TITUS
Vagbhata, Astangahrdayasamhita: Part No. 95

Adhyaya: 15 




Uttarastʰāna 15


Verse: 1 


Halfverse: ab 
   vātena netre ʼbʰiṣyaṇṇe nāsānāho ʼlpa-śopʰa-tā \
Halfverse: cd 
   śaṅkʰākṣi-bʰrū-lalāṭasya toda-spʰuraṇa-bʰedanam \\ 1 \\

Halfverse: aV 
      vātena netre ʼbʰiṣyande
Halfverse: cV2 
      śaṅkʰākṣi-bʰrū-lalāṭāsya-
Halfverse: dV3 
      -toda-spʰuraṇa-bʰedanam


Verse: 2 


Halfverse: ab 
   śuṣkālpā dūṣikā śītam accʰaṃ cāśru calā rujaḥ \
Halfverse: cd 
   nimeṣonmeṣaṇaṃ kr̥ccʰrāj jantūnām iva sarpaṇam \\ 2 \\

Halfverse: bV 
      accʰam aśru calā rujaḥ


Verse: 3 


Halfverse: ab 
   akṣy ādʰmātam ivābʰāti sūkṣmaiḥ śalyair ivācitam \
Halfverse: cd 
   snigdʰoṣṇaiś copaśamanaṃ so ʼbʰiṣyanda upekṣitaḥ \\ 3 \\

Halfverse: cV 
      snigdʰoṣṇeccʰopaśamanaṃ


Verse: 4 


Halfverse: ab 
   adʰimantʰo bʰavet tatra karṇayor nadanaṃ bʰramaḥ \
Halfverse: cd 
   araṇyeva ca matʰyante lalāṭākṣi-bʰruvādayaḥ \\ 4 \\

Verse: 5 


Halfverse: ab 
   hatādʰimantʰaḥ so ʼpi syāt pramādāt tena vedanāḥ \
Halfverse: cd 
   aneka-rūpā jāyante vraṇo dr̥ṣṭau ca dr̥ṣṭi-hā \\ 5 \\

Verse: 6 


Halfverse: ab 
   manyākṣi-śaṅkʰato vāyur anyato vā pravartayan \
Halfverse: cd 
   vyatʰāṃ tīvrām a-paiccʰilya-rāga-śopʰaṃ vilocanam \\ 6 \\

Halfverse: bV 
      anyato vā pravartayet


Verse: 7 


Halfverse: ab 
   saṃkocayati pary-aśru so ʼnyato-vāta-saṃjñitaḥ \
Halfverse: cd 
   tad-vaj jihmaṃ bʰaven netram ūnaṃ vā vāta-paryaye \\ 7 \\

Halfverse: cV 
      tad-vaj jihmaṃ bʰaven netraṃ
Halfverse: cV2 
      tad-van netraṃ bʰavej jihmam
Halfverse: dV3 
      śūnaṃ vā vāta-paryaye


Verse: 8 


Halfverse: ab 
   dāho dʰūmāyanaṃ śopʰaḥ śyāva-tā vartmano bahiḥ \
Halfverse: cd 
   antaḥ-kledo ʼśru pītoṣṇaṃ rāgaḥ pītābʰa-darśanam \\ 8 \\

Verse: 9 


Halfverse: ab 
   kṣārokṣita-kṣatākṣi-tvaṃ pittābʰiṣyanda-lakṣaṇam \
Halfverse: cd 
   jvalad-aṅgāra-kīrṇābʰaṃ yakr̥t-piṇḍa-sama-prabʰam \\ 9 \\

Verse: 10 


Halfverse: ab 
   adʰimantʰe bʰaven netraṃ syande tu kapʰa-saṃbʰave \
Halfverse: cd 
   jāḍyaṃ śopʰo mahān kaṇḍūr nidrānnān-abʰinandanam \\ 10 \\

Verse: 11 


Halfverse: ab 
   sāndra-snigdʰa-bahu-śveta-piccʰā-vad-dūṣikāśru-tā \
Halfverse: cd 
   adʰimantʰe nataṃ kr̥ṣṇam unnataṃ śukla-maṇḍalam \\ 11 \\

Halfverse: bV 
      -piccʰā-vad-dūṣikāsra-tā


Verse: 12 


Halfverse: ab 
   praseko nāsikādʰmānaṃ pāṃsu-pūrṇam ivekṣaṇam \
Halfverse: cd 
   raktāśru-rājī-dūṣīkā-rakta-maṇḍala-darśanam \\ 12 \\

Halfverse: cV 
      raktāsra-rājī-dūṣīkā-
Halfverse: dV2 
      -śukla-maṇḍala-darśanam


Verse: 13 


Halfverse: ab 
   rakta-syandena nayanaṃ sa-pitta-syanda-lakṣaṇam \
Halfverse: cd 
   mantʰe ʼkṣi tāmra-pary-antam utpāṭana-samāna-ruk \\ 13 \\

Verse: 14 


Halfverse: ab 
   rāgeṇa bandʰūka-nibʰaṃ tāmyati sparśanā-kṣamam \
Halfverse: cd 
   asr̥ṅ-nimagnāriṣṭābʰaṃ kr̥ṣṇam agny-ābʰa-darśanam \\ 14 \\

Verse: 15 


Halfverse: ab 
   adʰimantʰā yatʰā-svaṃ ca sarve syandādʰika-vyatʰāḥ \
Halfverse: cd 
   śaṅkʰa-danta-kapoleṣu kapāle cāti-ruk-karāḥ \\ 15 \\

Verse: 16 


Halfverse: ab 
   vāta-pittāturaṃ gʰarṣa-toda-bʰedopadeha-vat \
Halfverse: cd 
   rūkṣa-dāruṇa-vartmākṣi kr̥ccʰronmīla-nimīlanam \\ 16 \\

Halfverse: aV 
      vāta-pittottaraṃ gʰarṣa-


Verse: 17 


Halfverse: ab 
   vikūṇana-viśuṣka-tva-śīteccʰā-śūla-pāka-vat \
Halfverse: cd 
   uktaḥ śuṣkādi-pāko yaṃ sa-śopʰaḥ syāt tribʰir malaiḥ \\ 17 \\

Halfverse: aV 
      vikūṇanaṃ viśuṣkaṃ ca
Halfverse: aV2 
      vikūṇena viśuṣka-tvaṃ
Halfverse: bV3 
      śīteccʰā-śūla-pāka-vat


Verse: 18 


Halfverse: ab 
   sa-raktais tatra śopʰo ʼti-rug-dāha-ṣṭʰīvanādi-mān \
Halfverse: cd 
   pakvodumbara-saṃkāśaṃ jāyate śukla-maṇḍalam \\ 18 \\

Verse: 19 


Halfverse: ab 
   aśrūṣṇa-śīta-viśada-piccʰilāccʰa-gʰanaṃ muhuḥ \
Halfverse: cd 
   alpa-śopʰe ʼlpa-śopʰas tu pāko ʼnyair lakṣaṇais tatʰā \\ 19 \\

Halfverse: cV 
      alpa-śopʰo ʼlpa-śopʰas tu


Verse: 20 


Halfverse: ab 
   akṣi-pākātyaye śopʰaḥ saṃrambʰaḥ kaluṣāśru-tā \
Halfverse: cd 
   kapʰopadigdʰam asitaṃ sitaṃ prakleda-rāga-vat \\ 20 \\

Halfverse: cV 
      kapʰena digdʰam asitaṃ


Verse: 21 


Halfverse: ab 
   dāho darśana-saṃrodʰo vedanāś cān-avastʰitāḥ \
Halfverse: cd 
   anna-sāro ʼmla-tāṃ nītaḥ pitta-raktolbaṇair malaiḥ \\ 21 \\

Verse: 22 


Halfverse: ab 
   sirābʰir netram ārūḍʰaḥ karoti śyāva-lohitam \
Halfverse: cd 
   sa-śopʰa-dāha-pākāśru bʰr̥śaṃ cāvila-darśanam \\ 22 \\

Verse: 23 


Halfverse: ab 
   amloṣito ʼyam ity uktā gadāḥ ṣo-ḍaśa sarva-gāḥ \
Halfverse: cd 
   hatādʰimantʰam eteṣu sākṣi-pākātyayaṃ tyajet \\ 23 \\

Halfverse: cV 
      hatādʰimantʰaṃ caiteṣu


Verse: 24 


Halfverse: ab 
   vātodbʰūtaḥ pañca-rātreṇa dr̥ṣṭiṃ saptāhena śleṣma-jāto ʼdʰimantʰaḥ \
Halfverse: cd 
   raktotpanno hanti tad-vat tri-rātrān mitʰyācārāt paittikaḥ sadya eva \\ 24 \\

Halfverse: bV 
      saptāhena śleṣma-jaś cādʰimantʰaḥ






Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.