TITUS
Vagbhata, Astangahrdayasamhita: Part No. 95
Adhyaya: 15
Uttarastʰāna 15
Verse: 1
Halfverse: ab
vātena netre ʼbʰiṣyaṇṇe nāsānāho ʼlpa-śopʰa-tā \
Halfverse: cd
śaṅkʰākṣi-bʰrū-lalāṭasya toda-spʰuraṇa-bʰedanam \\ 1 \\
Halfverse: aV
vātena netre ʼbʰiṣyande
Halfverse: cV2
śaṅkʰākṣi-bʰrū-lalāṭāsya-
Halfverse: dV3
-toda-spʰuraṇa-bʰedanam
Verse: 2
Halfverse: ab
śuṣkālpā dūṣikā śītam accʰaṃ cāśru calā rujaḥ \
Halfverse: cd
nimeṣonmeṣaṇaṃ kr̥ccʰrāj jantūnām iva sarpaṇam \\ 2 \\
Halfverse: bV
accʰam aśru calā rujaḥ
Verse: 3
Halfverse: ab
akṣy ādʰmātam ivābʰāti sūkṣmaiḥ śalyair ivācitam \
Halfverse: cd
snigdʰoṣṇaiś copaśamanaṃ so ʼbʰiṣyanda upekṣitaḥ \\ 3 \\
Halfverse: cV
snigdʰoṣṇeccʰopaśamanaṃ
Verse: 4
Halfverse: ab
adʰimantʰo bʰavet tatra karṇayor nadanaṃ bʰramaḥ \
Halfverse: cd
araṇyeva ca matʰyante lalāṭākṣi-bʰruvādayaḥ \\ 4 \\
Verse: 5
Halfverse: ab
hatādʰimantʰaḥ so ʼpi syāt pramādāt tena vedanāḥ \
Halfverse: cd
aneka-rūpā jāyante vraṇo dr̥ṣṭau ca dr̥ṣṭi-hā \\ 5 \\
Verse: 6
Halfverse: ab
manyākṣi-śaṅkʰato vāyur anyato vā pravartayan \
Halfverse: cd
vyatʰāṃ tīvrām a-paiccʰilya-rāga-śopʰaṃ vilocanam \\ 6 \\
Halfverse: bV
anyato vā pravartayet
Verse: 7
Halfverse: ab
saṃkocayati pary-aśru so ʼnyato-vāta-saṃjñitaḥ \
Halfverse: cd
tad-vaj jihmaṃ bʰaven netram ūnaṃ vā vāta-paryaye \\ 7 \\
Halfverse: cV
tad-vaj jihmaṃ bʰaven netraṃ
Halfverse: cV2
tad-van netraṃ bʰavej jihmam
Halfverse: dV3
śūnaṃ vā vāta-paryaye
Verse: 8
Halfverse: ab
dāho dʰūmāyanaṃ śopʰaḥ śyāva-tā vartmano bahiḥ \
Halfverse: cd
antaḥ-kledo ʼśru pītoṣṇaṃ rāgaḥ pītābʰa-darśanam \\ 8 \\
Verse: 9
Halfverse: ab
kṣārokṣita-kṣatākṣi-tvaṃ pittābʰiṣyanda-lakṣaṇam \
Halfverse: cd
jvalad-aṅgāra-kīrṇābʰaṃ yakr̥t-piṇḍa-sama-prabʰam \\ 9 \\
Verse: 10
Halfverse: ab
adʰimantʰe bʰaven netraṃ syande tu kapʰa-saṃbʰave \
Halfverse: cd
jāḍyaṃ śopʰo mahān kaṇḍūr nidrānnān-abʰinandanam \\ 10 \\
Verse: 11
Halfverse: ab
sāndra-snigdʰa-bahu-śveta-piccʰā-vad-dūṣikāśru-tā \
Halfverse: cd
adʰimantʰe nataṃ kr̥ṣṇam unnataṃ śukla-maṇḍalam \\ 11 \\
Halfverse: bV
-piccʰā-vad-dūṣikāsra-tā
Verse: 12
Halfverse: ab
praseko nāsikādʰmānaṃ pāṃsu-pūrṇam ivekṣaṇam \
Halfverse: cd
raktāśru-rājī-dūṣīkā-rakta-maṇḍala-darśanam \\ 12 \\
Halfverse: cV
raktāsra-rājī-dūṣīkā-
Halfverse: dV2
-śukla-maṇḍala-darśanam
Verse: 13
Halfverse: ab
rakta-syandena nayanaṃ sa-pitta-syanda-lakṣaṇam \
Halfverse: cd
mantʰe ʼkṣi tāmra-pary-antam utpāṭana-samāna-ruk \\ 13 \\
Verse: 14
Halfverse: ab
rāgeṇa bandʰūka-nibʰaṃ tāmyati sparśanā-kṣamam \
Halfverse: cd
asr̥ṅ-nimagnāriṣṭābʰaṃ kr̥ṣṇam agny-ābʰa-darśanam \\ 14 \\
Verse: 15
Halfverse: ab
adʰimantʰā yatʰā-svaṃ ca sarve syandādʰika-vyatʰāḥ \
Halfverse: cd
śaṅkʰa-danta-kapoleṣu kapāle cāti-ruk-karāḥ \\ 15 \\
Verse: 16
Halfverse: ab
vāta-pittāturaṃ gʰarṣa-toda-bʰedopadeha-vat \
Halfverse: cd
rūkṣa-dāruṇa-vartmākṣi kr̥ccʰronmīla-nimīlanam \\ 16 \\
Halfverse: aV
vāta-pittottaraṃ gʰarṣa-
Verse: 17
Halfverse: ab
vikūṇana-viśuṣka-tva-śīteccʰā-śūla-pāka-vat \
Halfverse: cd
uktaḥ śuṣkādi-pāko yaṃ sa-śopʰaḥ syāt tribʰir malaiḥ \\ 17 \\
Halfverse: aV
vikūṇanaṃ viśuṣkaṃ ca
Halfverse: aV2
vikūṇena viśuṣka-tvaṃ
Halfverse: bV3
śīteccʰā-śūla-pāka-vat
Verse: 18
Halfverse: ab
sa-raktais tatra śopʰo ʼti-rug-dāha-ṣṭʰīvanādi-mān \
Halfverse: cd
pakvodumbara-saṃkāśaṃ jāyate śukla-maṇḍalam \\ 18 \\
Verse: 19
Halfverse: ab
aśrūṣṇa-śīta-viśada-piccʰilāccʰa-gʰanaṃ muhuḥ \
Halfverse: cd
alpa-śopʰe ʼlpa-śopʰas tu pāko ʼnyair lakṣaṇais tatʰā \\ 19 \\
Halfverse: cV
alpa-śopʰo ʼlpa-śopʰas tu
Verse: 20
Halfverse: ab
akṣi-pākātyaye śopʰaḥ saṃrambʰaḥ kaluṣāśru-tā \
Halfverse: cd
kapʰopadigdʰam asitaṃ sitaṃ prakleda-rāga-vat \\ 20 \\
Halfverse: cV
kapʰena digdʰam asitaṃ
Verse: 21
Halfverse: ab
dāho darśana-saṃrodʰo vedanāś cān-avastʰitāḥ \
Halfverse: cd
anna-sāro ʼmla-tāṃ nītaḥ pitta-raktolbaṇair malaiḥ \\ 21 \\
Verse: 22
Halfverse: ab
sirābʰir netram ārūḍʰaḥ karoti śyāva-lohitam \
Halfverse: cd
sa-śopʰa-dāha-pākāśru bʰr̥śaṃ cāvila-darśanam \\ 22 \\
Verse: 23
Halfverse: ab
amloṣito ʼyam ity uktā gadāḥ ṣo-ḍaśa sarva-gāḥ \
Halfverse: cd
hatādʰimantʰam eteṣu sākṣi-pākātyayaṃ tyajet \\ 23 \\
Halfverse: cV
hatādʰimantʰaṃ caiteṣu
Verse: 24
Halfverse: ab
vātodbʰūtaḥ pañca-rātreṇa dr̥ṣṭiṃ saptāhena śleṣma-jāto ʼdʰimantʰaḥ \
Halfverse: cd
raktotpanno hanti tad-vat tri-rātrān mitʰyācārāt paittikaḥ sadya eva \\ 24 \\
Halfverse: bV
saptāhena śleṣma-jaś cādʰimantʰaḥ
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.