TITUS
Vagbhata, Astangahrdayasamhita: Part No. 93
Adhyaya: 13
Uttarastʰāna 13
Verse: 1
Halfverse: ab
timiraṃ kāca-tāṃ yāti kāco ʼpy āndʰyam upekṣayā \
Halfverse: cd
netra-rogeṣv ato gʰoraṃ timiraṃ sādʰayed drutam \\ 1 \\
Verse: 2
Halfverse: ab
tulāṃ paceta jīvantyā droṇe ʼpāṃ pāda-śeṣite \
Halfverse: cd
tat-kvātʰe dvi-guṇa-kṣīraṃ gʰr̥ta-prastʰaṃ vipācayet \\ 2 \\
Halfverse: cV
tat-kvātʰe dvi-guṇaṃ kṣīraṃ
Verse: 3
Halfverse: ab
prapauṇḍarīka-kākolī-pippalī-lodʰra-saindʰavaiḥ \
Halfverse: cd
śatāhvā-madʰuka-drākṣā-sitā-dāru-pʰala-trayaiḥ \\ 3 \\
Verse: 4
Halfverse: ab
kārṣikair niśi tat pītaṃ timirāpaharaṃ param \
Halfverse: cd
drākṣā-candana-mañjiṣṭʰā-kākolī-dvaya-jīvakaiḥ \\ 4 \\
Halfverse: bV
timirāṇāṃ haraṃ param
Verse: 5
Halfverse: ab
sitā-śatāvarī-medā-puṇḍrāhva-madʰukotpalaiḥ \
Halfverse: cd
pacej jīrṇa-gʰr̥ta-prastʰaṃ sama-kṣīraṃ picūnmitaiḥ \\ 5 \\
Halfverse: cV
pacej jīrṇaṃ gʰr̥ta-prastʰaṃ
Verse: 6
Halfverse: ab
hanti tat kāca-timira-rakta-rājī-śiro-rujaḥ \
Halfverse: cd
paṭola-nimba-kaṭukā-dārvī-sevya-varā-vr̥ṣam \\ 6 \\
Verse: 7
Halfverse: ab
sa-dʰanvayāsa-trāyantī-parpaṭaṃ pālikaṃ pr̥tʰak \
Halfverse: cd
prastʰam āmalakānāṃ ca kvātʰayen nalvaṇe ʼmbʰasi \\ 7 \\
Verse: 8
Halfverse: ab
tad-āḍʰake ʼrdʰa-palikaiḥ piṣṭaiḥ prastʰaṃ gʰr̥tāt pacet \
Halfverse: cd
musta-bʰūnimba-yaṣṭy-āhva-kuṭajodīcya-candanaiḥ \\ 8 \\
Halfverse: aV
tad-āḍʰake ʼrdʰa-palikair
Halfverse: bV2
gʰr̥ta-prastʰaṃ vipācayet
Verse: 9
Halfverse: ab
sa-pippalīkais tat sarpir gʰrāṇa-karṇāsya-roga-jit \
Halfverse: cd
vidradʰi-jvara-duṣṭārur-visarpāpaci-kuṣṭʰa-nut \\ 9 \\
Halfverse: aV
sa-vyoṣa-cavyais tat sarpir
Halfverse: bV2
gʰrāṇa-karṇākṣi-roga-jit
Halfverse: cV3
vidradʰi-jvara-duṣṭāsra-
Verse: 10
Halfverse: ab
viśeṣāc cʰukra-timira-naktāndʰyoṣṇāmla-dāha-hr̥t \
Halfverse: cd
tri-pʰalāṣṭa-palaṃ kvātʰyaṃ pāda-śeṣaṃ jalāḍʰake \\ 10 \\
Halfverse: bV
-naktāndʰyoṣṇāmla-dāha-nut
Halfverse: dV2
pāda-śeṣe jalāḍʰake
Verse: 11
Halfverse: ab
tena tulya-payaskena tri-pʰalā-pala-kalka-vān \
Halfverse: cd
ardʰa-prastʰo gʰr̥tāt siddʰaḥ sitayā mākṣikeṇa vā \\ 11 \\
Verse: 12
Halfverse: ab
yuktaṃ pibet tat timirī tad-yuktaṃ vā varā-rasam \
Halfverse: cd
yaṣṭīmadʰu-dvi-kākolī-vyāgʰrī-kr̥ṣṇāmr̥totpalaiḥ \\ 12 \\
Verse: 13
Halfverse: ab
pālikaiḥ sa-sitā-drākṣair gʰr̥ta-prastʰaṃ pacet samaiḥ \
Halfverse: cd
ajā-kṣīra-varā-vasā-mārkava-sva-rasaiḥ pr̥tʰak \\ 13 \\
Verse: 14
Halfverse: ab
mahā-traipʰalam ity etat paraṃ dr̥ṣṭi-vikāra-jit \
Halfverse: cd
traipʰalenātʰa haviṣā lihānas tri-pʰalāṃ niśi \\ 14 \\
Halfverse: bV
paraṃ dr̥ṣṭi-vikāra-nut
Verse: 15
Halfverse: ab
yaṣṭīmadʰuka-saṃyuktāṃ madʰunā ca pariplutām \
Halfverse: cd
māsam ekaṃ hitāhāraḥ pibann āmalakodakam \\ 15 \\
Verse: 16
Halfverse: ab
sauparṇaṃ labʰate cakṣur ity āha bʰaga-vān nimiḥ \
Halfverse: cd
tāpyāyo-hema-yaṣṭy-āhva-sitā-jīrṇājya-mākṣikaiḥ \\ 16 \\
Verse: 17
Halfverse: ab
saṃyojitā yatʰā-kāmaṃ timira-gʰnī varā varā \
Halfverse: cd
sa-gʰr̥taṃ vā varā-kvātʰaṃ śīlayet timirāmayī \\ 17 \\
Verse: 18
Halfverse: ab
apūpa-sūpa-saktūn vā tri-pʰalā-cūrṇa-saṃyutān \
Halfverse: cd
pāyasaṃ vā varā-yuktaṃ śītaṃ sa-madʰu-śarkaram \\ 18 \\
Halfverse: aV
apūpa-takra-saktūn vā
Verse: 19
Halfverse: ab
prātar bʰaktasya vā pūrvam adyāt patʰyāṃ pr̥tʰak pr̥tʰak \
Halfverse: cd
mr̥dvīkā-śarkarā-kṣaudraiḥ satataṃ timirāturaḥ \\ 19 \\
Halfverse: aV
prātar bʰuktasya vā pūrvam
Verse: 20
Halfverse: ab
sroto-jāṃśāṃś catuḥ-ṣaṣṭiṃ tāmrāyo-rūpya-kāñcanaiḥ \
Halfverse: cd
yuktān praty-ekam ekāṃśair andʰa-mūṣodara-stʰitān \\ 20 \\
Verse: 21
Halfverse: ab
dʰmāpayitvā samāvr̥ttaṃ tatas tac ca niṣecayet \
Halfverse: cd
rasa-skandʰa-kaṣāyeṣu sapta-kr̥tvaḥ pr̥tʰak pr̥tʰak \\ 21 \\
Verse: 22
Halfverse: ab
vaiḍūrya-muktā-śaṅkʰānāṃ tribʰir bʰāgair yutaṃ tataḥ \
Halfverse: cd
cūrṇāñjanaṃ prayuñjīta tat sarva-timirāpaham \\ 22 \\
Halfverse: dV
tat sarvaṃ timirāpaham
Verse: 23
Halfverse: ab
māṃsī-tri-jātakāyaḥ-kuṅkuma-nīlotpalābʰayā-tuttʰaiḥ \
Halfverse: cd
sita-kāca-śaṅkʰa-pʰenaka-maricāñjana-pippalī-madʰukaiḥ \\ 23 \\
Verse: 24
Halfverse: ab
candre ʼśvinī-sa-nātʰe su-cūrṇitair añjayed yugalaṃ akṣṇoḥ \
Halfverse: cd
timirārma-rakta-rājī-kaṇḍū-kācādi-śamam iccʰan \\ 24 \\
Verse: 25
Halfverse: ab
marica-vara-lavaṇa-bʰāgau bʰāgau dvau kaṇa-samudra-pʰenābʰyām \
Halfverse: cd
sauvīra-bʰāga-navakaṃ citrāyāṃ cūrṇitaṃ kapʰāmaya-jit \\ 25 \\
Halfverse: dV
citrā-saṃcūrṇitaṃ kapʰāmaya-jit
Verse: 25+(1)
Halfverse: ab
manohvā-tuttʰa-kastūrī-māṃsī-malaya-rocanāḥ \
Halfverse: cd
daśa-karpūra-saṃyuktam aśīti-guṇam añjanam \\ 25+(1) \\
Halfverse: cV
dara-karpūra-saṃyuktam
Verse: 25+(2)
Halfverse: ab
piṣṭaṃ citrāśvinī-puṣye ṣaḍ-vidʰe timire hitam \
Halfverse: cd
prasādanaṃ ca dr̥ṣṭeḥ syāc cakṣuṣeṇāvabʰāṣitam \\ 25+(2) \\
Verse: 26
Halfverse: ab
drākṣā-mr̥ṇālī-sva-rase kṣīra-madya-vasāsu ca \
Halfverse: cd
pr̥tʰak divyāpsu sroto-jaṃ sapta-kr̥tvo niṣecayet \\ 26 \\
Verse: 27
Halfverse: ab
tac cūrṇitaṃ stʰitaṃ śaṅkʰe dr̥k-prasādanam añjanam \
Halfverse: cd
śastaṃ sarvākṣi-rogeṣu videha-pati-nirmitam \\ 27 \\
Halfverse: aV
tac cūrṇitaṃ gʰr̥taṃ śaṅkʰe
Verse: 28
Halfverse: ab
nirdagdʰaṃ bādarāṅgārais tuttʰaṃ cettʰaṃ niṣecitam \
Halfverse: cd
kramād ajā-payaḥ-sarpiḥ-kṣaudre tasmāt pala-dvayam \\ 28 \\
Halfverse: bV
tuttʰaṃ caivaṃ niṣecitam
Halfverse: cV2
kramāc cʰāga-payaḥ-sarpiḥ-
Verse: 29
Halfverse: ab
kārṣikais tāpya-marica-sroto-ja-kaṭukā-nataiḥ \
Halfverse: cd
paṭu-lodʰra-śilā-patʰyā-kaṇailāñjana-pʰenakaiḥ \\ 29 \\
Verse: 30
Halfverse: ab
yuktaṃ palena yaṣṭyāś ca mūṣāntar-dʰmāta-cūrṇitam \
Halfverse: cd
hanti kācārma-naktāndʰya-rakta-rājīḥ su-śīlitaḥ \\ 30 \\
Verse: 31
Halfverse: ab
cūrṇo viśeṣāt timiraṃ bʰās-karo bʰās-karo yatʰā \
Halfverse: cd
triṃśad-bʰāgā bʰujaṅgasya gandʰa-pāṣāṇa-pañcakam \\ 31 \\
Verse: 32
Halfverse: ab
śulba-tālakayor dvau dvau vaṅgasyaiko ʼñjanāt trayam \
Halfverse: cd
andʰa-mūṣī-kr̥taṃ dʰmātaṃ pakvaṃ vi-malam añjanam \\ 32 \\
Halfverse: aV
śulba-tārakayor dvau dvau
Halfverse: cV2
andʰa-mūṣā-gataṃ dʰmātaṃ
Verse: 33
Halfverse: ab
timirānta-karaṃ loke dvitīya iva bʰās-karaḥ \\ 33ab \\
Halfverse: aV
timirāpaharaṃ loke
Halfverse: c
go-mūtre cʰagaṇa-rase ʼmla-kāñjike ca strī-stanye \\ 33c \\
Halfverse: cV
go-mūtre cʰagala-rase ʼmla-kāñjike ca
Halfverse: d
haviṣi viṣe ca mākṣike ca \\ 33d \\
Halfverse: e
yat tuttʰaṃ jvalitam aneka-śo niṣiktaṃ \\ 33e \\
Halfverse: f
tat kuryād garuḍa-samaṃ narasya cakṣuḥ \\ 33f \\
Verse: 33+1
Halfverse: ab
tuttʰaṃ sa-kāśaṃ kanakaṃ sa-pʰalaṃ śaṅkʰa-śilā-gairikam añjanaṃ ca \
Halfverse: cd
naraḥ kapāla-sahi-kūṅkuḍāṇḍaṃ sapta-dvi-sapta-tri-samayo gataḥ \\ 33+1 \\
Verse: 33+2
Halfverse: ab
bʰr̥ṅgodbʰava-sva-rasa-bʰāvitam āja-dugdʰe mūtre gavām payasi ca tri-pʰalā-kaṣāye \
Halfverse: cd
drākṣā-rase ca pariśuddʰam iti krameṇa sauvīram añjanam idaṃ timiraṃ nihanti \\ 33+2 \\
Verse: 34
Halfverse: ab
śreṣṭʰā-jalaṃ bʰr̥ṅga-rasaṃ sa-viṣājyam ajā-payaḥ \
Halfverse: cd
yaṣṭī-rasaṃ ca yat sīsaṃ sapta-kr̥tvaḥ pr̥tʰak pr̥tʰak \\ 34 \\
Halfverse: aV
śreṣṭʰā-rasaṃ bʰr̥ṅga-rasaṃ
Verse: 35
Halfverse: ab
taptaṃ taptaṃ pāyitaṃ tac-cʰalākā netre yuktā sāñjanān-añjanā vā \
Halfverse: cd
taimiryārma-srāva-paiccʰilya-paillaṃ kaṇḍūṃ jāḍyaṃ rakta-rājīṃ ca hanti \\ 35 \\
Verse: 36
Halfverse: ab
rasendra-bʰujagau tulyau tayos tulyam atʰāñjanam \
Halfverse: cd
īṣat-karpūra-saṃyuktam añjanaṃ timirāpaham \\ 36 \\
Halfverse: cV
īṣat-karpūra-sahitam
Halfverse: dV2
añjanaṃ timire varam
Halfverse: dV3
añjanaṃ nayanāmr̥tam
Verse: 37
Halfverse: ab
yo gr̥dʰras taruṇa-ravi-prakāśa-gallas tasyāsyaṃ samaya-mr̥tasya go-śakr̥dbʰiḥ \
Halfverse: cd
nirdagdʰaṃ sama-gʰr̥tam añjanaṃ ca peṣyaṃ yogo ʼyaṃ nayana-balaṃ karoti gārdʰram \\ 37 \\
Verse: 38
Halfverse: ab
kr̥ṣṇa-sarpa-vadane sa-haviṣkaṃ dagdʰam añjana-niḥsr̥ta-dʰūmam \
Halfverse: cd
cūrṇitaṃ nalada-pattra-vimiśraṃ bʰinna-tāram api rakṣati cakṣuḥ \\ 38 \\
Halfverse: bV
dagdʰam añjana-nirgata-dʰūmam
Halfverse: cV2
yojitaṃ nalada-pattra-vimiśraṃ
Verse: 38+1
Halfverse: ab
nāgāñjanāśmāla-śilārka-vaṅgais triṃśad-dvi-pañca-dvayam a-dvikaikaiḥ \
Halfverse: cd
andʰa-mūṣī-kr̥taiś cʰāga-payo-niṣiktair dr̥ṣṭer idaṃ bʰās-karam añjanaṃ syāt \\ 38+1 \\
Verse: 38+2
Halfverse: ab
sroto-ʼśma-vīraṃ ... veṣṭyājamodā-vaṭa-ccʰadaiḥ \
Halfverse: cd
ṣaṭkaṃ timira-jit kliṣṭaṃ mr̥l-liptaṃ go-mayāgninā \\ 38+2 \\
Verse: 38+3
Halfverse: ab
tāmrāyas-kānta-gandʰāhvā-tārkṣā yat su-ccʰalaṃ rajaḥ \
Halfverse: cd
lohe bʰr̥ṅgarajo bʰr̥ṣṭaṃ saptāhaṃ dr̥ṣṭi-roga-jit \\ 38+3 \\
Halfverse: bV
-tārkṣyā yat su-ccʰalaṃ rajaḥ
Verse: 39
Halfverse: ab
kr̥ṣṇa-sarpaṃ mr̥taṃ nyasya caturaś cāpi vr̥ścikān \
Halfverse: cd
kṣīra-kumbʰe tri-saptāhaṃ kledayitvā pramantʰayet \\ 39 \\
Halfverse: dV
kledayitvānu mantʰayet
Halfverse: dV2
kledayitvātʰa mantʰayet
Verse: 40
Halfverse: ab
tatra yan nava-nītaṃ syāt puṣṇīyāt tena kukkuṭam \
Halfverse: cd
andʰas tasya pur̥īṣeṇa prekṣate dʰruvam añjanāt \\ 40 \\
Verse: 41
Halfverse: ab
kr̥ṣṇa-sarpa-vasā śaṅkʰaḥ katakāt pʰalam añjanam \
Halfverse: cd
rasa-kriyeyam a-cirād andʰānāṃ darśana-pradā \\ 41 \\
Verse: 42
Halfverse: ab
maricāni daśārdʰa-picus tāpyāt tuttʰāt palaṃ picur yaṣṭyāḥ \
Halfverse: cd
kṣīrārdra-dagdʰam añjanam a-pratisārākʰyam uttamaṃ timire \\ 42 \\
Halfverse: cV
maricāni daśa dvi-palaṃ
Verse: 43
Halfverse: ab
akṣa-bīja-maricāmalaka-tvak-tuttʰa-yaṣṭimadʰukair jala-piṣṭaiḥ \
Halfverse: cd
cʰāyayaiva guṭikāḥ pariśuṣkā nāśayanti timirāṇy a-cireṇa \\ 43 \\
Verse: 44
Halfverse: ab
maricāmalaka-jalodbʰava-tuttʰāñjana-tāpya-dʰātubʰiḥ krama-vr̥ddʰaiḥ \
Halfverse: cd
ṣaṇ-mākṣika iti yogas timirārma-kleda-kāca-kaṇḍū-hantā \\ 44 \\
Halfverse: dV
timirārma-kleda-kāca-kaṇḍū-hā
Halfverse: dV2
timirārma-kleda-kāca-kaṇḍū-gʰnaḥ
Verse: 45
Halfverse: ab
ratnāni rūpyaṃ spʰaṭikaṃ suvarṇaṃ sroto-ʼñjanaṃ tāmram ayaḥ sa-śaṅkʰaṃ \
Halfverse: cd
ku-candanaṃ lohita-gairikaṃ ca cūrṇāñjanaṃ sarva-dr̥g-āmaya-gʰnam \\ 45 \\
Verse: 46
Halfverse: ab
tila-tailam akṣa-tailaṃ bʰr̥ṅga-sva-raso ʼsanāc ca niryūhaḥ \
Halfverse: cd
āyasa-pātra-vipakvaṃ karoti dr̥ṣṭer balaṃ nasyam \\ 46 \\
Halfverse: dV
karoti dr̥ṣṭer balaṃ nasyāt
Verse: 47
Halfverse: ab
doṣānurodʰena ca naika-śas taṃ snehāsra-visrāvaṇa-reka-nasyaiḥ \
Halfverse: cd
upācared añjana-mūrdʰa-vasti-vasti-kriyā-tarpaṇa-lepa-sekaiḥ \\ 47 \\
Verse: 48
Halfverse: ab
sāmānyaṃ sādʰanam idaṃ prati-doṣam ataḥ śr̥ṇu \\ 48ab \\
Verse: 49
Halfverse: ab
vāta-je timire tatra daśa-mūlāmbʰasā gʰr̥tam \
Halfverse: cd
kṣīre catur-guṇe śreṣṭʰā-kalka-pakvaṃ pibet tataḥ \\ 49 \\
Verse: 50
Halfverse: ab
tri-pʰalā-pañca-mūlānāṃ kaṣāyaṃ kṣīra-saṃyutam \
Halfverse: cd
eraṇḍa-taila-saṃyuktaṃ yojayec ca virecanam \\ 50 \\
Halfverse: cV
eraṇḍa-taila-saṃmiśraṃ
Halfverse: dV2
yojayeta virecanam
Verse: 51
Halfverse: ab
sa-mūla-jāla-jīvantī-tulāṃ droṇe ʼmbʰasaḥ pacet \
Halfverse: cd
aṣṭa-bʰāga-stʰite tasmiṃs taila-prastʰaṃ payaḥ-same \\ 51 \\
Halfverse: dV
taila-prastʰaṃ payaḥ-samam
Verse: 52
Halfverse: ab
balā-tritaya-jīvantī-varī-mūlaiḥ palonmitaiḥ \
Halfverse: cd
yaṣṭī-palaiś caturbʰiś ca loha-pātre vipācayet \\ 52 \\
Halfverse: aV
balā-tri-jāta-jīvantī-
Verse: 53
Halfverse: ab
loha eva stʰitaṃ māsaṃ nāvanād ūrdʰva-jatru-jān \
Halfverse: cd
vāta-pittāmayān hanti tad viśeṣād dr̥g-āśrayān \\ 53 \\
Halfverse: aV
loha-pātra-stʰitaṃ māsaṃ
Halfverse: dV2
tad viśeṣād dr̥g-āmayān
Verse: 54
Halfverse: ab
keśāsya-kandʰarā-skandʰa-puṣṭi-lāvaṇya-kānti-dam \
Halfverse: cd
sitairaṇḍa-jaṭā-siṃhī-pʰala-dāru-vacā-nataiḥ \\ 54 \\
Halfverse: bV
-puṣṭi-lāvaṇya-kānti-kr̥t
Verse: 55
Halfverse: ab
gʰoṣayā bilva-mūlaiś ca tailaṃ pakvaṃ payo-ʼnvitam \
Halfverse: cd
nasyaṃ sarvordʰva-jatrūttʰa-vāta-śleṣmāmayārti-jit \\ 55 \\
Halfverse: aV
śatāhvā-bilva-mūlaiś ca
Verse: 56
Halfverse: ab
vasāñjane ca vaiyāgʰrī vārāhī vā praśasyate \
Halfverse: cd
gr̥dʰrāhi-kukkuṭottʰā vā madʰukenānvitā pr̥tʰak \\ 56 \\
Verse: 57
Halfverse: ab
pratyañjane ca sroto-jaṃ rasa-kṣīra-gʰr̥te kramāt \
Halfverse: cd
niṣiktaṃ pūrva-vad yojyaṃ timira-gʰnam an-uttamam \\ 57 \\
Halfverse: bV
rasa-kṣīra-gʰr̥taiḥ kramāt
Verse: 58
Halfverse: ab
na ced evaṃ śamaṃ yāti tatas tarpaṇam ācaret \
Halfverse: cd
śatāhvā-kuṣṭʰa-nalada-kākolī-dvaya-yaṣṭibʰiḥ \\ 58 \\
Verse: 59
Halfverse: ab
prapauṇḍarīka-sarala-pippalī-devadārubʰiḥ \
Halfverse: cd
sarpir aṣṭa-guṇa-kṣīraṃ pakvaṃ tarpaṇam uttamam \\ 59 \\
Verse: 60
Halfverse: ab
medasas tad-vad aiṇeyād dugdʰa-siddʰāt kʰajāhatāt \
Halfverse: cd
uddʰr̥taṃ sādʰitaṃ tejo madʰukośīra-candanaiḥ \\ 60 \\
Verse: 61
Halfverse: ab
śvāvic-cʰalyaka-godʰānāṃ dakṣa-tittiri-barhiṇām \
Halfverse: cd
pr̥tʰak pr̥tʰag anenaiva vidʰinā kalpayed vasām \\ 61 \\
Halfverse: aV
śvāvic-cʰalyaka-godʰānām
Halfverse: aV2
śvā-viṣkirāka-godʰānām
Halfverse: bV3
r̥kṣa-tittiri-barhiṇām
Verse: 62
Halfverse: ab
prasādanaṃ snehanaṃ ca puṭa-pākaṃ prayojayet \
Halfverse: cd
vāta-pīnasa-vac cātra nirūhaṃ sānuvāsanam \\ 62 \\
Halfverse: dV
nirūhaṃ cānuvāsanam
Verse: 63
Halfverse: ab
pitta-je timire sarpir jīvanīya-pʰala-trayaiḥ \
Halfverse: cd
vipācitaṃ pāyayitvā snigdʰasya vyadʰayet sirām \\ 63 \\
Verse: 64
Halfverse: ab
śarkarailā-trivr̥c-cūrṇair madʰu-yuktair virecayet \
Halfverse: cd
su-śītān seka-lepādīn yuñjyān netrāsya-mūrdʰasu \\ 64 \\
Verse: 65
Halfverse: ab
śārivā-padmakośīra-muktā-śābara-candanaiḥ \
Halfverse: cd
vartiḥ śastāñjane cūrṇas tatʰā pattrotpalāñjanaiḥ \\ 65 \\
Halfverse: cV
vartiḥ śastāñjanaṃ cūrṇas
Halfverse: dV2
tatʰā padmotpalāñjanaiḥ
Verse: 66
Halfverse: ab
sa-nāgapuṣpa-karpūra-yaṣṭy-āhva-svarṇa-gairikaiḥ \
Halfverse: cd
sauvīrāñjana-tuttʰaka-śr̥ṅgī-dʰātrī-pʰala-spʰaṭika-karpūram \\ 66 \\
Verse: 67
Halfverse: ab
pañcāṃśaṃ pañcāṃśaṃ try-aṃśam atʰaikāṃśam añjanaṃ timira-gʰnam \
Halfverse: cd
nasyaṃ cājyaṃ śr̥taṃ kṣīra-jīvanīya-sitotpalaiḥ \\ 67 \\
Verse: 68
Halfverse: ab
śleṣmodbʰave ʼmr̥tā-kvātʰa-varā-kaṇa-śr̥taṃ gʰr̥tam \
Halfverse: cd
vidʰyet sirāṃ pīta-vato dadyāc cānu virecanam \\ 68 \\
Verse: 69
Halfverse: ab
kvātʰaṃ pūgābʰayā-śuṇṭʰī-kr̥ṣṇā-kumbʰa-nikumbʰa-jam \
Halfverse: cd
hrīvera-dāru-dvi-niśā-kr̥ṣṇā-kalkaiḥ payo-ʼnvitaiḥ \\ 69 \\
Verse: 70
Halfverse: ab
dvi-pañca-mūla-niryūhe tailaṃ pakvaṃ ca nāvanam \
Halfverse: cd
śaṅkʰa-priyaṅgu-nepālī-kaṭu-trika-pʰala-trikaiḥ \\ 70 \\
Verse: 71
Halfverse: ab
dr̥g-vaimalyāya vi-malā vartiḥ syāt kokilā punaḥ \
Halfverse: cd
kr̥ṣṇa-loha-rajo-vyoṣa-saindʰava-tri-pʰalāñjanaiḥ \\ 71 \\
Halfverse: bV
vartiḥ syāt kaulikā punaḥ
Verse: 72
Halfverse: ab
śaśa-go-kʰara-siṃhoṣṭra-dvi-jā lālāṭam astʰi ca \
Halfverse: cd
śveta-go-vāla-marica-śaṅkʰa-candana-pʰenakam \\ 72 \\
Verse: 73
Halfverse: ab
piṣṭaṃ stanyājya-dugdʰābʰyāṃ vartis timira-śukra-jit \
Halfverse: cd
rakta-je pitta-vat siddʰiḥ śītaiś cāsraṃ prasādayet \\ 73 \\
Verse: 73+1
Halfverse: ab
madʰūka-sārāñjana-tāmra-tri-kaṭuka-viḍaṅga-pauṇḍarīkāṇi \
Halfverse: cd
sa-lavaṇa-tuttʰa-tri-pʰalā-lodʰrāṇi nabʰo-ʼmbu-piṣṭāni \\ 73+1 \\
Verse: 73+2
Halfverse: ab
vartiś catur-daśāṅgī nayanāmaya-nāśanī śilā-stambʰe \
Halfverse: cd
likʰitā hitāya jagatas timirāpaharī viśeṣeṇa \\ 73+2 \\
Verse: 73+3
Halfverse: ab
eka-guṇā māgadʰikā dvi-guṇā ca harītakī salila-piṣṭā \
Halfverse: cd
vartir iyaṃ timira-paṭala-kāca-kaṇḍv-asra-harī \\ 73+3 \\
Verse: 74
Halfverse: ab
drākṣayā nalada-lodʰra-yaṣṭibʰiḥ śaṅkʰa-tāmra-hima-padma-padmakaiḥ \
Halfverse: cd
sotpalaiś cʰagala-dugdʰa-vartitair asra-jaṃ timiram āśu naśyati \\ 74 \\
Halfverse: aV
drākṣayā nalada-lodʰra-yaṣṭikā-
Halfverse: bV2
-śaṅkʰa-tāmra-hima-padma-padmakaiḥ
Halfverse: bV
-śaṅkʰa-tāmra-hima-padma-pattrakaiḥ
Verse: 75
Halfverse: ab
saṃsarga-saṃnipātottʰe yatʰā-doṣodayaṃ kriyā \
Halfverse: cd
siddʰaṃ madʰūka-kr̥mijin-maricāmaradārubʰiḥ \\ 75 \\
Verse: 76
Halfverse: ab
sa-kṣīraṃ nāvanaṃ tailaṃ piṣṭair lepo mukʰasya ca \
Halfverse: cd
nata-nīlotpalānantā-yaṣṭy-āhva-suniṣaṇṇakaiḥ \\ 76 \\
Verse: 77
Halfverse: ab
sādʰitaṃ nāvane tailaṃ śiro-vastau ca śasyate \
Halfverse: cd
dadyād uśīra-niryūhe cūrṇitaṃ kaṇa-saindʰavam \\ 77 \\
Halfverse: aV
sādʰitaṃ nāvanaṃ tailaṃ
Verse: 78
Halfverse: ab
tat srutaṃ sa-gʰr̥taṃ bʰūyaḥ pacet kṣaudraṃ gʰane kṣipet \
Halfverse: cd
śīte cāsmin hitam idaṃ sarva-je timire ʼñjanam \\ 78 \\
Halfverse: aV
tac cʰr̥taṃ sa-gʰr̥taṃ bʰūyaḥ
Verse: 79
Halfverse: ab
astʰīni majja-pūrṇāni sat-tvānāṃ rātri-cāriṇām \
Halfverse: cd
sroto-jāñjana-yuktāni vahaty ambʰasi vāsayet \\ 79 \\
Halfverse: cV
sroto-ʼñjanena yuktāni
Verse: 80
Halfverse: ab
māsaṃ viṃśati-rātraṃ vā tataś coddʰr̥tya śoṣayet \
Halfverse: cd
sa-meṣaśr̥ṅgī-puṣpāṇi sa-yaṣṭy-āhvāni tāny anu \\ 80 \\
Halfverse: dV
sa-yaṣṭy-āhvāni tāni tu
Verse: 81
Halfverse: ab
cūrṇitāny añjanaṃ śreṣṭʰaṃ timire sāṃnipātike \
Halfverse: cd
kāce ʼpy eṣā kriyā muktvā sirāṃ yantra-nipīḍitāḥ \\ 81 \\
Halfverse: dV
sirā yantra-nipīḍitāḥ
Halfverse: dV2
sirāṃ yantra-nipīḍanāt
Verse: 82
Halfverse: ab
āndʰyāya syur malā dadyāt srāvye tv asre jalaukasaḥ \
Halfverse: cd
guḍaḥ pʰeno ʼñjanaṃ kr̥ṣṇā maricaṃ kuṅkumād rajaḥ \\ 82 \\
Halfverse: aV
āndʰyāya syur ato dadyāt
Verse: 83
Halfverse: ab
rasa-kriyeyaṃ sa-kṣaudrā kāca-yāpanam añjanam \
Halfverse: cd
nakulāndʰe tri-doṣottʰe taimirya-vihito vidʰiḥ \\ 83 \\
Halfverse: dV
taimirya-vidʰi-vat kriyāḥ
Verse: 84
Halfverse: ab
rasa-kriyā gʰr̥ta-kṣaudra-go-maya-sva-rasa-drutaiḥ \
Halfverse: cd
tārkṣya-gairika-tālīśair niśāndʰe hitam añjanam \\ 84 \\
Halfverse: dV
niśāndʰye hitam añjanam
Verse: 85
Halfverse: ab
dadʰnā vigʰr̥ṣṭaṃ maricaṃ rātry-andʰe ʼñjanam uttamam \
Halfverse: cd
karañjikotpala-svarṇa-gairikāmbʰo-ja-kesaraiḥ \\ 85 \\
Halfverse: bV
rātry-andʰāñjanam uttamam
Halfverse: cV2
kārañjikotpala-svarṇa-
Verse: 86
Halfverse: ab
piṣṭair go-maya-toyena vartir doṣāndʰa-nāsinī \
Halfverse: cd
ajā-mūtreṇa vā kauntī-kr̥ṣṇā-sroto-ja-saindʰavaiḥ \\ 86 \\
Halfverse: bV
vartir doṣāndʰya-nāsinī
Verse: 87
Halfverse: ab
kālānusārī-tri-kaṭu-tri-pʰalāla-manaḥśilāḥ \
Halfverse: cd
sa-pʰenāś cʰāga-dugdʰena rātry-andʰe vartayo hitāḥ \\ 87 \\
Halfverse: dV
rātry-āndʰye vartayo hitāḥ
Verse: 88
Halfverse: ab
saṃniveśya yakr̥n-madʰye pippalīr a-dahan pacet \
Halfverse: cd
tāḥ śuṣkā madʰunā gʰr̥ṣṭā niśāndʰe śreṣṭʰam añjanam \\ 88 \\
Halfverse: dV
niśāndʰye śreṣṭʰam añjanam
Halfverse: dV2
naktāndʰye śreṣṭʰam añjanam
Verse: 89
Halfverse: ab
kʰādec ca plīha-yakr̥tī māhiṣe taila-sarpiṣā \
Halfverse: cd
gʰr̥te siddʰāni jīvantyāḥ pallavāni ca bʰakṣayet \\ 89 \\
Verse: 90
Halfverse: ab
tatʰātimuktakairaṇḍa-śepʰāly-abʰīru-jāni ca \
Halfverse: cd
bʰr̥ṣṭaṃ gʰr̥taṃ kumbʰayoneḥ pattraiḥ pāne ca pūjitam \\ 90 \\
Halfverse: cV
siddʰaṃ gʰr̥taṃ kumbʰa-yoneḥ
Halfverse: dV2
pattraiḥ pāne ʼti-pūjitam
Verse: 91
Halfverse: ab
dʰūmarākʰyāmla-pittoṣṇa-vidāhe jīrṇa-sarpiṣā \
Halfverse: cd
snigdʰaṃ virecayec cʰītaiḥ śītair dihyāc ca sarvataḥ \\ 91 \\
Verse: 92
Halfverse: ab
go-śakr̥d-rasa-dugdʰājyair vipakvaṃ śasyate ʼñjanam \
Halfverse: cd
svarṇa-gairika-tālīśa-cūrṇāvāpā rasa-kriyā \\ 92 \\
Verse: 93
Halfverse: ab
medā-śābarakānantā-mañjiṣṭʰā-dārvi-yaṣṭibʰiḥ \
Halfverse: cd
kṣīrāṣṭāṃśaṃ gʰr̥taṃ pakvaṃ sa-tailaṃ nāvanaṃ hitam \\ 93 \\
Verse: 94
Halfverse: ab
tarpaṇaṃ kṣīra-sarpiḥ syād a-śāmyati sirā-vyadʰaḥ \
Halfverse: cd
cintābʰigʰāta-bʰī-śoka-raukṣyāt sotkaṭakāsanāt \\ 94 \\
Halfverse: dV
-rūkṣāmla-kaṭukāśanāt
Verse: 95
Halfverse: ab
vireka-nasya-vamana-puṭa-pākādi-vibʰramāt \
Halfverse: cd
vidagdʰāhāra-vamanāt kṣut-tr̥ṣṇādi-vidʰāraṇāt \\ 95 \\
Verse: 96
Halfverse: ab
akṣi-rogāvasānāc ca paśyet timira-rogi-vat \
Halfverse: cd
yatʰā-svaṃ tatra yuñjīta doṣādīn vīkṣya bʰeṣajam \\ 96 \\
Verse: 97
Halfverse: ab
sūryoparāgānala-vidyud-ādi-vilokanenopahatekṣaṇasya \
Halfverse: cd
saṃtarpaṇaṃ snigdʰa-himādi kāryaṃ tatʰāñjanaṃ hema gʰr̥tena gʰr̥ṣṭam \\ 97 \\
Verse: 98
Halfverse: ab
cakṣū-rakṣāyāṃ sarva-kālaṃ manuṣyair yatnaḥ kartavyo jīvite yāvad iccʰā \
Halfverse: cd
vyartʰo loko ʼyaṃ tulya-rātrin-divānāṃ puṃsām andʰānāṃ vidyamāne ʼpi vitte \\ 98 \\
Verse: 99
Halfverse: ab
tri-pʰalā rudʰira-srutir viśuddʰir manaso nirvr̥tir añjanaṃ sa-nasyam \
Halfverse: cd
śakunāśana-tā sa-pāda-pūjā gʰr̥ta-pānaṃ ca sadaiva netra-rakṣā \\ 99 \\
Halfverse: bV
manaso nirvr̥tir añjanaṃ ca nasyam
Halfverse: cV2
śayanāsana-tā sa-pāda-pūjā
Halfverse: cV
śayanāsana-toṣa-pāda-pūjā
Verse: 100
Halfverse: ab
a-hitād aśanāt sadā nivr̥ttir bʰr̥śa-bʰās-vac-cala-sūkṣma-vīkṣaṇāc ca \
Halfverse: cd
muninā niminopadiṣṭam etat paramaṃ rakṣaṇam īkṣaṇasya puṃsām \\ 100 \\
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.