TITUS
Vagbhata, Astangahrdayasamhita: Part No. 94

Adhyaya: 14 




Uttarastʰāna 14


Verse: 1 


Halfverse: ab 
   vidʰyet su-jātaṃ niṣ-prekṣyaṃ liṅga-nāśaṃ kapʰodbʰavam \
Halfverse: cd 
   āvartaky-ādibʰiḥ ṣaḍbʰir vivarjitam upadravaiḥ \\ 1 \\

Verse: 2 


Halfverse: ab 
   so ʼ-saṃjāto hi viṣamo dadʰi-mastu-nibʰas tanuḥ \
Halfverse: cd 
   śalākayāvakr̥ṣṭo ʼpi punar ūrdʰvaṃ prapadyate \\ 2 \\

Halfverse: dV 
      punar ūrdʰvaṃ pravartate


Verse: 3 


Halfverse: ab 
   karoti vedanāṃ tīvrāṃ dr̥ṣṭiṃ ca stʰagayet punaḥ \
Halfverse: cd 
   śleṣmalaiḥ pūryate cāśu so ʼnyaiḥ sopadravaś cirāt \\ 3 \\

Halfverse: dV 
      so ʼnyaiḥ sopadravaiś cirāt


Verse: 4 


Halfverse: ab 
   ślaiṣmiko liṅga-nāśo hi sita-tvāc cʰleṣmaṇaḥ sitaḥ \
Halfverse: cd 
   tasyānya-doṣābʰibʰavād bʰavaty ā-nīla-tā gadaḥ \\ 4 \\

Halfverse: dV 
      bʰavaty ā-nīla-tā gade
Halfverse: dV2 
      bʰavaty ā-nīlikā gade


Verse: 5 


Halfverse: ab 
   tatrāvarta-calā dr̥ṣṭir āvartaky aruṇāsitā \
Halfverse: cd 
   śarkarārka-payo-leśa-niciteva gʰanāti ca \\ 5 \\

Halfverse: bV 
      āvartaky aruṇā sitā


Verse: 6 


Halfverse: ab 
   rājī-matī dr̥ṅ nicitā śāli-śūkābʰa-rājibʰiḥ \
Halfverse: cd 
   viṣama-ccʰinna-dagdʰābʰā sa-ruk cʰinnāṃśukā smr̥tā \\ 6 \\

Verse: 7 


Halfverse: ab 
   dr̥ṣṭiḥ kāṃsya-sama-ccʰāyā candrakī candrakākr̥tiḥ \
Halfverse: cd 
   cʰattrābʰā naika-varṇā ca cʰattrakī nāma nīlikā \\ 7 \\

Verse: 8 


Halfverse: ab 
   na vidʰyed a-sirārhāṇāṃ na tr̥ṭ-pīnasa-kāsinām \
Halfverse: cd 
   nā-jīrṇi-bʰīru-vamita-śiraḥ-karṇākṣi-śūlinām \\ 8 \\

Halfverse: bV 
      na dr̥k-pīnasa-kāsinām


Verse: 9 


Halfverse: ab 
   atʰa sādʰāraṇe kāle śuddʰa-saṃbʰojitātmanaḥ \
Halfverse: cd 
   deśe prakāśe pūrvāhṇe bʰiṣag jānūcca-pīṭʰa-gaḥ \\ 9 \\

Verse: 10 


Halfverse: ab 
   yantritasyopaviṣṭasya svinnākṣasya mukʰānilaiḥ \
Halfverse: cd 
   aṅguṣṭʰa-mr̥dite netre dr̥ṣṭau dr̥ṣṭvotplutaṃ malam \\ 10 \\

Verse: 11 


Halfverse: ab 
   svāṃ nāsāṃ prekṣamāṇasya niṣ-kampaṃ mūrdʰni dʰārite \
Halfverse: cd 
   kr̥ṣṇād ardʰāṅgulaṃ muktvā tatʰārdʰārdʰam apāṅgataḥ \\ 11 \\

Halfverse: aV 
      sva-nāsāṃ prekṣamāṇasya
Halfverse: dV2 
      tad ardʰārdʰam apāṅgataḥ


Verse: 12 


Halfverse: ab 
   tarjanī-madʰyamāṅguṣṭʰaiḥ śalākāṃ niś-calaṃ dʰr̥tām \
Halfverse: cd 
   daiva-ccʰidraṃ nayet pārśvād ūrdʰvam āmantʰayan iva \\ 12 \\

Verse: 13 


Halfverse: ab 
   savyaṃ dakṣiṇa-hastena netraṃ savyena cetarat \
Halfverse: cd 
   vidʰyet su-viddʰe śabdaḥ syād a-ruk cāmbu-lava-srutiḥ \\ 13 \\

Verse: 14 


Halfverse: ab 
   sāntvayann āturaṃ cānu netraṃ stanyena secayet \
Halfverse: cd 
   śalākāyās tato ʼgreṇa nirlikʰen netra-maṇḍalam \\ 14 \\

Halfverse: dV 
      nirlikʰed dr̥ṣṭi-maṇḍalam


Verse: 15 


Halfverse: ab 
   a-bādʰamānaḥ śanakair nāsāṃ prati nudaṃs tataḥ \
Halfverse: cd 
   uccʰiṅgʰanāc cāpahared dr̥ṣṭi-maṇḍala-gaṃ kapʰam \\ 15 \\

Halfverse: cV 
      uccʰiṅkʰanāc cāpahared


Verse: 16 


Halfverse: ab 
   stʰire doṣe cale vāti svedayed akṣi bāhyataḥ \
Halfverse: cd 
   atʰa dr̥ṣṭeṣu rūpeṣu śalākām āharec cʰanaiḥ \\ 16 \\

Halfverse: aV 
      stʰire doṣe cale vāpi


Verse: 17 


Halfverse: ab 
   gʰr̥tāplutaṃ picuṃ dattvā baddʰākṣaṃ śāyayet tataḥ \
Halfverse: cd 
   viddʰād anyena pārśvena tam uttānaṃ dvayor vyadʰe \\ 17 \\

Halfverse: cV 
      vyadʰād anyena pārśvena


Verse: 18 


Halfverse: ab 
   nivāte śayane ʼbʰyakta-śiraḥ-pādaṃ hite ratam \
Halfverse: cd 
   kṣavatʰuṃ kāsam udgāraṃ ṣṭʰīvanaṃ pānam ambʰasaḥ \\ 18 \\

Halfverse: bV 
      -śiro-gātraṃ hite ratam


Verse: 19 


Halfverse: ab 
   adʰo-mukʰa-stʰitiṃ snānaṃ danta-dʰāvana-bʰakṣaṇam \
Halfverse: cd 
   saptāhaṃ nācaret sneha-pīta-vac cātra yantraṇā \\ 19 \\

Verse: 20 


Halfverse: ab 
   śaktito laṅgʰayet seko ruji koṣṇena sarpiṣā \
Halfverse: cd 
   sa-vyoṣāmalakaṃ vāṭyam aśnīyāt sa-gʰr̥taṃ dravam \\ 20 \\

Verse: 21 


Halfverse: ab 
   vilepīṃ vā try-ahāc cāsya kvātʰair muktvākṣi secayet \
Halfverse: cd 
   vāta-gʰnaiḥ saptame tv ahni sarva-tʰaivākṣi mocayet \\ 21 \\

Verse: 22 


Halfverse: ab 
   yantraṇām anurudʰyeta dr̥ṣṭer ā-stʰairya-lābʰataḥ \
Halfverse: cd 
   rūpāṇi sūkṣma-dīptāni sahasā nāvalokayet \\ 22 \\

Verse: 23 


Halfverse: ab 
   śopʰa-rāga-rujādīnām adʰimantʰasya codbʰavaḥ \
Halfverse: cd 
   a-hitair vedʰa-doṣāc ca yatʰā-svaṃ tān upācaret \\ 23 \\

Halfverse: cV 
      a-hitair vedʰya-doṣāc ca
Halfverse: dV2 
      yatʰā-svaṃ tān upakramet


Verse: 24 


Halfverse: ab 
   kalkitāḥ sa-gʰr̥tā dūrvā-yava-gairika-śārivāḥ \
Halfverse: cd 
   mukʰālepe prayoktavyā rujā-rāgopaśāntaye \\ 24 \\

Verse: 25 


Halfverse: ab 
   sa-sarṣapās tilās tad-van mātuluṅga-rasāplutāḥ \
Halfverse: cd 
   payasyā-śārivā-pattra-mañjiṣṭʰā-madʰuyaṣṭibʰiḥ \\ 25 \\

Verse: 26 


Halfverse: ab 
   ajā-kṣīra-yutair lepaḥ sukʰoṣṇaḥ śarma-kr̥t param \
Halfverse: cd 
   lodʰra-saindʰava-mr̥dvīkā-madʰukaiś cʰāgalaṃ payaḥ \\ 26 \\

Halfverse: aV 
      ajā-kṣīrānvitair lepaḥ


Verse: 27 


Halfverse: ab 
   śr̥tam āścyotanaṃ yojyaṃ rujā-rāga-vināśanam \
Halfverse: cd 
   madʰukotpala-kuṣṭʰair vā drākṣā-lākṣā-sitānvitaiḥ \\ 27 \\

Halfverse: cV 
      madʰukotpala-kuṣṭʰailā-
Halfverse: dV2 
      drākṣā-lākṣā-rasānvitaiḥ
Halfverse: dV3 
      -drākṣā-lākṣā-sitānvitaiḥ


Halfverse: dV 
      -drākṣā-lākṣā-rasānvitaiḥ


Verse: 28 


Halfverse: ab 
   vāta-gʰna-siddʰe payasi śr̥taṃ sarpiś catur-guṇe \
Halfverse: cd 
   padmakādi-pratīvāpaṃ sarva-karmasu śasyate \\ 28 \\

Verse: 29 


Halfverse: ab 
   sirāṃ tatʰān-upaśame snigdʰa-svinnasya mokṣayet \
Halfverse: cd 
   mantʰoktāṃ ca kriyāṃ kuryād vedʰe rūḍʰe ʼñjanaṃ mr̥du \\ 29 \\

Halfverse: dV 
      vyadʰe rūḍʰe ʼñjanaṃ mr̥du


Verse: 30 


Halfverse: ab 
   āḍʰakī-mūla-marica-haritāla-rasāñjanaiḥ \
Halfverse: cd 
   viddʰe ʼkṣṇi sa-guḍā vartir yojyā divyāmbu-peṣitā \\ 30 \\

Verse: 31 


Halfverse: ab 
   jātī-śirīṣa-dʰava-meṣaviṣāṇi-puṣpa-vaiḍūrya-mauktika-pʰalaṃ payasā su-piṣṭam \
Halfverse: cd 
   ājena tāmram amunā pratanu pradigdʰaṃ saptāhataḥ punar idaṃ payasaiva piṣṭam \\ 31 \\

Halfverse: aV 
      jātī-śirīṣa-dʰava-meṣaviṣāṇa-puṣpa-


Verse: 32 


Halfverse: ab 
   piṇḍāñjanaṃ hitam an-ātapa-śuṣkam akṣṇi viddʰe prasāda-jananaṃ bala-kr̥c ca dr̥ṣṭeḥ \
Halfverse: cd 
   sroto-ja-vidruma-śilāmbu-dʰi-pʰena-tīkṣṇair asyaiva tulyam uditaṃ guṇa-kalpanābʰiḥ \\ 32 \\

Halfverse: cV 
      sroto-ja-vidruma-śilārṇava-pʰena-tīkṣṇair






Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.