TITUS
Vagbhata, Astangahrdayasamhita: Part No. 94
Adhyaya: 14
Uttarastʰāna 14
Verse: 1
Halfverse: ab
vidʰyet su-jātaṃ niṣ-prekṣyaṃ liṅga-nāśaṃ kapʰodbʰavam \
Halfverse: cd
āvartaky-ādibʰiḥ ṣaḍbʰir vivarjitam upadravaiḥ \\ 1 \\
Verse: 2
Halfverse: ab
so ʼ-saṃjāto hi viṣamo dadʰi-mastu-nibʰas tanuḥ \
Halfverse: cd
śalākayāvakr̥ṣṭo ʼpi punar ūrdʰvaṃ prapadyate \\ 2 \\
Halfverse: dV
punar ūrdʰvaṃ pravartate
Verse: 3
Halfverse: ab
karoti vedanāṃ tīvrāṃ dr̥ṣṭiṃ ca stʰagayet punaḥ \
Halfverse: cd
śleṣmalaiḥ pūryate cāśu so ʼnyaiḥ sopadravaś cirāt \\ 3 \\
Halfverse: dV
so ʼnyaiḥ sopadravaiś cirāt
Verse: 4
Halfverse: ab
ślaiṣmiko liṅga-nāśo hi sita-tvāc cʰleṣmaṇaḥ sitaḥ \
Halfverse: cd
tasyānya-doṣābʰibʰavād bʰavaty ā-nīla-tā gadaḥ \\ 4 \\
Halfverse: dV
bʰavaty ā-nīla-tā gade
Halfverse: dV2
bʰavaty ā-nīlikā gade
Verse: 5
Halfverse: ab
tatrāvarta-calā dr̥ṣṭir āvartaky aruṇāsitā \
Halfverse: cd
śarkarārka-payo-leśa-niciteva gʰanāti ca \\ 5 \\
Halfverse: bV
āvartaky aruṇā sitā
Verse: 6
Halfverse: ab
rājī-matī dr̥ṅ nicitā śāli-śūkābʰa-rājibʰiḥ \
Halfverse: cd
viṣama-ccʰinna-dagdʰābʰā sa-ruk cʰinnāṃśukā smr̥tā \\ 6 \\
Verse: 7
Halfverse: ab
dr̥ṣṭiḥ kāṃsya-sama-ccʰāyā candrakī candrakākr̥tiḥ \
Halfverse: cd
cʰattrābʰā naika-varṇā ca cʰattrakī nāma nīlikā \\ 7 \\
Verse: 8
Halfverse: ab
na vidʰyed a-sirārhāṇāṃ na tr̥ṭ-pīnasa-kāsinām \
Halfverse: cd
nā-jīrṇi-bʰīru-vamita-śiraḥ-karṇākṣi-śūlinām \\ 8 \\
Halfverse: bV
na dr̥k-pīnasa-kāsinām
Verse: 9
Halfverse: ab
atʰa sādʰāraṇe kāle śuddʰa-saṃbʰojitātmanaḥ \
Halfverse: cd
deśe prakāśe pūrvāhṇe bʰiṣag jānūcca-pīṭʰa-gaḥ \\ 9 \\
Verse: 10
Halfverse: ab
yantritasyopaviṣṭasya svinnākṣasya mukʰānilaiḥ \
Halfverse: cd
aṅguṣṭʰa-mr̥dite netre dr̥ṣṭau dr̥ṣṭvotplutaṃ malam \\ 10 \\
Verse: 11
Halfverse: ab
svāṃ nāsāṃ prekṣamāṇasya niṣ-kampaṃ mūrdʰni dʰārite \
Halfverse: cd
kr̥ṣṇād ardʰāṅgulaṃ muktvā tatʰārdʰārdʰam apāṅgataḥ \\ 11 \\
Halfverse: aV
sva-nāsāṃ prekṣamāṇasya
Halfverse: dV2
tad ardʰārdʰam apāṅgataḥ
Verse: 12
Halfverse: ab
tarjanī-madʰyamāṅguṣṭʰaiḥ śalākāṃ niś-calaṃ dʰr̥tām \
Halfverse: cd
daiva-ccʰidraṃ nayet pārśvād ūrdʰvam āmantʰayan iva \\ 12 \\
Verse: 13
Halfverse: ab
savyaṃ dakṣiṇa-hastena netraṃ savyena cetarat \
Halfverse: cd
vidʰyet su-viddʰe śabdaḥ syād a-ruk cāmbu-lava-srutiḥ \\ 13 \\
Verse: 14
Halfverse: ab
sāntvayann āturaṃ cānu netraṃ stanyena secayet \
Halfverse: cd
śalākāyās tato ʼgreṇa nirlikʰen netra-maṇḍalam \\ 14 \\
Halfverse: dV
nirlikʰed dr̥ṣṭi-maṇḍalam
Verse: 15
Halfverse: ab
a-bādʰamānaḥ śanakair nāsāṃ prati nudaṃs tataḥ \
Halfverse: cd
uccʰiṅgʰanāc cāpahared dr̥ṣṭi-maṇḍala-gaṃ kapʰam \\ 15 \\
Halfverse: cV
uccʰiṅkʰanāc cāpahared
Verse: 16
Halfverse: ab
stʰire doṣe cale vāti svedayed akṣi bāhyataḥ \
Halfverse: cd
atʰa dr̥ṣṭeṣu rūpeṣu śalākām āharec cʰanaiḥ \\ 16 \\
Halfverse: aV
stʰire doṣe cale vāpi
Verse: 17
Halfverse: ab
gʰr̥tāplutaṃ picuṃ dattvā baddʰākṣaṃ śāyayet tataḥ \
Halfverse: cd
viddʰād anyena pārśvena tam uttānaṃ dvayor vyadʰe \\ 17 \\
Halfverse: cV
vyadʰād anyena pārśvena
Verse: 18
Halfverse: ab
nivāte śayane ʼbʰyakta-śiraḥ-pādaṃ hite ratam \
Halfverse: cd
kṣavatʰuṃ kāsam udgāraṃ ṣṭʰīvanaṃ pānam ambʰasaḥ \\ 18 \\
Halfverse: bV
-śiro-gātraṃ hite ratam
Verse: 19
Halfverse: ab
adʰo-mukʰa-stʰitiṃ snānaṃ danta-dʰāvana-bʰakṣaṇam \
Halfverse: cd
saptāhaṃ nācaret sneha-pīta-vac cātra yantraṇā \\ 19 \\
Verse: 20
Halfverse: ab
śaktito laṅgʰayet seko ruji koṣṇena sarpiṣā \
Halfverse: cd
sa-vyoṣāmalakaṃ vāṭyam aśnīyāt sa-gʰr̥taṃ dravam \\ 20 \\
Verse: 21
Halfverse: ab
vilepīṃ vā try-ahāc cāsya kvātʰair muktvākṣi secayet \
Halfverse: cd
vāta-gʰnaiḥ saptame tv ahni sarva-tʰaivākṣi mocayet \\ 21 \\
Verse: 22
Halfverse: ab
yantraṇām anurudʰyeta dr̥ṣṭer ā-stʰairya-lābʰataḥ \
Halfverse: cd
rūpāṇi sūkṣma-dīptāni sahasā nāvalokayet \\ 22 \\
Verse: 23
Halfverse: ab
śopʰa-rāga-rujādīnām adʰimantʰasya codbʰavaḥ \
Halfverse: cd
a-hitair vedʰa-doṣāc ca yatʰā-svaṃ tān upācaret \\ 23 \\
Halfverse: cV
a-hitair vedʰya-doṣāc ca
Halfverse: dV2
yatʰā-svaṃ tān upakramet
Verse: 24
Halfverse: ab
kalkitāḥ sa-gʰr̥tā dūrvā-yava-gairika-śārivāḥ \
Halfverse: cd
mukʰālepe prayoktavyā rujā-rāgopaśāntaye \\ 24 \\
Verse: 25
Halfverse: ab
sa-sarṣapās tilās tad-van mātuluṅga-rasāplutāḥ \
Halfverse: cd
payasyā-śārivā-pattra-mañjiṣṭʰā-madʰuyaṣṭibʰiḥ \\ 25 \\
Verse: 26
Halfverse: ab
ajā-kṣīra-yutair lepaḥ sukʰoṣṇaḥ śarma-kr̥t param \
Halfverse: cd
lodʰra-saindʰava-mr̥dvīkā-madʰukaiś cʰāgalaṃ payaḥ \\ 26 \\
Halfverse: aV
ajā-kṣīrānvitair lepaḥ
Verse: 27
Halfverse: ab
śr̥tam āścyotanaṃ yojyaṃ rujā-rāga-vināśanam \
Halfverse: cd
madʰukotpala-kuṣṭʰair vā drākṣā-lākṣā-sitānvitaiḥ \\ 27 \\
Halfverse: cV
madʰukotpala-kuṣṭʰailā-
Halfverse: dV2
drākṣā-lākṣā-rasānvitaiḥ
Halfverse: dV3
-drākṣā-lākṣā-sitānvitaiḥ
Halfverse: dV
-drākṣā-lākṣā-rasānvitaiḥ
Verse: 28
Halfverse: ab
vāta-gʰna-siddʰe payasi śr̥taṃ sarpiś catur-guṇe \
Halfverse: cd
padmakādi-pratīvāpaṃ sarva-karmasu śasyate \\ 28 \\
Verse: 29
Halfverse: ab
sirāṃ tatʰān-upaśame snigdʰa-svinnasya mokṣayet \
Halfverse: cd
mantʰoktāṃ ca kriyāṃ kuryād vedʰe rūḍʰe ʼñjanaṃ mr̥du \\ 29 \\
Halfverse: dV
vyadʰe rūḍʰe ʼñjanaṃ mr̥du
Verse: 30
Halfverse: ab
āḍʰakī-mūla-marica-haritāla-rasāñjanaiḥ \
Halfverse: cd
viddʰe ʼkṣṇi sa-guḍā vartir yojyā divyāmbu-peṣitā \\ 30 \\
Verse: 31
Halfverse: ab
jātī-śirīṣa-dʰava-meṣaviṣāṇi-puṣpa-vaiḍūrya-mauktika-pʰalaṃ payasā su-piṣṭam \
Halfverse: cd
ājena tāmram amunā pratanu pradigdʰaṃ saptāhataḥ punar idaṃ payasaiva piṣṭam \\ 31 \\
Halfverse: aV
jātī-śirīṣa-dʰava-meṣaviṣāṇa-puṣpa-
Verse: 32
Halfverse: ab
piṇḍāñjanaṃ hitam an-ātapa-śuṣkam akṣṇi viddʰe prasāda-jananaṃ bala-kr̥c ca dr̥ṣṭeḥ \
Halfverse: cd
sroto-ja-vidruma-śilāmbu-dʰi-pʰena-tīkṣṇair asyaiva tulyam uditaṃ guṇa-kalpanābʰiḥ \\ 32 \\
Halfverse: cV
sroto-ja-vidruma-śilārṇava-pʰena-tīkṣṇair
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.