \\ 33xab \\





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.