TITUS
Vagbhata, Astangahrdayasamhita: Part No. 93

Adhyaya: 13 




Uttarastʰāna 13


Verse: 1 


Halfverse: ab 
   timiraṃ kāca-tāṃ yāti kāco ʼpy āndʰyam upekṣayā \
Halfverse: cd 
   netra-rogeṣv ato gʰoraṃ timiraṃ sādʰayed drutam \\ 1 \\

Verse: 2 


Halfverse: ab 
   tulāṃ paceta jīvantyā droṇe ʼpāṃ pāda-śeṣite \
Halfverse: cd 
   tat-kvātʰe dvi-guṇa-kṣīraṃ gʰr̥ta-prastʰaṃ vipācayet \\ 2 \\

Halfverse: cV 
      tat-kvātʰe dvi-guṇaṃ kṣīraṃ


Verse: 3 


Halfverse: ab 
   prapauṇḍarīka-kākolī-pippalī-lodʰra-saindʰavaiḥ \
Halfverse: cd 
   śatāhvā-madʰuka-drākṣā-sitā-dāru-pʰala-trayaiḥ \\ 3 \\

Verse: 4 


Halfverse: ab 
   kārṣikair niśi tat pītaṃ timirāpaharaṃ param \
Halfverse: cd 
   drākṣā-candana-mañjiṣṭʰā-kākolī-dvaya-jīvakaiḥ \\ 4 \\

Halfverse: bV 
      timirāṇāṃ haraṃ param


Verse: 5 


Halfverse: ab 
   sitā-śatāvarī-medā-puṇḍrāhva-madʰukotpalaiḥ \
Halfverse: cd 
   pacej jīrṇa-gʰr̥ta-prastʰaṃ sama-kṣīraṃ picūnmitaiḥ \\ 5 \\

Halfverse: cV 
      pacej jīrṇaṃ gʰr̥ta-prastʰaṃ


Verse: 6 


Halfverse: ab 
   hanti tat kāca-timira-rakta-rājī-śiro-rujaḥ \
Halfverse: cd 
   paṭola-nimba-kaṭukā-dārvī-sevya-varā-vr̥ṣam \\ 6 \\

Verse: 7 


Halfverse: ab 
   sa-dʰanvayāsa-trāyantī-parpaṭaṃ pālikaṃ pr̥tʰak \
Halfverse: cd 
   prastʰam āmalakānāṃ ca kvātʰayen nalvaṇe ʼmbʰasi \\ 7 \\

Verse: 8 


Halfverse: ab 
   tad-āḍʰake ʼrdʰa-palikaiḥ piṣṭaiḥ prastʰaṃ gʰr̥tāt pacet \
Halfverse: cd 
   musta-bʰūnimba-yaṣṭy-āhva-kuṭajodīcya-candanaiḥ \\ 8 \\

Halfverse: aV 
      tad-āḍʰake ʼrdʰa-palikair
Halfverse: bV2 
      gʰr̥ta-prastʰaṃ vipācayet


Verse: 9 


Halfverse: ab 
   sa-pippalīkais tat sarpir gʰrāṇa-karṇāsya-roga-jit \
Halfverse: cd 
   vidradʰi-jvara-duṣṭārur-visarpāpaci-kuṣṭʰa-nut \\ 9 \\

Halfverse: aV 
      sa-vyoṣa-cavyais tat sarpir
Halfverse: bV2 
      gʰrāṇa-karṇākṣi-roga-jit
Halfverse: cV3 
      vidradʰi-jvara-duṣṭāsra-


Verse: 10 


Halfverse: ab 
   viśeṣāc cʰukra-timira-naktāndʰyoṣṇāmla-dāha-hr̥t \
Halfverse: cd 
   tri-pʰalāṣṭa-palaṃ kvātʰyaṃ pāda-śeṣaṃ jalāḍʰake \\ 10 \\

Halfverse: bV 
      -naktāndʰyoṣṇāmla-dāha-nut
Halfverse: dV2 
      pāda-śeṣe jalāḍʰake


Verse: 11 


Halfverse: ab 
   tena tulya-payaskena tri-pʰalā-pala-kalka-vān \
Halfverse: cd 
   ardʰa-prastʰo gʰr̥tāt siddʰaḥ sitayā mākṣikeṇa vā \\ 11 \\

Verse: 12 


Halfverse: ab 
   yuktaṃ pibet tat timirī tad-yuktaṃ vā varā-rasam \
Halfverse: cd 
   yaṣṭīmadʰu-dvi-kākolī-vyāgʰrī-kr̥ṣṇāmr̥totpalaiḥ \\ 12 \\

Verse: 13 


Halfverse: ab 
   pālikaiḥ sa-sitā-drākṣair gʰr̥ta-prastʰaṃ pacet samaiḥ \
Halfverse: cd 
   ajā-kṣīra-varā-vasā-mārkava-sva-rasaiḥ pr̥tʰak \\ 13 \\

Verse: 14 


Halfverse: ab 
   mahā-traipʰalam ity etat paraṃ dr̥ṣṭi-vikāra-jit \
Halfverse: cd 
   traipʰalenātʰa haviṣā lihānas tri-pʰalāṃ niśi \\ 14 \\

Halfverse: bV 
      paraṃ dr̥ṣṭi-vikāra-nut


Verse: 15 


Halfverse: ab 
   yaṣṭīmadʰuka-saṃyuktāṃ madʰunā ca pariplutām \
Halfverse: cd 
   māsam ekaṃ hitāhāraḥ pibann āmalakodakam \\ 15 \\

Verse: 16 


Halfverse: ab 
   sauparṇaṃ labʰate cakṣur ity āha bʰaga-vān nimiḥ \
Halfverse: cd 
   tāpyāyo-hema-yaṣṭy-āhva-sitā-jīrṇājya-mākṣikaiḥ \\ 16 \\

Verse: 17 


Halfverse: ab 
   saṃyojitā yatʰā-kāmaṃ timira-gʰnī varā varā \
Halfverse: cd 
   sa-gʰr̥taṃ vā varā-kvātʰaṃ śīlayet timirāmayī \\ 17 \\

Verse: 18 


Halfverse: ab 
   apūpa-sūpa-saktūn vā tri-pʰalā-cūrṇa-saṃyutān \
Halfverse: cd 
   pāyasaṃ vā varā-yuktaṃ śītaṃ sa-madʰu-śarkaram \\ 18 \\

Halfverse: aV 
      apūpa-takra-saktūn vā


Verse: 19 


Halfverse: ab 
   prātar bʰaktasya vā pūrvam adyāt patʰyāṃ pr̥tʰak pr̥tʰak \
Halfverse: cd 
   mr̥dvīkā-śarkarā-kṣaudraiḥ satataṃ timirāturaḥ \\ 19 \\

Halfverse: aV 
      prātar bʰuktasya vā pūrvam


Verse: 20 


Halfverse: ab 
   sroto-jāṃśāṃś catuḥ-ṣaṣṭiṃ tāmrāyo-rūpya-kāñcanaiḥ \
Halfverse: cd 
   yuktān praty-ekam ekāṃśair andʰa-mūṣodara-stʰitān \\ 20 \\

Verse: 21 


Halfverse: ab 
   dʰmāpayitvā samāvr̥ttaṃ tatas tac ca niṣecayet \
Halfverse: cd 
   rasa-skandʰa-kaṣāyeṣu sapta-kr̥tvaḥ pr̥tʰak pr̥tʰak \\ 21 \\

Verse: 22 


Halfverse: ab 
   vaiḍūrya-muktā-śaṅkʰānāṃ tribʰir bʰāgair yutaṃ tataḥ \
Halfverse: cd 
   cūrṇāñjanaṃ prayuñjīta tat sarva-timirāpaham \\ 22 \\

Halfverse: dV 
      tat sarvaṃ timirāpaham


Verse: 23 


Halfverse: ab 
   māṃsī-tri-jātakāyaḥ-kuṅkuma-nīlotpalābʰayā-tuttʰaiḥ \
Halfverse: cd 
   sita-kāca-śaṅkʰa-pʰenaka-maricāñjana-pippalī-madʰukaiḥ \\ 23 \\

Verse: 24 


Halfverse: ab 
   candre ʼśvinī-sa-nātʰe su-cūrṇitair añjayed yugalaṃ akṣṇoḥ \
Halfverse: cd 
   timirārma-rakta-rājī-kaṇḍū-kācādi-śamam iccʰan \\ 24 \\

Verse: 25 


Halfverse: ab 
   marica-vara-lavaṇa-bʰāgau bʰāgau dvau kaṇa-samudra-pʰenābʰyām \
Halfverse: cd 
   sauvīra-bʰāga-navakaṃ citrāyāṃ cūrṇitaṃ kapʰāmaya-jit \\ 25 \\

Halfverse: dV 
      citrā-saṃcūrṇitaṃ kapʰāmaya-jit


Verse: 25+(1) 


Halfverse: ab 
   manohvā-tuttʰa-kastūrī-māṃsī-malaya-rocanāḥ \
Halfverse: cd 
   daśa-karpūra-saṃyuktam aśīti-guṇam añjanam \\ 25+(1) \\

Halfverse: cV 
      dara-karpūra-saṃyuktam


Verse: 25+(2) 


Halfverse: ab 
   piṣṭaṃ citrāśvinī-puṣye ṣaḍ-vidʰe timire hitam \
Halfverse: cd 
   prasādanaṃ ca dr̥ṣṭeḥ syāc cakṣuṣeṇāvabʰāṣitam \\ 25+(2) \\

Verse: 26 


Halfverse: ab 
   drākṣā-mr̥ṇālī-sva-rase kṣīra-madya-vasāsu ca \
Halfverse: cd 
   pr̥tʰak divyāpsu sroto-jaṃ sapta-kr̥tvo niṣecayet \\ 26 \\

Verse: 27 


Halfverse: ab 
   tac cūrṇitaṃ stʰitaṃ śaṅkʰe dr̥k-prasādanam añjanam \
Halfverse: cd 
   śastaṃ sarvākṣi-rogeṣu videha-pati-nirmitam \\ 27 \\

Halfverse: aV 
      tac cūrṇitaṃ gʰr̥taṃ śaṅkʰe


Verse: 28 


Halfverse: ab 
   nirdagdʰaṃ bādarāṅgārais tuttʰaṃ cettʰaṃ niṣecitam \
Halfverse: cd 
   kramād ajā-payaḥ-sarpiḥ-kṣaudre tasmāt pala-dvayam \\ 28 \\

Halfverse: bV 
      tuttʰaṃ caivaṃ niṣecitam
Halfverse: cV2 
      kramāc cʰāga-payaḥ-sarpiḥ-


Verse: 29 


Halfverse: ab 
   kārṣikais tāpya-marica-sroto-ja-kaṭukā-nataiḥ \
Halfverse: cd 
   paṭu-lodʰra-śilā-patʰyā-kaṇailāñjana-pʰenakaiḥ \\ 29 \\

Verse: 30 


Halfverse: ab 
   yuktaṃ palena yaṣṭyāś ca mūṣāntar-dʰmāta-cūrṇitam \
Halfverse: cd 
   hanti kācārma-naktāndʰya-rakta-rājīḥ su-śīlitaḥ \\ 30 \\

Verse: 31 


Halfverse: ab 
   cūrṇo viśeṣāt timiraṃ bʰās-karo bʰās-karo yatʰā \
Halfverse: cd 
   triṃśad-bʰāgā bʰujaṅgasya gandʰa-pāṣāṇa-pañcakam \\ 31 \\

Verse: 32 


Halfverse: ab 
   śulba-tālakayor dvau dvau vaṅgasyaiko ʼñjanāt trayam \
Halfverse: cd 
   andʰa-mūṣī-kr̥taṃ dʰmātaṃ pakvaṃ vi-malam añjanam \\ 32 \\

Halfverse: aV 
      śulba-tārakayor dvau dvau
Halfverse: cV2 
      andʰa-mūṣā-gataṃ dʰmātaṃ


Verse: 33 


Halfverse: ab 
   timirānta-karaṃ loke dvitīya iva bʰās-karaḥ \\ 33ab \\

Halfverse: aV 
      timirāpaharaṃ loke


Halfverse: c 
   go-mūtre cʰagaṇa-rase ʼmla-kāñjike ca strī-stanye \\ 33c \\

Halfverse: cV 
      go-mūtre cʰagala-rase ʼmla-kāñjike ca


Halfverse: d 
   haviṣi viṣe ca mākṣike ca \\ 33d \\

Halfverse: e 
   yat tuttʰaṃ jvalitam aneka-śo niṣiktaṃ \\ 33e \\

Halfverse: f 
   tat kuryād garuḍa-samaṃ narasya cakṣuḥ \\ 33f \\

Verse: 33+1 


Halfverse: ab 
   tuttʰaṃ sa-kāśaṃ kanakaṃ sa-pʰalaṃ śaṅkʰa-śilā-gairikam añjanaṃ ca \
Halfverse: cd 
   naraḥ kapāla-sahi-kūṅkuḍāṇḍaṃ sapta-dvi-sapta-tri-samayo gataḥ \\ 33+1 \\

Verse: 33+2 


Halfverse: ab 
   bʰr̥ṅgodbʰava-sva-rasa-bʰāvitam āja-dugdʰe mūtre gavām payasi ca tri-pʰalā-kaṣāye \
Halfverse: cd 
   drākṣā-rase ca pariśuddʰam iti krameṇa sauvīram añjanam idaṃ timiraṃ nihanti \\ 33+2 \\

Verse: 34 


Halfverse: ab 
   śreṣṭʰā-jalaṃ bʰr̥ṅga-rasaṃ sa-viṣājyam ajā-payaḥ \
Halfverse: cd 
   yaṣṭī-rasaṃ ca yat sīsaṃ sapta-kr̥tvaḥ pr̥tʰak pr̥tʰak \\ 34 \\

Halfverse: aV 
      śreṣṭʰā-rasaṃ bʰr̥ṅga-rasaṃ


Verse: 35 


Halfverse: ab 
   taptaṃ taptaṃ pāyitaṃ tac-cʰalākā netre yuktā sāñjanān-añjanā vā \
Halfverse: cd 
   taimiryārma-srāva-paiccʰilya-paillaṃ kaṇḍūṃ jāḍyaṃ rakta-rājīṃ ca hanti \\ 35 \\

Verse: 36 


Halfverse: ab 
   rasendra-bʰujagau tulyau tayos tulyam atʰāñjanam \
Halfverse: cd 
   īṣat-karpūra-saṃyuktam añjanaṃ timirāpaham \\ 36 \\

Halfverse: cV 
      īṣat-karpūra-sahitam
Halfverse: dV2 
      añjanaṃ timire varam
Halfverse: dV3 
      añjanaṃ nayanāmr̥tam


Verse: 37 


Halfverse: ab 
   yo gr̥dʰras taruṇa-ravi-prakāśa-gallas tasyāsyaṃ samaya-mr̥tasya go-śakr̥dbʰiḥ \
Halfverse: cd 
   nirdagdʰaṃ sama-gʰr̥tam añjanaṃ ca peṣyaṃ yogo ʼyaṃ nayana-balaṃ karoti gārdʰram \\ 37 \\

Verse: 38 


Halfverse: ab 
   kr̥ṣṇa-sarpa-vadane sa-haviṣkaṃ dagdʰam añjana-niḥsr̥ta-dʰūmam \
Halfverse: cd 
   cūrṇitaṃ nalada-pattra-vimiśraṃ bʰinna-tāram api rakṣati cakṣuḥ \\ 38 \\

Halfverse: bV 
      dagdʰam añjana-nirgata-dʰūmam
Halfverse: cV2 
      yojitaṃ nalada-pattra-vimiśraṃ


Verse: 38+1 


Halfverse: ab 
   nāgāñjanāśmāla-śilārka-vaṅgais triṃśad-dvi-pañca-dvayam a-dvikaikaiḥ \
Halfverse: cd 
   andʰa-mūṣī-kr̥taiś cʰāga-payo-niṣiktair dr̥ṣṭer idaṃ bʰās-karam añjanaṃ syāt \\ 38+1 \\

Verse: 38+2 


Halfverse: ab 
   sroto-ʼśma-vīraṃ ... veṣṭyājamodā-vaṭa-ccʰadaiḥ \
Halfverse: cd 
   ṣaṭkaṃ timira-jit kliṣṭaṃ mr̥l-liptaṃ go-mayāgninā \\ 38+2 \\

Verse: 38+3 


Halfverse: ab 
   tāmrāyas-kānta-gandʰāhvā-tārkṣā yat su-ccʰalaṃ rajaḥ \
Halfverse: cd 
   lohe bʰr̥ṅgarajo bʰr̥ṣṭaṃ saptāhaṃ dr̥ṣṭi-roga-jit \\ 38+3 \\

Halfverse: bV 
      -tārkṣyā yat su-ccʰalaṃ rajaḥ


Verse: 39 


Halfverse: ab 
   kr̥ṣṇa-sarpaṃ mr̥taṃ nyasya caturaś cāpi vr̥ścikān \
Halfverse: cd 
   kṣīra-kumbʰe tri-saptāhaṃ kledayitvā pramantʰayet \\ 39 \\

Halfverse: dV 
      kledayitvānu mantʰayet
Halfverse: dV2 
      kledayitvātʰa mantʰayet


Verse: 40 


Halfverse: ab 
   tatra yan nava-nītaṃ syāt puṣṇīyāt tena kukkuṭam \
Halfverse: cd 
   andʰas tasya pur̥īṣeṇa prekṣate dʰruvam añjanāt \\ 40 \\

Verse: 41 


Halfverse: ab 
   kr̥ṣṇa-sarpa-vasā śaṅkʰaḥ katakāt pʰalam añjanam \
Halfverse: cd 
   rasa-kriyeyam a-cirād andʰānāṃ darśana-pradā \\ 41 \\

Verse: 42 


Halfverse: ab 
   maricāni daśārdʰa-picus tāpyāt tuttʰāt palaṃ picur yaṣṭyāḥ \
Halfverse: cd 
   kṣīrārdra-dagdʰam añjanam a-pratisārākʰyam uttamaṃ timire \\ 42 \\

Halfverse: cV 
      maricāni daśa dvi-palaṃ


Verse: 43 


Halfverse: ab 
   akṣa-bīja-maricāmalaka-tvak-tuttʰa-yaṣṭimadʰukair jala-piṣṭaiḥ \
Halfverse: cd 
   cʰāyayaiva guṭikāḥ pariśuṣkā nāśayanti timirāṇy a-cireṇa \\ 43 \\

Verse: 44 


Halfverse: ab 
   maricāmalaka-jalodbʰava-tuttʰāñjana-tāpya-dʰātubʰiḥ krama-vr̥ddʰaiḥ \
Halfverse: cd 
   ṣaṇ-mākṣika iti yogas timirārma-kleda-kāca-kaṇḍū-hantā \\ 44 \\

Halfverse: dV 
      timirārma-kleda-kāca-kaṇḍū-hā
Halfverse: dV2 
      timirārma-kleda-kāca-kaṇḍū-gʰnaḥ


Verse: 45 


Halfverse: ab 
   ratnāni rūpyaṃ spʰaṭikaṃ suvarṇaṃ sroto-ʼñjanaṃ tāmram ayaḥ sa-śaṅkʰaṃ \
Halfverse: cd 
   ku-candanaṃ lohita-gairikaṃ ca cūrṇāñjanaṃ sarva-dr̥g-āmaya-gʰnam \\ 45 \\

Verse: 46 


Halfverse: ab 
   tila-tailam akṣa-tailaṃ bʰr̥ṅga-sva-raso ʼsanāc ca niryūhaḥ \
Halfverse: cd 
   āyasa-pātra-vipakvaṃ karoti dr̥ṣṭer balaṃ nasyam \\ 46 \\

Halfverse: dV 
      karoti dr̥ṣṭer balaṃ nasyāt


Verse: 47 


Halfverse: ab 
   doṣānurodʰena ca naika-śas taṃ snehāsra-visrāvaṇa-reka-nasyaiḥ \
Halfverse: cd 
   upācared añjana-mūrdʰa-vasti-vasti-kriyā-tarpaṇa-lepa-sekaiḥ \\ 47 \\

Verse: 48 


Halfverse: ab 
   sāmānyaṃ sādʰanam idaṃ prati-doṣam ataḥ śr̥ṇu \\ 48ab \\

Verse: 49 


Halfverse: ab 
   vāta-je timire tatra daśa-mūlāmbʰasā gʰr̥tam \
Halfverse: cd 
   kṣīre catur-guṇe śreṣṭʰā-kalka-pakvaṃ pibet tataḥ \\ 49 \\

Verse: 50 


Halfverse: ab 
   tri-pʰalā-pañca-mūlānāṃ kaṣāyaṃ kṣīra-saṃyutam \
Halfverse: cd 
   eraṇḍa-taila-saṃyuktaṃ yojayec ca virecanam \\ 50 \\

Halfverse: cV 
      eraṇḍa-taila-saṃmiśraṃ
Halfverse: dV2 
      yojayeta virecanam


Verse: 51 


Halfverse: ab 
   sa-mūla-jāla-jīvantī-tulāṃ droṇe ʼmbʰasaḥ pacet \
Halfverse: cd 
   aṣṭa-bʰāga-stʰite tasmiṃs taila-prastʰaṃ payaḥ-same \\ 51 \\

Halfverse: dV 
      taila-prastʰaṃ payaḥ-samam


Verse: 52 


Halfverse: ab 
   balā-tritaya-jīvantī-varī-mūlaiḥ palonmitaiḥ \
Halfverse: cd 
   yaṣṭī-palaiś caturbʰiś ca loha-pātre vipācayet \\ 52 \\

Halfverse: aV 
      balā-tri-jāta-jīvantī-


Verse: 53 


Halfverse: ab 
   loha eva stʰitaṃ māsaṃ nāvanād ūrdʰva-jatru-jān \
Halfverse: cd 
   vāta-pittāmayān hanti tad viśeṣād dr̥g-āśrayān \\ 53 \\

Halfverse: aV 
      loha-pātra-stʰitaṃ māsaṃ
Halfverse: dV2 
      tad viśeṣād dr̥g-āmayān


Verse: 54 


Halfverse: ab 
   keśāsya-kandʰarā-skandʰa-puṣṭi-lāvaṇya-kānti-dam \
Halfverse: cd 
   sitairaṇḍa-jaṭā-siṃhī-pʰala-dāru-vacā-nataiḥ \\ 54 \\

Halfverse: bV 
      -puṣṭi-lāvaṇya-kānti-kr̥t


Verse: 55 


Halfverse: ab 
   gʰoṣayā bilva-mūlaiś ca tailaṃ pakvaṃ payo-ʼnvitam \
Halfverse: cd 
   nasyaṃ sarvordʰva-jatrūttʰa-vāta-śleṣmāmayārti-jit \\ 55 \\

Halfverse: aV 
      śatāhvā-bilva-mūlaiś ca


Verse: 56 


Halfverse: ab 
   vasāñjane ca vaiyāgʰrī vārāhī vā praśasyate \
Halfverse: cd 
   gr̥dʰrāhi-kukkuṭottʰā vā madʰukenānvitā pr̥tʰak \\ 56 \\

Verse: 57 


Halfverse: ab 
   pratyañjane ca sroto-jaṃ rasa-kṣīra-gʰr̥te kramāt \
Halfverse: cd 
   niṣiktaṃ pūrva-vad yojyaṃ timira-gʰnam an-uttamam \\ 57 \\

Halfverse: bV 
      rasa-kṣīra-gʰr̥taiḥ kramāt


Verse: 58 


Halfverse: ab 
   na ced evaṃ śamaṃ yāti tatas tarpaṇam ācaret \
Halfverse: cd 
   śatāhvā-kuṣṭʰa-nalada-kākolī-dvaya-yaṣṭibʰiḥ \\ 58 \\

Verse: 59 


Halfverse: ab 
   prapauṇḍarīka-sarala-pippalī-devadārubʰiḥ \
Halfverse: cd 
   sarpir aṣṭa-guṇa-kṣīraṃ pakvaṃ tarpaṇam uttamam \\ 59 \\

Verse: 60 


Halfverse: ab 
   medasas tad-vad aiṇeyād dugdʰa-siddʰāt kʰajāhatāt \
Halfverse: cd 
   uddʰr̥taṃ sādʰitaṃ tejo madʰukośīra-candanaiḥ \\ 60 \\

Verse: 61 


Halfverse: ab 
   śvāvic-cʰalyaka-godʰānāṃ dakṣa-tittiri-barhiṇām \
Halfverse: cd 
   pr̥tʰak pr̥tʰag anenaiva vidʰinā kalpayed vasām \\ 61 \\

Halfverse: aV 
      śvāvic-cʰalyaka-godʰānām
Halfverse: aV2 
      śvā-viṣkirāka-godʰānām
Halfverse: bV3 
      r̥kṣa-tittiri-barhiṇām


Verse: 62 


Halfverse: ab 
   prasādanaṃ snehanaṃ ca puṭa-pākaṃ prayojayet \
Halfverse: cd 
   vāta-pīnasa-vac cātra nirūhaṃ sānuvāsanam \\ 62 \\

Halfverse: dV 
      nirūhaṃ cānuvāsanam


Verse: 63 


Halfverse: ab 
   pitta-je timire sarpir jīvanīya-pʰala-trayaiḥ \
Halfverse: cd 
   vipācitaṃ pāyayitvā snigdʰasya vyadʰayet sirām \\ 63 \\

Verse: 64 


Halfverse: ab 
   śarkarailā-trivr̥c-cūrṇair madʰu-yuktair virecayet \
Halfverse: cd 
   su-śītān seka-lepādīn yuñjyān netrāsya-mūrdʰasu \\ 64 \\

Verse: 65 


Halfverse: ab 
   śārivā-padmakośīra-muktā-śābara-candanaiḥ \
Halfverse: cd 
   vartiḥ śastāñjane cūrṇas tatʰā pattrotpalāñjanaiḥ \\ 65 \\

Halfverse: cV 
      vartiḥ śastāñjanaṃ cūrṇas
Halfverse: dV2 
      tatʰā padmotpalāñjanaiḥ


Verse: 66 


Halfverse: ab 
   sa-nāgapuṣpa-karpūra-yaṣṭy-āhva-svarṇa-gairikaiḥ \
Halfverse: cd 
   sauvīrāñjana-tuttʰaka-śr̥ṅgī-dʰātrī-pʰala-spʰaṭika-karpūram \\ 66 \\

Verse: 67 


Halfverse: ab 
   pañcāṃśaṃ pañcāṃśaṃ try-aṃśam atʰaikāṃśam añjanaṃ timira-gʰnam \
Halfverse: cd 
   nasyaṃ cājyaṃ śr̥taṃ kṣīra-jīvanīya-sitotpalaiḥ \\ 67 \\

Verse: 68 


Halfverse: ab 
   śleṣmodbʰave ʼmr̥tā-kvātʰa-varā-kaṇa-śr̥taṃ gʰr̥tam \
Halfverse: cd 
   vidʰyet sirāṃ pīta-vato dadyāc cānu virecanam \\ 68 \\

Verse: 69 


Halfverse: ab 
   kvātʰaṃ pūgābʰayā-śuṇṭʰī-kr̥ṣṇā-kumbʰa-nikumbʰa-jam \
Halfverse: cd 
   hrīvera-dāru-dvi-niśā-kr̥ṣṇā-kalkaiḥ payo-ʼnvitaiḥ \\ 69 \\

Verse: 70 


Halfverse: ab 
   dvi-pañca-mūla-niryūhe tailaṃ pakvaṃ ca nāvanam \
Halfverse: cd 
   śaṅkʰa-priyaṅgu-nepālī-kaṭu-trika-pʰala-trikaiḥ \\ 70 \\

Verse: 71 


Halfverse: ab 
   dr̥g-vaimalyāya vi-malā vartiḥ syāt kokilā punaḥ \
Halfverse: cd 
   kr̥ṣṇa-loha-rajo-vyoṣa-saindʰava-tri-pʰalāñjanaiḥ \\ 71 \\

Halfverse: bV 
      vartiḥ syāt kaulikā punaḥ


Verse: 72 


Halfverse: ab 
   śaśa-go-kʰara-siṃhoṣṭra-dvi-jā lālāṭam astʰi ca \
Halfverse: cd 
   śveta-go-vāla-marica-śaṅkʰa-candana-pʰenakam \\ 72 \\

Verse: 73 


Halfverse: ab 
   piṣṭaṃ stanyājya-dugdʰābʰyāṃ vartis timira-śukra-jit \
Halfverse: cd 
   rakta-je pitta-vat siddʰiḥ śītaiś cāsraṃ prasādayet \\ 73 \\

Verse: 73+1 


Halfverse: ab 
   madʰūka-sārāñjana-tāmra-tri-kaṭuka-viḍaṅga-pauṇḍarīkāṇi \
Halfverse: cd 
   sa-lavaṇa-tuttʰa-tri-pʰalā-lodʰrāṇi nabʰo-ʼmbu-piṣṭāni \\ 73+1 \\

Verse: 73+2 


Halfverse: ab 
   vartiś catur-daśāṅgī nayanāmaya-nāśanī śilā-stambʰe \
Halfverse: cd 
   likʰitā hitāya jagatas timirāpaharī viśeṣeṇa \\ 73+2 \\

Verse: 73+3 


Halfverse: ab 
   eka-guṇā māgadʰikā dvi-guṇā ca harītakī salila-piṣṭā \
Halfverse: cd 
   vartir iyaṃ timira-paṭala-kāca-kaṇḍv-asra-harī \\ 73+3 \\

Verse: 74 


Halfverse: ab 
   drākṣayā nalada-lodʰra-yaṣṭibʰiḥ śaṅkʰa-tāmra-hima-padma-padmakaiḥ \
Halfverse: cd 
   sotpalaiś cʰagala-dugdʰa-vartitair asra-jaṃ timiram āśu naśyati \\ 74 \\

Halfverse: aV 
      drākṣayā nalada-lodʰra-yaṣṭikā-
Halfverse: bV2 
      -śaṅkʰa-tāmra-hima-padma-padmakaiḥ


Halfverse: bV 
      -śaṅkʰa-tāmra-hima-padma-pattrakaiḥ


Verse: 75 


Halfverse: ab 
   saṃsarga-saṃnipātottʰe yatʰā-doṣodayaṃ kriyā \
Halfverse: cd 
   siddʰaṃ madʰūka-kr̥mijin-maricāmaradārubʰiḥ \\ 75 \\

Verse: 76 


Halfverse: ab 
   sa-kṣīraṃ nāvanaṃ tailaṃ piṣṭair lepo mukʰasya ca \
Halfverse: cd 
   nata-nīlotpalānantā-yaṣṭy-āhva-suniṣaṇṇakaiḥ \\ 76 \\

Verse: 77 


Halfverse: ab 
   sādʰitaṃ nāvane tailaṃ śiro-vastau ca śasyate \
Halfverse: cd 
   dadyād uśīra-niryūhe cūrṇitaṃ kaṇa-saindʰavam \\ 77 \\

Halfverse: aV 
      sādʰitaṃ nāvanaṃ tailaṃ


Verse: 78 


Halfverse: ab 
   tat srutaṃ sa-gʰr̥taṃ bʰūyaḥ pacet kṣaudraṃ gʰane kṣipet \
Halfverse: cd 
   śīte cāsmin hitam idaṃ sarva-je timire ʼñjanam \\ 78 \\

Halfverse: aV 
      tac cʰr̥taṃ sa-gʰr̥taṃ bʰūyaḥ


Verse: 79 


Halfverse: ab 
   astʰīni majja-pūrṇāni sat-tvānāṃ rātri-cāriṇām \
Halfverse: cd 
   sroto-jāñjana-yuktāni vahaty ambʰasi vāsayet \\ 79 \\

Halfverse: cV 
      sroto-ʼñjanena yuktāni


Verse: 80 


Halfverse: ab 
   māsaṃ viṃśati-rātraṃ vā tataś coddʰr̥tya śoṣayet \
Halfverse: cd 
   sa-meṣaśr̥ṅgī-puṣpāṇi sa-yaṣṭy-āhvāni tāny anu \\ 80 \\

Halfverse: dV 
      sa-yaṣṭy-āhvāni tāni tu


Verse: 81 


Halfverse: ab 
   cūrṇitāny añjanaṃ śreṣṭʰaṃ timire sāṃnipātike \
Halfverse: cd 
   kāce ʼpy eṣā kriyā muktvā sirāṃ yantra-nipīḍitāḥ \\ 81 \\

Halfverse: dV 
      sirā yantra-nipīḍitāḥ
Halfverse: dV2 
      sirāṃ yantra-nipīḍanāt


Verse: 82 


Halfverse: ab 
   āndʰyāya syur malā dadyāt srāvye tv asre jalaukasaḥ \
Halfverse: cd 
   guḍaḥ pʰeno ʼñjanaṃ kr̥ṣṇā maricaṃ kuṅkumād rajaḥ \\ 82 \\

Halfverse: aV 
      āndʰyāya syur ato dadyāt


Verse: 83 


Halfverse: ab 
   rasa-kriyeyaṃ sa-kṣaudrā kāca-yāpanam añjanam \
Halfverse: cd 
   nakulāndʰe tri-doṣottʰe taimirya-vihito vidʰiḥ \\ 83 \\

Halfverse: dV 
      taimirya-vidʰi-vat kriyāḥ


Verse: 84 


Halfverse: ab 
   rasa-kriyā gʰr̥ta-kṣaudra-go-maya-sva-rasa-drutaiḥ \
Halfverse: cd 
   tārkṣya-gairika-tālīśair niśāndʰe hitam añjanam \\ 84 \\

Halfverse: dV 
      niśāndʰye hitam añjanam


Verse: 85 


Halfverse: ab 
   dadʰnā vigʰr̥ṣṭaṃ maricaṃ rātry-andʰe ʼñjanam uttamam \
Halfverse: cd 
   karañjikotpala-svarṇa-gairikāmbʰo-ja-kesaraiḥ \\ 85 \\

Halfverse: bV 
      rātry-andʰāñjanam uttamam
Halfverse: cV2 
      kārañjikotpala-svarṇa-


Verse: 86 


Halfverse: ab 
   piṣṭair go-maya-toyena vartir doṣāndʰa-nāsinī \
Halfverse: cd 
   ajā-mūtreṇa vā kauntī-kr̥ṣṇā-sroto-ja-saindʰavaiḥ \\ 86 \\

Halfverse: bV 
      vartir doṣāndʰya-nāsinī


Verse: 87 


Halfverse: ab 
   kālānusārī-tri-kaṭu-tri-pʰalāla-manaḥśilāḥ \
Halfverse: cd 
   sa-pʰenāś cʰāga-dugdʰena rātry-andʰe vartayo hitāḥ \\ 87 \\

Halfverse: dV 
      rātry-āndʰye vartayo hitāḥ


Verse: 88 


Halfverse: ab 
   saṃniveśya yakr̥n-madʰye pippalīr a-dahan pacet \
Halfverse: cd 
   tāḥ śuṣkā madʰunā gʰr̥ṣṭā niśāndʰe śreṣṭʰam añjanam \\ 88 \\

Halfverse: dV 
      niśāndʰye śreṣṭʰam añjanam
Halfverse: dV2 
      naktāndʰye śreṣṭʰam añjanam


Verse: 89 


Halfverse: ab 
   kʰādec ca plīha-yakr̥tī māhiṣe taila-sarpiṣā \
Halfverse: cd 
   gʰr̥te siddʰāni jīvantyāḥ pallavāni ca bʰakṣayet \\ 89 \\

Verse: 90 


Halfverse: ab 
   tatʰātimuktakairaṇḍa-śepʰāly-abʰīru-jāni ca \
Halfverse: cd 
   bʰr̥ṣṭaṃ gʰr̥taṃ kumbʰayoneḥ pattraiḥ pāne ca pūjitam \\ 90 \\

Halfverse: cV 
      siddʰaṃ gʰr̥taṃ kumbʰa-yoneḥ
Halfverse: dV2 
      pattraiḥ pāne ʼti-pūjitam


Verse: 91 


Halfverse: ab 
   dʰūmarākʰyāmla-pittoṣṇa-vidāhe jīrṇa-sarpiṣā \
Halfverse: cd 
   snigdʰaṃ virecayec cʰītaiḥ śītair dihyāc ca sarvataḥ \\ 91 \\

Verse: 92 


Halfverse: ab 
   go-śakr̥d-rasa-dugdʰājyair vipakvaṃ śasyate ʼñjanam \
Halfverse: cd 
   svarṇa-gairika-tālīśa-cūrṇāvāpā rasa-kriyā \\ 92 \\

Verse: 93 


Halfverse: ab 
   medā-śābarakānantā-mañjiṣṭʰā-dārvi-yaṣṭibʰiḥ \
Halfverse: cd 
   kṣīrāṣṭāṃśaṃ gʰr̥taṃ pakvaṃ sa-tailaṃ nāvanaṃ hitam \\ 93 \\

Verse: 94 


Halfverse: ab 
   tarpaṇaṃ kṣīra-sarpiḥ syād a-śāmyati sirā-vyadʰaḥ \
Halfverse: cd 
   cintābʰigʰāta-bʰī-śoka-raukṣyāt sotkaṭakāsanāt \\ 94 \\

Halfverse: dV 
      -rūkṣāmla-kaṭukāśanāt


Verse: 95 


Halfverse: ab 
   vireka-nasya-vamana-puṭa-pākādi-vibʰramāt \
Halfverse: cd 
   vidagdʰāhāra-vamanāt kṣut-tr̥ṣṇādi-vidʰāraṇāt \\ 95 \\

Verse: 96 


Halfverse: ab 
   akṣi-rogāvasānāc ca paśyet timira-rogi-vat \
Halfverse: cd 
   yatʰā-svaṃ tatra yuñjīta doṣādīn vīkṣya bʰeṣajam \\ 96 \\

Verse: 97 


Halfverse: ab 
   sūryoparāgānala-vidyud-ādi-vilokanenopahatekṣaṇasya \
Halfverse: cd 
   saṃtarpaṇaṃ snigdʰa-himādi kāryaṃ tatʰāñjanaṃ hema gʰr̥tena gʰr̥ṣṭam \\ 97 \\

Verse: 98 


Halfverse: ab 
   cakṣū-rakṣāyāṃ sarva-kālaṃ manuṣyair yatnaḥ kartavyo jīvite yāvad iccʰā \
Halfverse: cd 
   vyartʰo loko ʼyaṃ tulya-rātrin-divānāṃ puṃsām andʰānāṃ vidyamāne ʼpi vitte \\ 98 \\

Verse: 99 


Halfverse: ab 
   tri-pʰalā rudʰira-srutir viśuddʰir manaso nirvr̥tir añjanaṃ sa-nasyam \
Halfverse: cd 
   śakunāśana-tā sa-pāda-pūjā gʰr̥ta-pānaṃ ca sadaiva netra-rakṣā \\ 99 \\

Halfverse: bV 
      manaso nirvr̥tir añjanaṃ ca nasyam
Halfverse: cV2 
      śayanāsana-tā sa-pāda-pūjā


Halfverse: cV 
      śayanāsana-toṣa-pāda-pūjā


Verse: 100 


Halfverse: ab 
   a-hitād aśanāt sadā nivr̥ttir bʰr̥śa-bʰās-vac-cala-sūkṣma-vīkṣaṇāc ca \
Halfverse: cd 
   muninā niminopadiṣṭam etat paramaṃ rakṣaṇam īkṣaṇasya puṃsām \\ 100 \\





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.